Digital Sanskrit Buddhist Canon

3-6 pratiṣṭhāpaṭalam

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version 3-6 प्रतिष्ठापटलम्
pratiṣṭhāpaṭalam



catasraḥ sarvākārāḥ pariśuddhayaḥ katamāḥ| āśrayaśuddhiḥ| ālambanaśuddhiḥ| cittaśuddhiḥ jñānaśuddhiśca|



tatrāśrayaviśuddhiḥ katamā| savāsanānāṃ sarvakleśapakṣyāṇāṃ dauṣṭhulyānāmāśrayān niravaśeṣato'tyantaparamaḥ sve cātmabhāve yathākāmādānasthānacyutivaśavartitā sarvākārā āśrayaśuddhistyucyate|



tatrālambanaviśuddhiḥ katamā| nirvāṇe pariṇāme saṃprakhyāne ca sarvālambaneṣu yā vaśavartitā| iyamucyate sarvākārā ālambanaviśuddhiḥ|



tatra cittaviśuddhiḥ katamā| pūrvavatsarvacittadauṣṭhulyāpagamāccitte ca sarvākāra-kuśalamūlopacayātsarvākārā cittaviśuddhirityucyate|



tatra katamā jñānaviśuddhiḥ| pūrvavatsarvāvidyāpakṣyadauṣṭhulyāpagamātsarvatra ca jñeye jñānasyānāvaraṇāt jñānavaśavartitā sarvākārā jñānaviśuddhirityucyate|



tatra daśa tathāgatabalāni katamāni| sthānāsthānajñānabalaṃ karmasvakajñānabalaṃ dhyānavimokṣasamādhisamāpattijñānabalam indriyaparāparajñānabalaṃ nānā dhātujñānabalaṃ nānādhimuktijñānabalaṃ sarvatragāminīpratipajjñānabalaṃ pūrvanivāsānusmṛtijñānabalaṃ cyutyupapattijñānabalam āsravakṣayajñānabalañca| ityetāni daśa tathāgatabalāni yuthā daśabalasūtre nirdeśato vistareṇa veditavyāni|



[tatra] yatkiñcidanena bhāṣitaṃ lapitamudāhṛtaṃ sarvaṃ tattathā avitatheti tasmāttathāgata ityucyate| tatra phalasya śubhāśabhasya yo bhūtapravṛttaḥ aviṣamo hetuḥ tadasya sthānaṃ pratiṣṭhā niśrayo'bhinirvartakaṃ ityucyate| śubhāśubhasyaiva phalasya viṣamaheturetadviparyayeṇāsthānamityucyate| nirabhimānaṃ jñānaṃ yathābhūtamityucyate| sarvajñānamasaktajñānaṃ śuddhañca tannirabhimānaṃ [jñānaṃ] veditavyam| eṣāñca sarvajñānādīnāṃ padānāṃ pūrvavadvyākaraṇaṃ veditavyaṃ tadyathā paramabodhipaṭale| anupūrvaṃ gaṇanayā prathamam| niruttaratvātsarvākāra-sarvasattvārthakriyāśaktiyuktatvāt sarvamārabalātyantābhibhavācca balamityucyate| yathāvaddhetusamudāgamaparigrahādyathākāmasamudācāravaśavartitā samanvāgata ityucyate| niruttaratvānnirvāṇamudāramityucyate| āryāṣṭāṅgeṇa mārgeṇa labhyatvātsarvopadravabhayāpagatatvāccārṣabhamityucyate| ātmanastadadhigamena pratijñānātpratijānātītyucyate| svayamadhigamya pareṣāmapyanukampayā vistareṇa prakāśanād brāhmacakraṃ pravartayatītyucyate| tatkasya hetoḥ| tathāgatasyaitadadhivacanaṃ yaduta brahmā ityapi śāntaḥ śītībhūta ityapi| tena tatpravartitaṃ tatprathamataḥ tadanyaiḥ punastadanyeṣām| evaṃ pāraṃparyeṇa brahmā preritaṃ sarvasattvanikāye bhramati| tasmād brāhmañcakramitucyate| agraprajñaptipatitasya niruttaraśāstṛsaṃpatparigṛhītasya cātmano vikhyāpanāt tanmārgadeśanayā ca sarvatadanyapāṣaṇḍapratikṣepaṇāt tanmārgavipratyanīkavādiṣu ca pratyupasthiteṣu asaṃkocātsarvaparavādābhibhavāya codāraniruttaravāgabhyudoraṇātpariṣadi samyak siṃhanādaṃ nadatītyucyate| samāsatastvātmahita-pratipattisampat-parahita-[pratipatti-] sva parahitapratipattisampadaścāsādhāraṇam| teṣām uttānā vivṛtā prajñaptā prakāśitā bhavati| aparaḥ samāsārthaparyāyaḥ| prāptavyantaprāptyabhyupāyaḥ| tasya cābhyupāyasya sarvajanyatāyo [yaḥ] kaścidākāṃkṣati devabhūto vā [manuṣyabhūtovā] sarveṇa tena mamaivāntikāllabhya eṣo'bhyupāya iti| tatra vyādhipraśamanavadudāramārṣabhaṃ sthānaṃ draṣṭavyam| vyādhipraśamanopāyavad brāhmacakrapravartanā draṣṭavyā| sarvaṃ [ku] vaidyapratijñā pratikṣepaṇavat svayaṃ ca niyataṃ vyādhipraśamanapratijñānavatpariṣadi samyak siṃhanādaṃ naditaṃ draṣṭavyam|



yāni karmāṇi kṛtānyupacitāni niruddhāni tānyatītānītyucyante| yāni naiva kṛtāni na niruddhāni nāpi karoti api tu kariṣyatyāyatyāṃ| tānyanagatānītyucyante| yāni punaḥ karmāṇi naiva kṛtāni na niruddhānyapi tu kartumeva praṇihito vyavasitaḥ tāni pratyutpannānītyucyante| tāni punaḥprakārabhedena trīṇi kāyakarma vākkarma manaskarma| dharmasamādānāni catvāri yathāpūrvameva nirdiṣṭāni| asti dharmasamādānaṃ pratyutpannasukhamāyatyāṃ duḥkhavipākamiti vistareṇa| tāni punaretāni dṛṣṭadharmasamparāyahitāhitaprayogato yathāyogaṃ veditavyāni| yasmin deśe kriyante tatteṣāṃ sthānamityucyate| yacca sattvasaṃkhyātamasattvasaṃkhyātaṃ vā vastvādhiṣṭhāya kriyante tatteṣāṃ vastu ityucyate| yenākuśalamūlena [kuśalamūlena] vā nidānena kriyante| tatteṣāṃ heturityucyate| yadiṣṭāniṣṭamādīnavānuśaṃsaṃyuktaṃ phalamabhinivartayanti tatteṣāṃ vipāka ityucyate| tadetadabhisamasya sarvakālaṃ sarvaprakāraṃ sarvāvasthāprayogaṃ sarvadeśaṃ sarvādhiṣṭhānaṃ sarvanidānaṃ sarvādīnavānuśaṃsañca sarvākāraṃ tathāgatānāṃ karmajñānaṃ bhavati| nāsti vāta uttari nāto bhūyaḥ|



catvāri dhyānāni| aṣṭau vimokṣāḥ| dhyānavimokṣaiḥ karmaṇyacetasaścetovaśiprāptasya yathepsitasyārthasya samṛddhaye yā tasya tadanurūpasya samādheḥ samāpadyanatā tā samādhisamāpattirityucyate| [yathocyate ca|] bhagavāṃstadrūpaṃ samādhi samāpannaṃ| yathā samāhite citte sarvo brahmalokaudāreṇāvabhāsena sphuṭo babhūva| bhāṣitasya cāsya śabdaḥ śrūyate| na cainaṃ kaścitpaścatīti vistaraḥ| evaṃ hi tathāgato yaṃ yamevārthaṃ prasādhayitukāmo lokasādhāraṇaṃ [asādhāraṇaṃ vā] sa tadrūpaṃ samādhiṃ samāpadya laghuladhveva prasādhayati| tatradhyānavimokṣābhyāṃ cittavaśitayā ca cittādhīna-sarvepsitārthasamṛddhiḥ etāvacca sarvadhyāyīnāṃ karaṇīyam| nāta uttari nāto bhūyaḥ| taccaitad dhyāyikaraṇīyaṃ [sarvākāraṃ] tathāgatānāṃ tasmād dhyānavimokṣasamādhisamāpattaya evocyante| eṣāṃ punardhyānādīnāṃ samāsato dvau saṃkleśau| aprāpteṣu caiṣu prāptaye bibandhasaṃkleśaḥ| tadyathā'nupāyaprayogo nivaraṇānyatamasamudācāraśca| prāpteṣu caiṣu tadbhūmikaṃ kleśaparyavasthānamanuśayo vā| vyavadānaṃ punarvividhamevaitadviparyayeṇa veditavyam| teṣāmeva ca dhyānādīnāṃ vicitrāṇāmabhinirhṛtānāṃ nāmasaṃketena anurūpeṇa yathāyogaṃ vyavasthitirvyavasthānāmityucyate| eṣāmeva ca dhyānādīnāṃ pratilabdhānāmuttari yā bhāvanā-paripūrirnikāmalābhitā'kṛcchreṇānavarakalābhitā saiṣāṃ viśuddhirityucyate| tatra yathā caiṣāmaprāptiryathā ca prāptiḥ teṣu ca yā ca hīnatā yā ca praṇītatā yaccaiṣāṃ nāma yā cotkarṣaparyantatā tat sarvaṃ prajānāti| tasmādevaṃ niruttaraṃ tathāgatānāṃ dhyānavimokṣasamādhisamāpattijñānabalamityucyante|



yathā paripākasamudāgamataḥ śraddhādīnāṃ pañcānāmindriyāṇāṃ mṛdumadhyādhimātratā indriya-parāparatetyucyate|



paraśraddhāpūrvā dharmavicāraṇā-pūrvā ca mṛdumadhyādhimātrā ruciḥ pratyavagamaḥ nānādhimuktikatetyucyate| nānāgotravyavasthānam| śrāvakapratyekabuddha-tathāgatagotrāṇāṃ rāgādicaritaprabhedanayena ca yāvadaśīti sattvacaritasahasrāṇi nānādhātukatetyucyate|



teṣāmevāvatāra-mukhānurūpā pratipat tadyathā rāgacaritānāmaśubhā vistareṇa tadyathā śrāvakabhūmau sarvatragāminī pratipadityucyate| aparaḥ paryāyaḥ| sarvā pañcagatigāminī pratipatsarvatragāminītyucyate| aparaḥ paryāya| parasparaviruddheṣu nānāpakṣāśriteṣvanyonyarucidṛṣṭivipratyanīkavādiṣu pṛthagito bāhyakeṣu śramaṇabrāhmaṇeṣu yā pratipatsarvaprakārairihāmutrānavadyagāminītyucyate| tadyathā kāmasūtrādiṣu|



vicitreṣu sattvanikāyeṣu tadyathā pūrveṣu dakṣiṇeṣu uttareṣu paścimeṣu nānā nāmasaṃketavyavasthānabhinneṣu aṣṭāsu vyavahārapadeṣvanugataṃ pūrvakeṣvabhyatītevātmabhāveṣu ṣaḍvidhaṃ samāsataścaritamanusmaratyanekavidhaṃ pūrvenivāse samanusmaran| aṣṭau vyavahārapadāni katamāni| evaṃ nāmā| evaṃ jātyaḥ| evaṃ gotraḥ| evamāhāraḥ| evaṃ sukhaduḥkhapratisaṃvedī| evaṃ dīrghāyuḥ| evaṃ cirasthitikaḥ| evamāyuḥ paryanta iti|



ṣaḍvyavahārapadavyaritāni katamāni| āhvānāya saṃketaḥ kṣatriyādayo varṇā mātāpitaraṃ bhojanapānavidhiḥ sampattivipattiḥ āryurvaicitryañca| tathā hi loke etānyaṣṭau vyavahārapadāni upaniśritya ṣaṭ caritāni pareṣāmātmano vyapadiśanto vyapadiśanti| idaṃ me nāmāsyedaṃ nāmeti| kṣatriyo'hamayaṃ vā| brāhmaṇo vaiśyaḥ śūdro'hamayaṃ vā ayaṃ me pitā'sya va| yathā pitā evaṃ mātā| evaṃ rūpamahamāhāramāharāmi| manthān vā apūpān vā odānakulmāṣān vā pare vā| evaṃ rūpe'haṃ vyasane sampadi vā varte'yaṃ vā| evaṃrūpe'haṃ vayasi vyavasthito nave vā madhye vā vṛddhe vā| ayaṃ vā| ityetāni ṣaḍ [aṣṭa] vyavahāra padānugatāni caritāni bhavanti| nāsti cāta uttari vyavahārapadaṃ taccaritañca| tasmādetāvadevānusmarati| nāto bhūyaḥ| tatra vyavahāracaritāni ākāro vyavahārapadānyuddeśaḥ| tasya cānusmaraṇāt sākāraṃ soddeśamanusmaratītyucyate| tatra divyo vihāro dhyānānītyucyante| tadāśritatvāttasya cakṣuṣastatphalatvāttatparigṛhītatvāddivyañcakṣurityucyate| suparipūrṇa-pariśuddhadhyānaphalatvātsuviśuddhamityucyate| manuṣyāṇāmantato [nāma-] vaidharmyādatikrāntamānuṣyakarmityucyate| asti ca kāmāvacarāṇāṃ devānāmupapatti-pratilambhikamapi tāvaddivyañcakṣustannāmasādṛśyānurti| manuṣyāṇāṃ punastadapi nāsti|



