Digital Sanskrit Buddhist Canon

3-3 bhūmipaṭalam

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version 3-3 भूमिपटलम्
bhūmipaṭalam



eṣu yathāvarṇiteṣu trayodaśasu vihāreṣvanugatāḥ sapta bhūmayo veditavyāḥ| ṣaṭ bodhisattvabhūmayaḥ| ekā vyāmiśrā bodhisattva-tāthāgatī-bhūmiḥ| gotrabhūmiḥ| abhimukticaryābhūmiḥ śuddhādhyāśayabhūmiḥ| caryāpratipattibhūmiḥ| niyatā bhūmiḥ| niyatacaryābhūmiḥ| niṣṭhāgamanabhūmiśca itīmāḥ sapta bodhisattvabhūmayaḥ| āsāṃ paścimā vyāmiśrā| tatra gotravihāro'dhimukticaryāvihāraśca dve bhūmī| pramudito vihāraḥ śuddhādhyāśayā bhūmiḥ| adhiśīlādhicittavihārau trayaścādhiprajñavihārāḥ sābhogaśca nirnimitto vihāraścaryāpratipattibhūmiḥ| anābhogo nirnimitto vihāro niyatā bhūmiḥ| tasyāṃ bhūmau bodhisattvastṛtīyaniyatipātapatito bhavati| pratisaṃvidvihāro niyatacaryābhūmiḥ| paramo vihārastāthāgataśca niṣṭhāgamanabhūmiḥ| tāthāgatasya punarvihārasya bhūmeśca paścānnirdeśo bhaviṣyati buddhadharmapratiṣṭhā paṭale|



tatra bodhisattvaḥ adhimukticaryābhūmeḥ śuddhādhyāśayabhūmimanupraviśan katham apāyānsamatikrāmati| iha bodhisattvo laukikaṃ pariśuddhaṃ dhyānaṃ niśrityādhimukticaryābhūmau susambhṛtabodhi sambhāro daśottareṇa pūrvanirdiṣṭenākāraśatena sattveṣvanukampāṃ bhāvayapyananyamanasikāraḥ| sa bhāvanānvayāt tadrūpaṃ sattveṣvanukampāśayaṃ karuṇāśayaṃ pratilabhate| yenāpāyān sattvānāmarthe'gārāvasāyogenādhitiṣṭhati| yadi me eṣveva sannivasato'nuttarā samyaksaṃbodhiḥ samudāgacchati tathāpyahamutsahāmīti sattvānāṃ duḥkhāpanayanahetoḥ| sarvāñca sattvānāmāpāyikaṃ karma tena śuddhenāśayenātmavaipākyamicchati| atyantañca sarvākuśalakarmāsamudācārāya mānaṃ saṃpraṇidhatte| tasya tathā paribhāvitaṃ tallaukikaṃ pariśuddhaṃ dhyānam| āpāyikakleśapakṣyaṃ dauṣṭhalyaṃ āśrayādapakarṣati| acireṇa tasya prahāṇādāśrayo'sya bodhisattvasya parivartate pāpakasyāpāyikasya karmaṇo'tyantamakaraṇatāyai apāyāgamanatāyai| ca| iyatā bodhisattvaḥ samatikrānto'pāyagatīḥ sarvā bhavati| samatikrāntaścādhimukticaryābhūmim| praviṣṭaśca śuddhādhyāśayabhūmim|



ye ca te daśadharmā vihārapaṭale nirdiṣṭā| śraddhādayo vihārapariśodhanāḥ ta ihāpi bhūmiviśodhanā veditavyāḥ| teṣāṃ vipakṣapratipakṣato vyavasthānaṃ veditavyam| samāsārtho'nukramaśca veditavyaḥ| tatra daśeme| eṣāṃ daśānāṃ bhūmiviśodhanānāṃ dharmāṇāṃ vipakṣabhūtā dharmāḥ| yeṣāṃ pratipakṣeṇaiṣāṃ vyavasthānaṃ bhavati| katame daśa| sarveṇa sarvamanārambhacittotpādanā bodhisattvaśikṣāpadāsamādānam ayaṃ śraddhāvipakṣo dharmaḥ| yasya pratipakṣeṇa śraddhā| sattveṣu vihiṃsācittaṃ karuṇāvipakṣaḥ| yasya pratipakṣeṇa karuṇā| sattveṣu vyāpādo maitrīvipakṣaḥ| yasya pratipakṣeṇa maitrī| bhogajīvikāpekṣā dānavipakṣaḥ| yasya pratipakṣeṇa tyāgaḥ| sattvebhyo'pakāra-vipratipattilābho bahukartavyatā cākhedavipakṣaḥ| yasya pratipakṣeṇākhedatā| anupāyaprayogaḥ śāstrajñatā-vipakṣaḥ| yasya pratipakṣeṇa śāstrajñatā| asauratyāparacittānuvartanatā lokajñatā-vipakṣaḥ| yasya pratipakṣeṇa lokajñatā| kuśaladharmabhāvanāyāṃ pramādakausīdyaṃ hrīvyapatrāpya-vipakṣaḥ| yasya pratipakṣeṇa hrīvyapatrāpyatā| dīrghakālikaiścitraistīvrairnirantaraiḥ saṃsāraduḥkhairvyavadīraṇatā dhṛtibalādhānatā-vipakṣaḥ| tasya pratipakṣeṇa dhṛtibalādhānatā| śāstari kāṃkṣā vimatirvicikitsā tathāgatapūjopa sthānatāyāḥ vipakṣaḥ| yasya pratipakṣeṇa tathāgatapūjopasthānatā| evaṃ tāvadeṣāṃ vipakṣapratipakṣato vyavasthānaṃ bhavati|



kaḥ punareṣāṃ samāsārthaḥ| samāsena daśabhirebhirdharmairāśayaśuddhiḥ prayogaśuddhiśca paridīpitā| tatra tribhiḥ pūrvakairāśayaśuddhiḥ| avaśiṣṭaiḥ prayogaśuddhirveditavyā| bodhimabhiśraddhadbodhisattvaḥ sattvān duḥkhitān karuṇāyate| karuṇāyamāno mayaite paritrātavyā iti maitrāyate| tathā maitracittasya sarvaparityāgī bhavatyeṣu bhogajīvitanirapekṣaḥ| nirapekṣaścaiṣāmarthe prayujyamāno na parikhidyate| aparikhinnaśca śāstrajño bhavati| śāstrajñaśca yathā loke pravartitavyamanena tathā jānāti| evaṃ lokajño bhavati| svayañca kleśasamudācāreṇa jehrīyate vyapatrapate| hrīmānapatrāpī ca kleśāvaśago dhṛtibaladhānaprāpto bhavati| dhṛtibalādhānaprāptaśca samyak prayogādaparihīyamānaḥ kuśalaiśca dharmairvivardhamānaḥ pratipattipūjayā lābhasatkārapūjayā ca tathāgatapūjopasthānaṃ karoti| ityayameṣāṃ daśānāṃ dharmāṇāmanukramasamudāgamo veditavyaḥ| ebhirdaśabhirdharmaiḥ sarvabhūmiviśodhanā bhavati|



iti bodhisattvabhūmāvādhāre niṣṭhe yogasthāne tṛtīyaṃ bhūmipaṭalam|
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project