Digital Sanskrit Buddhist Canon

2-4 vihārapaṭalam

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version 2-4 विहारपटलम्
vihārapaṭalam



uddānam|



gotraṃ tathā'dhimuktiśca pramudito'dhiśīlamadhicitam|

trayaḥ prajñā dve animittesābhogaśca anābhogaśca|

pratisaṃvidaśca paramaśca syāttathāgatottamo vihāraḥ||



evaṃ gotrasaṃpadamupādāya yathoktāyāṃ bodhisattvaśikṣāyāṃ śikṣamāṇānāṃ yathokteṣu ca bodhisattvaliṅgeṣu saṃdṛśyamānānāṃ bodhisattvapakṣyaprayogeṣu ca samyak prayuktānāṃ bodhisattvādhyāśayāñca yathoktāṃ viśodhayatāṃ bodhisattvānāṃ samāsato dvādaśabodhisattvavihārā bhavanti| yairbodhisattvavihāraiḥ sarvā bodhisattvacaryā saṃgṛhītā veditavyāḥ| trayodaśaśca tathāgato vihāro yo'sya bhavatyabhisaṃbodherniruttaro vihāraḥ|



tatra dvādaśabodhisattvavihārāḥ katame| [gotravihāraḥ|] adhimukticaryāvihāraḥ| pramuditavihāraḥ| adhiśīlavihāraḥ| adhicittavihāraḥ| adhiprajñavihārāstrayaḥ| bodhipakṣyapratisaṃyuktaḥ| satyapratisaṃyuktaḥ| pratītyasamutpādapravṛttinivṛttipratisaṃyuktaśca| iti yena [ca] bodhisattvastattvaṃ paśyati yañca tattvaṃ paśyati tasya ca tattvasyājñānād yathā pravṛttirduḥkhasya jñānācca punarapravṛttirduḥkhasya bhavati sattvānām| tadetadbodhisattvasya tribhirmukhaiḥ prajñayā vyavacārayataḥ trayoradhiprajñavihārā bhavanti| sābhisaṃskāraḥsābhāgo niśchidramārgavāhano nirnimitto vihāraḥ| anabhisaṃskāro'nābhogamārgavāhano nirnimitta eva vihāraḥ| [pratisaṃvidvihāraḥ] paramaśca pariniṣpanno bodhisattvavihāraḥ| ime te dvādaśa [vidhā] bodhisattvānāṃ bodhisattvavihārāḥ| yairvihāraireṣāṃ sarvavihārasaṃgrahaḥ sarvabodhisattvacaryāsaṃgraho bhavati| tāthāgataḥ punarvihāro yaḥ sarvabodhisattvavihārasamatikrāntasyābhisaṃbuddhabodhervihāraḥ tatra tathāgatasya paścimasya vihārasya pratiṣṭhāyogasthāne paścime sākalyena nirdeśo bhaviṣyati|



dvādaśānāṃ punarbodhisattvavihārāṇāṃ yathā vyavasthānaṃ bhavati tathā nirdekṣāmi|



katamaśca bodhisattvasya gotravihāraḥ| kathaṃ ca bodhisattvo gotrastho viharati| iha bodhisattvo gotravihārī prakṛtibhadrasantānatayā prakṛtyā bodhisattvaguṇairbodhisattvārhaiḥ kuśalairdharmaiḥ samanvāgato bhavati| tatsamudācāre saṃdṛśyate| prakṛtibhadratayaiva na haṭhayogena tasmin kuśale pravarttate| api tu pratisaṃkhyānataḥ sāvagrahaḥ sambhṛto bhavati| sarveṣāṃ ca buddhadharmāṇāṃ gotravihārī bodhisattvo bījadharo bhavati| sarvabuddhadharmāṇāmasya [sarva] bījānyātmabhāvagatānyāśrayagatāni vidyante| audārikamalavigataśca bodhisattvo gotravihārī bhavati| abhavyaḥ sa tadrūpaṃ [saṃ] kleśaparyavasthānaṃ sammukhīkartum| yena paryavasthānena paryavasthitaḥ anyatamadānantaryakarma samudācaret| kuśalamūlāni vā samucchindyāt| yaśca vidhirgotrasthasya gotrapaṭale nirdiṣṭaḥ| sa gotravihāriṇo bodhisattvasya vistareṇa veditavyaḥ| [iti] ayamucyate bodhisattvasya gotravihāraḥ|



tatra katamo bodhisattvasyādhimukticaryāvihāraḥ| iha bodhisattvasya prathamaṃ cittotpādamupādāya aśuddhādhyāśayasya yā kācidbodhisattvacaryā ayamasyādhimukticaryāvihāra ityucyate| tatra gotravihārī bodhisattvastadanyeṣāṃ [sarveṣāṃ] bodhisattvavihārāṇāmekādaśānāṃ tāthāgatasya ca vihārasya hetumātre vartate hetu parigraheṇa| no tu tena kaścitu tadanyo bodhisattvavihāra ārabdho bhavati na pratilabdho na viśodhitaḥ| kutaḥ punastathāgatavihāraḥ| adhimukticaryāvihāriṇā punarbodhisattvena sarve bodhisattvavihārāstāthāgataśca vihāra ārabdhā bhavanti no tu pratilabdhā na viśodhitāḥ| sa eva tvadhimukticaryāvihāraḥ pratilabdho bhavati| tasyaiva cāyaṃ viśuddhaye pratipannaḥ| adhimukticaryāvihāre pariśuddhe pramuditavihāraṃ pūrvārabdhameva pratilabhate| tasyaiva ca viśuddhaye pratipanno bhavati| pramudita vihāre pariśuddhe'dhiśīlavihāraṃ pūrvārabdhameva pratilabhate| tasyaiva ca viśuddhaye pratipanno bhavati| evaṃ vistareṇa yāvatparamaḥ paraniṣpanno bodhisattvavihāro veditavyaḥ| parame pariniṣpanne bodhisattvavihāre pariśuddhe'nantaraṃ pūrvārabdhasya tātathāgatasya vihārasya sakṛtpratilambho viśuddhiśca veditavyā| idaṃ tāthāgatavihāre bodhisattvavihārebhyo viśeṣaṇaṃ veditavyam|



tatra katamo bodhisattvasya pramuditavihāraḥ| yaḥ śuddhāśayasya bodhisattvasya vihāraḥ| tatra katamo bodhisattvasyādhiśīlavihāraḥ| yo'dhyāśayaśuddhinidānena prakṛtiśīlena saṃyuktastasya vihāraḥ| tatra katamo bodhisattvasyādhicittavihāraḥ| yo'dhiśīlavihāra viśuddhinidānailaukikadhyānasamādhisamāpattibhirvihāraḥ| tatra katamo bodhisattvasya bodhipakṣyapratisaṃyukto'dhiprajñavihāraḥ| yo laukikaṃ jñānaviśuddhisanniśrayabhūtaṃ samādhiṃ niśrṛtya satyāvabodhāya samyak smṛtyupasthānādīnāṃ saptatriṃśatāṃ bodhipakṣyāṇāṃ dharmāṇāṃ pravicayavihāraḥ|



tatra katamo bodhisattvasya satyapratisaṃyukto'dhiprajñavihāraḥ| yo bodhipakṣyapravicayaṃ niśritya yathāvatsatyāvabodhavihāraḥ| tatra katamo bodhisattvasya pratītyasamutpādapravṛttinivṛttipratisaṃyukto'dhiprajñavihāraḥ| yastameva satyāvabodha[madhi] patiṃ kṛtvā tadajñānāt sahetukaduḥkhapravṛti| pravicayaprabhāvitastajjñānācca sahetukaduḥkhanirodhapravicayaprabhāvito vihāraḥ|



tatra katamo bodhisattvānāṃ sābhisaṃskāraḥ sābhogo nirnimitto vihāraḥ| yastameva trividhamapyadhiprajñavihāramadhipatiṃ kṛtvā'bhisaṃskāreṇābhogena niśchidranirantaraḥ sarvadharmeṣu tathatā-nirvikalpaprajñābhāvanā sahagato vihāraḥ|



tatra katamo bodhisattvānāṃ anabhisaṃskāro'nābhogo nirnimitto vihāraḥ| yastasyaiva pūrvakasya nirnimittasya vihārasya bhāvanā-bāhulyāt svarasenaiva niśchidranirantara- vāhirmārgānugato vihāraḥ|



tatra katamo bodhisattvānāṃ pravisaṃvidvihāraḥ| yastameva supariśuddhaṃ niścalaṃ prajñāsamādhiṃ niśritya mahāmativaipulyamanuprāptasya pareṣāṃ dharmasamākhyānānuttaryamārabhya dharmāṇāṃ paryāyārtha-nirvacanaprabhedapravicayavihāraḥ|



tatra katamo bodhisattvasya paramo vihāraḥ| yatra sthito bodhisattvo bodhisattvamārganiṣṭhāgato'nuttarāyāṃ samyaksaṃbodhau mahādharmābhiṣekaprāpta ekajātipratibaddho vā bhavati caramabhaviko vā| yasya vihārasyānantaraṃ saṃhitamevānuttarāṃ samyaksaṃbodhimabhisaṃbudhya sarvabuddhakāryaṃ karoti| tatrādhimukticaryāvihāre [bodhisattvo] bodhisattvabhāvanāyāṃ parīttakārī bhavati cchidrakārī aniyatakārī punarlābhaparihāṇitaḥ| pramuditavihāre bodhisattvastasyāmeva bodhisattvabhāvanāyāṃ vipulakārī bhavatyacchidrakārī niyatakārī yathāpratilabdhāparihāṇitaḥ| yathā pramuditavihāre evaṃ yāvat triṣvadhiprajñavihāreṣu| pratharma nirnimittaṃ vihāramupādāya yāvatparamādbodhisattvavihārādbodhisattvo bodhisattvabhāvanāyāṃ apramāṇakārī bhavatyacchidrakārī niyatakārī ca| tatrādhimukticaryāvihāre bodhisattva-nirnimittabhāvanāyāḥ samārambho veditavyaḥ| pramuditavihāre'ghiśīlādhicittādhiprajñavihāreṣu ca tasyā bodhisattva-nirnimittabhāvanāyāḥ pratilambho veditavyaḥ| prathame'nimittavihāre samudāgamo dvitīye'nimittavihāre bodhisattva-nirnimittabhāvanāyāḥ pariśuddhirveditavyā| pratisaṃvidvihāre parame ca vihāre tasyā eva bodhisattva-nirnimitta-bhāvanāyāḥ phalapratyanubhāvanā veditavyā|



