Digital Sanskrit Buddhist Canon

3-4 caryāpaṭalam

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version 3-4 चर्यापटलम्
caryāpaṭalam



adhimukticaryābhūmimupādāya sarvāsu bodhisattvabhūmiṣu bodhisattvānāṃ samāsataścatasraścaryā veditavyāḥ| [katamāścatasraḥ|] pāramitācaryā bodhipakṣyācaryā [abhijñācaryā] sattvaparipākacaryā ca| tatra ṣaṭ ca pūrvanirdiṣṭāḥ pāramitāḥ| upāyakauśalyapāramitā ca praṇidhānapāramitā ca balapāramitā ca jñānapāramitā ca| itīmā daśapāramitā abhisamasya pāramitācaryetyu cyate| tatra dvādaśākāraṃ pūrvanirdiṣṭamupāyakauśalya [mupāyakauśalya-] pāramitā| pañca pūrvanirdiṣṭāni praṇidhānāni praṇidhānapāramitā| daśabalaprayogaviśuddhirbalapāramitā| sarvadharmeṣu yathāvad vyavasthānajñānaṃ jñānapāramitā| tatra paramārthagrahaṇapravṛttā prajñā prajñāpāramitā| saṃvṛtigrahaṇapravṛttā punarjñānapāramitā| ityayamanayorviśeṣaḥ| aparaḥ paryāyaḥ| apramāṇajñānatā upāyakauśalyapāramitā| uttarottarajñānavaiśeṣikatā-prārthanā praṇidhānapāramitā| sarvamārairmārgānācchedyatā balāpāramitā| yathāvaj jñaiyāvabodhatā jñānapāramitā| smṛtyupasthānānyupādāya sarve saptatriṃśadbodhipakṣyā dharmāścatasraśca paryeṣaṇāścatvāri ca yathābhūtaparijñānāni yathāpūrvanirdiṣṭānyabhisamasya bodhisattvānāṃ bodhipakṣyacaryetyucyate| yathā saṃvarṇitāśca ṣaḍbhijñāḥ prabhāvapaṭale bodhisattvānāmabhijñācaryetyucyate| dvau ca pūrvanirdiṣṭāvaprameyau vineyāprameyaśca vinayopāyāprameyaśca [sarvasattvaparipāko yathānirdiṣṭaḥ] sattvaparipākapaṭale bodhisattvasyābhisamasya sattvaparipākacaryetyucyate|



ābhiścatasṛbhirbodhisattvacaryābhiḥ sarvabodhisattvacaryāṃsaṃgraho veditavyaḥ| tatrāsaṃkhyeyatraya-dīrghakālasamudāgamātsvabhāvaviśuddhiviśeṣāttadanyebhyaḥ sarvalaukikaśrāvakapratyekabuddhakuśalamūlebhyaḥ paramabodhiphalaparigrahāccaite daśa dānādayo dharmāḥ parameṇa kālena samudāgatāḥ paramayā svabhāvaviśuddhyā viśuddhāḥ paramañca phalamanuprayacchanti| iti tasmātpāramitā ityucyante|



tribhiśca kāraṇaiḥ pāramitānāmanukramavyavasthānaṃ veditavyam| katamaistribhiḥ| pratipakṣataḥ upapattito vipākaphalataśca|



tatra mātsaryaṃ duścaritaṃ sattveṣu vairotpīḍanatā kausīdyaṃ vikṣepo mandamomuhatā ca| amī ṣaḍdharmā bodherāvaraṇasthānīyāḥ| eṣāṃ [ṣaṇṇāṃ] dharmāṇāṃ pratipakṣeṇa ṣaṭ pāramitā yathāyogaṃ veditavyāḥ| tadanyāśca pāramitā ābhireva saṃgṛhītāḥ| evaṃ pratipakṣato vyavasthānaṃ bhavati|



kathamupapattitaḥ| ihādita eva bhoganirapekṣo bodhisattvaḥ tyaktvā āgārikān kāmān śīlasamādānaṃ karoti| śīlagauravācca paraviheṭhaṃ kṣamate| no tu paraṃ viheṭhayati| samādānataśca kṣāntitaśca viśuddhiśīlo niścalena nirantareṇa kuśalapakṣaprayogeṇa prayujyate| sa tathā vīryeṇāpramattaḥ spṛśati kuśalāñcittasyaikāgratām| sa tathā samāhitacitto yathābhūtaṃ jñeyaṃ jānāti dṛśyaṃ paśyati| evameṣāmevānukrameṇopapattito vyavasthānaṃ veditavyam|



kathaṃ phalavipākataḥ| iha bodhisattvasya dṛṣṭe dharme etān dānādīn kuśalāndharmān samādāya vartamānasya tannidānamāyatyāṃ bāhyataśca bhogasampatpratilambho bhavati dānakṛtaḥ| adhyātmikaśca pañcākāra ātmabhāvasampatpratilambho bhavati tadanyaśīlādi-pāramitākṛtaḥ|



pañcākārā ātmabhāvasampatkatamā| sugatiparyāpanno divyamānuṣyakastadanyasattvāyurādiviśeṣavān| iyaṃ prathamā sampat| sahajā ca kuśalamūlaprayoge akhedatā paravyatikramasahiṣṇutā ca paropatāpapriyatā| iyaṃ dvitīyā sampat| sahajā sarvārambheṣu dṛḍhavyavasāyatā| iyaṃ tṛtīyā sampat| sahajā ca mandarajaskasya svacittavaśitā cittakarmaṇyatā sarvārtheṣu kṣiprābhijñatāyai| iyaṃ caturthī sampat| sahajañca mativaipulyaṃ pāṇḍityaṃ vicakṣaṇatā ca sarvārtheṣu| iyaṃ pañcamī sampat itīdaṃ phalavipākakṛtamanyadanukramavyavasthānaṃ ṣaṇṇāṃ pāramitānāṃ veditavyam|



tatra catasṛbhiḥ pāramitābhiḥ [saha] sambhāreṇa svabhāvena parivāreṇa rakṣayā ca paripūrṇā bodhisattvānāmadhiśīlaṃ śikṣā veditavyā| dhyānapāramitayā adhicittaṃ śikṣā| prajñāpāramitayā adhi [prajñaṃ] śikṣā| na ca bodhisattvasyottari śikṣāmārga upalabhyate| tribhiḥ ataḥ sarvabodhisattvaśikṣāmārgaṃsaṃgrahātṣaḍeva pāramitā [ vyavasthāpitā]| nāta uttari nāto bhūyaḥ|



cattvāri cemāni bodhisattvānāṃ samāsataḥ kṛtyāni| yaireṣāṃ sarvakṛtyasaṃgraho bhavati| bodhāya kuśalābhyāsaḥ| tatpūrvakaśca tattvārthaprativedhaḥ prabhāvasamudāgamaḥ| sattvaparipācanatā ca| etāni ca catvāri kṛtyāni bodhisattvāḥ ābhiścatasṛbhiścaryābhiryathākramaṃ kurvantyanutiṣṭhanti| tasmādapi taduttarā caryā na vyavasthāpyate|



iti bodhisattvabhūmāvādhāre niṣṭhe yogasthāne caturthaṃ caryāpaṭalam|
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project