Digital Sanskrit Buddhist Canon

Saptamo'dhikāraḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version सप्तमोऽधिकारः
saptamo'dhikāraḥ



prabhāvalakṣaṇavibhāge ślokaḥ |



utpattivāk cittaśubhāśubhādhi tatsthānaniḥsārapadā parokṣam|

jñānaṃ hi sarvatragasaprabhedeṣvavyāhataṃ dhīragataḥ prabhāvaḥ||1||



dhyānaṃ caturthaṃ suviśuddhametya niṣkalpanājñānaparigraheṇa|

yathāvyavasthānamanaskriyātaḥ prabhāvasiddhiṃ paramāṃ paraiti||2||



yenāryadivyāpratimairvihārai-

rbrāhmaiśca nityaṃ viharatyudāraiḥ|

buddhāṃśca sattvāṃśca sa dikṣu gatvā

saṃmānayatyānayate viśuddhim||3||



māyopamānpaśyati lokadhātūnsarvānsasattvānsavivartanāśān|

saṃdarśayatyeva ca tānyatheṣṭaṃ vaśī vicitrairapi sa prakāraiḥ||4||



raśmipramokṣairbhṛśaduḥkhitāṃśca

āpāyikānsvargagatānkaroti|

mārānvayān kṣubdhavimānaśobhān

saṃkampayaṃsrāsayate samārān||5||



samādhivikrīḍitamaprameyaṃ saṃdarśayatyagragaṇasyamadhye |

sakarmajanmottamanirmitaiśca sattvārthamātiṣṭhati sarvakālam || 6 ||



jñānavaśitvātsamupaiti śuddhiṃ

kṣetraṃ yathākāmanidarśanāya

abuddhanāmeṣu[?] ca buddhanāma

saṃśrāvaṇāttānkṣipate 'nyadhātau||7||



śakto bhavatyeva ca satvapāke

saṃjātapakṣaḥ śakuniryathaiva|

buddhātpraśaṃsāṃ labhate 'timātrā-

mādeyavākyo bhavati prajānām||8||



ṣaḍdhāpyabhijñā trividhā ca vidyā

aṣṭau vimokṣā 'bhibhuvastathā'ṣṭau|

daśāpi kṛtsnāyatanānyameyāḥ

samādhayo dhīragataḥ prabhāvaḥ||9||



sa hi paramavaśitvalabdhabuddhirjagadavaśaṃ svavaśe vidhāya nityam|

parahitakaraṇaikatābhirāmaścarati bhaveṣu hi siṃhavatsudhīraḥ||10||



|| prabhāvādhikāraḥ mahāyānasūtrālaṃkāre saptamaḥ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project