Digital Sanskrit Buddhist Canon

Pañcamo'dhikāraḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version पञ्चमोऽधिकारः
pañcamo'dhikāraḥ



pratipattilakṣaṇe ślokaḥ |



mahāśrayārambhaphalodayātmikā jinātmajānāṃ pratipattiriṣyate|

sadā mahādānamahādhivāsanā mahārthasaṃpādanakṛtyakārikā||1||



paratralabdhvātmasamānacittatāṃ svato'dhi vā śreṣṭhatareṣṭatāṃ pare|

tathātmano'nyārthaviśiṣṭasaṃjñinaḥ svakārthatā kā katamā parārthatā||2||



paratra loko na tathātinirdayaḥ pravartate tāpanakarmaṇāripau|

yathā parārthaṃ bhṛśaduḥkhatāpane kṛpātmakaḥ svātmani saṃpravartate||3||



nikṛṣṭamadhyottamadharmatāsthite sudeśanāvarjanatā'vatāraṇā|

vinītirarthe paripācanā śubhe tathāvavādasthitibuddhimuktayaḥ||4||



guṇairviśiṣṭaiḥ samudāgamastathā kulodayo vyākaraṇābhiṣiktatā|

tathāgatajñānamanuttaraṃ padaṃ parārtha eṣa tryadhiko daśātmakaḥ||5||



janānurūpā 'viparītadeśanā nirunnatā cāpyamamā vicakṣaṇā|

kṣamā ca dāntā ca sudūragā'kṣayā jinātmajānāṃ pratipattiruttamā||6||



mahābhaye kāmijanaḥ pravartate cale viparyāsasukhe bhavapriyaḥ|

pratisvamādhipraśame śamapriyaḥ sadā tu sarvādhiga[śa]me kṛpātmakaḥ||7||



jano vimūḍhaḥ svasukhārthamudyataḥ sadā tadaprāpya paraiti duḥkhatām|

sadā tu dhīro hi parārthamudyato dvayārthamādhāya paraiti nirvṛtim||8||



yathā yathā hyakṣavicitragocare pravartate cāragato jinātmajaḥ|

tathā tathā yuktasamānatāpadairhitāya sattveṣvabhisaṃskaroti tat|| 9||



sadā 'svatantrīkṛtadoṣacetane jane na saṃdoṣamupaiti buddhimān|

akāmakāreṇa hi viprapattayo jane bhavantīti kṛpāvivṛddhitaḥ||10||



bhavagatisakalābhibhūyagantrī paramaśamānugatā prapattireva|

vividhaguṇagaṇairvivardhamānā jagadupagu[gṛ?]hya sadā kṛpāśayena||11||



|| mahāyānasūtrālaṃkāre pratipattyadhikāraḥ pañcamaḥ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project