adhimukticaryāvihāre vartamānasya bodhisattvasya ke ākārāḥ kāni liṃgāni kāni nimittāni bhavanti| adhimukticaryā-vihāre vartamāno bodhisattvaḥ pratisaṃkhyānabaliko bhavati| bodhisattvakṛtyaprayogeṣu pratisaṃkhyāya prajñayā prayujyate| no tu prakṛtyā tanmayatayā| dṛḍhāyāḥ sthirāyāḥ avivartayā bodhisattvabhāvanāyāḥ alābhī bhavati| yathā bhāvanāyā evaṃ bhāvanāphalasya vividhānāṃ pratisaṃvidabhijñāvimokṣasamādhisamāpattīnām| pañca ca bhayānyasamatikrānto bhavati| ajīvikābhayamaślokabhayaṃ maraṇabhayaṃ durgatibhayaṃ pariṣadśāradyabhayaṃ ca| pratisaṃkhyāya ca sattvārtheṣu prayujyate na prakṛtyanukampā-prematayā| ekadā ca sattveṣu mithyāpi pratipadyate kāyena vācā manasā| ekadā viṣayeṣvapyadhyavasito bhavati| ekadā āgṛhīta-pariṣkāratāyāmapi saṃdṛśyate| śraddhāgāmī ca bhavati pareṣāṃ buddhabodhisattvānām| no tu pratyātmaṃ tattvajño bhavati yaduta tathāgataṃ vā ārabhya dharmaṃ vā saṃghaṃ vā tattvārthaṃ vā buddhabodhisattvaprabhāvaṃ vā hetuṃ vā phalaṃ vā prāptavyaṃ vā'rthaṃ prāptyupāyaṃ vā gocaraṃ vā| parīttena ca śrutamayacintāmayena jñānena samanvāgato bhavati nāpramāṇena| tadapi cāsyaikadā saṃpramuṣyate| saṃpramoṣadharmo ca bhavati| duḥkhayā ca dhandhābhijñayā bodhisattva-pratipadā samanvāgato bhavati| na ca tīvracchando bhavati mahābodhau| nottaptavīryo na gambhīrasusanniviṣṭaprasādaḥ|



triṣu ca sthāneṣu muṣita-smṛtirbhavati| viṣayeṣu manāpāmanāpeṣu rūpaśabdagandharasaspraṣṭavyadharmeṣvekadā viparyastacittatāyāḥ| upapattau tatra tatrātmabhāvāntare pratyājātasya pūrvakātmabhāvavismaraṇāt| uddiṣṭānāmudgṛhītānāṃ dharmāṇāṃ cirakṛtacirabhāṣitasya caikadā vismaraṇāt| evameṣu triṣu sthāneṣu muṣitasmṛtirbhavati| ekadā ca medhāvī bhavati dharmāṇāmudgrahaṇadhāraṇārthapraveśasamarthaḥ| ekadā na tathā| ekadā smṛtimān bhavati| ekadā muṣitasmṛtijātīyaḥ| na ca sattvānāṃ yathāvadvinayopāyābhijño bhavati| nāpyātmano buddhadharmābhinirhāropāyābhijñaḥ| haṭhena ca pareṣāṃ dharmaṃ deśayati| avavādānuśāsanīṃ vā pravartayati| sā cāsya haṭhena pravartitā na yathābhūtamājñāya| ekadā ca vandhyā bhavatyekadā cāvandhyā| rātrikṣiptānāmiva śarāṇāṃ yadṛcchāsiddhitāmupādāya| ekadā ca cittamapyutpāditaṃ mahābodhādutsṛjati| ekadā ca bodhisattvaśīlasaṃvarasamādānān nivartate notsahate vā| ekadā sattvārthakriyāprayukto'pi khedamantarā kṛtvā tasmātsattvārthakriyāprayogāt pratinivartate| āśayataścātmanaḥ sukhakāmo bhavati pratisaṃkhyāya ca parasukhakāmaḥ| bodhisattvaskhaliteṣu ca parijñābahulo bhavati| no tu parijñāya parijñāyāśeṣa-prahāṇavān punaḥ punaḥ skhalitādhyācāratayā| ekadā neyaśca bhavatyasmādbodhisattvapiṭakadharmavinayāt| ekadā gambhīrāmudārāṃ dharmadeśanāṃ śrutvā utvrasyati| bhavati cāsya cetaso vikampitatvaṃ vimatiḥ sandehaśca| sarveṇa ca sarvaṃ mahākaruṇāsamudācāravivarjito bhavati sattveṣu| alpena ca hitasukhopasaṃhāreṇa sattveṣu pratyupasthito bhavati| na vipulena nāprameyeṇa ca sarvāsu paripūrṇāsu yathānirdiṣṭāsu bodhisattvaśikṣāsu śikṣate| na ca sarvaiḥ paripūrṇairyathānirdiṣṭairbodhisattvaliṅgaiḥ samanvāgato bhavati| na ca sarveṣu yathānirdiṣṭeṣu bodhipakṣaprayogeṣu paripūrṇeṣu saṃdṛśyate| dūre cānuttarāyāṃ samyaksaṃbodherātmānaṃ pratyeti| na ca tathā nirvāṇe'syādhyāśayaḥ sanniviṣṭo bhavati yathā saṃsārasaṃsṛtau|



uttaptairacalaiśca kuśalairbodhipakṣyairdharmairasamanvāgato bhavati| itīmānyevaṃbhāgīyāni liṅgāni nimittānīme ākārā adhimukticaryāvihāre vartamānasya bodhisattvasya veditavyāḥ| adhimukticaryāvihāre mṛddhyāṃ kṣāntyāṃ vartamānasya bodhisattvasyaiṣāṃ yathā nirdiṣṭānāmākāraliṅga-nimittānāmadhimātratā veditavyā| madhyāyāṃ kṣāntau vartamānasya [madhyatā] veditavyā| adhimātrāyāṃ kṣāntau vartamānasya bodhisattvasyaiṣāmākāraliṅganimittānāṃ mṛdutā tanutvaṃ veditavyam| adhimātrāyāmeva kṣāntau vartamānasyaiṣāmākāraliṅganimittānāmaśeṣaprahāṇāmanantarañca pramuditavihārapraveśo bodhisattvasya veditavyaḥ pratilambhayogena| tasyāsya pramuditavihāravihāriṇa ete [sarva] dharmāḥ sarvena sarvaṃ na bhavanti ye'dhimukticaryāvihāra-vihāriṇa ākhyātāḥ| etadviparyayeṇa ca sarve śuklapakṣyā dharmāḥ saṃvidyante| yairayaṃ samanvāgato bodhisattvaḥ śuddhāśaya ityucyate| kiñcāpyadhimukticaryāvihāre'pi vartamānasya bodhisattvasya mṛdumadhyādhimātrayogenottarottarā śuddhiradhimokṣasyāsti| na tvasau adhyāśayaśuddhirityucyate| tat kasya hetoḥ| tathā hi so'dhimokṣa ebhiranekavidhairupakleśairupakliṣṭaḥ pravartate| pramuditavihārasthitasya tu bodhisattvasya sarveṣāmeṣāmadhimokṣopakleśānāṃ prahāṇānnirūpakleśaḥ śuddho'dhimokṣaḥ pravartate|



tatrapramuditavihāre vartamānasya bodhisattvasya ke ākārāḥ kāni liṅgāni kāni nimittāni veditavyāni| iha bodhisattvo'dhimukticaryāvihārāt pramuditavihāramanupraveśana-pūrvakañca bodhisattvapraṇidhānamanuttarāyāṃ samyaksaṃbodhau asupratividdhabodhya supratividdhabodhyupāyaṃ yadbhūyasā parapratyayagāsuniścitaṃ prahāyānyadabhinavaṃ ṣaḍbhirākāraiḥ su [vi] niścitaṃ pratyātmaṃ bhāvānāmayaṃ bodhisattvapraṇidhānamutpādayati| sarvaṃ tadanyaśulkapraṇidhāna-samatikrāntamatulyamasādhāraṇaphalam| laukikaṃ ca tatsarva [loka] viṣaya-samatikrāntaṃ ca| sarvasattvaduḥkhaparitrāṇānugatatvāt sarvaśrāvakapratyekabuddhāsādhāraṇam| ekakṣaṇa [mātraṃ] samutpanne api tasmin praṇidhāne dharmaprakṛtiḥ sā tādṛśī yā'prameyaśulkadharmeṣṭaphalā bhavati bodhisattvānām| nirvikārañca tatpraṇidhāna [ma] kṣayam| nāsya pratilabdhasya kenacitparyāyeṇa parihāṇiranyathābhāvo vā upalabhyate| viśeṣabhāgīyañca tadaparāntakoṭīpatitam| mahābodhiniṣṭhaṃ tat|



punaretatsuviniścitaṃ bodhisattvapraṇidhānaṃ cittotpāde ityucyate| sa punareṣa cittotpādo bodhisattvasya samāsataścaturbhirākārairveditavyaḥ| katamaiścaturbhiḥ| ādita eva tāvatkīdṛśānāṃ bodhisattvānāṃ taccittamutpadyate| kiñcālambyotpadyate| kīdṛśañca kiṃ lakṣaṇaṃ kenātmanā utpadyate| utpanne ca tasmiścitte ko'nuśaṃso bhavati| ityebhiścaturbhirākāraiḥ sa cittotpādo veditavyaḥ| tatrādhimukticaryāvihāriṇāṃ sarvākārasūpacitakuśalamūlānāṃ samāsataḥ samyagbodhisattvacaryāniryātānāṃ bodhisattvānāṃ taccittamutpadyate| āyatyāṃ samyagāśu sarvabodhisambhāraparipūriṃ sarvabodhisattva-sattvārthakriyāparipūrimanuttarasamyaksaṃbodhi sarvākāra-sarvabuddhadharmaparipūriṃ buddhakāryakriyāparipūriṃ ca samāsataḥ ālambanīkṛtya tadbodhisattvānāñcittamutpadyate| samyagāśu ca sarvākārasarvabodhisaṃbhārānukūlaṃ sarvasattveṣu sarvākārabodhisattvakṛtyānukūlamanuttara-samyaksaṃbodhisvayaṃbhūjñānapratilambhānukūlaṃ sarvākārabuddhakṛtyakaraṇānukūlaṃ taccittamutpadyate| tasya ca cittasyotpādādbodhisattvo'tikrānto bhavati bālabodhisattvapṛthagjanabhūmim| avakrānto bhavati bodhisattvaniyāmam| jāto bhavati tathāgatakule| tathāgatasyaurasaḥ putro bhavati| niyataṃ saṃbodhiparāyaṇaḥ tathāgatavaṃśaniyato bhavati| sa ca tathābhūto'vetyaprasādaprāptaḥ prāmodyabahulo bhavati| asaṃrambhāvihiṃsākrodhabahulaḥ pareṣāṃ sarvākārāṃ bodhisattva-sattvārthakriyāṃ sarvākārāṃ bodhisaṃbhāraparipūriṃ sarvākārāṃ bodhiṃ buddhadharmāṃśca buddhakṛtyānuṣṭhānaṃ ca śuddhenādhyāśayenālambanīkurvan adhimucyamāno'vataran etaddharmāśu-samudāgamo'nukūlatāñcātmanaḥ sampaśyan pratyavagacchan prāmodyabahulo bhavati|



kuśalenodāreṇa naiṣkramyopasaṃhitena nirāmiṣeṇāpratisamena kāyacittānugrāhakeṇa prāmodyena uttaptairacalairasmi kuśalairdharmaiḥ samanvāgataḥ| āsannībhūtaścāsmyanuttarāyāḥ samyaksambodheḥ| viśuddhaśca me ādhyāśayo mahābodhau| sarvāṇi ca me bhayānyapagatāni| iti ato'pi prāmodyabahulo bhavati| tathā hyasya su[vi] niścitotpāditacittasya bodhisattvasya pañca bhayāni prahīṇāni bhavanti| suparibhāvitanairātmyajñānasyātmasaṃjñā tāvan na pravartate| kutaḥ punarasya ātma [sneho] vā upakaraṇasneho vā bhaviṣyati| ato'sya jīvikābhayaṃ na bhavati| na ca pareṣamantikātkiñcitpratikāṃkṣati| evaṃkāmaśca bhavati| mayaivaiṣāṃ sattvānāṃ sarvārthā upasaṃhartavyā iti| ato'sya aślokabhayaṃ na bhavati| ātmadṛṣṭivigamāccāsyātma [vigama] saṃjñā na pravartate| ato'sya maraṇabhayaṃ na bhavati| maraṇāt me ūrdhvamāyatyāṃ niyataṃ buddhabodhisattvaiḥ samavadhānaṃ bhaviṣyatīti evaṃ niścito bhavati| ato'sya durgatibhayaṃ na bhavati|



