Digital Sanskrit Buddhist Canon

1-18 bodhisattvaguṇapaṭalam

Technical Details
bodhisattvaguṇapaṭalam



uddānam|



āścaryaṃ cāpyanāścaryaṃ samacittopakāritā|

pratikārastathā śāsti syādabandhyaprayogatā||



pañceme bodhisattvāsyāścaryādbhūtā dharmā anuttare samyaksaṃbodhiyāne śikṣamāṇasya veditavyāḥ| katame pañca| niṣkāraṇavatsalatā sarvasattveṣu| sattvānāmevārthāya saṃsāre'prameyaduḥkhasahiṣṇutā| bahukleśānāṃ durvineyānāṃ ca sattvānāṃ vinayopāyajñatā| paramadurvijñānatattvārthānupraveśaḥ| acintyaprabhāvatā ca| ime pañca bodhisattvānāmāścaryādbhutā dharmā asādhāraṇastadanyaiḥ sarvasattvaiḥ|



pañcemāni bodhisattvasyānāścaryāṇi yaiḥ samanvāgato bodhisattvaḥ anāścaryādbhutadharmasamanvāgata ityucyate| katamāni pañca| yad bodhisattvaḥ parahitahetukena duḥkhena sukhātmaka eva san kṛtsnaṃ parahitahetukaṃ duḥkhamabhyupagacchati| idaṃ bodhisattvasya prathamamanāścaryaṃ yena samanvāgato bodhisattvaḥ anāścaryādbhutadharmasamanvāgata ityucyate| punaraparaṃ yad bodhisattvaḥ saṃsāradoṣajño nirvāṇaguṇajña eva ca san sattvapariśuddhipriyastenaiva ca sukhātmakaḥ sattvapariśuddhimevādhipatiṃ kṛtvā saṃsāramabhyupagacchati| idaṃ bodhisattvasya dvitīyamanāścaryaṃ pūrvavat| punaraparaṃ yad bodhisattvastūṣṇīṃbhāva-sukharasajña eva san sattvapariśuddhipriyastenaiva ca sukhātmakaṃ sattvapariśuddhimevādhipatiṃ kṛtvā sattvānāṃ dharmedeśanāyai prayujyate| idaṃ bodhisattvasya tṛtīyamanāścaryaṃ pūrvavat| punaraparaṃ yad bodhisattvaḥ [ṣaṭ] pāramitopacitaṃ kuśalamūlaṃ sattvapariśuddhipriyastenaiva ca sukhātmakaḥ sattvapariśuddhimevādhipatiṃ kṛtvā sarvasattvānāmāśayataḥ samutsṛjati| na ca punastasya samutsargasya vipākenārthī bhavati| idaṃ bodhisattvasya caturthamanāśvaryaṃ pūrvavat| punaraparaṃ yad bodhisattvaḥ parakāryasvakārya iva sarvaparakāryārthakriyāsu saṃdṛśyate| idaṃ bodhisattvasya pañcamamanāścaryaṃ yena samanvāgato bodhisattvaḥ anāścaryādbhutadharmasamanvāgata ityucyate|



pañcabhirākārairbodhisattvaḥ sarvasattveṣu samacitto veditavyaḥ| katamaiḥ pañcabhiḥ| prathamena bodhāya cittotpāda-praṇidhānena| tathā hi bodhisattvaḥ sarvasattvānāmarthe samaṃ taccittamutpādayati| anukampāsahagatena cittena samacitto bhavati| bodhisattvaḥ sarvasattveṣu ekaputraka iva premasahagatena cittena samacitto bhavati| bodhisattvaḥ sarvasattveṣu ekaputraka eva premasahagatena cittena samacitto bhavati| bodhisattvaḥ sarvasattveṣu pratītyasamutpanneṣu ca [sarva] saṃskāreṣu sattvasaṃjñeti viditvā bodhisattvo yā ekasya sattvasya dharmatā sā sarveṣāmiti dharmasamatānugatena cetasā sarvasattveṣu samacitto viharati| yathā caikasya sattvasyārthamācarati tathā sarveṣām| evaṃ hi bodhisattvaḥ sarvārthakriyāsahagatena cetasā sarvasattveṣu smacitto viharati| ebhiḥ pañcabhirākārairbodhisattvaḥ sattveṣu samacitto bhavati|



