Digital Sanskrit Buddhist Canon

Navamo'dhikāraḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version नवमोऽधिकारः
navamo'dhikāraḥ



sarvākārajñatāyāṃ dvau ślokau| tṛtīyastayoreva nirdeśabhūtaḥ|



ameyairduṣkaraśatairameyaiḥ kuśalācayaiḥ|

aprameyeṇa kālena ameyāvaraṇakṣayāt||1||



sarvākārajñatāvāptiḥ sarvāvaraṇanirmalā|

vivṛtā ratnapeṭeva buddhatvaṃ samudāhṛtam||2||



kṛtvā duṣkaramadbhutaṃ śramaśataiḥ saṃcityasarvaśubhaṃ

kālenottamakalpayānamahatā sarvāvṛtīnāṃ kṣayāt|

sūkṣmasyāvaraṇasya bhūmiṣu gatasyotpāṭanād buddhatā

ratnānāmiva sā prabhāvamahatāṃ peṭā samuddhāti[ṭi?]tā||3||



sarvadharmāśca buddhatvaṃ dharmo naiva na kaścana|

śukladharmamayaṃ tacca na ca taistannirūpyate||4||



dharmaratnanimittatvāllabdharatnākaropamam|

śubhasyanimittatvāllabdhameghopamaṃ matam||5||



buddhatvaṃ sarvadharmaḥ samuditamatha vā sarvadharmavyapetaṃ

prodbhūterdharmaratnapratatasumahato dharmaratnākarābham|

bhūtānāṃ śuklasasyaprasavasumahato hetuto meghabhūtaṃ

dānāddharmāmbuvarṣapratatasuvihitasyākṣayasya prajāsu||6||



paritrāṇaṃ hi buddhatvaṃ sarvakleśagaṇātsadā|

sarvaduścaritebhyaśca janmamaraṇato 'pi ca||7||



upadravebhyaḥ sarvebhyo apāyādanupāyataḥ|

satkāyāddhīnayānācca tasmāccharaṇamuttamam||8||



śaraṇamanupamaṃ tacchreṣṭhabuddhatvamiṣṭaṃ

jananamaraṇasarvakleśapāpeṣu rakṣā|

vividhabhayagatānāṃ sarvarakṣāpayānaṃ

pratatavividhaduḥkhāpāyanopāyagānāṃ||9||



bauddhairdharmairyacca susaṃpūrṇaśarīraṃ yatsaddharme vetti sa sattvānpravinetum|

yātaṃ pāraṃ yatkṛpayā sarvajagatsu tad buddhatvaṃ śreṣṭhamihatyaṃ[heṣṭaṃ] śaraṇānām||10||