ātmanaśca sarvaloke na paśyatyāśayena kañcitsamasamam| kutaḥ punaruttarataramiti| ato'sya pariṣacchāradyabhayaṃ na bhavati| sa evaṃ sarva bhayāpagataḥ sarvagambhīṃranirdeśatrāsāpagataḥ sarvocchrayamānastaṃbhāpagataḥ sarvaparāpakāravipratipattiṣu dveṣāpagataḥ sarvalokāmiṣa harṣāpagataḥ akliṣṭatvādanupahatena uttaptatvādaprakṛtenāśayena sarvakuśaladharmasamudāgamāya dṛṣṭe ca dharme sarvākāraṃ bodhisattvavīryamārabhate śraddhādhipateyaṃ pūrvaṅgamāṃ kṛtvā| āyatyāñca yāni tāni pūrvanirdiṣṭāni bodhipakṣyapaṭale daśamahāpraṇidhānāni tānyasmin pramuditavihāre'bhinirhṛtyāśaya-śuddhitāmupādāya agrayasattvadakṣiṇīyaśāstṛdharmasvāmipūjāyai mahāpraṇidhānaṃ tatpraṇīta-[sad]-dharmasandhāraṇāya dvitīyamanupūrvasaddharmapravartanāya tṛtīyaṃ tadanukūla-bodhisattvacaryācaraṇatāyai caturthaṃ tadbhājanasattvaparipācanatāyai pañcamaṃ buddhakṣetreṣūpasaṃkramya tathāgatadarśanaparyupāsanasaddharmaśravaṇatāyai ṣaṣṭhaṃ svabuddhakṣetra-pariśodhanatāyai saptamaṃ sarvajātiṣu buddhabodhisattvāvirahitatāyai bodhisattvaiśca sahaikāśayaprayogitāyai aṣṭamaṃ sarvasattvārthakriyāmoghatāyai navamamanuttarasamyaksambodhyabhisaṃbudhyanatāyai buddhakṛtyakaraṇatāyai ca daśamaṃ mahāpraṇidhānabhinirharati pāramparyeṇa ca sattvadhātvanupacchedavallokadharmānupacchedavadeṣāmeva [me] mahāpraṇidhānānāṃ janmani janmani yavadbodhiparyantagamanādavigamaścāsaṃpramoṣaścāvisayogaśca syāditi samyak cittaṃ praṇidadhāti| pūrvakaṃ praṇidhātavye'rthe praṇidhānaṃ paścimakaṃ praṇidhānaṃ veditavyam| etānyeva ca mahāpraṇidhānāni pramukhāni kṛtvā tasya bodhisattvasya daśapraṇidhānāsaṃkhyeyaśatasahasrāṇyutpadyante samyak praṇidhānānām|



tasyaivamāyatyāñca praṇidhānavataḥ dṛṣṭe ca dharme ārabdhavīryasya daśavihārapariśodhanā dharmāḥ pramuditavihārapariśuddhaye saṃvartante| sarvabuddhadharmānabhiśraddadhāti| pratītyasamutpādayogena kevalaṃ sattvānāṃ duḥkhaskandhasamudāgamaṃ paśyataḥ karuṇā| mayaite sattvā asmātkevalād duḥkhaskandhādvimocayitavyā iti saṃpaśyato maitrī| sarvaduḥkhaparitrāṇābhiprāyasyātmanirapekṣatā| tannirapekṣasya sattveṣvādhyātmikabāhyavastuparityāgaḥ| parataśca teṣāmeva sattvānāmarthe laukika-lokottaradharmaparigaveṣaṇo'khedaḥ| akhinnasya ca sarvaśāstrajñānasamudāgamaviśuddhitaḥ śāstrajñatā| śāsrajñasya hīnamadhyaviśiṣṭeṣu sattveṣu yathāyogānurūpapratipattito lokajñatā| teṣveva prayogeṣu kālavelāmātrādicaryāmārabhya hrī-vyapatrāpyatā| teṣveva ca prayogeṣvapratyudāvartanatayā dhṛtibalādhānatā| lāmasatkārapratipattibhyāñca tathāgatapūjopasthānatā| ime daśa dharmā vihārapariśuddhaye saṃvartante| yaduta śraddhā karuṇāmaitrītyāgaḥ akhedaḥ śāstrajñatā lokajñatā hrīvyapatrāpyatā dhṛtibalādhānatā tathāgatapūjopasthānatā ca|



sa ca bodhisattva etāṃśca dharmāṃ samādāya vartate bahalīkaroti| tadanyeṣāñca navānāmadhiśīlādīnāṃ bodhisattvavihārāṇāṃ sarvākāramārgaguṇadoṣān paryeṣate buddhabodhisattvānāmantikāt| tadabhijñāśca sukhāvipranaṣṭamārgaḥ sūdgṛhītākārapratilambhaniṣyandanimittaḥ| svayañca sarvavihārānākramya mahābodhimadhigacchati mahāsattvasārthañca saṃsārakāntāramārgāduttārayati| yairākāraiḥ praveśati ta ākārāḥ yaḥ praveśaḥ sa pratilambhaḥ| praviṣṭasya yā [mahā] phalānuśaṃsaniṣpattiḥ samudāgamaśca sa niṣyando veditavyaḥ| tasyāsminvihāre vyavasthitasya dvābhyāṃ kāraṇābhyāṃ bahavo buddhā ābhāsamāgacchanti audārikadarśanasya| ye ca tena śrutā bhavanti bodhisattvapaṭike| ye ca cetasā'dhimuktā bhavanti| santi daśasu dikṣu nānā-nāmasu lokadhātuṣu nānā-nāmānastathāgatā iti| tānaudārikaprasādasahagatena cetasā darśanāyāyācate| tasya ca tathābhūtasya ṛdhyatyeva| sā āyācanā idamekaṃ kāraṇam| evañca cittaṃ praṇidadhāti| tatra buddhotpādastatra me janma bhavediti| tasya tathābhūtasya ṛdhyatyeva tatpraṇidhānam| sa evamaudārikaprasādadarśanatayā praṇidhānabalādhānatayā ca tāṃstathāgatān dṛṣṭvā sarvākārāṃ pūjāṃ sukhopadhānatāmupasaṃharati yathāśaktyā yathābalaṃ saṃghasammānanāṃ ca karoti| teṣāṃ ca tathāgatānāmantikāddharmaṃ śṛṇoti udgṛhaṇāti dhārayati| dharmānudharmapratipattyā ca sampādayati| tāni ca sarvāṇi kuśalamūlāni mahābodhau pariṇāmayati| caturbhiśca saṃgrahavastubhiḥ sattvānparipācayati| tasyaibhistribhirviśuddhikāraṇaistāni kuśalamūlāni [yad] bhūyasyā mātrāyā viśudhyanti tathāgatadharmasaṃghapūjā-parigraha [ṇa] tayā saṃgrahavastubhiḥ sattvaparipācanatayā kuśalamūlānāṃ bodhipariṇamanatayā ca yāvadanekāni kalpakoṭīniyutaśatasahasrāṇi|



tadyathā suvarṇaṃ prakṛtisthitaṃ yathā yathāgnau prakṣipyate dakṣeṇa karmāreṇa tathā tathā viśuddhataratāṃ gacchati| evamevāsyāśayaśuddhasya bodhisattvasya tāni kuśalamūlāni taiviṃśuddhikāraṇairviśuddhitaratāṃ gacchanti| tatrasthaścāsāvupapattito yadbhūyasā cakravartī bhavati janmani janmani jambudvīpeśvaraḥ| sarvamātsaryamalāpagataḥ prabhuḥ sattvānāṃ mātsaryavinayanatāyai| yacca kiñciccaturbhiḥ saṃgrahavastubhiḥ karmārabhyate tatsarvamavirahitaṃ ratnasarvākārabodhisamudāgama-manaskāraiḥ| kaścidahaṃ sarvasattvānāmagryaḥ sarvārthapratiśaraṇo bhaveyamiti| ākāṃkṣamāṇaśca tadrūpaṃ vīryamārabhate yatsarvagṛhakalatrabhogānutsṛjya tathāgataśāsane pravrajitvā ekakṣaṇalavamuhūrtena śataṃ bodhisattvasamādhīnāṃ samāpadyate| tathāgataśataṃ nānābuddhakṣetreṣu divyena cakṣuṣā paśyati| teṣāṃ ca nirmitādhiṣṭhānaṃ bodhisattvādhiṣṭhāñca jānāti| lokadhātuśataṃ ca kampayati| tathā kāyenākrāmate| ābhayā spharitvā pareṣāmupadarśayati| vineyasattvaśataṃ nirmitaśatena paripācayati| kalpaśatamapyākāṃkṣamāṇaḥ sthānamadhitiṣṭhati| kalpaśataṃ ca pūrvāntāparāntato jñānadarśanena praviśati| [dharmamukhaśataṃ ca] pravicinoti skandhadhātvāyatanādikānāṃ dharmamukhānām| kāyaśataṃ ca nirmimīte| kāyañca kāyaṃ bodhisattvaśataparivāramādarśayati ataḥparaṃ praṇidhānabalenāpramāṇā prabhāvavikurvaṇā bodhisattvānāṃ veditavyā asmin pramuditavihāre sthitānām| praṇidhānabalikā hi te praṇidhānaviśeṣairvikurvanti| teṣāṃ samyak praṇidhānāṃ na sukarāṃ saṃkhyā kartu yāvatkalpakoṭīniyutaśatasahasrairapi| evamayaṃ bodhisattvānāṃ pramuditavihāraḥ suviniścita[taḥ] caturākāraḥ cittotpādataḥ samyak praṇidhānavīryārambhābhinirhārataḥ vihārapariśodhanatastadanyavihāravyutpattitaḥ kuśalamūlapariśodhanataḥ upapattitaḥ prabhāvataśca samāsanirdeśato veditavyaḥ| vistaranirdeśa [taḥ] punaryathāsūtrameva daśabhūmike pramuditabhūminirdeśamārabhya| yāśca daśabhūmike sūtre daśa bodhisattvabhūmayaḥ ta iha bodhisattvapiṭake mātṛkānirdeśa-daśa-bodhisattvavihārā yathākramaṃ pramuditavihāramupādāya yāvatparamavihārādveditavyāḥ| tatra bodhisattvānāṃ parigrahārthena bhūmirityucyate| upabhogavāsārthena punarvihāra ityucyate|