pañcabhirākārairbodhisattvānāṃ sattveṣu sarvopakārakriyā veditavyā| katamaiḥ pañcabhiḥ| samyagājīvavyapadeśopasaṃhāreṇa| vilomeṣu ca kṛtyeṣvarthopasaṃhiteṣvanulomopadeśopasaṃhāreṇa| anāthānāṃ ca duḥkhitānāṃ kṛpaṇānāmapratiśaraṇānāṃ sanāthakriyayā| sugatigamanāya mārgavyapadeśopasaṃhāreṇa yānatrayavyapadeśopasaṃhāreṇa ca|



pañcabhirākāraiḥ sattvā upakāriṇo bodhisattvasya pratyupakāreṇa pratyupasthito bhavanti| katamaiḥ pañcabhiḥ| ātmānaṃ guṇaiḥ saṃyojayanti paraguṇādhānāya prayuktāro bhavanti| anātheṣu duḥkhiteṣu kṛpaṇeṣvapratiśaraṇeṣu sattveṣu sānāthyaṃ kurvanti| tathāgatān pūjayanti| tathāgatābhāṣitañca dharmamukhena vā lekhayitvā vā dhārayanti tañca pūjayanti|



pañcemāni sthānāni bodhisattvena nityamevamāśaṃsitavyāni bhavanti| katamāni pañca| buddhotpādārāgaṇatā| teṣāmeva ca buddhānāmantikāt ṣaṭe pāramitā-bodhisattvapiṭakaśravaṇam| sarvākārasattvaparipācanapratiabalatā| anuttarasamyaksaṃbodhiprāptiḥ| abhisaṃbodheśca śrāvakasāmagrī|



pañcabhiḥ kāraṇaiḥ bodhisattvasya sattveṣvvabandhyo'rthakriyā-prayogo bhavati| katamaiḥ pañcabhiḥ| iha bodhisattva ādita eva sattveṣu hitasukhaiṣī bhavati| tacca hitasukhaṃ yathābhūtaṃ prajānāti| aviparyastabuddhirbhavati| iti sarvaṃ pūrvavad veditavyaṃ yadyathā pūjāsevā'pramāṇapaṭale|



uddānam|



samyak prayogo hāniśca viśeṣagamanaṃ tathā|

pratirūpāśca bhūtāśca guṇā vinayanaṃ tathā||



pañcabhiḥ prayogairbodhisattvasya sarvasamyaksaṃprayoga saṃgraho veditavyaḥ katamaiḥ pañcabhiḥ| anurakṣaṇā-prayogeṇa| anavadyaprayogeṇa pratisaṃkhyānabalaprayogeṇa| adhyāśayaśuddhiprayogeṇa| niyatapatitaprayogeṇa ca|



tatra bodhisattvo'nurakṣaṇā prayogeṇa medhāṃ rakṣati yena sahajena jñānena dharmān laghuladhvevodgṛhṇāti| smṛtiṃ rakṣati yayā smṛtyā udgṛhītān dharmān dhārayati| jñānamārakṣati yena jñānena dhṛtānāṃ dharmāṇāmarthamupaparīkṣate| samyak prajñayā pratividhyati medhāsmṛtibuddhihānabhāgīyanidānaparivarjanatayā sthitivṛddhibhāgīyanidānapratiniṣevaṇatayā ca| svacittamārakṣati indriyāṇāṃ guptadvāratayā| paracittamārakṣati samyakparicittānuvartanatayā| tatra bodhisattvasyānavadyaprayogo yaḥ kuśaleṣu dharmeṣvaviparītaścottaptaścāpramāṇaśca satataśca bodhipariṇāmitaśca| pratisaṃkhyānabalaprayogaḥ punarasya sarvasyāmadhimukticaryābhūmau draṣṭavyaḥ| [ śuddhādhyāśayaprayogaḥ] śuddhādhyāśayabhūmau caryā pratipattibhūmau ca draṣṭavyaḥ| niyatipatitaprayogo niyatāyāṃ bhūmau niṣṭhāgamanabhūmau ca draṣṭavyaḥ| ivamebhiḥ pañcabhiḥ prayogairbodhisattvasya sarvasamyakprayogasaṃgraho bhavati|



