Digital Sanskrit Buddhist Canon

Pratipakṣabhāvanā'vasthāphalaparicchedaścaturthaḥ

Technical Details
pratipakṣabhāvanā'vasthāphalaparicchedaścaturthaḥ



dauṣṭhulyāt tarṣahetutvād vastutvādavimohataḥ|

catussatyāvatārāya smṛtyupasthānabhāvanā||1||



parijñāte vipakṣe ca pratipakṣe ca sarvathā|

tadapāyāya vīryaṃ hi caturdhā sampravartate||2||



karmaṇyatā sthitestatra sarvārthānāṃ samṛddhaye|

pañcadoṣaprahāṇā'ṣṭasaṃskārāsevanā'nvayā||3||



kausīdyamavavādasya sammoṣo laya uddhavaḥ|

asaṃskāro'tha saṃskāraḥ pañca doṣā ime matāḥ||4||



āśrayo'thāśritastasya nimittaṃ phalameva ca|

ālambane'sammoṣo layauddhatyānubuddhyanā||5||



tadapāyā'bhisaṃskāraḥ śāntau praśaṭhavāhitā|

ropite mokṣabhāgīye cchandayogādhipatyataḥ||6||



ālambane'sammoṣāvisāravicayasya ca|

vipakṣasya hi saṃlekhāt pūrvasya phalamuttaram||7||



dvau dvau nirvedhabhāgīyāvindriyāṇi balāni ca|

āśrayāṅgaṃ svabhāvāṅgaṃ niryāṇāṅgaṃ tṛtīyakam||8||



caturthamanuśaṃsāṅgaṃ niḥkleśāṅgaṃ tridhā matam|

nidānenāśrayeṇeha svabhāvena ca deśitam||9||



paricchedo'tha samprāptiḥ parasambhāvanā tridhā|

vipakṣapratipakṣaśca mārgasyāṅgaṃ tadaṣṭadhā||10||



dṛṣṭau śīle'tha saṃlekhe paravijñaptiriṣyate|

kleśopakleśavaibhutvavipakṣapratipakṣatā||11||



anukūlā viparyastā sānubandhā viparyayā|

aviparyastaviparyāsā'nanubandha ca bhāvanā||12||



ālambanamanaskāraprāptitastad viśiṣṭatā|

hetvavasthā'vatārākhyā prayogaphalasaṃjñitā||13||



kāryākāryaviśiṣṭā ca uttarā'nuttarā ca sā|

adhimuktau praveśe ca niryāṇe vyākṛtāvapi||14||



kathikatve'bhiṣeke ca samprāptāvanuśaṃsane|

kṛtyānuṣṭhāna uddiṣṭā dharmādhātau tridhā punaḥ||15||



aśuddhāśuddhaśuddhā ca viśuddhā ca yathārthataḥ|

pudgalānāṃ vyavasthānaṃ yathāyogamato matam||16||



bhājanatvaṃ vipākākhyaṃ balantasyādhipatyataḥ|

rucirvṛddhirviśuddhiśca phalametad yathākramam||17||



uttarottaramādyañca tadabhyāsat samāptitaḥ|

ānukūlyād vipakṣācca visaṃyogād viśeṣataḥ||18||



uttarā'nuttaratvācca phalamanyat samāsataḥ|



||iti pratipakṣabhāvanādiparicchedaścaturthaḥ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project