Digital Sanskrit Buddhist Canon

Cittatatvasaṅgrahaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    Miroj Shakya
  • Input Date:
    June 15, 2014
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanagari version चित्ततत्वसङ्ग्रहः
Cittatatvasaṅgrahaḥ

namas tasmai bhagavate'rhate samyaksambuddhāya

agraḥ śreṣṭaś ca jyeṣṭhas tribhuvanajagataś­ śāstṛbhūtaś ca loke
yo'bhūl lakṣmīghanas tat padakamalayugam­ mastakenabhivandya
lokānāṃ dlrghakālam pihitamaviditaṃ­ cittadharmasya tatvaṃ
jijñāsūnām pravakṣye sugatamunimatam­ gauraveṇanugamya|

ī. sarvā cittakathā dharme - proktaivādityabandhunā
caturbhir eva vacanaiḥ - pañcaskandhādidarśane|

2. prathamā vedanā tatra - saṃjñā tu syād dvitlyīkā
tṛtīyas tu ca saṃskāras - turyaṃ vijñānam eva hi|

3. etaccatuṣṭayaṃ yatrai - katvena gṛhyate yadā
tadā tasya samūhasya - vayaṃ cittaṃ vadāmahe|

4. vedanā-saṃjñā-saṃskārāḥ - prabuddhasya gatir bhavet
caturthaṃ tu ca vijñānaṃ - susuptasya bhaved gatiḥ|

5. avasthāhyantarbūtā tu - svapnaṃ evetyudīritā
gatis tasyām prabuddhasya - susuptiś ca na vidyate|

6. prabuddhasya gatis tatra - kriyavjñānameva hi
anyad akriyavijñānaṃ - susuptasya gatiḥ punaḥ|

7. avasthām antarbhūtām tu - dvayamiśravaśād viduḥ|
atītasṃṛtisaṃskāra - rūpenāvirbhavantite

8. indriyārthasanṇikarṣāj - janyaṃ jñānaṃ tu vedanā
upalabdhiś ca pratyakṣo - viṣayānubhavo'pi ca
vedanāyās tu paryāyā - dṛśyante nyāyadarśane|

9. vedanāśabdasyārthasya - ṛgvede caiva saṃskṛte
sambuddhena prayuktārtha - samaṃ kiñcin na dṛśyate|

10. vīthivijñānatraividhye - vedanā prathamābhavet
saivarjujñānamārgaṃ syād - anye dye'nṛjuke tathā|

11. vīthivijñānasaṃjñā tu - cintanārthaṃ prakāśate
tarkānumānajānana - sarvaṃjñāgataṃ bhavet|

12. vedanānāmapratyakso - vṛddhiṃ gaccati cintane
dṛṣṭismṛtipsāsarve tu - saṃjñasādhakahetavaḥ|

13. vedanāsaṃjñāyugalam - ekaikaṃ hi prabhāsvaram
prabhāsvaracittakathā - dharme tasmād dhi dṛśyate|

14. aprabhāsvaracittan tu - saṃskārasahitaṃ bhavet
bāladarakacittaṃ hi - tasmād evāprabhāsvaram|

15. vedanāsaṃjñāvijñāna - saṃskārā buddhadarśane
dṛṣṭārthayuktāḥ kutrāpi - dṛśyante nānyadarśane|

16. vedanāsaṃjñāsaṃskāra - trayaiḥ śabdair udīritam
cittasya vīthivijñānam - muninādityabandhunā|

17. saṃskārakṣayaśabdārthaṃ - nirvāṇañ ca samam bhavet
visaṃskāragataṃ cittam - iti buddhaprakāśanam|

18. saṃskāratṛṣṇāsambandhaḥ - katham jñātuṃ hi śakyate
buddha evāvadat tatra - tṛṣṇānāṃ kṣayam adhyagām|

19. vyākṛtā'nivrtas tatra - tṛṣṇādoṣās trayo matāḥ
ātmasnehātmamānātma - dṛṣṭināmavaśāt punaḥ|

20. etat trayaṃ hi tṛṣṇāyā - ātmamohavaśād bhavet
tasmād avidyātṛṣṇātma - mohāḥ paryāyavācakāḥ|

21. etair jātās tu saṃskārā - na vidyante'rhate kvacit
kliśyate sarvakāle tu - cittam etaiḥ pṛthagjane|

22. pāriśuddhiṃ hi cittasya - saṃskārakṣayam eva tat
puṇyapāpaprahīṇasya - cittaṃ nirvutam ucyate|

23. prabhāsvaraṃ hi taccittam - anyat kliṣṭam bhavet sadā
tasmāt pṛthagjanāḥ sarve - unmattā ityudīritāḥ|

24. yad vedayati tat sarvaṃ - saṃjānāti tathā punaḥ
vitarkayati tajjñātaṃ - tad vitarkam prapañcayet|

