Digital Sanskrit Buddhist Canon

3-2 parigrahapaṭalam

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version 3-2 परिग्रहपटलम्
parigrahapaṭalam



tatra sarvāsu vihāragatāsu bodhisattvacaryāsu bodhisattvānāṃ samāsataḥ ṣaḍvidhaḥ samyaktvaparigraho veditavyaḥ| sakṛtsarvasattvaparigrahaḥ| adhipatyaparigrahaḥ| upādānaparigrahaḥ| dīrghakālikaḥ| adīrghakālikaḥ| caramaśca parigrahaḥ|



prathama eva cittotpāde bodhisattvena sarvaḥ sattvadhātuḥ kalatrabhāvena parigṛhītaḥ| eṣāṃ mayā yathāśakti yathābalaṃ sarvākārahitasukhopasaṃhāraḥ karaṇīya iti| tathaiva ca karoti| ayaṃ bodhisattvasya sakṛt sarvasattvaparigrahaḥ|



svāmibhūtasya mātāpitṛputradāradāsīdāsakarmakarapauruṣeyaparigrahe rājabhūtasya ca rājyajane bodhisattvasyādhipatyaparigrahasaṃjñā| sa ca tasminparigrahe parigrahānurūpayā kriyayā bodhisattvānurūpayā pravartate| mātāpitarañca kuśalamūle sanniyojayati vividhairupāyaiḥ| kālena ca kālaṃ pūjopasthānaṃ karoti| kṛtajñaśca bhavati kṛtavedī| cittānuvartakaśca mātāpitrorbhavati| dharmeṣvartheṣu tadvaśavartī| putradāradāsīdāsādīnāṃ kālena kālaṃ samyagbhaktaprāvaraṇamanuprayacchati| karmāntaiścaināṃ na bādhate| vyatikramañcaiṣāṃ kṣamate| glānānāñca samyakglānopasthānaṃ karoti| kuśale caināṃ sanniyojayati| kālena ca kālaṃ vaiśeṣikeṇa lābhena priyavāditayā copavatsayati na caiṣu dāsadāsīsaṃjñāṃ karoti| ātmavaccaināṃ viśeṣeṇa vā paripālayati| rājyajane punā rājabhūto bodhisattvaḥ adaṇḍenāśastreṇa rājyaṃ kārayati| dharmeṇa bhogānupasaṃharati| anvayāgatañca rājyaṃ paribhuṃkte| na pararāṣṭraṃ sahasā balenākrāmati| yathāśakti ca yathābalaṃ sattvān pāpānnivārayati| pitṛbhūtaśca bhavati prajānām| saṃvibhāgaśīlaśca bhavati parasattvānāmapi prāgeva svabhṛtyānām| anabhidrohī ca bhavati satyavādī ca| vadhabandhanadaṇḍanacchedanatāḍanādi-sattvotpīḍā vivarjitāḥ|



tatra samyaggaṇaparikarṣaṇaṃ bodhisattvasyopādānaparigraha ityucyate| sa dvābhyāṃ kāraṇābhyāṃ samyak pariṣadaṃ parigṛhṇāti| nirāmiṣacittena parigṛhṇāti| samyak ca svārthe prayojayati| na mithyāprayogeṇa vipratipādayati| sarvasmiṃśca parigrahe samacitto bhavati na pakṣapatitaḥ| na ca teṣāmantike dharmamātsaryaṃ karoti na cācāryamuṣṭim| na ca teṣāmantikādupasthānaparicaryāṃ pratyāśaṃsate| kuśalakāmatayā tu svayaṃ kurvatāṃ na nivārayati teṣāmeva-puṇyasambhāropacayanimittam kālaṃ ca prāpya svayamevateṣāmupasthānaparicaryākartā bhavati| avyutpannañcaiṣāmārthaṃ vyutpādayati| vyutpañca paryavadāpayati| utpannotpannañca saṃśayaṃ nāśayati| kaukṛtyañca prativinoda yati| gambhīraṃ cārthapadaṃ prajñayā pratividhya kālena kālaṃ saṃprakāśayati| samaduḥkhasukhī ca tairbhavati| ātmanaścāntikāt teṣāmarthe āmiṣahetoradhikena vyāpāreṇa samanvāgato bhavati| kālena ca kālameṣāṃvyatikrame samyakcodako bhavati| kālena ca nyāyenāvasādakaḥ| vyādhitāṃścaitāṃ vimanaskaṃ vā sarvathā nābhyupekṣate vyādhipraśamāya daurmanasyāpagamāya| hīnāṃścainān rūpasmṛtivīryajñānādibhirna paribhavati| kālena ca kālaṃ teṣāṃ khedamanupraviśya yuktarūpaṃ dharmaṃ deśayati| kālena ca kālameṣāmālambane samyagavavādamanuprayacchati| vimardasahiṣṇuśca bhavatyasaṃkṣobhyaḥ| taiśca saha tulyavṛttasamācāro bhavatyadhiko vā [na] nyūnaḥ| lābhasatkāre ca niṣpṛho bhavati| kāruṇikaśca bhavati| anuddhataścācapalaśca śalīdṛṣṭyācārājīvasampannaśca bhavati| uttānamukhavarṇaśca [bhavati|] vigatabhṛkuṭiḥ peśalo madhurabhāṇī pūrvābhilāpī smitapūrvaṅgamaḥ| satatasamitamabhiyuktaśca bhavati| kuśalapakṣe| pramādakausīdyāpagataḥ| tathaiva pariṣado'nu śikṣaṇārthamātmaviśeṣatā-gamanatāyai ca| na ca bodhisattvaḥ sarvaṃ kālaṃ pariṣadupādānaṃ karoti| naiva na karoti| na cānyathā karoti|