mriyamāṇāḥ sattvāḥ vyayamānā ityucyante| antarābhavasthā upapadyamānā ityucyante| dvābhyāmākārābhyāṃ tamaḥparāyaṇānāmayamevaṃrūpo manomayo'ntarābhavo nirvartate| tadyathā kṛṣṇasyakutapasya nirbhāsaḥ andhakāratamisrāyā vā rātryāḥ| tasmād durvarṇā ityucyante| ye punardvābhyāmākārābhyāṃ jyotiḥ parāyaṇāsteṣāmayamevaṃrūpo manomayo'ntarābhavo nirvartate| tadyathā jyotsnayā rātryā vārāṇaseyakasya vā sampannasya vastrasya| tasmātsuvarṇā ityucyante| tatra ye durvarṇāste hīnāḥ| ye survarṇāste praṇītāḥ| ye hīnāste durgatigāminaḥ| ye praṇītāste sugatigāminaḥ| sa samutthānayā śīlavipattyā kāyavāṅma noduścaritena samanvāgatā ityucyante| dvividhayā mithyādarśanadṛṣṭivipattyā samanvāgamāt sarvāpavādikayā tanmatavipakṣāvasthitāryapavādikayā ca mithyādṛṣṭayaḥ āryāṇāmapavādakā ityucyante| tayā mithyādṛṣṭyā mithyāhetuñca phalañcābhiniveśate| tatastatpratyayaṃ mithyākarmābhisaṃskaroti| mithyākarmābhisaṃskurvan yadidaṃ dharmasamādānaṃ pratyutpannasukhamāyatyāṃ duḥkhavipākam| yat vā pratyutpannaduḥkhamāyatyāmapi duḥkhavipākaṃtatsamādatte| tasmānmithyādṛṣṭikarmadharmasamādānahetorityucyate| samanvāgatasyāpi tadanyairanekavidhaiḥ kuśalairdharmaistenaiva durgatigamanāttaddhetostatpratyayamityucyate| nāmarupānyonyaviśleṣāt kāyasya bheda ityucyate| sarvamaraṇānāṃ nihīnaparamatvāt asya parammaraṇādityucyate| narakāṇāṃ saṅkucitāvanatayā'pāyadurgativinipātā ityucyante| svabhāvaśarīravastuvibhāvanatayā narakā ityucyante| tatrāpayānamityucyante| adharmacaryā viṣamacaryā ca tayā tatra yānaṃ bhavati| tasmādapāyā ityucyante| duḥkhasaṃsparśatvāddīrghakālika vicitra tīvranirantaraduḥkhopabhogasamudgatatvād durgataya ityucyante|



adhobhāgāvasthitatvānmahāprapātabhūtatvāt kṛcchakaruṇadīnamahāvipralāpapralāpitvādvinipātā ityucyante| adhimātrasaṃvejakatvānnarakā evocyante| iti yena copapadyante upapannāśca yadupabhuñjate tadupabhogācca punaryadanyat svayaṃkṛtaṃ duḥkhāntaramabhinirvartayanti tadetadābhiḥ saṃjñābhiḥ paridīpitam| etadviparyayeṇa yathāyogaṃ sarvaśuklapakṣo veditavyaḥ| tatrāyaṃ viśeṣaḥ| sucaritapūrvā gatiḥ sugatirityucyate| sukhopabhogaparatvāt svargaloka ityucyate| sarvāsravāṇāmaśeṣānuśayaprahāṇādyattat prātipakṣikamanāsravaṃ cittamanāśravā prajñāparamādhiprajñasaṃgṛhītā āsravāṇāṃ kṣayādanāsravā cetovimuktiḥ prajñāvimuktirityucyate| tāṃ punaścetovimuktiṃ [prajñāvimukti] tasminneva carame bhave pratyātmaṃ ṣaṣṭhābhijñayā darśanamārgasanniśrayeṇa bhāvanāmārga-sanniśrayeṇa cādhigamya svañcādhigamaṃ yathāvatprajānanti| pareṣāṃ cākāṃkṣamāṇānāmārocayanti| tasmād dṛṣṭa eva dharme svayamabhijñayā sākṣātkṛtvopa-saṃpadya pravedayantītyucyante| kṣīṇāṃ me jātirityevamādīnāṃ padānāṃ nānākaraṇaṃ veditavyam| tadyathā paryāyasaṃgrahanyām|



uddānam|



svabhāvaśca prabhedaśca kaivalyaṃ samatā tathā|

karmakriyānukramaśca viśeṣaḥ paścimo bhavet||



eṣāṃ punardaśānāṃ tathāgatabalānāṃ svabhāvo veditavyaḥ| prabhedo veditavyaḥ| kaivalyaṃ veditavyam| samatā veditavyā| karmakriyā veditavyā| anukramo veditavyaḥ| viśeṣo veditavyaḥ| ityebhiḥ saptabhirākāraiḥ samāsato daśa tathāgatabalāni veditavyāni|



tatra [katama] eṣāṃ svabhāvaḥ| pañcendriyasvabhāvānyenāti| api tu prajñāyāḥ prādhānyātprajñāsvabhāvānītyucyante| tathā hyucyate| sthānāsthānajñānabalaṃ na tu śraddhābalaṃ vā tadanyadvā balamityucyate| yathā sthānāsthānajñānabalamevamavaśiṣṭāni draṣṭavyāni| tatra ka eṣāṃ prabhedaḥ| samāsatasrividhena prabhedenaiṣāmapramāṇatā veditavyā| kālaprabhedenātītānāgatavartamānādhvapatitasarvajñeyapraveśāt| prakāraprabhedenaikaikasya saṃskṛtasya vastunaḥ svalakṣaṇasāmānyalakṣaṇasarvākārapraveśāt| santānaprabhedena daśasu dikṣu sarvasattvadhātupratyekasarvasantānasarvārthānupraveśāt| evamebhistribhiḥ prabhedaireṣāṃ daśānāṃ tathāgatabalānāmaprameyatā veditavyā| ayameṣāṃ prabhedaḥ| tatra kaivalyameṣāṃ katamat| tathāgatasyaiva etāni daśabalāni kevalānyāveṇikāni| na tu sarvaśrāvakapratyekabuddhānām| idameṣāṃ kaivalyamityucyate| sarvatathāgatānāṃ caitāni balāni samāni nirviśiṣṭāni| iyameṣāṃ samatā vihāraviśeṣastu tathāgatānāmanyonyaṃ bhavedanyena balavihāreṇa anyastathāgatastadvahulavihārī bhavati| anyenānyaḥ|



