Digital Sanskrit Buddhist Canon

Aṣṭamo'dhikāraḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version अष्टमोऽधिकारः
aṣṭamo'dhikāraḥ



bodhisattvaparipāke saṃgrahaḥ ślokaḥ|



rūciḥ prasādaḥ praśamo 'nukampanā

kṣamātha medhā prabalatvameva ca|

ahāryatāṅgaiḥ samupetatā bhṛśaṃ

jinātmaje tatparipākalakṣaṇam||1||



sumitratāditrayamugravīryatā parārdhaniṣṭhottamadharmasaṃgrahaḥ|

kṛpālusaddharmamahāparigrahe mataṃ hi samyakparipākalakṣaṇam||2||



guṇajñatāthāśusamādhilābhitā

phalānubhūtirmanaso'dhyabheda[dya?]tā|

jinātmaje śāstari saṃprapattaye

mataṃ hi samyakparipākalakṣaṇam||3||



susaṃvṛttiḥ kliṣṭavitarkavarjanā

nirantarāyo'tha śubhābhirāmatā|

jīnātmaje kleśavinodanāyatan-

mataṃ hi samyakparipākalakṣaṇam||4||



kṛpā prakṛtyā paraduḥkhadarśanaṃ

nihīnacittasya ca saṃpravarjanam|

viśeṣagatvaṃ jagadagrajanmatā

parānukampāparipākalakṣaṇam||5||



dhṛtiḥ prakṛtyā pratisaṃkhyabhāvanā

sudaḥkhaśītādyadhivāsanā sadā|

viśeṣagāmitvaśubhābhirāmatā

mataṃ kṣamāyāḥ paripākalakṣaṇam||6||



vipākaśuddhiḥ śravaṇādyamoṣatā

praviṣṭatā sūktadurūktayostathā|

smṛtermahābuddhayudaye ca yogyatā

sumedhatāyāḥ paripākalakṣaṇam||7||



śubhadvayena dvayadhātupuṣṭatā phalodaye cāśrayayogyatā parā|

manorathāptirjagadagrabhūtatā balopalambhe paripākalakṣaṇam||8||



sudharmatāyuktivicāraṇāśayo

viśeṣalābhaḥ parapakṣadūṣaṇam|

punaḥ sadā māranirantarāyatā

ahāryatāyāḥ paripākalakṣaṇam||9||



śubhācayo 'thāśrayayatnayogyatā

vivekatodagraśubhābhirāmatā|

jinātmaje hyaṅgasamanvaye puna-

rmataṃ hi samyakparipākalakṣaṇam||10||



iti navavidhavastupācitātmā

paraparipācanayogyatāmupetaḥ|

śubha[dharma]mayasatatapravardhitātmā

bhavati sadā jagato 'grabandhubhūtaḥ||11||



vraṇe'pi bhojye paripāka iṣyate yathaiva tatsrāvaṇabhogayogyatā|

tathāśraye'smindvayapakṣaśāntatā[tāṃ]tathopabhogatvasuśāntapakṣatā

[muśantipakvatām]||12||



vipācanoktā paripācanā tathā

prapācanā cāpyanupācanāparā|

supācanā[cā]pyadhipācanā matā

nipācanotpācananā ca dehiṣu ||13||



hitāśayeneha yathā jinātmajo

vyavasthitaḥ sarvajagadvipācayan|

tathā na mātā na pitā na bandhavaḥ

suteṣu bandhuṣvapi suvyavasthitāḥ||14||



tathājano nātmani vatsalo mataḥ

kuto'pi susnigdhaparāśraye jane|

yathā kṛpātmā parasatvavatsalo

hite sukhe caiva niyojanātmataḥ||15||



na bodhisattvasya śarīrabhogayoḥ pareṣvadeyaṃ punarasti sarvathā|

anugraheṇa dvividhena pācayan paraṃ samairdānaguṇairna tṛpyate||16||



sadāprakṛtyādhyavihiṃsakaḥ svayaṃ

rato'pramatto'tra paraṃ niveśayan|

paraṃparānugrahakṛt dvidhā pare

vipākaniṣyandaguṇena pācakaḥ||17||



pare'pakāriṇyupakāribuddhimān

pramarṣayannugramapi vyatikramam|

upāyacittairapakāramarṣaṇaiḥ

śubhe samādāpayate'pakāriṇaḥ||18||



punaḥ sa yatnaṃ paramaṃ samāśrito

na khidyate kalpasahasrakoṭibhiḥ|

jinātmajaḥ sa[ttva]gaṇaṃ prapācayan

paraikacittasya śubhasya kāraṇāt||19||



vaśitvamāgamya manasyanuttaraṃ

paraṃ samāvarjayate'tra śāsane|

nihatya sarvāmavamānakāmatāṃ

śubhena saṃvardhayate ca taṃ punaḥ||20||



sa tatvabhāvārthanaye suniścitaḥ karoti satvānsuvinīta saṃśayān|

tataśca te tajjinaśāsanādarād vivardhayante svaparaṃ guṇaiḥ śubhaiḥ||21||



iti sugatigatau śubhatraye vā jagadakhilaṃ kṛpayā sa bodhisattvaḥ|

tanuparamavimadhyamaprakārairvinayati lokasamānabhāvagatyā||22||



|| mahāyānasūtrālaṃkāre paripākādhikāro'ṣṭamaḥ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project