tatra ye mṛduke paripāke vyavasthitāḥ sattvāste bodhisattvasya dīrghakālikamupādānamityucyante cireṇa kālena viśuiddhibhavyatayā|



ye punarmadhye paripāke vyavasthitāste'dīrghakālikamupādānamityucyante na cireṇa viśuddhibhavyatayā|



ye punaḥ sattvā adhimātre paripāke vyavasthitāste bodhisattvasya caramamupādānamityucyante tasminneva janmani viśuddhibhavyatayā| ityayaṃ ṣaḍvidhaḥ samyaksattvaparigraho bodhisattvānām| yena parigraheṇātītānāgatapratyutpannā bodhisattvāḥ sattvān parigṛhītavantaḥ parigrahīṣyanti parigṛhṇanti vā| punaḥ nāstyata uttari nāsto bhūyaḥ|



evañca samyaksattvaparigrahavṛttānāṃ bodhisattvānāṃ dvādaśasambādhasaṃkaṭaprāptayo veditavyāḥ| tāsu ca vicakṣaṇena bodhisattvena bhavitavyam| vyatikramavyavasthiteṣu sattveṣu yudi vā bādhanaṃ yadi vā'dhyupekṣaṇā bodhisattvasya saṃbādhasaṃkaṭaprāptiḥ kaṭukena ca prayogeṇa sattve samudācāraḥ svasya cāśayasya kleśārakṣāsambādhasaṃkaṭaprāptiḥ| alpake ca deyadharme saṃvidyamāne bahūnāṃ yācakānāṃ sammukhībhāvo yācanāya saṃbādhasaṃkaṭaprāptiḥ| ekātmakasya cāsya bahūnāṃ sattvānāṃ kṛtyeṣu vicitreṣūtpanneṣu sahāyībhāvayācanā saṃbādhasaṃkaṭaprāptiḥ| pramādasthānīyā ca śubhā laukikī samāpattirdevalokotpattiścākarmaṇyacetasaḥ saṃbādhasaṃkaṭaprāptiḥ| sattvārthakriyārthinaśca sattvārthakaraṇāsamarthatā saṃbādhasaṃkaṭaprāptiḥ| mūḍhaśaṭhakhaṭhuṃkeṣu sattveṣu dharmasya deśanā vādhyupekṣaṇā vā saṃbādhasaṃkaṭaprāptiḥ| saṃsāre ca nityakālaṃ doṣadarśanaṃ saṃsārāparityāgaśca saṃbādhasaṃkaṭaprāptiḥ| aviśuddhe'dhyāśaye muṣitasmṛte maraṇaṃ saṃbādhasaṃkaṭaprāptiḥ| aviśuddhe cādhyāṣaye parairagrasya parama-priyasya vastuno yācanā saṃbādhasaṃkaṭaprāptiḥ nānādhibhinnamatānāṃ nānādhimuktikānāṃ sattvānāṃ saṃjñaptikā adhyupekṣaṇā vā saṃbādhasaṃkaṭaprāptiḥ| ātyantikaścāpramādaḥ karaṇīyaḥ kleśāśca sarveṇa sarvaṃ na prahātavya iti saṃbādhasaṃkaṭaprāptiḥ| evaṃ saṃbādhasaṃkaṭaprāptena bodhisattve kvacidgurulāghavaṃ lakṣayitvā tathaiva prayoktavyam kvacitpudgalapravicayaḥ karaṇīyaḥ| kvaciddhairyamālambya hetuṃ samādāya vartitavyam| samyak praṇidhānāni ca karaṇīyāni| kvaciccittasya prasaro na deyaḥ| kvacittīvraṃ pratisaṃkhyānamupasthāpyākhinnena kṣamena bhavitavyam| kvacid upekṣakeṇa bhavitavyam| kvacidārabdhavīryeṇa ātaptakāriṇā bhavitavyam| kvacidupāyakuśalena bhavitavyam| evaṃ samyak pratipakṣakuśalo bodhisattvaḥ sarvasaṃbādhasaṃkaṭaprāptisammukhībhāve'pi na viṣīdati samyakcātmānaṃ pariharati|



iti bodhisattvabhūmāvādhāre niṣṭhe yogasthāne parigrahapaṭalaṃ dvitīyam|
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project