Digital Sanskrit Buddhist Canon

Ekādaśo'dhikāraḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version एकादशोऽधिकारः
ekādaśo'dhikāraḥ



dharmaparyeṣṭyadhikāre ālambanaparyeṣṭau catvāraḥ ślokāḥ|



piṭakatrayaṃ dvayaṃ vā [ca?] saṃgrahataḥ kāraṇairnavabhiriṣṭam|

vāsanabodhanaśamanaprativedhaistadvimocayati||1||



sūtrābhidharmavinayāścaturvidhārthā matāḥ samāsena|

teṣāṃ jñānāddhīmānsarvākārajñatāmeti||2||



āśrayato lakṣaṇato dharmādarthācca sūcanātsūtram|

abhimukhato 'thābhīkṣṇyādabhibhavagatito 'bhidharmaśca||3||



āpatterūtthānādvyutthānānniḥsṛteścavinayatvam|

pudgalataḥ prajñapteḥ pravibhāgaviniścayāccaiva||4||



ālambanaṃ mato dharmaḥ ādhyātmaṃ bāhyakaṃ[dvayam?]|

[lābho dvayordvayārthena dvayoścānupalambhataḥ]||5||



manojalpairyathoktārthaprasannasya pradhāraṇāt|

arthakhyānasya jalpācca nāmni sthānācca cetasaḥ||6||



dharmālambanalābhaḥ syāttribhirjñānaiḥ śrutādibhiḥ|

trividhālambanalābhaśca pūrvoktastatsamāśritaḥ||7||



tridhātukaḥ kṛtyakaraḥ sasaṃbādhāśrayo 'paraḥ|

adhimuktiniveśī ca tīvracchandakaro 'paraḥ||8||



hīnapūrṇāśrayo dvedhā sajalpo'jalpa eva ca|

jñānena saṃprayuktaśca yogopaniṣadātmakaḥ||9||



saṃbhinnālambanaścāsau vibhinnālambanaḥ sa ca|

pañcadhā saptadhā caiva parijñā pañcadhā 'sya ca||10||



catvāraḥ saptatriṃśacca ākārā bhāvanāgatāḥ|

mārgadvayasvabhāvo 'sau dvyunuśaṃsaḥ pratīcchakaḥ||11||



prayogī vaśavartī ca parītto vipulātmakaḥ|

yogināṃ hi manaskāra eṣa sarvātmako mataḥ||12||



tatvaṃ yatsatataṃ dvayena rahitaṃ, bhrānteśca saṃniśrayaḥ,

śakyaṃ naiva ca sarvathābhilapituṃ yañcāprapañcātmakam|

jñeyaṃ heyamatho viśodhyamamalaṃ yacca prakṛtyā matam|

yasyākāśasuvarṇavārisadṛśī kleśādviśuddhirmatā||13||



na khalu jagati tasmādvidyate kiṃcidanya-

jjagadapi tadaśeṣaṃ tatra saṃmūḍhabuddhi|

kathamayamabhirūḍho lokamohaprakāro|

yadasadabhiniviṣṭaḥ satsamantādvihāya||14||



yathā māyā tathā'bhūtaparikalpo nirucyate|

yathā māyākṛtaṃ tadvat dvayabhrāntirnirucyate||15||



yathā[']tasmitra tadbhāvaḥ paramārthastatheṣyate|

yathā tasyopalabdhistu tathā saṃvṛtisatyatā||16||



tadabhāve yathā vyaktistannimittasya labhyate|

tathāśrayaparāvṛttāvasatkalpasya labhyate||17||



tannimitte yathā loko hyabhrāntaḥ kāmataścaret|

parāvṛttāvaparyastaḥ kāmacārī tathā patiḥ [yatiḥ]||18||



tadākṛtiśca tatrāsti tadbhāvaśca na vidyate|

tasmādastitvanāstitvaṃ māyādiṣu vidhīyate||19||



na bhāvastatra cābhāvo nābhāvo bhāva eva ca|

bhāvābhāvāviśeṣaśca māyādiṣu vidhīyate||20||



tathā dvayābha[bhāsa?]tātrāsti tadbhāvaśca na vidyate|

tasmādastitvanāstitvaṃ rūpādiṣu vidhīyate||21||



na bhāvastatra cābhāvo nābhāvo bhāva eva ca|

bhāvābhāvāviśeṣaśca rūpādiṣu vidhīyate||22||



samāropāpavādābha[nta?]pratiṣedhārthamiṣyate|

hīnayānena yānasya pratiṣedhārthameva ca||23||



bhrānternimittaṃ bhrāntiśca rūpavijñaptiriṣyate|

arūpiṇī ca vijñaptirabhāvātsyānna cetarā||24||



māyāhastyākṛtigrāhabhrānterdvayamudāhṛtam|