ālokāt[kālāt]sarvasattvānāṃ buddhatvaṃ śaraṇaṃ mahat|

sarvavyasanasaṃpattivyāvṛttyabhyudaye matam||11||



kleśajñeyavṛtīnāṃ satatamanugataṃ bījamutkṛṣṭakālaṃ

yasminnastaṃ prayātaṃ bhavati suvipulaiḥ sarvahāniprakāraiḥ|

buddhatvaṃ śukladharmapravaraguṇayutā ā[cā]śrayasyānyathāpti-

statprāptirnirvikalpādviṣayasumahato jñānamārgātsuśuddhāt||12||



sthitaśca tasminsa tathāgato jaganmahācalendrastha ivābhyudīkṣate|

śamābhirāmaṃ karūṇāyate janamaghā[bhavā]bhirāme 'nyajane tu kā kathā||13||



pravṛttirūddhittiravṛtirāśrayo nivṛttirāvṛttiratho dvayādvayā|

samāviśiṣṭā api sarvagātmikā tathāgatānāṃ parivṛttiriṣyate||14||



yathāmbaraṃ sarvagataṃ sadāmataṃ tathaiva tatsarvagataṃ sadāmatam|

yathāmbaraṃ rūpagaṇeṣu sarvagaṃ tathaiva tatsatvagaṇeṣu sarvagam||15||



yathodabhājane bhinne candrabimbaṃ na dṛśyate|

tatha duṣṭeṣu sattveṣu buddhabimbaṃ na dṛśyate||16||



yathāgnirjvalate 'nyatra punaranyatraśāmyati|

buddheṣvapi tathā jñeyaṃ saṃdarśanamadarśanam||17||



aghaṭitebhyastūryebhyo yathā syācchabdasaṃbhavaḥ|

tathā jiṇe vinābhogaṃ deśanāyāḥ samudbhavaḥ||18||



yathā maṇervinā yatnaṃ svaprabhāva[sa]nidarśanam|

buddheṣvapi vinābhogaṃ tathā kṛtyanidarśanam||19||



yathākāśe avicchinnā dṛśyante lokataḥ kriyāḥ|

tathaivānāsrave ghātau avicchinnā jinakriyāḥ||20||



yathākāśe kriyāṇāṃ hi hānirabhyudayaḥ sadā|

tathaivānāsrave dhātau buddhakāryodayavyayaḥ||21||



paurvāparyāviśiṣṭāpi sarvāvaraṇanirmalā|

naśuddhā nāpi cāśuddhā tathatā buddhatā matā||22||



śūnyatāyāṃ viśuddhāyāṃ nairātmyānmārgalābhataḥ|

buddhāḥ śuddhātmalābhitvāt gatā ātmamahātmatām||23||



na bhāvo nāpi cābhāvo buddhatvaṃ tena kathyate|

tasmādbuddhatathāpraśne avyākṛtanayo mataḥ||24||



dāhaśāntiryathā lohe darśane timirasya ca|

cittajñāne tathā bauddhe bhāvābhāvo na śasyate||25||



buddhānāmamale dhātau naikatā bahutā na ca|

ākāśavadadehatvātpūrvadehānusārataḥ||26||



balādibuddhadharmeṣu bodhī ratnākaropamā|

jagatkuśalasasyeṣu mahāmeghopamā matā||27||



puṇyajñānasupūrṇatvātpūrṇacandropamā matā|

jñānālokakaratvācca mahādityopamā matā||28||



ameyā raśmayo yadvadvyamiśrā bhānumaṇḍale|

sadaikakāryā vartante lokamālokayanti ca||29||



tathaivānāsrave dhātau buddhānāmaprameyatā|

miśraikakāryā kṛtyeṣu jñānālokakarāmatā||30||



yathaikaraśminiḥsārātsarvaraśmiviniḥsṛtiḥ|

bhānostathaiva buddhānāṃ jñeyā jñānaviniḥsṛtiḥ||31||



yathaivādityaraśmīnāṃ vṛttau nāsti mamāyitam|

tathaiva buddhajñānānāṃ vṛttau nāsti mamāyitam||32||



yathā sūryaikamuktābhai raśmibhirbhāsyate jagat|

sakṛt jñeyaṃ tathā sarvaṃ buddhajñānaiḥ prabhāsyate||33||



yathaivādityaraśmīnāṃ meghādyāvaraṇaṃ matam|

tathaiva buddhajñānānāmāvṛtiḥ satvaduṣṭatā||34||



yathā pāṃśuvaśādvasre raṅgacitrāvicitratā|

tathā 'vedhavaśānmuktau jñānacitrāvicitratā||35||



gāmbhīryamamale dhātau lakṣaṇasthānakarmasu|

buddhānāmetaduditaṃ raṅgairvākāśacitraṇā||36||



sarveṣāmaviśiṣṭāpi tathatā śuddhimāgatā|

tathāgatatvaṃ tasmācca tadgarbhāḥ sarvadehinaḥ||37||



śrāvakāṇāṃ vibhutvena laukikasyābhibhūyate|