eṣāṃ daśānāṃ balānāṃ tathāgataḥ kena kiṃ karmaṃ karoti| sthānāsthānajñānabalena tathāgataḥ hetuñca hetutaḥ phalañca phalato yathābhūtaṃ prajānāti| ahetuviṣamahetuvādinaśca śramaṇa-brāhmaṇān nigṛhṇāti| karmasvakatājñānabalena tathāgataḥ svayaṃkṛta-phalopabhogatāñca karmaṇāṃ yathābhūtaṃ prajānāti| dānapuṇyakriyāsaṃkrāntivādinaśca śramaṇabrāhmaṇān nigṛhṇāti| dhyānavimokṣasamādhisamāpattijñānabalena tathāgatasribhiśca prātihāryairvineyān samyagavavadati| prativirodhavipakṣapratyanīkavādāvasthitāṃśca śramaṇabrāhmaṇān nigṛhṇāti| indriyaparāparajñānabalena tathāgataḥ sattvānāmindriyamṛdumadhyādhimātratāñca vibhajya yathābhūtaṃ prajānāti| teṣāñca yathārhaṃ yathāyogaṃ dharmadeśanāṃ karoti| nānādhimuktijñānabalena tathāgato mṛdumadhyādhimātra-śubhāśubhādhimuktitāṃ yathābhūtaṃ prajānāti| śubhāñcādhimuktimanubṛṃhayati| aśubhāñca tyājayati| nānādhātujñānabalena tathāgato hīnamadhyepraṇotadhātukatāśca vibhajya yathābhūtaṃ prajānāti| yathendriyān yathāṣayān yathānuśayāṃśca sattvāṃsteṣu teṣvavatāramukheṣvavavādakriyayā samyagyathāyogaṃ saṃniyojayati| tatra yathā tathāgatāḥ śrāvakāṇāṃ teṣu teṣvavatāramukheṣvavavādamanuprayacchanti tathāśrāvakabhūmau sarveṇa sarvaṃ nirantaramākhyātamuttānaṃ vivṛtaṃ prajñaptaṃ prakāśitam| kathañca punastathāgatā bodhisattvamādikarmikaṃ tatprathamakarmikaṃ samādhisambhāraparigrahe'vasthitañcittasthitikāmaṃ cittasthitaye'vavadanti| iha tathāgato bodhisattvāsataṃ samādhisambhāragurukamādikarmikaṃ tatprathamakarmikaṃ tatprathamataḥ evamavavadati| ehi tvaṃ kulaputra praviviktaśayanāsanagata ekākī advitīyo yatte mātāpitṛbhyāṃ nāma vyavasthāpitamācāryopādhyāyābhyāṃ vā tadeva nāmādhyātmaṃ manasikuru| evañca punarmanasikuru-asti me [sa] kaścitṣaḍāyatanavinirmukto dharmaḥ svabhāvena pariniṣpannaḥ adhyātmaṃ vā bahirdhā vā ubhayamantareṇa vā vidyate| yatredaṃ nāma saṃjñā prajñaptiḥ upacāraḥ pravartate sa tvamevaṃ yoniśo manasikurvaṃstaṃ dharmaṃ nopalapsyase| nānyatra te evaṃ bhaviṣyati|



āgantukeṣveṣu dharmeṣviyamāgantukī saṃjñāpravṛtteti| yadā ca te kulaputra tasmin svanāmni āgantukasaṃjñā utpānna bhavati pratilabdhā sa tvaṃ yā te cakṣuṣi cakṣurnāma cakṣuḥsaṃjñā cakṣuḥ-prajñaptistāmadhyātmaṃ yoniśomanasikuru| evañca punarmanasikuru| asmiñcakṣuṣi dvayamupalabhyate| idaṃ ca nāma saṃjñā prajñaptiścakṣuriti| etacca vastumātram| yatredaṃ nāma saṃjñā prajñaptiḥ| nāta uttari nāto bhūyaḥ| tatra yaccakṣuṣi nāma saṃjñā prajñaptistattāvanna cakṣuḥ| yadapi tadvastu yatra cakṣuḥsaṃjñā tadapi svabhāvato na cakṣuḥ| tatkasya hetoḥ| na hi tatra cakṣurnāma cakṣuḥsaṃjñāṃ] cakṣuḥprajñaptiṃ vinā kasyacit cakṣurbuddhiḥ pravartate| sa cedetadvastu tenātmanā pariniṣpannaṃ syāt| yena nāmnā'bhilapyate na tatra punastadapekṣā cakṣurityevaṃ buddhiḥ pravartate| nānyatra prakṛtyaivāśruto'parikalpita-nāmakānāmapi tasmin vastuni cakṣuriti buddhiḥ pravartate| na ca punaḥ pravartamānā upalabhyate tasmādidamapi cakṣurnāma cakṣuḥsaṃjñā cakṣuḥprajñaptiḥ āgantuke dharme saṃjñā āgantukī| evaṃ te'dhyātmametaccakṣuryoniśo manasikurvataścakṣuḥsaṃjñāyāmapyāgantukasaṃjñā utpannā bhaviṣyati pratilabdhā| yathā cakṣuṣyevaṃ śrotraghrāṇajihvākāyeṣu vistareṇa yāvaddṛṣṭaśrutamatavijñāteṣu prāpteṣu paryeṣiteṣu manasā'nuvitarkiteṣvanuvicāriteṣu samāsataḥ sarvadharmasaṃjñāsvāgantukasaṃjñā utpannā bhaviṣyati pratilabdhā| evaṃ [te] svātmani yā saṃjñā [avasthā] tasyā vibhavāya prayogamārgaḥ samyak parigṛhīto bhaviṣyati| vistareṇa yāvatsarvadharmeṣu yā saṃjñā tasyā vibhavāya prayogamārgaḥ samyak parigṛhīto bhaviṣyati| sa tvamevaṃ sarvajñeya-suvicāritayā buddhyā evaṃ te sarvadharmasaṃjñāsvāgantukasaṃjñayā sarvadharmeṣu sarvaprapañcasaṃjñāmapanīyāpanīya nirvikāreṇa cetasā nirnimittenārthamātragrahaṇapravṛttenāsmin vastuni bahalaṃ vihara| [evaṃ te] tathāgatajñāna-viśuddhisamādhigotrāccittasyaikāgratā pratilabdhā bhaviṣyati| sa tvaṃ sacedaśubhāṃ manasikaroṣi enaṃ manasikāraṃ mā riñciṣyasi| sa cenmaitrī midaṃpratyayatā pratītyasamutpādaṃ dhātuprabhedamānāpānasmṛtiṃ prathamaṃ dhyānaṃ vistareṇa yāvannaivasaṃjñānāsaṃjñāyanamapramāṇa-bodhisattva dhyānābhijñā-samādhisamāpattīrmanasikaroṣi| etameva manasikāraṃ mā riñciṣyasi|



evaṃ te'yaṃ bodhisattva manaskāro'nupūrveṇa yāvadanuttarāyai samyaksambodhaye niryāsyatīti| iyaṃ sarvatragāminī bodhisattvānāṃ pratipadveditavyā| atīte'pyadhvani tathāgatā bodhisattvamādikarmakamevamevāvavaditavantaḥ| anāgate'pyadhvanyevamevavadiṣyanti| pratyutpanne'pyadhvanyevamevavadanti| śrāvako'pi cānena manaskāreṇa prayujyamānaḥ kṣiprābhijñataraḥ syād dharmābhisamayāya yadi śaknuyādetaṃ manasikāraṃ yathāvatprativeddhum| sarvatrāgaminī pratipat jñānabalena tathāgataḥ sarvaduḥkha-nairyāṇikīmanairyāṇikīṃ ca pratipadaṃ yathābhūtaṃ prajānāti| anairyāṇikīṃ ca pratipadaṃ varjayitvā nairyāṇikīmupasaṃharati| pūrve nivāsānusmṛtijñānabalena tathāgataḥ pūrvānte itivṛttakāṃśca jātakāṃśca smṛtvā cittasaṃvegāya cittaprasādāya vineyānāṃ deśayati| śāśvatavādinaśca śramaṇabrāhmaṇān nigṛhṇāti| cyutyupapādajñānabalena tathāgataḥ śrāvakaṃ cābhyatītakālagatamupapattau vyākaroti| ucchedavādinaśca śramaṇabrāhmaṇān nigṛhṇāti| āsravakṣayajñānabalena tathāgataḥ sve ca vimokṣe niṣkāṃkṣo bhavati nirvicikitsaḥ| arhattvābhimāninaśca śramaṇabrāhmaṇān nigṛhṇāti| idaṃ tāvattathāgatasya daśānāṃ [balānāṃ] karma veditavyam|