tatra katame bodhisattvānāmadhiśīlavihārasya ākārāḥ kāni liṅgāni kāni nimittani veditavyāni| iha bodhisattvena pūrvameva pramuditavihāre daśākāreṇa cittāśayenāśayaśuddhiḥ pratilabdhā bhavati| sarvācāryagurudakṣiṇīyāvisaṃvādanā-[dhyā] śayaḥ| sahadhārmikabodhisattvasauratyasukhasaṃvāsāśayaḥ| sarvakleśopakleśamārakarmābhibhava-svacittavaśavartanāśayaḥ| sarvasaṃskāreṣu doṣāśayaḥ nirvāṇe'nuśaṃsāśayaḥ| kuśalānāṃ bodhipakṣyāṇāṃ dharmāṇāṃ bhāvanāsātatyāśayaḥ| teṣāmeva ca bhāvanānukūlatayā prāvivikyāśayaḥ| sarvalaukāmiṣasamucchrayalābhasatkāranirapekṣāśayaḥ| hīnayānamapahāya mahāyānādhigamāśayaḥ sarvasattvasarvārthakaraṇāśayaśca| itīme daśa samyagāśayāstasmiṃścitte pravṛttā bhavanti| yairasyāśayaḥ śuddha ityucyate| eṣāmeva cāśayānāmadhimātratvātparipūrṇatvāt dvitīyamadhiśīlavihāraṃ bodhisattvaḥ praviśatyākramate| so'dhiśīlavihāre prakṛtiśīlī bhavati| svalpamapi mithyākarmapathasaṃgṛhītadauḥśīlyaṃ na samudācarati| prāgeva madhyamadhimātraṃ vā| daśasu ca paripūrṇeṣu [kuśaleṣu] karmapatheṣu prakṛtyā saṃdṛśyate|



sa evaṃ prakṛtiśīlī prajñayā kliṣṭākliṣṭānāṃ karmapathānāṃ durgatisugatiyāneṣu karmasamudācāre hetuphalasamudāgamavyavasthānaṃ yathābhūtaṃ prajānāti| vipākaniṣyandaphala [ta] śca tāni karmāṇi yathābhūtaṃ prajānāti| sa svayaṃ cākuśalakarmaprahāṇe kuśalakarmasamādāne saṃdṛśyate| parāṃśca tatraiva samādāpayitukāmo bhavati samādāpayati ca viṣamakarmasamācāradoṣaduṣṭañca sattvadhātuṃ sarvamaviśeṣeṇa sampattivipattigataṃ paramārthato duḥkhitaṃ vyasanasthaṃ vicitrairvyasanākārairanukampamāno'nukampāvaipulyamanuprāptaḥ pratyavekṣate| tasyāsmin adhiśīlavihāre vyavasthitasya buddhadarśanaṃ kuśalamūlaviśuddhiḥ pūrvavadveditavyā| tatrāyaṃ viśeṣaḥ| tadyathā tadeva suvarṇaṃ kuśalena karmakāreṇa kāsīsaṃ grakṣiptaṃ bhūyasyā mātrayā viśuddhataraṃ bhavatyagnau prakṣipyamāṇam| evamasya bodhisattvasya sā kuśalamūlaviśuddhirveditavyā| asmiṃśca vihāre śuddhacittāśayaniṣpattipraveśata upapatti [ta] ścāturdvīpakaścakravartī bhavati| yadbhūyasā bāhulyena ca dauḥśīlyādakuśalebhyaḥ karmapathebhyaḥ sattvān vyāvartayati| kuśaleṣu ca karmapatheṣu samādāpayati| prabhāvo'pyasya pūrvakād daśaguṇo veditavyaḥ| ityevaṃ bodhisattvānāmadhiśīlavihāraḥ| prakṛtiśīlataśca sarvākāradauḥśīlyamalāpakarṣataśca sarvakarmapathasarvākārahetuphalajñānaprativedhataśca śubhe karmaṇī parasamādāpanakāmaścānukampā vaipulyapratilambhataśca sattvadhātukarmajaduḥkhavyasanālocanataśca kuśalamūlaviśuddhitaśca upapattitaśca prabhāvataśca samāsanirdeśato veditavyaḥ| vistaranirdeśataḥ punaryathā sūtrameva yathā daśabhūmike vimalāyāṃ bhūmau dauḥśīlyamalāpagatatvāt vimalā bhūmirityucyate| dauḥśīlyamalāpagatatvāt evādhiśīlavihāra iti| yā tatra vimalā bhūmiḥ sehādhiśīlavihāro veditavyaḥ|



tatra katame bodhisattvānāmākārāḥ kāni liṅgāni kāni nimittāni adhicittavihārasya| iha bodhisattvena pūrvamevādhiśīlavihāre te daśa śuddhāśayā manasikṛtā bhavanti juṣṭāḥ pratividdhāḥ| daśabhiraparairākāraisteṣāṃ cittāśayamanasikārāṇāmadhimātratvāt paripūrṇatvādadhiśīlavihāraṃ samatikramyādhicittavihāramanupraviśati| śuddho me daśabhirākāraiścittāśaya iti manasikāreṇa| abhavyaścāhaṃ tasmād daśākārāttchuddhāśayātparihāṇāyeti manasikāreṇa| sarvāsravasāsraveṣu me dharmeṣu cittaṃ na praskandati pratikūlatāyāṃ ca santiṣṭhata iti manasikāreṇa| tatpratipakṣabhāvanāyāṃ ca me vijñānaṃ saṃsthitamiti manasikāreṇa| abhavyaścāhamasmātpratipakṣātpunaḥ parihāṇāyeti manasikāreṇa| abhavyaścāhamevaṃ dṛḍhapratipakṣastaiḥ sarvāsravasāsravairdharmaiḥ sarvamāraiścābhibhavitumiti manasikāreṇa| asaṃlīnaṃ ca me mānasaṃ pravartate sarvabuddhadharmeṣviti manasikāreṇa| sarvaduṣkaracaryāsu ca me nāsti vyatheti manasikāreṇa| adhimuktaṃ ca me mahāyāne cittamekāntena na tadanyahīnayāneṣviti manasikāreṇa| sarvasattvārthakriyābhiratañca me cittamiti manasikāreṇa| ebhirdaśabhiścittāśayamanasikāraiḥ praviśati|

adhicittavihārasthito bodhisattvaḥ sarvasaṃskārānādīnavākārairvicitrairvidūṣayati| tebhyaśca mānasamudvejayati| buddhajñāne cānuśaṃsadarśī bhavati vicitrairanuśaṃsākāraiḥ| tatra ca spṛhājāto bhavati ghanarasena cchandena| sattvadhātuṃ duḥkhitaṃ vyavalokayati vicitrairduḥkhākāraiḥ| teṣu ca sattveṣupekṣācitto bhavatyarthapratiśaraṇacittaḥ| sarvasaṃskāreṣvapramattaḥ| bodhāyottaptavīryaḥ| sattveṣu vipulakaruṇāśayaḥ| teṣāṃ sattvānāmatyantaduḥkhavimokṣopāyaṃ sarvakleśānāvaraṇajñānameva paśyati| tasya ca vimokṣasya samudāgamāya dharmadhātau sarvavikalpapracāra-saṃlkeśotpattipratipakṣaṃ prajñāṃ paśyati| tasya ca jñānālokasya niṣpattaye samyaksaṃbodhiṃ paśyati| tañca dhyānasamādhisamāpattinirhāraṃ bodhisattvapiṭakaśravaṇapūrvakaṃ śravaṇanidānaṃ paśyati| dṛṣṭvā [ca] mahatā vīryārambheṇa śrutaparyeṣṭimāpadyate| saddharmaśravaṇahetornāsti taddraviṇaṃ pariṣkāramādhyātmika-vāhyaṃ vastu yanna parityajati| nāsti sā guruparicaryā yānnābhyupagacchati| nāsti sā santatiryānnābhyupagacchati| nāsti sā kāyotpīḍā yānnābhyupagacchati| sa prītataro bhavatyeka catuṣpadagāthāśravaṇena na tvevaṃ trisāhasrapūrṇapratimena mahāratnarāśinā| prītataro bhavatyekadharmapadaśravaṇena samyaksaṃbuddhopanītena bodhisattvacaryāpariśodhakena na sarvaśakratva [-māratva-] brahmatva-lokapālatva-cakravartitva-samucchrayapratilambhaiḥ| sa cedenaṃ kaścidevaṃ vadet| evamahamidaṃ [dharmapadaṃ] samyaksaṃbuddhopanītaṃ sarvabodhisattvacaryāpariśodhakaṃ te'nuśrāvayiṣyāmi sa cenmahatyāmagnikhadāyāmātmānaṃ prakṣipasi mahāntañca duḥkhopakramaṃ saṃpratīcchasīti| śrutvāsyaivaṃ bhavet| utsahāmyahamasya dharmapadasyārthe pūrvavat trisāhasramahāsāhasrapratimāyāmāpyagnikhadāyāṃ brahmalokādātmānamutsraṣṭuṃ prāgeva pratyavarāyām|



nārakaduḥkhasaṃvāsairapyasmābhirbuddhadharmāḥ paryeṣitavyāḥ prāgeva prākṛtairduḥkhopakramairiti| evaṃrūpeṇa vīryārambheṇa dharmān paryeṣyaivaṃ yoniśo manasikaroti| yathā dharmānnudharmapratipattiṃ buddhadharmānugatāṃ na vyañjanasvaramātraviśaddhimiti viditvā tadeva śrutaṃ niśritya dharmanimittāni samyagālambanīkurvan viviktaṃ kāmairvistareṇa prathamaṃ dvitīyaṃ tṛtīyaṃ caturthañca dhyānaṃ laukikaṃ catasra ārūpyasamāpattīrlaukikīścatvāryapramāṇāni pañca cābhijñā upasaṃpadya viharati| sa tairbahulaṃ vihṛtya tāni dhyānāni samādhīn samāpattīḥ vyāvartayitvā praṇidhānavaśena kāmadhātau yatra sattvārthaṃ bodhipakṣadharmaparipūriṃ ca paśyati tatropapadyate| na tvevāsya tadvaśenopapattirbhavati| tasya kāmavītarāgatvātkāmabandhanāni prahīṇāni bhavanti dhyānasamādhisamāpattivyāvartanatvād bhavabandhanāni| adhimukticaryā-bhūmāvevāsya pūrvameva dharmatathatādhimokṣād dṛṣṭikṛtabandhanāni prahīṇāni bhavanti| mithyārāgadveṣamohāścāsyātyantaṃ na pravartante| tasya buddhadarśanaṃ vistareṇa kuśalamūlaviśuddhiḥ pūrvavadveditavyā| tatrāyaṃ viśeṣaḥ| tadyathā tadeva suvarṇakuśalasya karmārasya hastagataṃ prakṣīṇamalakaṣāyamapi samadharaṇamavatiṣṭhate tulyamānam|