25. ityuvāca mahārhā sa - kāśyapo manasaḥ kriyām
nikāye madhyame pālyāṃ - sūtre tu madhupiṇḍike|

26. prapañco nāma saṃskāro - yāvad āharate phalam
tāvad akriyavijñāna - rūpeṇaivāvatiṣṭhati|

27. karmasaṃskārasaṃkleśa - prapañcāśravakiñcanāḥ
puṇyapāpe ca kuśalā - kuśaletīñjitāmalāḥ|

28. saṅgasaṃyojane śalyā - nuśayānuśravāśayāḥ
upādānānganāḥ kleśāḥ - sarve paryāyavācakāḥ|

29. vedanāsaṃjñāyugalaṃ - sasaṃskāratrikañ ca yat
vīthivijñānanāmena - kriyakarmavaśaj javet|

30. kriyaṃ hi vīthivijñānaṃ - nirvutāvyākṛtam bhavet
karmabhūtaṃ vītthicittaṃ - vyākṛtañ cāpyanirvutam|

31. buddhārhatāṃ suddhacittaṃ - kriyarūpeṇa dhāvati
pṛthagjanasya cittan tu - karmatatvena dhāvayet|

32. puṇyapāpaprahīṇaṃ yat - suddhaṃ buddhasya mānasam
taddhi lokottaraṃ jñātam-nāsti tasya punarbhavaḥ|

33. bhavāṅgajaṃ vīthicittaṃ - cakṣurādikrameṇa ṣaṭ
tadālambavaśāt tacca - vīthimuktam praviśyati|

34. kiryacittaṃ karmacittaṃ - dvayaṃ vīthiṃ pracakṣate
vīthimuktan tu vijñānaṃ - vīthicittaiḥ pravardhate|

35. vipākākriyavijñānaṃ - pratisandhir bhaved bhave
bhavāṅgam pravṛttau bhūtvā - jīvitānte bhaveccyutiḥ|

36. mūlavijñānam ālaya - vijñānam iti nāmake
buddhavijñānaśabdārthe - vasubandhuḥ prayūyujat|

37. bhavam bhavāṅgam tatsroto - vijñānam eva bhāvayet
pratisandhicyutībhyāṃ tad - vīthimuktaṃ prakīrtitam|

38. kriyabhūtaṃ karmabhūtaṃ - vīthicittaṃ dvidhā matam
akriyaṃ vīthimuktaṃ vai - vipākam eva sarvadā|

39. sakarmaṃ vīthicittan tu - buddhādiṣu na vidyate
teṣāṃ hi vīthicittaṃ vai - kriyarūpeṇa dhāvati|

40. āryāṣṭāṅgikamārgeṇa - karmakṣayakṛtam manaḥ
buddhānām arhatañ caiva - nāhvayate punarbhavam|

41. kriyākarmavipākais tu - sarvaṃ cittaṃ vibhāvyate
vedanāsaṃjñāsaṃskāra - vijñānaiś ca tathaiva tat|

42. pratītyasamutpādākhye - dharme deśitavedanā
saṃjñārthaṃ vedanārthañ ca - dvayam eva prakāśate|

43. trīṇyevārthāni cittasya - prayogasya vaśāt punaḥ
mūladvaitīyasāmānya - nāmais tattrikam ucyate|

44. mūlārtho hi tu cittasya - vedanārtham prakāśate
vedanaṃ tasminnarthe tu - buddha eva prayūyujat|

45. dvaitīyārthan tu cittasya - saṃjñārtham eva bhāvayet
sāmānyārtho hi tasya syāt - cittaṃ vāthonam aṅgikam|

46. tathaiva ca manaśśabdas - tadevārthatrayaṃ dadet
mūlārthaṃ hi bhavet saṃjñā - dvaitīyārthaṃ tu vedanā
sāmānyārtho manaśśabde - cittayuktasamo bhavet|

47. vedanāsaṃjñā saṃskāra - vijñānānāṃ yathākramam
antargatārthān manasaś - cittasyaivañ ca jñāyatām|

48. vijñānam eva vijñaptiḥ - kriyākriyavaśā dvidhā
vijñaptimātratā siddhā - cittasyaivaṃ hi niścayāt|

49. kṣaṇajanyā ca vijñaptir - anityā kṣaṇabhangurā
tadātmakesmiṃś citte tu - māyā syād ātmakalpanā|

50. pratītyasamutpāde ca - pañcaskandhe ca darśane
vidyamānam cittatatvaṃ - samyag evaṃ prakāśitam|

śrī lankāputrabhūtena - paṇḍitācāryabhikṣuṇā
āmerikādharmadūta - priyanandena dhīmatā
vijñaptimātrātasiddhi - pañcāśiketi nāmikā
kṛtaivaṃ kṛ tir eṣā tu - cittatatvasya saṅgrahaḥ|
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project