Digital Sanskrit Buddhist Canon

2-2 pakṣapaṭalam

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version 2-2 पक्षपटलम्
pakṣapaṭalam



uddānam|



sukṛtakarmāntatā kauśalyaṃ parānugrahaḥ pariṇāmanaṃ ca paścimam|



gṛhipakṣe vā pravrajitapakṣe vā vartamānasya bodhisattvasya samāsataścatvāro dharmā veditavyāḥ| yeṣu gṛhī pravrajito va bodhisattvaḥ śikṣamāṇaḥ kṣipramevānuttarāṃ samyaksaṃbodhimabhisaṃbudhyante| katame catvāraḥ| sukṛtakarmāntatā kauśalyaṃ parānugrahaḥ pariṇāmanā ca|



tatra katamā bodhisattvasya sukṛtakarmāntatā| yā pāramitāsu niyatakāritā nipuṇakāritā nityakāritā anavadyakāritā ca| kathañca bodhisattvo niyatakārī bhavati yaduta dāne| iha bodhisattvaḥ saṃvidyamāne deyadharme yācanake samyak prapyupasthite apakāriṇyupakāriṇi vā guṇavati doṣavati vā'vaśyaṃ dadāti| nāsya dānacittaṃ kaścidvikampayituṃ samartho bhavati manuṣyo vā'manuṣyo vā śramaṇo vā brāhmaṇo vā kaścidvā punarloke sahadharmeṇa| kathaṃ ca bodhisattvo nipuṇakārī bhavati yadut dāne| iha bodhisattvaḥ saṃvidyamāne deyadharme samyak pratyupasthite yācanake sarvaṃ dadāti| nāstyasya kiñcidyadaparityājyaṃ bhavati sattvebhyaḥ ādhyātmikamapi vastu prāgeva bāhyam| kathaṃ ca bodhisattvo nityakārī bhavati yaduta dāne| iha bodhisattvo aparikhidyamāno dānena satatasamitameva sarvakālaṃ yathotpannaṃ dānaṃ dadāti| kathaṃ ca bodhisattvaḥ anavadyakārī bhavati yaduta dāne| iha bodhisattvo yattatsaṃkliṣṭaṃ dānaṃ varṇitaṃ dānapaṭale tatsaṃkliṣṭaṃ varjayitvā asaṃkliṣṭaṃ dānaṃ dadāti| evaṃ hi bodhisattvaḥ sukṛtakārī bhavati yaduta dāne| yathā dāne evaṃ śīlakṣāntivīryadhyānaprajñāpāramitāsu yathāyogaṃ veditavyam| eta eva catvāra ākārā niyatakāritā nipuṇakāritā nityakāritā anavadyakāritā ca|



tatra katamadbodhisattvasya kauśalyam| tatsamāsato daśavidhaṃ veditavyam pratihatānāṃ sattvānāṃ pratighātāpanayāyopāyakauśalyam| madhyasthānāmavatāraṇāya avatīrṇānāṃ paripācanāya paripakvānāṃ vimocanāyopāyakauśalyam| laukikeṣu sarvaśāstreṣu kauśalyam| bodhisattvaśīlasaṃvarasamādāne skhalitapratyavekṣaṇākauśalyam samyakpraṇidhānakauśalyam| [śrāvakayānakauśalyaṃ] pratyekabuddhāyānakauśalyam mahāyānakauśaśalyañca| eṣāṃ sarveṣāmeva kauśalyānāṃ pūrvavadyathāyogaṃ tatra tatrāsyāmeva bodhisattvabhūmau pravibhāgo veditavyaḥ| etāni punarbodhisattvasya daśa kauśalyāni pañcakṛtyāni kurvanti| pūrvakaiścaturbhiḥ kauśalyairbodhisattvaḥ sattvān svārthe sanniyojayati| laukikeṣu sarvaśāstreṣu kauśalyena bodhisattvaḥ sarvaparapravādānabhibhavati| bodhisattvaśīlasaṃvarasamādāne skhalitapratyavekṣaṇākauśalyena bodhisattvaḥ āpattiṃ [na] vāpadyate| āpanno vā yathādharmaṃ pratikaroti| suviśuddhaṃ śīlasaṃvarasamādānaṃ parikarṣati| samyak praṇidhānakauśalyena bodhisattvaḥ āyatyāṃ sarvābhipretārthasamṛddhimadhigacchati| tribhinnaṃ kauśalyairbodhisattvo yathā gotrendriyādhimuktānāṃ tadupamaṃ dharmaṃ deśayati| anukūlāṃ yuktiṃ vyapadiśati| evamebhirdaśabhiḥ kauśalyairbodhisattvaḥ pañcakṛtyāni karoti| yairasya pañcabhiḥ kṛtyaiḥ sarvakṛtyasamāptirbhavati| dṛṣṭadhārmikasāṃparāyikaṃ cārthamārabhya|