pañceme bodhisattvasya hānabhāgīyā dharmā veditavyāḥ| katame pañca| agauravatā dharme dharmabhāṇake ca| pramādakausīdyam| kleśa-āsevā'dhivāsanatā| duścarita-āsevā'dhivāsanatā| tadanyaiśca bodhisattvaiḥ saha paritulanābhimānatā dharmaviparyāsābhimānatā ca|



pañceme bodhisattvasya dharmā viśeṣabhāgīyā veditavyāḥ| te punareṣāmeva pañcānāṃ kṛṣṇapakṣyāṇāṃ dharmāṇāṃ yathākramaṃ viparyayeṇa veditavyāḥ|



pañceme bodhisattvānāṃ guṇapratirūpakaḥ bodhisattvadoṣā veditavyāḥ| katame pañca| raudraduḥśīleṣu sattveṣu tato nidānamapakārakriyā| kuhakasyeryāpathasampattikralpanā| lokāyatairmantraistīrthikaśāstrapravisaṃyuttairjñātra pratilambhaḥ paṇḍitasaṃkhyā-gamanatā ca| sāvadyasya ca dānādikasya kuśalasyādhyācāraḥ| saddharmapratirūpakāṇāṃ ca| rocanā deśanā vyavasthāpanā|



pañceme bodhisattvasya bhūtā bodhisattvaguṇā veditavyāḥ| katame pañca| raudraduḥśīleṣu sattveṣu viśeṣeṇa kāruṇyacittatā| prakṛtyā īryāpathasaṃpannatā| tathāgatapraṇītenāgamādhigamena jñātrapratilambhaḥ| paṇḍitasaṃkhyāgamanatā ca| anavadyasya ca dānādikasya kuśalasya kriyā| saddharmasya ca prakāśanā saddharmapratirūpakāṇāṃ ca pratikṣepaṇatā|



daśasu sthāneṣu samāsato bodhisattvā vineyān sattvān samyageva vinayanti| katameṣu daśasu| duścaritaviveke [kāmaviveke]| āpattyana dhyācāravyutthāne| indriyairguptadvāratāyām| saṃprājanavihāritāyām| saṃsargaviveke praviviktasyāsadvitarkaṃviveke| āvaraṇaviveke| kleśaparyavasthānaviveke| kleśapakṣadauṣṭhulyaviveke ca|



uddānam|



vyākṛtirniyatau pāto hyavaśyakaraṇīyatā|

sātatyakaraṇīyañca prādhānyaṃ paścimaṃ bhavet||



ṣaḍbhirākāraiḥ samāsatastathāgatā bodhisattvamanuttarāyāṃ samyaksaṃbodhau vyākurvanti| katamaiḥ ṣaḍbhiḥ| gotrasthamanutpāditacittam| tathotpāditaṃ cittam sammukhāvasthitam| viparokṣāvasthitam| parimitaṃ kālamiyatā kālenānuttarāṃ samyaksaṃbodhimabhisaṃbhotsyata iti| aparimitakālaṃ vyākurvanti na tu kālaniyama kurvanti|



