Digital Sanskrit Buddhist Canon

Caturtho'dhikāraḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version चतुर्थोऽधिकारः
caturtho'dhikāraḥ



cittotpādalakṣaṇe ślokaḥ |



mahotsāhā mahārambhā mahārthāya mahodayā|

cetanā bodhisattvānāṃ dvayārthā cittasaṃbhavaḥ||1||



cittotpādo'dhimokṣo'sau śuddhādhyāśayiko'paraḥ|

vaipākyo bhūmiṣu matastathāvaraṇavarjitaḥ||2||



karuṇāmūla iṣṭo'sau sadāsattvahitāśayaḥ|

dharmādhimokṣastajjñānaparyeṣṭyālambanastathā||3||



uttaracchandayāno'sau pratiṣṭhāśīlasaṃvṛtiḥ|

utthāpanā vipakṣasya paripantho 'dhivāsanā||4||



śubhavṛddhyanuśaṃso'bhau puṇyajñānamayaḥ sa hi|

sadāpāramitāyoganiryāṇaśca sa kathyate||5||



bhūmiparyavasāno'sau pratisvaṃ tatprayogataḥ|

vijñeyo bodhisattvānāṃ cittotpādaviniścayaḥ||6||



mitrabalād hetubalānmūlabalācchū tabalācchubhābhyāsāt|

adṛḍhadṛḍhodaya uktaścittotpādaḥ parākhyānāt||7||



sūpāsitasaṃbuddhe susaṃbhṛtajñānapuṇyasaṃbhāre|

dharmeṣu nirvikalpajñānaprasavātparamatāsya||8||



dharmeṣu ca satveṣu ca tatkṛtyeṣūttame ca buddhatve|

samacittopā[ttopa]lambhātprāmodyaviśiṣṭatā tasya||9||



janmaudāryaṃ tasminnutsāhaḥ śuddhirāśayasyāpi|

kauśalyaṃ pariśiṣṭe niryāṇaṃ caiva vijñeyam|| 10||



dharmādhimuktibījātpāramitāśreṣṭhamātṛto jātaḥ|

dhyānamaye sukhagarbhe karuṇā saṃvardhikā dhātrī||11||



audāryaṃ vijñeyaṃ praṇidhānamahādaśābhinirhārāt|

utsāho boddhavyo duṣkaradīghāghikākhedāt||12||



āsannabodhibodhāttadupāyajñānalābhataścāpi|

āśayaśuddhirjñeyā kauśalyaṃ tvanyabhūmigatam||13||



niryāṇaṃ vijñeyaṃ yathāvyavasthānamanasikāreṇa|

tatkalpanatājñānādavikalpanayā ca tasyaiva||14||



pṛthivīsama utpādaḥ kalyāṇasuvarṇasaṃnibhaścānyaḥ|

śuklanavacandrasadṛśo vahniprakhyo'parocchrāyaḥ [jñeyaḥ]||15||



bhūyo mahānidhānavadanyo ratnākaro yathaivānyaḥ|

sāgarasadṛśo jñeyo vajraprakhyo'calendranibhaḥ||16||



bhaiṣajyarājasadṛśo mahāsuhṛtsaṃnibho'paro jñeyaḥ|

cintāmaṇiprakāśo dinakarasadṛśo'paro jñeyaḥ||17||



gandharvamadhuraghoṣavadanyo rājopamo'paro jñeyaḥ|

koṣṭhāgāraprakhyo mahāpathasamastathaivānyaḥ||18||



yānasamo vijñeyo gandharvasamaśca vetasaga[cetasaḥ]prabhavaḥ|

ānandaśabdasadṛśo mahānadīśrota[srotaḥ]sadṛśaśca||19||



meghasadṛśaśca kathataścittotpādo jinātmajānāṃ hi|

tasmāttathā guṇāḍhyaṃ cittaṃ muditaiḥ samutpādyam||20||



parārthacittāttadupāyalābhato mahābhisaṃdhyarthasutatvadarśanāt|

mahārhacittodayavarjitā janāḥ śamaṃ gamiṣyanti vihāya tatsukham||21||



sahodayāccittavarasya dhīmataḥ susaṃvṛtaṃ cittamanantaduṣkṛtāt|

sukhena duḥkhena ca modate sadā śubhī kṛpāluśca vivardhana, dvayam||22||



yadānapekṣaḥ svaśarīrajīvite parārthamabhyeti paraṃ pariśramam|

paropaghātena tathāvidhaḥ kathaṃ sa duṣkṛte karmaṇi saṃpravatsyati||23||



māyopamānvīkṣya sa sarvadharmānudhānayātrāmiva copapattīḥ|

kleśācca duḥkhācca bibheti nāsau saṃpattikāle'tha vipattikāle||24||



svakā guṇāḥ sattvahitācca modaḥ saṃcintyajanmarddhivikurvitaṃ ca|

vibhūṣaṇaṃ bhojanamagrabhūmiḥ krīḍāratirnityakṛpātmakānām||25||



parārthamudyogavataḥ kṛpātmano hyavīcirapyeti yato'sya ramyatām|

kutaḥ punastrasyati tādṛśo bhavan parāśrayairduḥkhasamudbhavairbhave||26||



mahākṛpācāryasadoṣitātmanaḥ parasya duḥkhairupataptacetasaḥ|

parasya kṛtye samupasthite punaḥ paraiḥ samādāpanato'tilajjanā||27||



śirasi vinihitoccasatvabhāraḥ śithilagatirnahi śobhate'grasattvaḥ|

svaparavavidhabandhanātibaddhaḥ śataguṇamutsahamarhati prakartum||28||



|| mahāyānasūtrālaṃkāre cittotpādādhikāraścaturthaḥ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project