Digital Sanskrit Buddhist Canon

Daśamodhikāraḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version दशमोधिकारः
daśamodhikāraḥ



uddānam



ādiḥ siddhiḥ śaraṇaṃ gotraṃ citte tathaiva cotpādaḥ|

svaparārthastatvārthaḥ prabhāvaparipākabodhiśca||1||



jātā jātā grāhikā grāhyabhūtā mitrādāttā svātmato bhrāntikā ca|

abhrāntānyā āmukhā naiva cānyā ghoṣācārā caiṣikā cekṣikā ca||2||



hāryā kīrṇā'vyāvakīrṇā vipakṣairhīnodārā āvṛtā'nāvṛtā ca|

yuktā'yuktā saṃbhṛtā'saṃbhṛtā ca gāḍhaṃ viṣṭā dūragā cādhimuktiḥ||3||



amanaskārabāhulyaṃ kauśīdyaṃ yogavibhramaḥ|

kumitraṃ śubhadaurbālyamayoniśomanaskriyā||4||



pramādo'lpaśrutatvaṃ ca śrutacintālpatuṣṭatā|

śamamātrābhimānaśca tathā 'parijayo mataḥ||5||



anudvegastathodvega āvṛtiścāpyayuktatā|

asaṃbhṛtiśca vijñeyā'dhimuktiparipanthatā||6||



puṇyaṃ mahadakaukṛtyaṃ saumanasyaṃ sukhaṃ mahat|

avipraṇāśaḥ sthairyaṃ ca viśeṣagamanaṃ tathā||7||



dharmābhisamayaścātha svaparārthāptirūttamā|

kṣiprābhijñatvamete hi anuśaṃsādhimuktitaḥ||8||



kāmināṃ sā śvasadṛśī kūrmaprakhyā samādhinām|

bhṛtyopamā svārthināṃ sā rājaprakhyā parārthinām||9||



tathā kāmisthātṛsvaparajanakṛtyārthamudite

viśeṣo vijñeyaḥ satatamadhimuktayā vividhayā|

mahāyāne tasya vidhivadiha matvā paramatāṃ

bhṛśaṃ tasmin dhīraḥ satatamiha tābheva vṛṇuyāt||10||



manuṣa[ṣya] bhūtāḥ saṃbodhiṃ prāpnuvanti pratikṣaṇam|

aprameyā yataḥ sattvā layaṃ nāto'dhivāsayet||11||



yathā puṇyaṃ prasavate pareṣāṃ bhojanaṃ dadat|

na tu svayaṃ sa bhuñjānastathā puṇyamahodayaḥ||12||



sūtrokto labhyate dharmātparārthāśrayadeśitāt|

na tu svārthāśrayāddharmāddeśitādupalabhyate||13||



iti vipulagatau mahogha[mahārya]dharme janiya[parijanayan?] sadā matiṃmānmahādhimuktim|

vipulasatatapuṇyatadvivṛddhiṃ vrajati guṇairasamairmahātmatāṃ ca||14||



|| mahāyānasūtrālaṃkāre adhimuktyadhikāro daśamaḥ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project