tatra ka eṣāṃ daśānāṃ tathāgatabalānāmanukramaḥ| sahābhisaṃbodhādanuttarāyāḥ samyaksaṃbodhestathāgataḥ sarvāṇyeva daśa balāni sakṛtpratilabhate| sakṛtpratilabdhānāṃ punareṣāṃ krameṇa sammukhībhāvo bhavati| abhisaṃbuddhamātra eva tathāgato dharmāṇāṃ samyageva hetuphalavyavasthānaṃ sthānāsthānajñāgabalena vyavalokayati| vyavalokya kāmadhātāveva sabhāge dhātāviṣṭaphala-viśeṣārthikānāṃ karmasvakatā-jñānabalenākuśalakarmaparivarjanāṃ kuśalakarmasamudācāratāñca vyapadiśati| laukika-vairāgyakāmānāṃ punaḥ sattvānāṃ dhyānavimokṣasamādhisamāpattijñānabalena laukikavairāgyagamanāya yathāvanmārgapratilābhāyāvavādamanuprayacchati| lokottaravairāgyakāmānāṃ punastadanyaiḥ saptabhisthāgatabalairlokottaravairāgyopagamāya mārgaṃ vyapadiśati| tatra pūrvaṃ tāvallottaravairāgyakāmānāmindriyaṃ vyavalokayatīndriyaparāparajñānabalena| tata indriyapūrvamāśayaṃ vyavalokayati nānādhimuktijñānabalena| tataścāśayapūrvamanuśayaṃ vyavalokayati nānādhātujñānabalena| sa evamindriyāśayānuśayajñaḥ yathāyogamālambanāvatāramukheṣvavatārayati sarvatragāminī pratipaj-jñānabalena| tataścānurūpeṇālambanāvatāramukhaprayogena cittasthitiñca grāhayitvā caritāni ca viśodhayitvā satkāyadṛṣṭimūla-śvāśatocchedāntagrāhavivarjitāṃ madhyamāṃ pratipadaṃ vyapadiśati sarvakleśaprahāṇāya pūrvenivāsānusmṛtijñānabalena cyutyupapattijñānabalena ca| tata evaṃ samyak prayuktaḥ śamathopastabdho aprahīṇakleśasamudācārayogākṛte kṛtābhimānināmabhimānaṃ tyājayati āsravakṣayajñānabalena| ayaṃ tāvadeko balānāmanukramaparyāyaḥ|



aparaḥ paryāyaḥ| iha tathāgato'nuttarāṃ samyaksambodhibhisaṃbudhya tatprathamataḥ sthānāsthānajñānabalaṃ sammukhīkṛtya pratītyasamutpanneṣu dharmeṣu paramaṃ dharmasthitijñānaṃ vyavacārayati| tacca dharmasthitijñānaṃ niḥśritya karmasvakatājñānabalena gṛhipakṣaṃ vyavalokayati yena yena karmaṇā vicitreṇa teṣāṃ gṛhipakṣāśritānāṃ samudāgamo'bhūdbhaviṣyati vidyate [ca]| gṛhipakṣaṃ vyavalokya dhyānavimokṣa-samādhisamāpattijñānabalena pravrajitapakṣaṃ vyavalokayati| kimastyasmin kaścid pravrajitapakṣe duḥkhānniḥsṛto duḥkhān niḥsaraṇāya ca mārgasya deśayitā| āhośvit nāstīti| sa nāstīti avagamya nisrāṇamaśaraṇaṃ sarvaṃ lokamavekṣya mahākaruṇāmupādāya buddhacakṣuṣā lokaṃ vyavalokayati| sa vyavalokayannindriyaparāparajñānaṃ sammukhīkṛtya prajānāti| santi sattvā loke jātā [ loke] vṛddhā mṛdvindriyā api madhyendriyā api tīkṣṇendriyā apīti| [iti] viditvāsya dharmadeśanāyāṃ cittaṃ krāmati| tataḥ pūrvavatsarvānukramo nānādhimuktyādikānāṃ tadanyeṣāṃ balānāṃ veditavyaḥ| ayaṃ dvitīyo balānāmanukramaparyāyaḥ|



aparaḥ paryāyaḥ| pūrvaṃ tāvattathāgato'bhisaṃbudhyamātra eva sthānāsthānajñānabalena pratītyasamutpannaṃ dharmadhātuṃ vicārayati| tataḥ karmasvakajñānabalena yeṣu pratītatyasamutpanneṣu dharmeṣu sattvasaṃjñātaṃ sattvadhātuṃ vicārayati| amī sattvā evaṃ rūpasya svayaṃkṛtasya karmaṇa evaṃ rūpaṃ phalaṃ pratyanubhavantīti| dharmadhātuṃ [sattvadhātuṃ] ca yathāvadvyavacārayitvā dhyānavimokṣasamādhisamāpattijñānabalena tāneva sattvān duḥkhavimokṣāya samyak tribhiḥ prātihāryairavavadati| avavadan pūrvaṃvadananukrameṇāvaśiṣṭairvalairindriyādīni jñātvā mārge cāvatārayitvā tān sattvān duḥkhādvimocayati| ayaṃ tṛtīyo balānāma nukramaparyāyaḥ|



tatra sthānāsthānajñānavalasya karmasvakajñānabalasya ca ko viśeṣaḥ| yatkuśalākuśalasya karmaṇa iṣṭāniṣṭaphalaṃ nirvartate idaṃ sthānāsthānajñānabalāt| yatpunarya eva kuśalākuśalaṃ karma karoti sa eva tadiṣṭāniṣṭaphalaṃ pratyanubhavati| idaṃ karmasvakajñānabalāt| yattāvadya eva dhyānavimokṣādīnāṃ samāpattyā tasyaiva te bhavanti| nānyasya| idaṃ karmasvakajñānabalāt| yatpunastāneva dhyānādīnāśritya vineyāṃsribhiḥ prātihāryairavavadati| idaṃ dhyānavimokṣa [samādhi-] samāpattijñānabalāt| yat tāvacchraddhā-disahajena saṃprayuktaṃ cittaṃ pragṛhṇāti| idaṃ dhyānavimokṣasamādhisamāpattijñānabalāt| yatpunastānyevendriyāṇi mṛdumadhyādhimātrādiprabhedena vibhajati| idamindriyaparāparajñānabalāt| yattāvadindriyapūrva teṣu teṣu dharmeṣvāśayaṃ gṛhṇāti| idamindriyaparāparajñānabalāt| yatpunastamevāśayaṃ nānā vibhajati idaṃ nānādhimuktijñānabalāt|



tasya punarāśayasya samāsataḥ ṣaḍbhirākārairvibhāgo veditavyaḥ| anairyāṇika āśayaḥ| tadyathā pṛthaṅ maheśvara-nārāyaṇa-brahmalokādyadhimuktānām| nairyāṇika āśayaḥ tadyathā triṣu yāneṣvadhimuktānām| śuddhidūra āśayaḥ| tadyathā mṛdumadhyaparipākavyavasthitānām| viśuddhisamāsanna āśayaḥ| tadyathā'dhimātraparipākavyavasthitānām| dṛṣṭe eva dharme nirvāṇaprāptyāśayaḥ| tadyathā śrāvakayānena nirvāṇaprāptyadhimuktānām| āyatyāṃ nirvāṇaprāptyāśayaḥ| tadyathā mahāyānena nirvāṇaprāptyadhimuktānām| yattāvadadhimuktisamutthāpitaṃ tadupamaṃ bījaṃ gṛhṇāti| idaṃ nānādhimuktijñānabalāt| yatpunastadeva bījaṃ bibhajyānekaprakāraṃ gṛhṇāti| idaṃ nānādhātujñānabalāt| sa punardhātupravibhāgaḥ samāsataścatuṣprakāro veditavyaḥ| prakṛtisthaṃ bījaṃ pūrvābhyāsasamutthitaṃ bījaṃ viśodhyaṃ bījam| tadyathā parinirvāṇadharmakāṇām| aviśodhyañca bījam| tadyathā parinirvāṇadharmakāṇām| yattāvadyathā dhātvanurūpaṃ pratipadamavatāraṃ prajānāti| idaṃ nānādhātujñānabalāt| yatpunastāmeva pratipadaṃ sarvaiḥ prakāraiḥ pravibhajati| iyaṃ pratipatsaṃkleśāyeyaṃ vyavadānāyeyamatyantavyavadānāyeyaṃ nātyantavyavadānāyeti| idaṃ sarvatragā minī pratipajjñānabalāt| yattāvatpūrvāntamanusmaran sarvagatihetuṃ pūrvāntasahagatāṃ yathābhūtaṃ prajānāti| idaṃ sarvatragāminī pratipajjñānabalāt| yatpunaḥ pravibhajya vyavahārapadānugataṃ pūrvavat ṣaḍvidhaṃ caritaṃ prajānāti| idaṃ pūrve nivāsānusmṛtijñānabalāt| yattāvatpūrvāntamārabhya sattvānāṃ cyutyupapādaṃ prajānāti| idaṃ pūrve nivāsānusmṛtijñānabalāt| yatpunaparāntikaṃ sattvānāṃ cyutyupapādaṃ paśyati| idaṃ cyutyupapattijñānabalāt| yattāvadapariniṣṭhita-svakārthānāṃ sattvānāmaparānte upapattiṃ pratisandhiṃ prajānāti| idaṃ cyutyupapattijñānabalāt| yatpunaḥ pariniṣṭhitasvakārthānāṃ suvimuktacittānāṃ dṛṣṭadharmanirvāṇaprāptiṃ prajānāti| idamāsravakṣayajñānabalāt| ayameṣāṃ daśānāṃ tathāgatabalānāmanyonyaṃ viśeṣaścāviśeṣaśca veditavyaḥ|



catvāri vaiśāradyāni granthato yathāsūtrameva veditavyāni| tatra catvāryetāni sthānāni tathāgataiḥ pariṣadi pratijñātavyāni bhavanti| śrāvakāsādhāraṇo jñeyāvaraṇavimokṣātsarvākārasarvadharmābhisaṃbodhaḥ| idaṃ prathamaṃ sthānam| śrāvakasādhāraṇaśca kleśāvaraṇavimokṣaḥ| idaṃ dvitīyaṃ sthānam| vimokṣakāmānāṃ ca sattvānāṃ duḥkhasamatikramāya nairyāṇiko mārgaḥ| idaṃ tṛtīyaṃ sthānam| tasyaiva ca mārgasya prāptivibandhabhūtā ye āntarāyikā dharmāḥ parivarjayitavyāḥ| idaṃ caturthaṃ sthānam| yathārthapratijñaśca tathāgataḥ eṣu caturṣu sthāneṣu| ataḥ pratijñāviguṇāṃ dvayoḥ pūrvayoḥ sthānayoḥ kāyavāṅmanaśceṣṭāṃ pratijñāviguṇāṃ ca dvayoḥ paścimayoḥ sthānayoḥ pūrvāparavirodhatāmayuktipatitāñcāpareṣāṃ divyadṛśāṃ cādivyadṛśāñca paracittavidāmaparicittavidāṃ ca pratijñānasthānapratipakṣeṇa saṃcodanāyāṃ nimittabhūtāmasamanupaśyan yenaitāni sthānāni viśārado'līnacitto nirāśaṅko nirbhīḥ pratijānāti| etāvacca śāstrā pratijñātavyam yaduta paripūrṇā svahitapratipattiḥ parahitapratipattiśca| tatra pūrvakābhyāṃ dvābhyāṃ sthānābhyāṃ paripūrṇā svahitapratipattiḥ pratijñātā bhavati| paścimakābhyāṃ [sthānābhyāṃ] paripūrṇā parihitapratipattiḥ pratijñātā bhavati| tatrātmanaḥ sarvadharmābhisaṃbodhātsamyaksaṃbuddhatvaṃ tathāgato mahāyānasaṃprasthitān bodhisattvānadhikṛtya pratijānīte| sarvāstravakṣayaṃ punaḥ śrāvakapratyekabuddhayānasaṃprasthitān sattvānadhikṛtya pratijānīte| mārgaṃ nairyāṇikaṃ dharmānāntarāyikāṃstadubhayānadhikṛtya pratijānīte| evametatsūtrapadaṃ tathāgatena deśitam| yo vā me bodhisattvānāṃ śrāvakāṇāñca nairyāṇiko mārgo deśita iti vistaraḥ| sa ca bodhisattvāpadeśaḥ saṃgītikāraiḥ śrāvakapiṭakādhikārādapanītaḥ| bodhisattvapiṭake punarbodhisattvopadeśa eva kevalaḥ paṭhyate|



trīṇi smṛtyupasthānāni granthato yathāsūtrameva veditavyāni| dīrgharātraṃ tathāgata evaṃ kāmaḥ kaccinmayā sudeśite dharme vineyāḥ pratipattau yathāvadavatiṣṭeranniti| tasya ca dīrgharātraṃ tatkāmasya dharmasvāmino gaṇaparikarṣakasya tasyāḥ prārthitāyāḥ sampattibhyāmasaṃkleśasribhiḥ smṛtyupasthānaiḥ samāsataḥ prabhāvyate|



tāni punaretāni pariṣattrayaprabhedāt trīṇi vyavasthāpyante| tisraḥ pariṣadā katamāḥ| ekāntena samyak pratipadyante sarva eva| iyamekā pariṣat| ekāntena mithyā pratipadyante sarva eva| iyaṃ dvitīyā pariṣat| tṛtīyā punaḥ pariṣadyāsyāṃ tadekatyāḥ samyak pratipadyante tadekatyā mithyā pratipadyante|



trīṇyarakṣyāṇi yathāsūtrameva granthato veditavyāni| samāsataḥ sarvākārakukṛtapraticchādanatā-prahāṇam| etattathāgatasya tribhirarakṣyaiḥ paridīpitam yadapi tadarthato'pi kiñcidavyākṛtaṃ kukṛtamātrakaṃ bhavati kadācitkarhicitsmṛtipramoṣāt| tadapi tathāgatasya sarveṇa sarva nāsti| atastathāgato yathā pratijñātastathā svabhāvaḥ| śrāvakān nigṛhya nigṛhya bravīti| prasahya prasahya tadekatyānavasādayati| tadekatyān pravāsayati| api tu niṣṭhuraṃ pratipadyate nāsya teṣvanurakṣā utpadyate| mā haiva me śrāvakāḥ saṃvāsānvayādapariśuddhakāyavāṅmanaḥ-samudācāratāṃ viditvā tena vastunā'nāttamanaskā anabhirāddhyāścodayiṣyanti| pareṣāṃ vā ākhyāsyantīti|



tatra tathāgatānāṃ mahākaruṇā sarvākārā yathā pūrvanirdiṣṭā pūjāsevāpramāṇapaṭale veditavyā| sā punarapramāṇā niruttarā tāthāgatī veditavyā| tatra tathāgatasyānuṣṭeyaṃ yacca bhavati [yatra ca bhavati] yathā ca bhavati yadā ca bhavati tatra tasya tathā tadā samyaganuṣṭhānādiyaṃ tathāgatasyāsammoṣadharmatetyucyate| iti yā ca tatra tathāgatasya sarvakṛtyeṣu sarvadeśeṣu sarvakṛtyopāyeṣu sarvakāleṣu smṛtyasaṃpramoṣatā sadopasthitasmṛtitā| iyamatrāsammoṣa-dharmatā draṣṭavyā|



tatra yā tathāgatasya spandite vā prekṣite vā kathite vā vihāre vā kleśasadbhāvasadṛśaṃ ceṣṭā'samudācāra-pracāratā| ayaṃ tathāgatasya vāsanāsamudghāta ityucyate| arhatāṃ punaḥ prahīṇakleśānāmapi kleśasadbhāvasadṛśī ceṣṭā spandita-prekṣita-kathita-vihṛteṣu bhavatyeva|



samāsatastathāgatena dharmāṇāṃ trayo rāśayo'bhisaṃbuddhāḥ| katame trayaḥ| arthopasaṃhitā dharmā anarthopasaṃhitā naivārthopasaṃhitāḥ nānarthopasaṃhitāḥ| tatra yattathāgatasyānarthopasaṃhiteṣu naivārthopasaṃhita-nānarthopasaṃhiteṣu sarvadharmeṣu jñānam| idaṃ tathāgatasya sarvākārajñānamityucyate| tatra yattathāgatasyārthopasaṃhiteṣu sarvadharmeṣu jñānam| idaṃ tathāgatasya varajñānamityucyate| tatra yacca sarvākāraṃ jñānaṃ yacca varajñānaṃ tadaikadhyamabhisaṃkṣipya sarvākāravarajñānamityucyate|



tadetadabhisamasya sarvañcatvāriṃśaduttaramāveṇikaṃ buddhadharmaśataṃ bhavati| tatra lakṣaṇānuvyañjanānyanena bodhisattvabhūtena carame bhave supariśuddhāni pratilabdhāni bhavanti| yadā tu bodhimaṇḍe niṣīdati suparipūrṇa-bodhisaṃbhāramārgo bodhisattvaḥ paścime bhave tadāsāvanācāryakaṃ saptatriṃśataṃ bodhipakṣyān dharmān bhāvayannekakṣaṇānāvaraṇajñānadaṃ nāma samādhiṃ pratilabhate śaikṣyabhūtasya bodhisattvasya vajropamasamādhi-saṃgṛhītam| tasyānantaraṃ dvitīye kṣaṇe pariśiṣṭānāṃ daśabalādīnāṃ buddhadharmāṇāṃ sarvākāra-varajñāna-paryavasānānāṃ suviśuddhatāṃ niruttaratāṃ sakṛtpratilabhate| teṣāñca lābhāt sarvasmin jñeye'saktamanāvaraṇaṃ suviśuddhaṃ nirmalaṃ jñānaṃ pravartate ābhogamātra-pratibaddham| paripūrṇasaṃkalpaśca bhavati| tathā paripūrṇamanorathaḥ samatikrānto bodhisattvacaryā bodhisattvabhūmim| tathāgatacaryāṃ tathāgatabhūmimavakrānto bhavati| sāragatasya ca jñeyāvaraṇapakṣyasya dauṣṭhulyasya niravaśeṣaṃ prahāṇādasyāśrayaḥ parivṛtto bhavati| sā cāsya niruttarā āśrayaparivṛttiḥ| anyāḥ sarvāḥ paramavihārāvasānā bodhisattvānāmāśrayaparivṛttayaḥ sottarā eva veditavyāḥ|



tatra niṣṭhāgamana-bhūmisthitasya ca bodhisattvasya [tathāgatasya ca kathaṃ jñānaviśeṣo'vagantavyo jñānāntaram| iha niṣṭhāgamana-bhūmisthitasya bodhisattvasya] pelavapaṭāntaritaṃ yathācakṣuṣmato rūpadarśanam| evaṃ tasya sarvasmin jñeye jñānaṃ veditavyam| yathā punarna kenacidantaritam| evaṃ tathāgatasya jñānaṃ draṣṭavyam| tadyathā sarvākāraraṃga-paripūrṇaṃ citrakarma paścimayā suviśuddhayā raṃgalekhayā'pariśodhitam| evaṃ tasya bodhisattvasya jñānaṃ draṣṭavyam| yathā suviśodhitamevaṃ tathāgatasya jñānaṃ draṣṭavyam| tadyathā cakṣuṣmataḥ puruṣasya mandatamaskaṃ rūpadarśanam| evaṃ bodhisattvasya pūrvavat| yathā sarvākārāpagatatamaskamevaṃ tathāgatasya jñānaṃ draṣṭavyam| tadyathā cakṣuṣmata ārādrūpadarśanam evaṃ evaṃ bodhisattvasya pūrvavat yathā āsanne evaṃ tathāgatasya pūrvavat| yathā mṛdutaimirikasya rūpadarśanam evaṃ bodhisattvasya pūrvavat yathā suviśuddha-cakṣuṣaḥ evaṃ tathāgatasya pūrvavat| yathā garbhagatasyātmabhāva evaṃ niṣṭhāgamanabhūmisthito bodhisattvo draṣṭavyaḥ| yathopapattibhave jātasyātmabhāva evaṃ tathāgato draṣṭavyaḥ | yathārhataḥ svapnāntaragatasya cittapracārastathā niṣṭhāgamana-bhūmisthitasya bodhisattvasya draṣṭavyaḥ| yathā tasyaiva prativibuddhasya cittapracāra evaṃ tathāgatasya draṣṭavyaḥ| tadyathā pradīpasyāviśuddhasya svabhāvaḥ tathā niṣṭhāgamana-bhūmisthitasya bodhisattvasya jñānasvabhāvo draṣṭavyaḥ| yathā suviśuddhasya pradīpasya svabhāvaḥ evaṃ tathāgatasya jñānasvabhāvo draṣṭavyaḥ| ato mahajjñānāntaramātmabhāvāntaraṃ cintāntaraṃ tathāgataniṣṭhāgamanabhūmisthita-bodhisattvayorveditavyam|