evamasya sā kuśala mūlaviśuddhirveditavyā| upapattitaśca śakro bhavati devendro yadbhūyasā| kuśalaḥ sattvānāṃ kāmarāgavinivartanatāyai| prabhāve'pi yatra pūrvake vihāre sahasramākhyātaṃ tatreha śatasahasraṃ veditavyam| ayaṃ bodhisattvānāmadhicittavihāraścittamanaskāra-pariniṣpa [tti-] praveśataśca saṃsārasattvadhātumahābodhisamyak-prativedha [ta] śca sattvaduḥkhavimokṣopāya-samyak-paryeṣaṇataśca mahāgauravadharmaparyeṣaṇataśca dharmānudharmapratipatti-laukikadhyānasamādhisamāpattyabhijñābhinirhāra-vihārataśca tadvyāvartanaṃ praṇidhāya yatra kāmopapattitaśca kuśalamūlaviśuddhitaścopapattitaśca prabhāvataśca samāsanirdeśato veditavyaḥ| vistaranirdeśaḥ punaryathāsūtraṃ tadyathā daśabhūmike prabhākaryāṃ bhūmau| śrutākāradharmālokāvabhāsa-samādhyālokāvabhāsa-prabhāvitatvādasyā bhūmeḥ prabhākarītyucyate| adhyātmaṃ cittaviśuddhimupādāya sā prabhā saṃbhavati tasmātsa vihāraḥ adhicitta ityucyate| yenārthena prabhākarī bhūmiḥ tenaivārthenādhicittavihāro veditavyaḥ|



tatra katamo bodhisattvānāṃ bodhipakṣyapratisaṃyukto'dhiprajñavihāraḥ| iha bodhisattvena pūrvamevādhicittavihāre daśa dharmālokapraveśāḥ śrutaparyeṣṭimadhipattiṃ kṛtvā pratilabdhā bhavanti| yeṣāmadhimātratvātparipūrṇatvādadhicittavihāramatikramya prathamamadhiprajñavihāraṃ praviśati| [te] punardaśa dharmālokapraveśā granthato yathā sūtrameva veditavyaḥ| ye ca prajñapyante yatra ca prajñapyante yena ca prajñapyante te ca yatsamāḥ paramārthaḥ yasya ca saṃkleśa-vyavadānaśca saṃkliśyante viśuddhante ca yatpratiyusaṃktena saṃkleśena saṃkliśyante yayā cānuttarayā viśuddhyā viśudhyante| ityayaṃ samāsārthasteṣāṃ dharmālokanirdeśānāṃ veditavyaḥ| sa tasmin vihāre vyavasthitaḥ| abhedyāśayatā pūrvaṅgamairyathāsūtrameva daśākāreṇa jñānaparipākena [jñāna-] paripācakairdharmaiḥ samanvāgataḥ saṃvṛtto bhavati tathāgatakule tadātmaka-dharmapratilambhāt| sarvākārāṃ bodhisattvāpekṣāmadhipatiṃ kṛtvā smṛtyupasthānapramukhān saptatriṃśadbodhipakṣyān dharmān bhāvayanti yathāsūtrameva| tasya tāndharmānupāyaparigraheṇa bhāvayataḥ satkāyadṛṣṭiḥ susūkṣmāpyasya skandhadhātvāyatanānyabhiniveśaḥ sarveñjitāni cātyantāsamudācārataḥ prahīyante| teṣāṃ prahāṇād yāni tathāgata-vivarṇitāni karmāṇi tāni sarveṇa sarvaṃ nādhyācarati| yāni punastathāgata-varṇitāni tāni sarvāpyanuvartante yathāvat| tathābhūtaśca bhūyasā mātrayā snigdhamṛdukarmaṇyacittaśca bhavati tathā citrākārasuviśuddhacittaśca|



kṛtajñakṛtaveditādibhistadāśayānuguṇairvicitraiḥ śukla-dharmaiḥ samanvāgato bhavati| uttari ca bhūmipariśodhakāni karmāṇi samanveṣamāṇo mahāvīryārambhaprāpto bhavati| tasya tannidānamāśayādhyāśayādhimuktidhātuḥ paripūryate| tannidānaṃ cāsaṃhāryo bhavati avikampyaḥ sarvatīrthyamāraśāsanapratyarthikabhūtaiḥ| pūrvavacca buddhadarśanaṃ vistareṇa kuśalamūlaviśuddhirveditavyā| tatrāyaṃ viśeṣaḥ| tadyathā tadeva suvarṇakuśalena karmakāreṇālaṃkāravidhikṛtamasaṃhāryaṃ bhavatyakṛtābharaṇairjātarupaiḥ| evamasya bodhisattvasya tāni kuśalamūlānyasaṃhāryāṇi bhavanti tadanyabālavihārasthitairbodhisattvakuśalamūlaiḥ| tadyathā ca maṇiratnamuktālokamasaṃhāryaṃ bhavati tadanyairmaṇibhiḥ| sarvavātodakavṛṣṭibhiścānācchedyaprabhaṃ bhavati| evamayaṃ bodhisattvo'saṃhāryo bhavati sarvaśrāvakapratyekabuddhaiḥ| anācchedyaprajñālokaśca bhavati sarvamārapratyarthikaiḥ| upapattitaśca suyāmo bhavati devarājaḥ| kuśalaḥ sattvānāṃ satkāyadṛṣṭivinivartanatāyai| prabhāve ca yatra pūrvavihāre śatasahasraguṇaṃ samākhyātaṃ tatrāsmin koṭisamākhyātaṃ veditavyam| ayaṃ bodhisattvānāṃ bodhipakṣyādhiprajñavihāraḥ| dharmālokapraveśaniṣpattiṃ pratilābhataśca jñānaparipācanataśca bodhipakṣyadharmaniṣevaṇataśca satkāyadṛṣṭyādi-sarvābhiniveśeñjitaprahāṇataśca pratiṣiddhānujñātakarmavivarjana-niṣevaṇataśca tannidānaṃ cittamārdavataśca tadanu-kūlaguṇasamṛddhitaśca bhūmipariśodhaka-karmaparyeṣṭimārabhya mahāvīryārambhataśca tannidānamāśayādhyāśayādhimuktiviśodhanataśca tannidānaṃ sarvaśāsanapratyarthikāsaṃhāryataśca kuśalamūlaviśuddhitaścopapattitaśca prabhāvataśca samāsanirdeśato veditavyaḥ| vistaranirdeśaḥ punastadyathādaśabhūmike'rciṣmatī bhūminirdeśe bodhipakṣyā dharmāstasyāṃ bhūmau jñānārcibhūtāḥ samyagdharmadeśanā prajñāvabhāsakarakālokānām| tasmātsā bhūmirarciṣmatītyucyate| saiva ceha bodhipakṣyāprajñāvabhāsakara-dhiprajñavihāra ityucyate|



tatra katamo bodhisattvānāṃ satyapratisaṃyukto dvitīyo'dhiprajñavihāraḥ| iha bodhisattvaḥ pūrvake'dhiprajñavihāre [yā] daśa viśuddhāśayasamatāḥ pratilabdhāḥ tāsāmadhimātrātvāt paripūrṇatvāt dvitīyamadhiprajñavihāraṃ praviśati| daśa viśuddhāśayasamatā yathāsūtraṃ granthato veditavyāḥ| asamaiśca buddhairbuddhāḥ samāḥ| tadanyasattvadhātusamatikrāntāḥ| yaiśca dharmairyathā samāḥ| ityayaṃ samāsārtho viśuddhāśayasamatānāṃ veditavyaḥ| so'sminvihāre vyavasthitaḥ| bhūyo jñānavaiśeṣikatāṃ prārthayamānaḥ catvāryasatyāni daśabhirākārairyathābhūtaṃ prajānāti| granthato yathāsūtrameva sarvaṃ veditavyam| parasaṃjñāpanatāṃ [pratyātmajñānatāṃ] tadubhayādhiṣṭhānatāṃ cārabhya yacca deśyate| sūtravinayamātṛkāmārabhya yena ca deśyate| pratyupannaduḥkhātmakatāṃ hetu[ta-] ścānāgataduḥkhaprabhāvatāṃ hetukṣayāt [tat-] kṣayānutpāda [na] tāṃ tatprahāṇopāyaniṣevaṇatāṃ cārabhya yathā deśyate| ityayaṃ samāsārthastasya daśākārasya caturāryasatyajñānasya veditavyaḥ| sa evaṃ satyakuśalaḥ sarvañca saṃskāragataṃ prajñayā samyag vidūṣayati| sattvadhātau ca karūṇāśayaṃ vivardhayati| pūrvāntāparāntataśca bālasattvamithyāpratipattiṃ samyak pratividhyati| teṣāñca vimokṣāya mahāpuṇyajñānasambhāraparigrahe cittaṃ praṇidhatte| tadgatāśayaṃ ca samudānayati|



smṛtimatigatipramukhaiḥ prabhūtairvicitrairguṇaiḥ samṛddhaśca| anya manasikārāpagataḥ| citraiḥ paripācanopāyai sattvān paripācayati| yāni ca sattvānugrāhakāni laukikāni lipiśāstramudrāgaṇanādīni yathāsūtrameva śilpakarmaṃsthānāni tāni sarvāṇyābhinirharati sattvakaruṇa [ta] yā| anupūrveṇa yāvat bodhipratiṣṭhāpanārthaṃ laukikavyavahārānukūlatayā dāridrya-nāśopāyatayā dhātuvaiṣamyamanuṣyāmanuṣyopasaṃhṛtopadravapraśamanatayā'navadyakrīḍārativastūpasaṃhārato dharmarativyāvartanatayā sannivāsopakaraṇārthināmalpakṛcchreṇa sannivāsopakaraṇopasaṃharaṇatayā rājacaurādyupadravaparitrāṇatayā sthānāsthānaprayogānujñāpratiṣedhanatayā maṅgalyāmaṅgalyavastvādānatyāgasanniyojanatayā dṛṣṭe dharme parasparānabhidrohasamparāyāviparītābhyudayamārgopadeśanatayā| ityayaṃ teṣāṃ sattvānugrāhakānāṃ śilpakarmasthānānāṃ samāsārtho veditavyaḥ| sarvamanyatpūrvavat| tatrāyaṃ viśeṣaḥ| tadyathā tadeva svarṇakuśalena karmakāreṇa musāragalva-mṛṣṭaṃ pratyarpitamatulyatayā'saṃhāryaṃ bhavati tadanyaiḥ suvarṇaiḥ| evamayaṃ bodhisattvo'saṃhāryo bhavati sarvaśrāvakapratyekabuddhaiḥ tadanyabhūmisthitaiśca bodhisattvaiḥ| tadyathā candrasūryanakṣatrāṇāmābhā asaṃhāryā ca bhavati sarva vātamaṇḍalaiḥ| [sarva] vātavāhā sādhāraṇā ca bhavati| evamevāsya bodhisattvasya sā prajñā asaṃhāryā bhavati sarvaśrāvakapratyekabuddhaiḥ| laukikakriyā sādhāraṇā ca bhavati| upapattitaḥ saṃtuṣito bhavati devarājaḥ| kuśalaḥ sarvatīrthyavinivartanatāyai| prabhāvaśca koṭīśatasahasrasaṃkhyā nirdeśato veditavyaḥ| ayaṃ bodhisattvānāṃ satyapratisaṃyukto'dhiprajñavihāraḥ| śuddhāśayasamatā-niṣpatti-praveśataśca upāyasatyavyavacāraṇā-prativivardhanataśca sarvasaṃskāravidūṣaṇataśca kārūṇyavivardhanataśca tadarthaṃ puṇyajñānasaṃbhāropacayapraṇidhānaprayogataśca smṛtimatigatyādiguṇavivṛddhitaścānanyamanasikāra-sarvākāra-sattvaparipācanābhiyogataśca laukikaśilpābhinirhārataśca kuśalamūlaviśuddhitaścopapattitaśca prabhāvataśca samāsanirdeśato veditavyaḥ| vistaranirdeśataḥ punastadyathā daśabhūmike sudurjayāyāṃ bhūmau sattveṣu niścayajñānaṃ sudurjayam| tacceha paridīpitam| tasmātsā bhumiḥ sudurjayetyucyate| tenaiva cārthena satyapratisaṃyukto'dhiprajñavihāro draṣṭavyaḥ|



