Digital Sanskrit Buddhist Canon

Lakṣaṇaparicchedaḥ prathamaḥ

Technical Details
ārya maitreyapraṇītā

madhyāntavibhāgakārikā



lakṣaṇaparicchedaḥ prathamaḥ



lakṣaṇaṃ hyāvṛtistattvaṃ pratipakṣasya bhāvanā|

tatrā'vasthā phalaprāptiryānā ''nuttaryameva ca||1||



abhūtaparikalpo'sti dvayaṃ tatra na vidyate|

śūnyatā vidyate tvatra tasyāmapi sa vidyate||2||



na śūnyaṃ nā'pi cā'śūnyaṃ tasmāt sarvaṃ vidhīyate|

sattvādasattvāt sattvācca madhyamā pratipacca sā ||3||



arthasattvātmavijñaptipratibhāsaṃ prajāyate|

vijñānaṃ nāsti cāsyārthastadabhāvāttadapyasat||4||



abhūtaparikalpatvaṃ siddhamasya bhavatyataḥ|

na tathā sarvathā'bhāvāt tatkṣayānmuktiriṣyate||5||



kalpitaḥ paratantraśca pariniṣpanna eva ca|

arthādabhūtakalpācca dvayā'bhāvācca deśitaḥ||6||



upalabdhiṃ samāśritya nopalabdhiḥ prajāyate|

nopalabdhiṃ samāśritya nopalabdhiḥ prajāyate||7||



upalabdhestataḥ siddhā nopalabdhisvabhāvatā|

tasmācca samatā jñeyā nopalambhopalambhayoḥ||8||



abhūtaparikalpaśca cittacaittāstridhātukāḥ|

tatrārthadṛṣṭirvijñānaṃ tadviśeṣe tu caitasāḥ||9||



evaṃ pratyayavijñānaṃ dvitīyaṃ caupabhogikam|

upabhogaparicchedaprerakāstatra caitasāḥ||10||



chādanādropaṇāccaiva nayanātsaṃparigrahāt|

pūraṇāt triparicchedādupabhogācca karṣaṇāt||11||



nibandhanādābhimakhyād duḥkhanāt kliśyate jagat|

tredhā dvedhā ca saṃkleśaḥ saptadhā'bhūtakalpanāt ||12||



lakṣaṇaṃ cā'tha paryāyastadartho bheda eva ca|

sādhanañceti vijñeyaṃ śūnyatāyāḥ samāsataḥ||13||



dvayā'bhāvo hyabhāvasya bhāvaḥ śūnyasya lakṣaṇam|

na bhāvo nā'pi cā'bhāvao na pṛthaktvaikalakṣaṇam||14||



tathatā bhūtakoṭiścā'nimittaṃ paramārthatā|

dharmadhātuśca paryāyāḥ śūnyatāyāḥ samāsataḥ||15||



ananyathā'viparyāsatannirodhāryagocaraiḥ|

hetutvāccāryadharmaṇāṃ paryāyārtho yathākramam||16||



saṃkliṣṭā ca viśuddhā ca samalā nirmalā ca sā|

abdhātukanakākāśaśuddhivacchuddhiriṣyate||17||



bhoktṛbhojanataddhehapratiṣṭhāvastuśūnyatā|

tacca yena yathā dṛṣṭaṃ yadarthaṃ tasya śūnyatā||18||



śubhadvayasya prāptyartha sadā sattvahitāya ca|

saṃsārā'tyajanārthaṃ ca kuśalasyā'kṣayāya ca||19||



gotrasya ca viśuddhayarthaṃ lakṣaṇavyañjanāptaye|

śuddhaye bu[ddha]dharmāṇāṃ bodhisattvaḥ prapadyate||20||



pudgalasyā'tha dharmāṇāmabhāvaḥ śūnyatā'tra hi|

tadabhāvasya sadbhāvastasmin sā śūnyatā'parā||21||



saṃkliṣṭā cedbhavennāsau muktāssyuḥ sarvadehinaḥ|

viśuddhā cedbhavennā'sau vyāyāmo niṣphalo bhavet||22||



na kliṣṭā nā'pi va'ākliṣṭā śuddhā'śuddhā na caiva sā|

prabhāsvaratvāccittasya kleśasyāgantukatvataḥ||23||



||iti lakṣaṇaparicchedaḥ prathamaḥ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project