traya ime bodhisattvasya niyatipātāḥ| katame trayaḥ| gotrastha eva bodhisattvo niyatipatita ityucyate| tatkasya hetoḥ| bhavyo'sau pratyayānāsādya niyatamanuttarāṃ samyaksaṃbodhimabhisaṃboddhum| punarekatyo bodhisattvo niyataṃ cittamutpādayatyanuttarāyāṃ samyaksaṃbodhau na punastāvatpratyudāvartayati yāvadanuttarāṃ samyaksaṃbodhimabhisaṃbudhyate| punarbodhisattvo vaśitāprāptaḥ sarvāṃ sattvārthacaryāṃ yathecchati yathārabhate tathaivābandhyāṃ karoti| ta ete trayo niyatipātā bhavanti| gotrasthaniyatipātaḥ| cittotpādaniyatipātaḥ| abandhya-caryā-niyatipātaśca| tatra paścimaṃ niyatipātamārabhya tathāgatā niyatipatitaṃ bodhisattvaṃ vyākurvāṇā vyākurvanti|



pañcemāni sthānāni bodhisattvasyāvaśyakaraṇīyāni bhavanti yānyakṛtvā bodhisattvaḥ abhavyo bhavatyanuttarāṃ samyaksaṃbodhimabhisaṃboddhum| katamāni pañca| prathamaścittotpādaḥ| sattveṣvanukampā| uttaptavīryam| sarvavidyāsthāneṣu yogyatā| akhedaśca|



pañcemāni bodhisattvasya sthānāni sātatyakaraṇīyāni| katamāni pañca| apramādo bodhisattvasya sātatyakaraṇīyaḥ| anātheṣu sattveṣu [duḥkhiteṣu ca] apratiśaraṇeṣu sanāthakriyā| tathāgatapūjā skhalitaparijñānam| sarvakriyācāravihāramanasikāreṣu bodhicittapūrvaṅgamatā bodhisattvasya pañcamaṃ sātatyakaraṇīyam|



daśeme dharmā bodhisattvānāṃ pradhānasammatā yān bodhisattvā agrato dhārayantyagryaprajñaptiṣu ca prajñapayanti| katame daśa| bodhisattvagotraṃ sarvagotrāṇāṃ pradhānam| prathamaścittotpādaḥ sarvasamyak praṇidhānānaṃ pradhānam| vīryaṃ ca prajñā ca sarvapāramitānāṃ pradhānam| priyavāditā sarvasaṃgrahavastūnāṃ pradhānam| tathāgataḥ sarvasattvānāṃ pradhānam| karūṇā'pramāṇānāṃ pradhānam| caturthaṃ dhyānaṃ [ sarvadhyānānāṃ pradhānam|] trayāṇāṃ samādhīnāṃ śūnyatāsamādhiḥ pradhānam| sarvasamāpattīnāṃ nirodhasamāpattiḥ pradhānam| sarvopāyakauśalyānāṃ viśuddhamupāyakauśalyaṃ yathānirdiṣṭaṃ pradhānam|



uddānam|



prajñapteḥ syādvyavasthānaṃ dharmāṇāmeṣaṇā tathā|

yathābhūtaparijñānamaprameyāstathaiva ca|

deśanāyāḥ phalaṃ caiva mahattvaṃ yānasaṃgrahaḥ|

bodhisattvā daśa jñeyā nāmaprajñaptayastathā||



catvārīmāni bodhisattvānāṃ prajñaptivyavasthānāni yāniṃ bodhisattvā eva samyak prajñapayanti vyavasthāpayanti tathāgatā vā| na tvanyaḥ kaściddevabhūto vā manuṣyabhūto vā śramaṇabrāhmaṇabhūto vānyatraitebhya evaṃ śrutvā| katamāni catvāri| dharmaprajñaptivyavasthānaṃ satyaprajñaptivyavattthānaṃ yuktiprajñaptivyavasthānaṃ yānaprajñaptivyavasthānañca|



tatra yā dvādaśāṅgasya sūtrādikasya vacogatasyānupūrvaracanā anupūrvavyavasthānasamāyogaḥ| idamucyate dharmaprajñaptivyavasthānam|



satyaprajñaptivyavasthānaