Digital Sanskrit Buddhist Canon

Ṣaṣṭho'dhikāraḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version षष्ठोऽधिकारः
ṣaṣṭho'dhikāraḥ



paramārthalakṣaṇavibhāge ślokaḥ|



na sanna cāsanna tathā na cānyathā na jāyate vyeti na cāvahīyate|

na vardhate nāpi viśudhyate punarviśudhyate tatparamārthalakṣaṇam||1||



na cātmadṛṣṭiḥ svayamātmalakṣaṇā na cāpi duḥsaṃsthitatā vilakṣaṇā|

dvayānna cānyad bhrama eṣata[tū]ditastataśca mokṣo bhramamātrasaṃkṣayaḥ||2||



kathaṃ jano vibhramamātramāśritaḥ paraiti duḥkhaprakṛtiṃ na saṃtatām|

avedako vedaka eva duḥkhito na duḥkhito dharmamayo na tanmayaḥ||3||



pratītyabhāvaprabhave kathaṃ janaḥ samakṣavṛttiḥ śrayate'nyakāritam|

tamaḥ prakāraḥ katamo'yamīdṛśo yato'vipaśyansadasannirīkṣate||4||



ta cāntaraṃ kiṃcana vidyate 'nayoḥ sadarthavṛttyā śamajanmanoriha|

tathāpi janmakṣayato vidhīyate śamasya lābhaḥ śubhakarmakāriṇām||5||



saṃbhṛtya saṃbhāramanantapāraṃ jñānasya puṇyasya ca bodhisattvaḥ|

dharmeṣu cintāsuviniśri[ści]tatvājjalpānvayāmarthagatiṃ paraiti||6||



arthānsa vijñāya ca jalpamātrān saṃtiṣṭhate tannibhacittamātre|

pratyakṣatāmeti ca dharmadhātustasmādviyuktodvayalakṣaṇena||7||



nāstīti cittātparametya buddhyā

cittasya nāstitvamupaiti tasmāt|

dvayasya nāstitvamupetya dhīmān

saṃtiṣṭhate 'tadgatidharmaghātau||8||



akalpanājñānabalena dhīmataḥ

samānuyātena samantataḥ sadā|

tadāśrayo gahvaradoṣasaṃcayo

mahagadeneva viṣaṃ nirasyate||9||



munivihitasudharmasuvyavastho matimupadhāya samūladharmadhātau|

smṛtima[ga]timavagamya kalpamātrāṃ vrajati guṇārṇavapāramāśudhīraḥ||10||



|| mahāyānasūtrālaṃkāre tatvādhikāraḥ ṣaṣṭhaḥ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project