tatra katamo bodhisattvānāṃ pratītyasamutpādapratisaṃyukto'dhiprajñavihāraḥ| iha bodhisattvena pūrvameva satyapratisaṃyukte adhiprajñavihāre daśa dharmasamatāḥ pratilabdhaḥ bhavanti| yathāsūtraṃ granthatastā veditavyāḥ| tāsāmadhimatratvātparipūrṇatvādidaṃ vihāramanupraviśati| sarvadharmeṣu pāramārthikasya sataḥ svabhāvasya nirnimittasamatayā abhilāpābhisaṃskārapratibhāsasyālakṣaṇasamatayā tasyaivālakṣaṇatvāt svayamajātasamatayā hetuto'nutpannasamatā svayaṃ hetu [ta] ścānuptannatvādatyantamādiśāntasamatayā vidyamāna [sya] vastugrāhakasya jñānasya niṣprapañcasamatayā ādānatyāgābhisaṃskāravigamasamatayā ca tasyaiva kleśaduḥkhasaṃkleśa-visaṃyogād viviktasamatayā vikalpitasya jñeyasvabhāvasya māyānirmitopamasamatayā nirvikalpajñānagocarasya svabhāvasya bhāvābhāvādvayasamatayā| ityayaṃ tāsāṃ daśānāṃ dharmasamatānāmarthavibhāgo veditavyaḥ| so'sminvihāre sthitaḥ sattveṣu saṃvṛddhakaruṇo bodhau tīvracchandābhilāṣajātaḥ| lokānāṃ saṃbhavañca vibhavañca sarvākārayā pratītyasamutpāda-samyagvyavacāraṇatayā vyavacārayati prajānāti| pratītyasamutpādajñānasanniśritaṃ cāsya vimokṣamukhatrayamājātaṃ bhavati śūnyamanimittamapraṇihitam| tato nidānaṃ cāsyātma-para-kāraka-vedakabhāvābhāvasaṃjñā na pravartante| sa evaṃ paramārthakuśalaḥ sattvasāpekṣaḥ yoniśaḥ pratividhyati kleśasaṃyogāt| pratyayasāmagryācca saṃskṛtaṃ prakṛtidurbalamātmātmīyavirahitamanekadoṣaduṣṭaṃ pravartate na vinā kleśasaṃyogapratyayasāmagrīm| tena mayā kleśasaṃyogapratyayasāmagrīṃ ca vikalīkartavyā cātmarakṣārtham| na ca sarveṇa sarvaṃ saṃskṛtaṃ vyupaśamayitavyaṃ sattvānugrahārtham| tasyaivaṃ jñānakārūṇyānugatasyāsmin vihāre'saṅgajñānābhimukho nāma prajñāpāramitāvihāraḥ abhisaṃmukhī bhavati| yenāyaṃ sarvalokikacaryāsvaśaktaścarati| sa ca vihāro yā tīkṣṇā saptamyāṃ bhūmau prāyogikacaryāparyantagatā bodhisattvakṣāntiḥ tayānulomikyā kṣāntyā saṃgṛhīto veditavyaḥ| so'saṅgajñānābhimukha-prajñāpāramitā-vihārābhimukhyād bodhyāhārakāṃśca pratyayānāharati|



laukikānāñca saṃskṛtasaṃvāse na saṃvasati| praśame ca śāntadarśī bhavati| na ca tatrāvatiṣṭhate| tasyaivamupāya-prajñājñānānugata-syāvatāra-śūnyatāsamādhipramukhāni daśa samādhimukhaśatasahasrāṇyāmukhī bhavati| yathā śūnyatāsamādhiḥ evamapraṇihitānimittasamādhayo veditavyāḥ| teṣāmāmukhībhavādabhedyāśayaśca bhavati| sarvākārācchāsanādasaṃhāryaśca bhavati sarvamāratīrthyaśāsanapratyarthikaiḥ śeṣaṃ pūrvavat| tatrāyaṃ viśeṣaḥ| tadyathā tadeva suvarṇaṃ kuśalena karmakāreṇa vaidūryamaṇiratnamuṣṭaṃ pratyarpitamasaṃhāryaṃ bhavati tadanyaiḥ sarvajātarūpaiḥ evamasya bodhisattvasya tāni kuśalamūlāni viśuddhatarāṇi bhavantyasaṃhāryāṇi pūrvavat| tadyathā candraprabhā sattvāśrayāṃśca prahalādayatyanācchedyaprabhā ca bhavati catasṛbhirvātamaṇḍalikābhiḥ| evamasya bodhisattvasya sā prajñābhā sarvasattvakleśaparidāhañca praśamayati| anācchedyā ca bhavati sarvamārapratyarthikaiḥ| sunirmitaśca bhavati devarājaḥ| kuśalaḥ sattvānāṃ sarvābhimānavinivartanatāyai| prabhāvo'pi koṭīśatasahasraṃ saṃkhyānirdeśato draṣṭavyaḥ| ayaṃ pratītyasamutpādapratisaṃyukto'dhiprajñavihāraḥ| dharmasamatā-pariniṣpattipraveśataśca pratītyasamutpādāvabodhavimokṣamukhasambhavataśca sarvamithyāsaṃjñāsamudācārataśca upāyasaṃsāraparigrahataśca asaṅgajñānābhimukha-prajñāpāramitāvihārābhimukhataśca apramāṇa-samādhipratilambhataśca abhedyāśayapratilambhataśca śāsanādāsaṃhāryataśca kuśalamūlaviśuddhita upapattitaḥ prabhāvataśca samāsanirdeśato veditavyaḥ| vistara-[nirdaśata] stadyathā'bhimukhyāṃ bhūmau| asaṅgajñānābhimukhasya prajñāpāramitāvihārasyābhimukhyādabhimukhītyucyate| tanaivārthenāyaṃ vihāro veditavyaḥ|



tatra katamo bodhisattvānāṃ sābhisaṃskāraḥ sābhogo nirnimitto vihāraḥ| iha bodhisattvenānantare'dhiprajñavihāre daśopāyena prajñayā cābhinirhṛtāḥ sarvasattvāsādhāraṇā laukikāḥ sarvalokāsādhāraṇāśca mārgāntarārambhaviśeṣāḥ pratilabdhā bhavanti| yeṣāmadhimātratvātparipūrṇatvātsaptamaṃ vihāramanupraviśati| teṣāṃ yathāsūtrameva granthavistaro veditavyaḥ| laukikasampattisaṃvartakaṃ puṇyaparigraha mārabhya sattveṣu hitasukhāśayamārabhya bodhāya puṇyasambhārabodhipakṣya-dharmottarotkarṣamārabhya śrāvakāsādhāraṇatāmārabhya pratyekabuddhāsādhāraṇatāmārabhya sattvadharmadhātumārabhya lokadhātumārabhya tathāgatakāyavākcittajñānamāramya| ityathaṃ teṣāmupāyaprajñābhinihṛtānāṃ mārgāntarāṇāmārambhaviśeṣāṇāmadhikārārthaḥ samāsato veditavyaḥ| sa ebhiryukto'pramāṇamasaṃkhyeyaṃ tathāgataviṣayaṃ pratividhyati| tatsamutathā nāya cānābhoganirnimittākalpāvikalpanatayā'pramāṇabuddhiviṣaya-samutthānaṃ paśyan nirantaraṃ niścchidraṃ prayujyate sarveryāpatha-cāravihāramanasikāreṣu| nāsya sarvāvasthāgatasya mārgaviprayukto bhavati| tasya cittakṣaṇe daśapāramitāḥ pramukhāḥ sarve bodhipakṣyā dharmāḥ paripūryante viśeṣeṇa| anyeṣu tu vihāreṣu na tathā| prathame pramuditavihāre praṇidhānādhyālambanatayā dvitīye cittadauḥśīlyamalāpakarṣaṇatayā tṛtīye praṇidhānavivardhanadharmālokapratilābhatayā caturthe mārgāvatāraṇatayā pañcabhe laukikakriyāvatāraṇa yā ṣaṣṭhe gambhīrapraveśanatayā| āsmin punaḥ saptame vihāre sarvabuddhadharmasamutthāpanatayā bodhaṅgāni paripūryante bodhisattvaprāyogikacaryāparipūrisaṃgrahādasya vihārasya jñānābhijñācaryāviśuddhāṣṭamavihārākramaṇācca| tathā hi sa bodhisattvo'sya vihārasyānantaramaṣṭamaṃ viśuddhaṃ vihāraṃ praviśati| sa ca vihāra ekāntaviśuddhaḥ| ime tu sapta vihārā vyāmiśrāḥ| viśuddhavihārapūrvaṅgamatvādasaṃkliṣṭaḥ| tadasaṃprāptatvātsaṃkliṣṭacayapatitā vaktavyāḥ| tasmādasmin vihāre sarve rāgādipramukhāḥ kleśāḥ prahīyante| sa ca na saṃkleśo na niḥkleśo veditavyaḥ asamudācārād buddhajñānābhilāṣācca|



