Digital Sanskrit Buddhist Canon

Tattvaparicchedastṛtīyaḥ

Technical Details
tattvaparicchedastṛtīyaḥ



mūlalakṣaṇatattvamaviparyāsalakṣaṇam|

phalahetumayaṃ tattvaṃ sūkṣmaudārikameva ca||1||



prasiddhaṃ śuddhiviṣayaṃ saṅgrāhyaṃ bhedalakṣaṇam|

kauśalyatattvaṃ daśadhā ātmadṛṣṭivipakṣataḥ||2||



svabhāvastrividho'sacca nityaṃ saccā'pyatattvataḥ|

sadasattattvataśceti svabhāvatrayamiṣyate||3||



samāropā'pavādasya dharmapudgalayoriha|

grāhyagrāhakayoścāpi bhāvā'bhāve ca darśanam||4||



yajjñānānna pravarteta taddhi tattvasya lakṣaṇam|

asadartho hyanityārtha utpādadavyayalakṣaṇaḥ||5||



samalā'malabhāvena mūlatattve yathākramam|

duḥkhamādānalakṣmākhyaṃ sambandhenā'paraṃ matam||6||



abhāvaścāpyatadbhāvaḥ prakṛtiḥ śūnyatā matā|

alakṣaṇañca nairātmyaṃ tad-vilakṣaṇameva ca||7||



svalakṣaṇañca nirdiṣṭaṃ duḥkhasatyamato matam|

vāsanā'tha samutthānamavisaṃyoga eva ca||8||



svabhāvadvayanotpattirmalaśāntidvayaṃ matam|

parijñāyāṃ prahāṇe ca prāptisākṣātkṛtāvayam||9||



mārgasatyaṃ samākhyātaṃ prajñaptipratipattitaḥ|

tathodbhāvanayaudāraṃ paramārthantu ekataḥ||10||



arthaprāptiprapattyā hi paramārthastridhā mataḥ|

nirvikārā'viparyāsapariniṣpattito dvayam||11||



lokaprasiddhamekasmāt trayād yuktiprasiddhakam|

viśuddhagocaraṃ dvedhā ekasmādeva kīrtitam||12||



nimittasya vikalpasya nāmnaśca dvayasaṅgrahaḥ|

samyagjñānasatattvasya ekenaiva ca saṅgrahaḥ||13||



pravṛttitattvaṃ dvividhaṃ sanniveśakupannatā|

ekaṃ lakṣaṇavijñaptiśuddhisamyakprapannatā||14||



ekahetutvabhoktṛtvakartṛtvavaśavartane|

ādhipatyārthanityatve kleśaśuddhyāśraye'pi ca||15||



yogitvā'muktamuktatve ātmadarśanameṣu hi|

parikalpavikalpārthadharmatārthena teṣu te||16||



anekatvā'bhisaṅkṣepaparicchedārtha āditaḥ|

grāhakagrāhyatadgrāhabījārthaścā'paro mataḥ||17||



veditārthaparicchedabhogāyadvārato'param|

punarhetuphalāyāsānāropā'napavādataḥ||18||



aniṣṭeṣṭaviśuddhīnāṃ samotpattyādhipatyayoḥ|

samprāptisamudācārapāratantryārthato'param||19||



grahaṇasthānasandhānabhogaśuddhidvayārthataḥ|

phalahetūpayogārthanopayogāttathā'param||20||



vedanāsanimittārthatannimittaprapattitaḥ|

tacchamapratipakṣārthayogādaparamiṣyate||21||



guṇadoṣā'vikalpena jñānena parataḥ svayam|

niryāṇādaparaṃ jñeyaṃ saprajñaptisahetukāt||22||



nimittāt praśamāt sārthāt paścimaṃ samudāhṛtam||



||iti tattvaparicchedastṛtīyaḥ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project