Digital Sanskrit Buddhist Canon

Yānā'nuttaryaparicchedaḥ pañcamaḥ

Technical Details
yānā'nuttaryaparicchedaḥ pañcamaḥ



ānuttaryaṃprapattau hi punarālambane matam|

samudāgama uddiṣṭaṃ pratipattistu ṣaḍ vidhā||1||



paramā'tha manaskāre anudharme'ntavarjane|

viśiṣṭā cāviśiṣṭā ca paramā dvādaśātmikā||2||



audāryamāyatatvañca adhikaro'kṣayātmatā|

nairantaryamakṛcchratvaṃ vittatvañca parigrahaḥ||3||



ārambhaprāptiniṣyandaniṣpattiḥ paramā matā|

tataśca paramārthena daśa pāramitā matāḥ||4||



dānaṃ śīlaṃ kṣamā vīryaṃ dhyānaṃ prajñā upāyatā|

praṇidhānaṃ balaṃ jñānametāḥ pāramitā daśa||5||



anugraho'vighātaśca karma tasya ca marṣaṇam|

guṇavṛddhiśca sāmarthyamavatāravimocane||6||



akṣayatvaṃ sadā vṛttirniyataṃ bhogapācane|

yathāprajñaptito dharmamahāyānamanaskriyā||7||



bodhisattvasya satataṃ prajñayā triprakārayā|

dhātupuṣṭayaipraveśāya cārthasiddhyai bhavatyasau||8||



saṃyuktā dharmacaritaiḥ sā jñeyā daśabhiḥ punaḥ|

lekhanā pūjanā dānaṃ śravaṇaṃ vācanod grahaḥ||9||



prakāśanā'tha svādhyāyaścintanā bhāvanā ca tat|

ameyapuṇyaskandhaṃ hi caritaṃ tad daśātmakam||10||



viśeṣādakṣayatvācca parānugrahato'śamāt|

avikṣiptā'viparyāsapraṇatā cā'nudhārmikī||11||



vyutthānaṃ viṣaye sārastathāsvādalayoddhavaḥ|

sambhāvanā'bhisandhiśca manaskāre'pyahaṃkṛtiḥ||12||



hīnacittañca vikṣepaḥ parijñeyo hi dhīmatā|

vyañjanā'rthamanaskāre'visāre lakṣaṇadvaye||13||



aśuddhaśuddhāvāgantukatve'trāsitā'nunnatau|

saṃyogāt saṃstavāccaiva viyogādapyasaṃstavāt||14||



arthasattvamasattvañca vyañjane so'viparyayaḥ|

dvayena pratibhāsatvaṃ tathā cā'vidyamānatā||15||



arthe sa cā'viparyāsaḥ sadasattvena varjitaḥ|

tajjalpabhāvito jalpamanaskārastadāśrayaḥ||16||



manaskāre'viparyāso dvayaprakhyānakāraṇe|

māyādivadasattvañca sattvañcā'rthasya tanmatam||17||



so'visāre'viparyāso bhāvā'bhāvā'visārataḥ|

sarvasya nāmamātratvaṃ sarvakalpā'pravṛttaye||18||



svalakṣaṇe'viparyāsaḥ paramārthe svalakṣaṇe|

dharmadhātuvinirmukto yasmād dharmo na vidyate||19||



sāmānyalakṣaṇantasmāt sa ca tatrā'viparyayaḥ|

viparyastamanaskārā'vihāniparihāṇitaḥ||20||



tadaśuddhirviśuddhiśca sa ca tatrā'viparyayaḥ|

dharmadhātorviśuddhatvāt prakṛtyā vyomavatpunaḥ||21||



dvayasyāgantukatvaṃ hi sa ca tatrā'viparyayaḥ|

saṃkleśaśca viśuddhiśca dharmapudgalayorna hi||22||



asattvāt trāsatāmānau nā'taḥ so'trā'viparyayaḥ|

pṛthaktvaikatvamantaśca tīrthyaśrāvakayorapi||23||



samāropā'pavādā'nto dvidhā pudgaladharmayoḥ|

vipakṣapratipakṣā'ntaḥ śāśvatocchedasaṃjñitaḥ||24||



grāhyagrāhakasaṃkleśavyavadāne dvidhā tridhā|

vikalpadvayatā'ntaśca sa ca saptavidho mataḥ||25||



bhāvā'bhāve praśāmye'tha śamane trāsyatadbhaye|

grāhyagrāhe'tha samyaktvamithyātve vyāpṛtau na ca||26||



ajanmasamakālatve sa vikalpadvayā'ntatā|

viśiṣṭā cā'viśiṣṭā ca jñeyā daśasu bhūmiṣu||27||



vyavasthānantato dhātuḥ sādhyasādhanadhāraṇā|

avadhārapradhārā ca prativedhaḥ pratānatā||28||



pragamaḥ praśaṭhatvañca prakarṣālambanammatam|

avaikalyā'pratikṣepo'vikṣepaśca prapūraṇā||29||



samutpādo nirūḍhiśca karmaṇyatvā'pratiṣṭhitā|

nirāvaraṇatā tasyā'praśrabdhisamudāgamaḥ||30||



śāstraṃ madhyavibhāgaṃ hi gūḍhasārārthameva ca|

mahārthañcaiva sarvārthaṃ sarvā'narthapraṇodanam||31||



||iti yānānuttarya paricchedaḥ pañcamaḥ||

samāptā madhyāntavibhāgakārikāḥ
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project