Digital Sanskrit Buddhist Canon

Dvādaśo'dhikāraḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version द्वादशोऽधिकारः
dvādaśo'dhikāraḥ



dharmadeśanāyāṃ mātsaryapratiṣedhe ślokaḥ|



prāṇānbhogāṃśca dhīrāḥ pramuditamanasaḥ kṛcchralabdhānasārān|

satvebhyo duḥkhitebhyaḥ satatamavasṛjantyuccadānaprakāraiḥ|

prāgevodāradharmaṃ hitakaramasakṛtsarvathaiva prajānāṃ

kṛcchre naivopalabdhaṃ bhṛśamavasṛjatāṃ vṛddhigaṃ cāvyayaṃ ca||1||



dharmo naiva ca deśito bhagavatā pratyātmayavedyo yata

ākṛṣṭā janatā ca yukta[yukti]vihitairdharmaiḥ svarkī dharmatāṃ

svaśāntyāsyapuṭe viśuddhivipule sādhāraṇe 'thākṣaye

lāleneva kṛpātmabhistvajagaraprakhyaiḥ samāpāditā||2||



tasmānnaiva nirarthikā bhavati sā yā bhāvanā yogināṃ

tasmānnaiva nirarthikā bhavati sā yā deśanā saugatī|

dṛṣṭo'rthaḥ śrutamātrakādyadi bhavet syādbhāvanāpārthikā

aśrutvā yadi bhāvanāmanuviśet syāddeśanāpārthikā||3||



āgamato adhigamato vibhutvato deśanāgrasatvānāṃ|

mukhato rūpātsarvā[rvataā]kāśāduccaraṇatā'pi............||4||



viṣadā saṃdehajahā ādeyā tatvadarśikā dvividhā|

saṃpannadeśaneyaṃ vijñeyaṃ[yā] bodhisattvānāṃ||5||



madhurā madavyapetā na ca khinnā deśanāgrasatvānāṃ|

sphuṭacitrayuktagamikā nirāmiṣā sarvagā caiva||6||



adīnā madhurā sūktā pratītā viṣadā tathā [vāgjinātmaje]|

[yathārhā nirābhiṣā ca parimitākṣayā tathā]||7||



uddeśānnirdeśāttathaiva yānānulomanāt ślākṣṇyāt|

prātītyadyāthārhānnairyāṇyādānukūlyatvāt||8||



vyañjanasaṃpaccaiṣā vijñeyā sarvathāgrasattvānāṃ|

ṣaṣṭyaṅgī sācintyā ghoṣo 'nantastu sugatānāṃ||9||



vācā padaiḥ suyuktairanudeśavibhāgasaṃśayacchedaiḥ|

bahulīkārānugatā hyuddhaṭitavipañcitajñeṣu||10||



śuddhā trimaṇḍalena hiteyaṃ deśanā hi buddhānāṃ|

doṣairvivarjitā punaraṣṭabhireṣaiva vijñeyā||11||



kauśīdyamanavabodho hyavakāśasyākṛtirhyanītatvam|

saṃdehasyācchedastadvigamasyādṛḍhīkaraṇam||12||



khedo'tha matsaritvaṃ doṣā hyete matā kathāyāṃ hi|

tadabhāvādbuddhānāṃ nirūttarā deśanā bhavati||13||



kalyāṇo dharmo'yaṃ hetutvādbhaktituṣṭibuddhīnāṃ|

dvividhārthaḥ sugrāhyaścaturguṇabrahmacaryavadaḥ||14||



parairasādhāraṇayogakevalaṃ tridhātukakleśavihānipūrakam|

svabhāvaśuddhaṃ malaśuddhitaśca taccaturguṇabrahmavicaryamiṣyate|| 15||



avatāraṇasaṃdhiśca saṃdhirlakṣaṇato 'paraḥ|

pratipakṣābhisaṃdhiśca saṃdhiḥ pariṇatāvapi||16||



śrāvakeṣu svabhāveṣu doṣāṇāṃ vinaye tathā|

abhidhānasya gāmbhīrye saṃdhireṣa caturvidhaḥ||17||



asāre sāramatayo viparyāse ca susthitāḥ|

kleśena ca susaṃkliṣṭā labhante bodhimuktamāṃ|| iti||



samatā 'rthāntare jñeyastathā kālāntare punaḥ|

pudgalasyāśaye caiva abhiprāyaścaturvidhaḥ||18||



buddhe dharme 'vajñā kauśīdyaṃ tuṣṭiralpamātreṇa|

rāge māne caritaṃ kaukṛtaṃ cāniyatabhedaḥ||19||



sattvānāmāvaraṇaṃ tatpratipakṣo 'grayānasaṃbhāṣā|

sarvāntarāyadoṣaprahāṇameṣāṃ tato bhavati||20||



yo granthato 'rthato vā gāthādvayadhāraṇe prayujyeta|

sa hi daśavidhamanuśaṃsaṃ labhate satvottamo dhīmān||21||



kṛtsnāṃ ca dhātupuṣṭiṃ prāmodyaṃ cottamaṃ maraṇakāle|

janma ca yathābhikāmaṃ jātismaratāṃ ca sarvatra||22||



buddhaiśca samavadhānaṃ tebhyaḥ śravaṇaṃ tathāgrayānasya|

adhimuktiṃ saha buddhyā dvayamukhatāmāśubodhiṃ ca||23||



iti suga[ma]tirakhedavān kṛpāluḥ prathitayaśāḥ suvidhijñatāmupetaḥ|

bhavati sukathiko hi bodhisattvastapati jane kathitairyathaiva sūryaḥ||24||



|| mahāyānasūtrālaṃkāre deśanādhikāro dvādaśaḥ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project