pratyekabuddhebhyo manaḥ[buddhabhaumena] śrāvakasyābhibhūyate||38||



bodhisattvavibhutvasya tatkalāṃ nānugacchati|

tathāgatavibhutvasya tatkalāṃ nānugacchati||39||



aprameyamacintyaṃ ca vibhutvaṃ bauddhamiṣyate|

yasya yatra yathā yāvatkāle yasminpravartate||40||



pañcendriyaparāvṛttau vibhutvaṃ labhyate param|

sarvārthavṛttau sarveṣāṃ gunadvādaśaśatodaye||41||



manaso'pi parāvṛttau vibhutvaṃ labhyate param|

vibhutvānucare jñāne nirvikalpe sunirmale||42||



sārthodgrahaparāvṛttau vibhutvaṃ labhyate param|

kṣetraśuddhau yathākāmaṃ bhogasaṃdarśanāya hi||43||



vikalpasya parāvṛttau vibhutvaṃ labhyate param|

avyāghāte sadākālaṃ sarveṣāṃ jñānakarmaṇām||44||



pratiṣṭhāyāḥ parāvṛttau vibhutvaṃ labhyate param|

apratiṣṭhitanirvāṇaṃ buddhānāmacale[male]pade||45||



maithunasya parāvṛttau vibhutvaṃ labhyate param|

buddhasaukhyabihāre 'tha dārā'saṃkleśadarśane||46||



ākāśasaṃjñāvyāvṛttau vibhutvaṃ labhyate param|

cintitārthasamṛddhau ca gatirūpavibhāvane||47||



ityemeyaparāvṛttāvameyavibhutā matā|

acintyakṛtyānuṣṭhānādbuddhānāmamalāśraye||48||



śubhe vṛddho loko vrajati suviśuddhau paramatāṃ|

śubhe cānārabdhvā vrajati śubhavṛddhau paramatām|

vrajatyevaṃ loko diśi diśi jinānāṃ sukathitai-

rapakvaḥ pakvo vā [na]ca punaraśeṣaṃ dhruvamiha||49||



tathā kṛtvā caryāṃ [kṛcchrāvāpyāṃ] paramaguṇayogādbhutavartī

mahābodhiṃ nityāṃ dhruvamaśaraṇānāṃ ca śaraṇam|

labhante yaddhīrā [diśi diśi] gasadā [sadā]sarvasamayaṃ

tadāścaryaṃ loke suvidhacaraṇānnādbhutamapi||50||



kvaciddharmāñcakaṃ [dharmyaṃ cakraṃ] bahumukhaśatairdarśayati yaḥ

kvacijjanmāntardhiṃ kvacidapi vicitrāṃ janacarīm|

kvacitkṛtsnāṃ bodhiṃ kvacidapi ca nirvāṇamasakṛt

na ca sthānāttasmādvicalati sa sarvaṃ ca kurute||51||



na buddhānāmevaṃ bhavati mamapakvo 'yamiti cāpra-

pācyo 'yaṃ dehī api ca adhunāpācyata iti|

vinā saṃskāraṃ tu prapacamupayātyeva janatā

śubhairdharmairnityaṃ diśi diśiḥ samantāttrayamukham||52||



yathāyatnaṃ bhānuḥ pratataviṣadairaṃśavisaraiḥ

prapāka[kaṃ] sasyānāṃ diśi [diśi] samantātprakurūte|

tathā dharmārko'pi praśamavidhidharmāṃśuvisaraiḥ

prapākaṃ sasyānāṃ diśi diśi samantātprakurūte||53||



yathaikasmāddīpādbhavati sumahāndīpanicayo

'prameyo 'saṃkhyeyo na ca sa punareti vyayamataḥ|

tathaikasmād buddhād [pākā]bhavati sumahān paripāka[pāka]nicayo

'prameyo 'saṃkhyeyo na ca punareti[punarupaiti] vyayamataḥ||54||



yathā toyaistṛptiṃ vrajati na mahāsāgara iva

na vṛddhiṃ vā yāti pratataviṣadāmbu praviśanaiḥ|

tathā bauddhau dhātuḥ satatasamitaiḥ śuddhiviśanai-

rnatṛptiṃ vṛddhiṃ vā vrajati paramāścaryamiha tat||55||



sarvadharmadvayāvāratathatāśuddhilakṣaṇaḥ|

vastujñānatadālambavaśitākṣayalakṣaṇaḥ||56||



kleśajñeyāvaraṇadvayātsarvadharmatathatāviśuddhilakṣaṇaśca|

vastutadālambanajñānayorakṣayavaśitā lakṣaṇaśca|

sarvatastathatājñānabhāvanā samudāgamaḥ|

sarvasatvadvayādhānasarvathā'kṣayatā phalam||57||



kāyavākcittanirmāṇaprayogopāyakarmakaḥ|

samādhidhāraṇīdvāradvayāmeyasamanvitaḥ||58||



svabhāvadharmasaṃbhoganirmāṇairbhinnavṛttikaḥ|

dharmadhāturviśuddho 'yaṃ buddhānāṃ samudāhṛtaḥ||59||