tatra katamo bodhisattvasya parānugrahaḥ| iha bodhisattvaścatvāri saṃgrahavastūni niśritya dānaṃ priyavāditāmarthacaryāṃ samānārthatāñca tadekatyānāṃ sattvānāṃ hitamapyupasaṃharati| sukhamapyupasaṃharati| [hitasukhamapyupasaṃharati|] ayaṃ bodhisattvānāṃ parānugrahasya samāsanirdeśaḥ| vistaranirdeśaḥ punaḥ pūrvavadveditavyaḥ tadyathā svaparārthapaṭale|



tatra katamā bodhisattvasya pariṇāmanā| iha bodhisattvo yatkiñcidebhistribhirmukhairupacitopacitaṃ kuśalamūlaṃ sukṛtakarmāntatayā kauśalyena parānugraheṇa ca tatsarvamatītānāgatapratyutpannamanuttarāyāṃ samyaksaṃbodhau ghanarasena prasādena pariṇāmayati| na tasya kuśalamūlasyānyaṃ phalavipākaṃ pratikāṃkṣati nānya [trā] nuttarāmeva samyaksaṃbodhim| ye ca kecidbhagavatā gṛhiṇāṃ vā pravrajitānāṃ vā bodhisattvānāṃ śikṣādharmā vyapadiṣṭāḥ sarveṣāṃ teṣāmeṣveva caturṣu saṃgraho veditavyaḥ sukṛtakarmāntatāyāṃ kauśalye parānugrahe pariṇāmanāyāṃ ca| tasmādevaṃ sukṛtakarmāntasya bodhisattvasya kuśalasya parānugrahapravṛttasya pariṇāmakasya evaṃ duṣprāpā duradhigamā ca bodhirāsannā samāsannā veditavyā| atītānāgatapratyutpanneṣvadhvasu ye kecidbodhisattvā gṛhi-pravrajita pakṣeṣu śikṣamāṇā anuttarāṃ samyaksaṃbodhimabhisaṃbuddhavanto'bhisaṃbhotsyante'bhisaṃbudhyante ca sarve te ebhireva caturbhirdharmaiḥ| nāta uttari nāto bhūyaḥ| evamapi caturṣu dharmeṣu samyakprayukto gṛhī pravrajito vā bodhisattvo bhavati| api tu gṛhiṇo bodhisattvasyāntikātpravrajitasya bodhisattvasya sumahān viśeṣaḥ| sumahān nānākaraṇaṃ veditavyam| tathāhi pravrajito bodhisattvaḥ parimukto bhavatyādita eva tāvanmātāpitṛputtadārādikalatraparigrahadoṣāt| aparimuktastu gṛhī veditavyaḥ| punaḥ pravrajito bodhisattvaḥ parimukto bhavati tasyaiva parigrahasyārthe kṛṣivaṇijyā-rājapauruṣyādi-parikleśe vyāsaṅgaduḥkhebhyaḥ| aparimuktastu gṛhī veditavyaḥ| punaḥ pravrajito bodhisattva ekāntasaṅkalīkṛtaṃ brahmacaryaṃ śaknoti carituṃ [na tu] gṛhī bodhisattvaḥ| punaḥ pravrajito bodhisattvaḥ sarveṣu bodhipakṣyeṣu dharmeṣu kṣiprābhijño bhavati| yadyadeva kuśalamārabhate tatra tatraiva laghuladhveva niṣṭhāṃ gacchati| na tu tathā gṛhī bodhisattvaḥ| punaḥ pravrajito bodhisattvaḥ pareṣāṃ vrataniyame sthitatvād ādeyavacano bhavati| na tu tathā gṛhī bodhisattvaḥ| ityevaṃbhāgīyairdharmaiḥ sumahadantaraṃ gṛhi-pravrajitayorbodhisattvayorveditavyam|



iti bodhisattvabhumāvādhārānudharme yogasthāne dvitīyaṃ pakṣapaṭalam|
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project