tathābhūtasyāsyādhyāśayapariśuddhamapramāṇaṃ kāya vāḍabhanaskarma pravartate| sa yāni tathāgatavivarṇitāni karmāṇi pūrvavat tasya pañcamavihārābhinihṛtāni laukikāni śilpajñānānīha paripūryante ācāryasammataśca bhavati trisāhasramahāsāhasre sthāpayitvā ūrdhvavihārasthān bodhisattvāṃstathāgatāṃśca| na kaścidasyāśayaprayogābhyāṃ samo bhavati| sarve ca dhyānādayo bodhipakṣyā dharmā āmukhī bhavanti| bhāvanākārābhimukhatayā nottariyākārasthānataḥ| tadyathā āmukhī bhavanti| bhāvanākārābhimukhatayā nottariyākārasthānataḥ| tadyathā aṣṭhame vihāre| sa tathā prayuktaḥ suniścitaviṣayasamādhipramukhāni daśa samādhiśatasahasrāṇyabhinirharati bodhisattvasamādhīnām| teṣāñca lābhātsamatikrānto bhavati śrāvakapratyekabuddhasamādhiviṣayam| sa evaṃ sarvakleśaviviktena durvijñeyena sarvavikalpapracārāpagatena kāyavāṅmanaskarmaṇā viharati| na cottariviśeṣaparimārgaṇābhiyogamutsṛjati sattvāpekṣayā| bodhiparipūrṇārthaṃ tasyāpramāṇaṃ sarvanimittāpagataṃ kāyavāṅmanaskarma pravartate supariśodhitamanutpattikadharmakṣāntyāvabhāsitam| asminvihāre svabuddhiviṣayatayā sarvaśrāvakapratyekabuddhaviṣayasamatikrāntāstadanyeṣu tu ṣaṭṣu buddhadharmādhyālambanatayā ṣaṣṭhe ca vihāre bodhisattvo nirodhaṃ samāpadyate| asmiṃstu pratikṣaṇaṃ samāpadyate| idañcāsyātyadbhutaṃ karmācintyam| yad bhūtakoṭivihāreṇa ca viharati na ca nirodhaṃ sākṣātkaroti| sa tamevopāyajñānābhinihāramadhipatiṃ kṛtvā sarvasattvāsādhāraṇāṃ bodhisattvacaryāñcarati laukikapratibhāsāñcātanmayīṃ ca yathāsūtrameva| tasya tu piṇḍārthaḥ| puṇyakriyāmārabhya kaḍatrapariṣatparigrahamabhinirvṛttiviśeṣaprārthanā-samārambhaṃ vimokṣatrayavihāratāṃ hīnayānādhimuktopāyavinayanatāṃ kāmaparibhogaṃ kāmaviśeṣaprārthanāṃ tīrthikavyāvartanatāṃ paracittānuvartanatāṃ mahājanakāyānuvartanatāṃ cārabhya śeṣaṃ pūrvavat| tatrāyaṃ viśeṣaḥ|



tadyathā tadeva suvarṇaṃ kuśalena karmakāreṇa sarvamaṇiratnamṛṣṭuṃ pratyarpitamatyarthaṃ bhrājate| asaṃhāryañca bhavati tadanyairjāmbūdvīpakairābharaṇaiḥ| evamasya tāni kuśalamūlāni viśuddhatarāṇyasaṃhāryāṇi bhavanti sarvaśrāvakapratyekabuddhakuśalamūlaistadanyaiśca nikṛṣṭataravihārasthairbodhisattvakuśalamūlaiḥ| tadyathā sūryābhā jambūdvīpe yadbhūyasā snehaśca pariśoṣayati| asaṃhāryā ca bhavati sa ca tadanyaprabhābhiḥ| evamasya bodhisattvasya prajñābhā sattvānāṃ sarvakleśaviṣāṇi ca śoṣayati| asaṃhāryā ca bhavati pūrvavat śrāvakādijñānaprabhābhiḥ| vaśavartī ca bhavati devarājaḥ| kuśalaḥ śrāvakapratyekabuddhābhisamayopasaṃhāreṣu| prabhāvaḥ koṭīśatasahasrasaṃkhyānirdeśato veditavyaḥ| ayaṃ sābhogo nirnimitto vihāraḥ upāyaprajñābhinihṛtamārgāntarārambhaviśeṣaniṣpattipraveśataśca tathāgataviṣayasamutthāna-prativedha-nirantaraprayogataśca pratikṣaṇaṃ sarvabodhipakṣyadharmasamudāgamataśca kliṣṭākliṣṭa-vyavasthānataśca prayogikacaryāparipūrisaṃgrahataśca āśayaśuddhikarmapravṛttim adhikṛtya sarvalaukikaśilpakarmādiparipūraṇataśca aprameyaśrāvakapratyekabuddhāsādhāraṇasamādhi-pratilambhataśca pratikṣaṇanirodhasamāpattitaśca sarvasattvāsādhāraṇalokacaryācaraṇataśca kuśalamūlaviśuddhitaśca upapattitaḥ prabhāvataśca samāsa-nirdeśato veditavyaḥ| vistarataḥ pūrvavat| tadyathā dūraṃgamāyāṃ bhūmau| bodhisattva-prāyogikacaryā-paripūrisaṃgṛhītatvāt dūraṃgametyucyate| tenaiva cārthena vihāro veditavyaḥ|



tatra katamo bodhisattvānām anābhogo nirnimitto vihāraḥ| iha bodhisattvena prathame'nantare vihāre daśākāraṃ sarvadharmaparamārthāvatārajñānaṃ pratilabdhaṃ bhavati| triṣu adhveṣu yathāyogam ādyanutpannatāmajanmatāmalakṣaṇatām ārabhya tadanyahetubhāvāsambhavāvināśatāñcārabhya paramārthato nirabhilāpyasvabhāve vastunyabhilāpābhisaṃskārapratibhāsasya svabhāvasya lakṣaṇena hetubhāvena cāvidyamānasya tasyaiva saṃkleśātmanāpravṛttitāñcānivṛttitāñcārabhya tadajñānamithyābhiniveśahetukāñca tasminvidyamāne vastuni nirabhilāpye ādau madhye paryavasāne sarvakālasaṃkleśasamatāṃ cārabhya tathatā-samyakpraveśanirvikalpasamatayā ca tatsaṃkleśāpanayanamārabhya| ityasya jñānasya daśākārasyādhimātratvātparipūrṇatvādimamaṣṭamaṃ pariśuddhaṃ vihāramavatarati|



ihasthaścānutpattikeṣu dharmeṣu paramāṃ bodhisattvakṣāntiṃ suviśuddhāṃ labhate| sā punaḥ katamā| catasṛbhiḥ paryeṣaṇābhirayaṃ bodhisattvaḥ sarvadhamān paryeṣya yadā caturbhireva yathābhūtaparijñānaiḥ parijānāti| tadā sarvamithyāvikalpābhiniveśeṣvapanīteṣu sarvadharmāṇāṃ dṛṣṭe ca dharme sarvasaṃlkeśānutpattyanukūlatāṃ paśyati| samparāye ca sarveṇa sarvaṃ niravaśeṣato'nutpatiṃ paśyati teṣāmeva pūrvamithyāvikalpābhiniveśahetusamutpannānāṃ dharmāṇām| tāḥ punaḥ catasraḥ paryeṣaṇā yathāpūrvaṃ nirdiṣṭāstattvārthapaṭale| catvāri ca yathābhūtaparijñānāni tānyadhimukticaryāvihāramupādāya yāvatsābhoganirnirmittādvihārān na suviśuddhāni bhavanti| asmiṃstu vihāre pariśuddhāni bhavanti| tasmāt sa bodhisattvaḥ anutpattikeṣu dharmeṣu kṣānti-pratilabdha ityucyate| sa tasyāḥ kṣānterlābhād gambhīraṃ bodhisattvavihāramanuprāpto bhavati| tasya ye pūrvake nirnimitte vihāre catvāro'pakṣālāste prahīṇā bhavanti| yaḥ sābhogābhisaṃskāraḥ sa prahīṇo bhavati| uttari ca viśuddhavihāre autsukyaṃ prahīṇaṃ bhavati| sarvākārasattvārthakriyāśaktāvautsukyaṃ prahīṇaṃ bhavati| sūkṣmasaṃjñā-samudācāraśca prahīṇo bhavati| tasmāt sa vihāraḥ suviśuddha ityucyate|



tasya ca tasmin gambhīre vihāre'bhiratasya tasmin dharmamukhasrotasi tathāgata-saṃcodanā-samādāpanā-abhinirhāramukha-jñānābhijñā-karmopasaṃhāro'prameyaḥ| tathā saṃcoditasya cāpramāṇakāyavibhaktijñānābhinirhāro daśavaśitā-prāptiśca yathāsūtrameva vistareṇa veditavyāḥ| vaśitāprāptaḥ sa tāvadākāṃkṣati tāvattiṣṭhati| yena vā dhyānavimokṣādicittavihāreṇākāṃkṣati tena viharati| saṃkalpamātreṇaivāsya sarvabhojanādi-pariṣkārasampad bhavati| sarvaśilpakarmasthāneṣu cāsya yathākāmapracāratā bhavati| sarvopapattisaṃvartanīyeṣu ca karmasu sarvopapattyāyataneṣu cāsya kāmakāmopapattitā bhavati| yathepsitañca sarvarddhikāryaṃ karoti| sarvapraṇidhānāni cāsya yathākāmaṃ samṛdhyanti| yad yadeva vastu yathādhimucyate tattathaiva bhavati nānyathā| yañca jñeyaṃ jñātukāmo bhavati tadapi jānīte yathāvat| nāmakāyapadakāyavyañjanakāyānāñca nikāmalābhī bhavati| sarvadharmasamyakvyavasthānakuśalaḥ| evaṃ vaśitāprāptasya bodhisattvasyātaḥ pareṇa vaśitāprāptakṛto'nuśaṃso vistareṇa yathāsūtrameva veditavyaḥ| audārikañca buddhadarśanaṃ vihāya satatasamitamavirahito bhavati buddhadarśanena| śeṣakuśalamūlaviśuddhiryathāsūtraṃ veditavyā| maharghasuvarṇadṛṣṭāntena [ābhādṛṣṭāntena] ca| upapattiḥ prabhāvaviśeṣaścāpyasya bodhisattvasyāsminvihāre yathāsūtrameva veditavyaḥ| ayamanābhogo nirnimitto vihāraḥ| paramārthavatārajñānaniṣpattipraveśataśca anutpattikadharmakṣāntilābhataśca sarvāpakṣālāpagata-gambhīra-bodhisattvavihāraprāptitaśca dharmamukhasrotasi buddhairaprameyābhinirhāramukhajñānābhijñākarmopasaṃhārataśca apramāṇakāyavibhaktijñānapraveśataśca vaśitāprāptitaśca vaśitānuśaṃsapratyanubhavanataśca kuśalamūlaviśuddhita upapattiḥ prabhāvataśca samāsanirdeśato veditavyaḥ| vistareṇa nirdeśato yathāsūtraṃ tadyathā'calāyāṃ bhūmau| pūrvakābhisaṃskārāpagamādanābhogāniścalavāhimārgasamārūḍhaṃ taccittaṃ tasyāṃ bhūmau pravartate| tasmāt sā bhūmiracaletyucyate| tenaiva cārthenāyaṃ vihāro draṣṭavyaḥ|