svābhāviko 'tha sāṃbhogyaḥ kāyo nairmāṇiko'paraḥ|

kāyabhedā hi buddhānāṃ prathamastu dvayāśrayaḥ||60||



sarvadhātuṣu sāṃbhogyo bhitro gaṇaparigrahaiḥ|

kṣetraiśca nāmabhiḥ kāyairdharmasaṃbhogaceṣṭitaiḥ||61||



samaḥ sūkṣmaśca tacchiṣṭaḥ[cchliṣṭaḥ] kāyaḥ svābhāviko mataḥ|

saṃbhogavibhutāheturyatheṣṭaṃ bhogadarśane||62||



ameyaṃ buddhanirmāṇaṃ kāyo nairmāṇiko mataḥ|

dvayordvayārthasaṃpattiḥ sarvākārā pratiṣṭhitā||63||



śilpajanmamahābodhisadānirvāṇadarśanaiḥ|

buddhanirmāṇakāyo'yaṃ mahāmāyo[mahopāyo] vimocane||64||



tribhiḥ kāyaistu vijñeyo buddhānāṃ kāyasaṃgrahaḥ|

sāśrayaḥ svaparārtho yastribhiḥ kāyairnirdarśitaḥ||65||



āśrayeṇāśayenāpi karmaṇā te samā matāḥ|

prakṛtyā 'sraṃsanenāpi prabandhenaiṣu nityatā||66||



ādarśajñānamacalaṃ trayajñānaṃ tadāśritam|

samatāpratyavekṣāyāṃ kṛtyānuṣṭhāna eva ca||67||



ādarśajñānamamamāparicchinnaṃ sadānugam|

sarvajñeyeṣvasaṃmūḍhaṃ na ca teṣvāmukhaṃ sadā||68||



sarvajñānanimittatvānmahājñānākaropamam|

saṃbhogabuddhatā jñānapratibimbodayācca tat||69||



sattveṣu samatājñānaṃ bhāvanāśuddhito'malaṃ [matam]|

apratiṣṭhasa[śa]māviṣṭaṃ samatājñānamiṣyate||70||



mahāmaitrīkṛpābhyāṃ ca sarvakālānugaṃ matam|

yathādhimokṣaṃ satvānāṃ buddhabimbanidarśakam||71||



pratyavekṣaṇakaṃ jñāne [naṃ]jñeyeṣvavyāhataṃ sadā|

dhāraṇīnāṃ samādhīnāṃ nidhānopamameva ca||72||



pariṣanmaṇḍale sarvavibhūtīnāṃ nidarśakam|

sarvasaṃśayavicchedi mahādharmapravarṣakam||73||



kṛtyānuṣṭhānatājñānaṃ nirmāṇaiḥ sarvadhātuṣu|

citrāprameyācintyaiśca sarvasattvārthakārakam||74||



kṛtyaniṣpattibhirbhedaiḥ saṃkhyākṣetraiśca sarvadā|

acintyaṃ buddhanirmāṇaṃ vijñeyaṃ tacca sarvathā||75||



dhāraṇātsamacittācca samyagdharmaprakāśanāt|

kṛtyānuṣṭhānataścaiva caturjñānasamudbhavaḥ||76||



gotrabhedādavaiyarthyātsākalyādapyanāditaḥ|

abhedānnaikabuddhatvaṃ bahutvaṃ cāmalāśraye||77||



yā 'vidyamānatā saiva paramā vidyamānatā|

sarvathā 'nupalambhaśca upalambhaḥ paro mataḥ||78||



bhāvanā paramā ceṣṭā bhāvanāmavipaśyatām|

pratilambhaḥ paraśceṣṭaḥ pratilambhaṃ ca paśyatām||79||



paśyatāṃ gurutvaṃ [tāṃ] dīrghaṃ nimittaṃ vīryamātmanaḥ|

mānināṃ bodhisattvānāṃdu [dū]re bodhirnirūpyate||80||



paśyatām, kalpanāmātraṃ sarvametadyathoditaṃ|

akalpabodhisatvānāṃ prāptā bodhirnirūpyate|| 81||



bhinnāśrayā bhinnajalāśca nadyaḥ

alpodakāḥ kṛtyapṛthaktvakāryāḥ|

jalāśritaprāṇitanūpabhogyā

bhavanti pātālamasaṃpraviṣṭāḥ||82||



samudraviṣṭāśca bhavanti sarvā ekāśrayā ekamahājalāśca|

miśraikakāryāśca mahopabhogyā jalāśritaprāṇigaṇasya nityam||83||



bhinnāśrayā bhinnamatāśca dhīrāḥ svalpāvabodhāḥ pṛthagātmakṛtyāḥ|

parīttasatvārthasadopabhogyā bhavanti buddhatvamasaṃpraviṣṭāḥ||84||



buddhatvaviṣṭāśca bhavanti sarve ekāśrayā ekamahāvabodhāḥ|

miśrekakāryāśca mahopabhogyāḥ sadā mahāsatvagaṇasya te hi||85||



itinirūpamaśukladharmayogād hitasukhahetutayā ca buddhabhūmeḥ|

śubhaparamasukhākṣayākaratvāt śubhamatirarhati bodhicittamāptum||86||



|| mahāyānasūtrālaṃkāre bodhyadhikāro navamaḥ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project