dvayaṃ tatra yathā nāsti dvayaṃ caivopalabhyate||25||



bimbasaṃkalikāgrāhabhrānterdvayamudāhṛtam|

dvayaṃ tatra yathā nāsti dvayaṃ caivopalabhyate||26||



tathā bhāvāttathā'bhāvād bhāvābhāva[vā?]viśeṣataḥ|

sadasanto 'tha māyābhā ye dharmā bhrāntilakṣaṇāḥ||27||



tathā 'bhāvāttathā ' bhāvāttathā 'bhāvādalakṣaṇāḥ|

māyopamāśca nirdiṣṭā ye dharmāḥ prātipakṣikāḥ||28||



māyārājeva cānyena māyārājñā parājitaḥ|

ye sarvadharmān paśyanti nirmārāste jinātmajāḥ||29||



māyāsvapnamarīcibimbasadṛśāḥ prodbhāsaśrutkomapā

vijñeyodakacandrabimbasadṛśā nirmāṇatulyāḥ punaḥ|

ṣaṭ ṣaṭ dvau ca punaśca ṣaṭ dvayamatā ekaikaśaśca trayaḥ

saṃskārāḥ khalu tatra tatra kathitā buddhairvibuddhottamaiḥ||30||



abhūtakalpo na bhūto nābhūto 'kalpa eva ca|

na kalpo nāpi cākalpaḥ sarvaṃ jñeyaṃ nirucyate||31||



svadhātuto dvayābhāsāḥ sāvidyākleśavṛttayaḥ|

vikalpāḥ saṃpravartante dvayadravyavivarjitāḥ||32||



ālambanaviśeṣāptiḥ svadhātusthānayogataḥ|

ta eva hyadvayābhāsā vartante carmakāṇḍavat||33||



cittaṃ dvayaprabhāsaṃ rāgādyābhāsamiṣyate tadvat|

śraddhādyābhāsaṃ na tadanyo dharmaḥ kliṣṭakuśalo 'sti||34||



yathā dvayapratibhāsādanyo na dvayalakṣaṇaḥ|

iti cittaṃ citrābhāsaṃ citrākāraṃ pravartate||35||



lakṣyaṃ ca lakṣaṇaṃ caiva lakṣaṇā ca prabhedataḥ|

anugrahārthaṃ sattvānāṃ saṃbuddhaiḥ saṃprakāśitā||36||



sadṛṣṭikaṃ ca yaccittaṃ tatrāvasthāvikāritā|

lakṣyametatsamāsena hyapramāṇaṃ prabhedataḥ||37||



yathājalpārthasaṃjñāyā nimittaṃ tasya vāsanā|

tasmādapyarthavikhyānaṃ parikalpitalakṣaṇaṃ||38||



yathā nāmārthamarthasya nāmnaḥ prakhyānatā ca yā|

asaṃ[sat?] kalpanimittaṃ hi parikalpitalakṣaṇam||39||



trividhatrividhābhāso grāhyagrāhakalakṣaṇaḥ|

abhūtaparikalpo hi paratantrasya lakṣaṇam||40||



abhāvabhāvatā yā ca bhāvābhāvasamānatā|

aśāntaśāntā 'kalpā ca pariniṣpannalakṣaṇam||41||



niṣpa[ṣya]ndadharmamālambya yoniśo manasikriyā|

cittasya dhātau sthānaṃ ca sadasattārthapaśyanā||42||



samatāgamanaṃ tasminnāryagotraṃ hi nirmalam|

samaṃ viśiṣṭamanyūnānadhikaṃ lakṣaṇā matā||43||



padārthadehanirbhāsaparāvṛttiranāsravaḥ|

dhāturbījaparāvṛtteḥ sa ca sarvatragāśrayaḥ||44||



caturdhā vaśitā vṛttermanasaścodgrahaśca ca|

vikalpasyāvikalpe hi kṣetre jñāne'tha karmaṇi||45||



acalāditribhūmau ca vaśitā sā caturvidhā|

dvidhaikasyāṃ tadanyasyāmekaikā vaśitā matā||46||



viditvā nairātmyaṃ dvividhamiha dhīmānbhavagataṃ

samaṃ tacca jñātvā praviśati sa tatvaṃ grahaṇataḥ|

tatastatra sthānānmanasa iha na khyāti tadapi

tadakhyānaṃ muktiḥ parama upalambhasya vigamaḥ||47||



ādhāre saṃbhārādādhāne sati hi nāmamātraṃpaśyan|

paśyati hi nāmamātraṃ tatpaśyaṃstacca naiva paśyati bhūyaḥ||48||



cittametatsadauṣṭhulyamātmadarśanapāśitam|

pravartate nivṛttistu tadadhyātmasthitermatā||49||



svayaṃ svenātmanā 'bhāvātsvabhāve cānavasthiteḥ|

grāhavattadā[da]bhāvācca niḥsvabhāvatvamiṣyate||50||



[niḥsvabhāvatayā siddhā uttarottaraniśrayāḥ|

anutpādo 'nirodhaścādiśantiḥ parinirvṛtiḥ||51||]