tatra katamo bodhisattvānāṃ pratisaṃvidvihāraḥ| iha bodhisattvastenāpi vihāreṇa gambhīreṇāsaṃtuṣṭa uttarijñānaviśeṣatāmanugacchan yaiśca dharmajñānābhisaṃskāraiḥ pareṣāṃ dharmaḥ sarvākāro bodhisattvena deśayitavyo yacca dharmākhyānakṛtyaṃ tatsarvaṃ yathābhūtaṃ prajānāti tatredaṃ dharmasamākhyānakṛtyam| gahanopavicāreṣu ye ca saṃkliśyante viśudhyante ca| yena ca saṃkliśyante yena ca viśudhyante| yacca saṃkleśavyavadānam| yā ca tasyānaikāntikatā| yā ca tasyaikāntikatā| yā ca tasyaikāntikatā'naikāntikatā| tasya yathābhūtajñānam| evañca dharma-deśanākuśalasya deśanākṛtyakuśalasya ca yat sarvākāramahādharma-bhāṇakatvam aprameyadhāraṇīprāptasya sarvasvarāṅgavibhaktikuśalasyākṣayapratibhānasya| yādṛśyā dharmadhāraṇodgrahaṇaśaktyā samanvāgatasya| yayā bodhisattvapratisaṃvidabhinihṛtayā vācā| yadṛśe dharmāsane niṣaṇṇasya| yatra yeṣu ca dharma deśayataḥ yāvadbhirmukhaiḥ yayā sattva-vijñāpana santoṣaṇa-kṛtyasaṃniyojana-śaktyā samanvāgatasya| tat sarvaṃ yathāsūtrameva vistaranirdeśato veditavyam| kuśalamūlaviśuddhyupapattiprabhāvaviśeṣo'pi yathāsūtrameva veditavyaḥ| ayaṃ bodhisattvānāṃ pratisaṃvidvihāraḥ śāntavimokṣasantuṣṭipraveśataśca dharmasamākhyānābhisaṃskārajñānataśca tatkṛtyajñānataśca acintyamahādharmabhāṇakatvapratilambhataścakaśalamūlaviśuddhita upapattitaḥ prabhāvataśca samāsanirdeśato veditavyaḥ| vistaranirdeśataḥ punaḥ yathāsūtrameva| tadyathā sādhumatyāṃ bhūmau| sarvasattvānāṃ hitasukhāśayapariśuddhyā bodhisattvapratisaṃvinmatyā dharmasamākhyānādhikāratvāt sā bhūmiḥ sādhumatītyucyate| tenaiva cārthenāyamapi vihāro draṣṭavyaḥ|



tatra katamo bodhisattvānāṃ paramo vihāraḥ| iha bodhisattvasya pratisaṃvid-vihāre sarvākārapariśuddhe dharmarājatvārhasya dharmābhiṣekasamāsannasya vimalādisamādhi-aprameyapratilambha-tatkṛtyakaraṇataḥ sarvajñajñānaviśeṣābhiṣeka paścimasādhisammukhībhāvācca sarvabuddhebhyasyadanurūpāsanakāyaparivārapratilābhinaḥ svaraśmigamanapratyāgamanaiḥ sarvākārasarvajñajñānābhiṣekapratilambhataśca abhiṣiktasya ca sarvavineya-samudānayana-tadvimokṣopāya-buddhakṛtyajñānataśca aprameya-vimokṣa-dhāraṇī abhijñā pratilambhataśca tadādhipateya mahāsmṛtijñā nābhinirhāranirvacanavyavasthānataśca mahābhijñābhinirhārataśca kuśalamūlaviśuddhi-upapattiprabhāvaviśeṣataśca samāsanirdeśataḥ paramo vihāro veditavyaḥ| vistaranirdeśataḥ punaryathāsūtrameva tadyathā dharmameghāyāṃ bodhisattvabhūmau| paripūrṇabodhisattvamārgaḥ suparipūrṇa-bodhisambhāraśca sa bodhisattvaḥ tathāgatā nāmantikāt dharmamedhabhūmyāmatyudārāṃ duḥsahāḥ tadanyaiḥ sarvasattvaiḥ saddharmaṃvṛṣṭi sampratīcchati| mahāmedhabhūtaśca svayamanabhisambuddhabodhi-abhisambuddhabodhiścāprameyānāṃ sattvānāṃ saddharma-vṛṣṭayā nirapamayā kleśarajāṃsi praśamayati| vicitrāṇi ca kuśalamulaśasyāni virohayati vivardhayatī pācayatī tasyāṃ bhūmāvavasthitaḥ| tasmāt sā bhūmirdharmameghetyucyate| tenaiva cārthena paramo vihāro draṣṭavyaḥ|



na ca yānyuttarottareṣu vihāreṣvaṅgāni nirniṣṭāni tāni pūrvakeṣu vihāreṣu sarveṇa sarvaṃ na saṃvidyante| api tu mṛdutvān na saṃkhyāṃ gacchanti| teṣāmeva ca madhyādhimātratvāt [ta] danyottarabhūmipratilābha-niṣpattivyavasthānaṃ veditavyam| ekaikaścātra vihāro'nekairmahākalpakoṭīśatasahasraistato vā prabhūtataraiḥ pratilabhyate niṣpadyate ca| te tu sarve vihārāstribhirmahākalpāsaṃkhyeyaiḥ samudāgacchanti mahākalpāsaṃkhyeyenādhimukticaryā-vihāraṃ samatikramya pramuditavihāro labhyate| yacca vyāyacchamāno dhrauvyeṇa nāvyāyacchamānaḥ| dvitīyena mahākalpāsaṃkhyeyena pramuditavihāraṃ yāvatsābhogaṃ nirnimittaṃ vihāramatikramyānābhogaṃ nirnimittaṃ pratilabhate| tacca niya meva| tathā hi sa śuddhāśayo bodhisattvo niyataṃ vyāyacchate| tṛtīyena mahākalpāsaṃkhyeyenānābhogañca nirnimittaṃ pratisaṃvidvihārañca samatikramya paramaṃ bodhisattvavihāraṃ pratilabhate|



tatra dau kalpāsaṃkhyeyau veditavyau| yo'pi mahākalpaḥ so'pi rātrindivasamāsārdhamāsagaṇanāyogena kālāprameyatvādasaṃkhyeya ityucyate| yāpi teṣāmeva mahākalpānāṃ gaṇanāyogena sarvagaṇanā samatikrāntā saṃkhyā so'pyasaṃkhyeyaḥ| pūrvakeṇa kalpāsaṃkhyeyena bodhiranalpaiḥ kalpāsaṃkhyeyairadhigamyate| paścimakena punaḥ kalpāsaṃkhyeyena tribhirevanadhikaiḥ| yastvadhimātrādhimātreṇa vīryārambheṇa prayujyate tataḥ kaścidantarakalpān prabhūtān vyāvartayati kaścit yāvanmahākalpān| na tvasaṃkhyeyavyāvṛttiḥ kasyacidastīti veditavyam|



ebhiśca dvādaśabhirbodhisattvavihāraistribhirasaṃkhyeyaiḥ kleśāvaraṇapakṣyañca dauṣṭhulyaṃ prahīyate jñeyāvaraṇa-pakṣyañca| tatra triṣu vihāreṣu kleśāvaraṇapakṣyadauṣṭhulyasya prahāṇaṃ veditavyam| pramudite [vihāre] āpāyikakleśapakṣyasya sarveṇa sarvaṃ samudācāratastvadhimātramamyasya sarvakleśapakṣyasya anābhoge nirnimitte vihāre'nutpattikadharmakṣānti-viśuddhivibandhakleśa pakṣyasya sarveṇa sarvaṃ dauṣṭhulyasya prahāṇaṃ veditavyam| samudācāratastu sarvakleśānām| parame punarvihāre sarvakleśa-[sa] vāsanānuśayāvaraṇaprahāṇaṃ veditavyam| tacca tathāgataṃ vihāramanupraviśataḥ jñeyāvaraṇapakṣyamapi dauṣṭhulyaṃ trividhaṃ veditavyam| tvaggataṃphalgugataṃ sāragatañca| tatra tvaggatasya pramuditavihāre prahāṇaṃ bhavati| phalgugatasyānābhoge nirnimitte sāragatasya tathāgate vihāre prahāṇaṃ bhavati| sarvāvaraṇaviśuddhijñānatā ca teṣu triṣu vihāreṣu tasya kleśa-jñeyāvaraṇaprahāṇasya tadanye vihārā yathānukramaṃ saṃbhārabhūtā bhavanti|



eṣu trayodaśasu vihāreṣu samāsata ekādaśavidhā viśuddhirveditavyā| prathame gotraviśuddhiḥ| dvitīye śraddhāvimuktiviśuddhiḥ| tṛtīye'dhyāśayaviśuddhiḥ| caturthe śīlaviśuddhiḥ| pañcame cittaviśuddhiḥ| ṣaṣṭhe saptame'ṣṭame ca samyak jñānasamārambhaviśuddhiḥ| navame prāyogikacaryā-paripūriviśuddhiḥ| daśame tattvajñānābhinirhāraviśuddhiḥ ekādaśe tadarthasamyak parasamākhyānāya pratirsavidviśuddhiḥ| dvādaśe sarvākārasarvajñeyānupraveśajñānaviśuddhiḥ| trayodaśe tathāgate vihāre savāsana-sarvakleśa-jñeyāvaraṇaviśuddhiḥ|



aṣṭābhiśca pūrvanirdiṣṭairmahāyānasaṃgrāhakairdharmaireṣāṃ trayodaśānāṃ vihārāṇāṃ saṃgraho veditavyaḥ| prathamadvitīyayorvihārayoḥ śraddhājātasyādhimuktigatasya bodhisattvapiṭaka-śravaṇacintanā| tṛtīye vihāre'dhyāśayopagamanaṃ bhāvanākārapratilābhapūrvakam| tadanyeṣu sarvavihāreṣu yāvat sābhoganirnimittādbhāvanāvāhulyam| tataścordhvaṃ triṣu bodhisattvavihāreṣu pariśuddhacaryā saṃgṛhīteṣu bhāvanāphalaniṣpattiḥ| tathāgate vihāre'tyanta nairyāṇikatā veditavyā|



śrāvakavihāre sādharmyeṇa caiṣāṃ dvādaśānāṃ bodhisattvavihārāṇāmanukramo veditavyaḥ| yathā śrāvakasya svagotravihārastathā'sya prathamo veditavyaḥ| yathā tasya [samyakatva-] nyāmāvakrāntiprayogavihāraḥ evamasya dvitīyaḥ| yathā tasya nyāmāvakrāntivihāraḥ tathāsya tṛtīyo vihāraḥ| yathā tasyāvetyaprasādalābhinaḥ āryakāntādhiśīlavihāra uttari āsravakṣayāya tathāsya caturtho vihāraḥ| yathā tasyādhiśīlaṃ niśrityādhicittaśikṣānirhāravihāraḥ tathāsya pañcamo vihāraḥ| yathā tasya yathā pratilabdhasatyajñānādhipraśikṣāvihāraḥ tathāsya ṣaṣṭha saptamāṣṭamā vihārā veditavyā| yathā tasya suvicārita jñeyasyānimittasamādhiprayogavihāraḥ tathāsyanavamo vihāraḥ| yathā tasya pariniṣpanno nirnimitto vihāraḥ tathāsya daśamo vihāraḥ| yathā tasya vyutthitasya vimuktyāyatanavihāraḥ tathāsyaikādaśo vihāraḥ| yathā tasya sarvākāro'rhatvavihāraḥ tathāsya dvādaśo vihāro veditavyaḥ|



iti bodhisattvabhūmāvādhārānudharme yogasthāne caturthaṃ vihārapaṭalam|



samāptañca yogasthānaṃ dvitīyam|
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project