evamabhisaṃbuddho bodhistathāgato daśasu dikṣu sarvabuddhakṣetre sarvabuddhakāryaṃ karoti| tatra buddhakāryaṃ katamat| samāsato daśemāni tathāgatasya tathāgatakṛtyāni tathāgatakaraṇīyāni| ekaikañca tathāgatakṛtyamapramāṇānāṃ sattvānāmarthakārakaṃ bhavati| nāstyata uttari nāstyato bhūyaḥ| katamāni daśa| sve mahāpuruṣabhāve ādita eva cittaprasādakārakamahāpuruṣa [bhāva] saṃpratyayajananā prathamaṃ tathā [ gata] kṛtyaṃ tacca lakṣaṇānuvyañjanaiḥ sampādayati| sarvasattvānāṃ sarvākārāvavādaprayogatathāgatakṛtyaṃ [ yat] catasrabhiḥ sarvākārapariśuddhibhiḥ sampādayati| [idaṃ] dvitīyaṃ tathāgatakṛtyam| sarvasattvakāryakaraṇasāmarthyaṃ sarvasaṃśayacchedanasāmarthyañca tṛtīyaṃ tathāgatakṛtyam| yattathāgato daśabhirtāthāgatabalaiḥ sampādayati tathā hi tathāgato daśabhiḥ pūrvanirdiṣṭairvalaiḥ sarvasattvānāṃ sarvārthasampādanaṃ prati samartho bhavati| ye cainaṃ tathāgatabalānyārabhya praśnaṃ pṛcchanti yathā yāni tathāgatena jñātāni dṛṣṭāni viditāni vijñātāni tathā tāni tathāgatasteṣāṃ praśnaṃ pṛṣṭo vyākaroti| sarvaparapravavādanigrahaḥ svavādavyavasthāpanā tathāgatasya caturthaṃ kṛtyam| yattathāgato vaiśāradyaiḥ sampādayati tathāgatājñāyāṃ sthiteṣvasyiteṣu ca vineyeṣvasaṃkliṣṭacittatā pañcamaṃ tathāgatakṛtyam| yattathāgataḥ smṛtyupasthānaiḥ sampādayati yathāvādi tathākāritā ṣaṣṭhaṃ tathāgatakṛtyam | yattathāgataḥ arakṣyaiḥ sampādayati buddhacakṣuṣā rātrindivaṃ sarvalokavyavalokanā saptamaṃ tathāgatakṛtyam| yattathāgato mahākaruṇayā sampādayati| sarvasattvasarvakṛtyāvihārāṇi aṣṭamaṃ tathāgatakṛtyam| yattathāgato'sammoṣadharmatayā sampādayati tathāgatasyācāravihārasya yathāvadanuvartanā adhitiṣṭhanā navamaṃ tathāgatakṛtyam| yattathāgato vāsanāsamuddhātena sampādayati ye dharmā anarthopasaṃhitā ye ca naivārthopasaṃhitānānārthopasaṃhitāstānabhinirvarjya ye ca dharmā arthopasaṃhitāsteṣāṃ samākhyānaṃ vivaraṇā uttānīkarme daśamaṃ tathāgatakṛtyam| yattathāgataḥ sarvākāravarajñānena sampādayati evaṃ hi tathāgato'nenāveṇikena catvāriṃśaduttareṇa buddhadharmaśatena daśatathāgata kṛtyāni kurvan sarvabuddhakāryaṃ karoti| vistaravibhāgataḥ punarasyaiva buddhakāryasya na sukarāsaṃkhyāṃ kartuṃ yāvatkalpakoṭīniyutaśatasahasrairapi|



ayaṃ sa tathāgato vihārastathāgatī bhūmiḥ pratiṣṭhetyucyate| tatkasya hetoḥ| etāmāśrityaitāṃ pratiṣṭhāya yasyāḥ spṛhayamāṇarūpā bodhisattvā bodhisattvaśikṣāsu śikṣante adhigamyāpi ca tāṃ pratiṣṭhāmetāmevāśrityaitāṃ pratiṣṭhāya sarvasattvānāṃ sarvārthān sāmpādayati| tasmātpratiṣṭhetyucyate|



sarve caite buddhadharmā atyarthaṃ parārthakriyānukūlāḥ parārthakriyāprabhāvitāśca tathāgatānām| [na] tathā śrāvakapratyekabuddhānām| tasmāttasyaiva te āveṇikā ityucyante| santi ca te buddhadharmā ye sarveṇa sarvaṃ śrāvakapratyekabuddheṣu nopalabhyante| tadyathā mahākaruṇā'sammoṣadharmatā vāsanāsamuddhātaḥ sarvākāravarajñānam| ye'pi copalabhyante te'pi na sarvākāraparipūrṇāḥ| tathāgatasya tu sarve copalabhyante sarvākāraparipūrṇāścātikrāntatarāśca praṇītatarāśca| tasmātte tasyāveṇikā ityucyante| kaivalyārthaścāveṇikārtho veditavyaḥ|



ityayaṃ paripūrṇo bodhisattvānāṃ śikṣāmārgaḥ| śikṣāmārgaphalañca prakāśitam| sarvabodhisattva-śikṣāmārgasya śikṣāmārgaphalasya ca tarvākārasya nirdeśāya adhiṣṭhānabhūtam sā khalviyaṃ bodhisattvabhūmirbodhisattvapiṭakamātṛketyapyucyate| mahāyānasaṃgraha ityapyucyate|[praṇāśā-] praṇāśapathavivaraṇamityucyate| anāvaraṇajñānaviśuddhi mūlamityapyucyate| yaḥ kaścit sadevamānuṣā [surā] llokāddevabhūto vā [manuṣyabhūto vā] śramaṇo vā brāhmaṇo vāsyāṃ bodhisattvabhūmau dṛḍhāmadhimuktimutpādyemāṃ śroṣyatyudgrahīṣyati dhārayiṣyati bhāvanākāreṇa vā prayokṣyate pareṣāṃ vā vistareṇa prakāśayiṣyatyantato lekhayitvā dhārayiṣyati pūjāsatkārañca prayokṣyate| tasya samāsato yāvān puṇyaskandho bhagavatā sarvabodhisattvapiṭake saṃgṛhītasya sūtrāntasya śravaṇādikarmaṇa ākhyāta uttāno vivṛtaḥ prajñaptaḥ prakāśitaḥ tāvānasya puṇyaskandhaḥ pratyāśaṃsitavyaḥ| tatkasya hetoḥ| tathā hyasyāṃ bodhisattvabhūmau sarvasya bodhisattvapiṭakasyoddeśanirdeśamukhāni saṃgṛhītānyākhyātāni| yāvaccāsyāṃ [bodhisattva] bhūmau yo dharmavinayo vistareṇa prakāśitaḥ sa bahulamuddeśasvādhyāya-dharmānudharmapratipattitaḥ sthāsyati pṛthuvṛddhivaipulyatāñca gamiṣyati na tāvatsaddharmapratirūpakāḥ pracurā bhaviṣyanti saddharmāntarddhānāya| yataśca punaḥ saddharmapratirūpakāḥ pracurā bhaviṣyanti tataścāyaṃ saddharmo bhūtārthopasaṃhito tasya tadantardhānaṃ bhaviṣyati|



iti bodhisattvabhūmāvādhāre niṣṭhe yogasthāne ṣaṣṭhaṃ pratiṣṭhāpaṭalam



||samāptā ca bodhisattvabhūmiḥ||

|kṛtiriyamācāryāryāsaṅgapādānām||



ye dharmā hetuprabhavā hetuṃ teṣāntathāgato hyavadat|

teṣāñca yo nirodha evaṃ vādī mahāśramaṇaḥ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project