ādau tatve 'nyatve svalakṣaṇe svayamathānyathābhāve|

saṃkleśe 'tha viśeṣe kṣāntiranutpattidharmoktā||52||



dharma nairātmyamuktīnāṃ tulyatvāt gotrabhedataḥ|

dvyāśayāpteśca nirmāṇātparyantādekayānatā||53||



ākarṣaṇārthamekeṣāmanyasaṃdhāraṇāya ca|

deśitāniyatānāṃ hi saṃbuddhairekayānatā||54||



śrāvako 'niyato dvedhā dṛṣṭādṛṣṭārthayānataḥ|

dṛṣṭārtho vītarāgaścāvītarāgo 'pyasau mṛduḥ||55||



tau ca labdhāryamārgasya bhaveṣu pariṇāmanāt|

acintyapariṇāmikyā upapattyā samanvitau||56||



praṇidhānavaśādeka upapattiṃ prapadyate|

eko 'nāgāmitāyogānnirmāṇaiḥ pratipadyate||57||



nirvāṇābhiratatvācca tau dhandhagatikau matau|

punaḥ punaḥ svacittasya samudācārayogataḥ||58||



so 'kṛtārtho hyabuddhe ca jāto dhyānārthamudyataḥ|

nirmāṇārthī tadāśritya parāṃ bodhimavāpnute||59||



vidyāsthāne pañcavidhe yogamakṛtvā sarvajñatvaṃ naiti kathaṃcitparamāryaḥ|

ityanyeṣāṃ nigrahaṇānugrahaṇāya svājñārthaṃ vā tatra karotyeva sa yogam||60||



hetūpalabdhituṣṭiśca niśrayatadanusmṛtiḥ|

sādhāraṇaphalecchā ca yathābodhādhimucyanā||61||



caturvidhānubhāvena prīyaṇā khedaniścayaḥ|

vipakṣe pratipakṣe ca pratipattiścaturvidhā||62||



prasādaḥ saṃpratīkṣā ca dānacchandaḥ paratra ca|

saṃnāhaḥ praṇidhānaṃ ca abhinandamanaskriyā||63||



śaktilābhe sadautsukyaṃ dānādau ṣaḍvidhedyanam|

paripāke'tha pūjāyāṃ sevāyāmanukampanā||64||



akṛte kukṛte lajjā kaukṛtyaṃ viṣaye ratiḥ|

amitrasaṃjñā khede ca racanodbhāvanāmatiḥ||65||



dānādayaḥ pratisaraṇaṃ sambodhau neśvarādayaḥ|

doṣāṇāṃ ca guṇānāṃ ca pratisaṃvedanād [?]dvayoḥ||66||



cayānusmaraṇaprītirmāhārthyasya ca darśanam|

yoge 'bhilāṣo 'vikalpe taddhṛtyāṃ pratyayāgame||67||



saptaprakārāsadgrāhavyutthāne śaktidarśanam|

āścaryaṃ cāpyanāścaryaṃ saṃjñā caiva caturvidhā||68||



samatā sarvasattveṣu dṛṣṭiścāpi mahātmikā|

paraguṇapratikārastrayāśāstirnirantaraḥ||69||



buddhapraṇītānuṣṭhānādarvāgasthānacetanāt[cetanā]|

taddhānivṛddhyā sattveṣu anāmodaḥ pramodanā||70||



prativarṇikāyāṃ[varṇikā]bhūtāyāṃ bhāvanāyāṃ ca nārūciḥ|

nādhivāsamanaskāro vyākṛtaniyate spṛhā||71||



āyatyāṃ darśanādvṛtticetanā samatekṣaṇā|

agradharmeṣu vṛttyā ca agratvātmāvadhāraṇāt[dhāraṇā]||72||



ete śubhamanaskārā daśapāramitānvayāḥ|

sarvadā bodhisattvānāṃ dhātupuṣṭau bhavanti hi||73||



puṣṭeradhyāśayato mahatī paryeṣṭiriṣyate dhīre|

savivāsā hyavivāsā tathaiva vaibhutvikī teṣām||74||



asakāyā laghu[labdha]kāyā prapūrṇakāyā ca bodhisattvānām|

bahumānasūkṣmamānā nirmāṇā caiṣaṇābhimatā||75||



rūpārūpe dharmo lakṣaṇahetustathaiva cārogyaṃ[gye]|

aiśvarye 'bhijñābhistadakṣayatve ca dhīrāṇām||76||



abhāvabhāvādhyapavādakalpa ekatvanānāsvaviśeṣakalpāḥ|

yathārthanāmābhiniveśakalpāḥ jinātmajaiḥ saṃparivarjanīyāḥ||77||



iti śubhamatiretya yatnamugraṃ dvayaparyeṣitadharmatāsatatvaḥ||

pratiśaraṇamataḥ sadā prajānāṃ bhavati guṇaiḥ sa samudravatprapūrṇaḥ||78||



|| mahāyānasūtrālaṃkāre dharmaparyeṣṭyadhikāra ekādaśaḥ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project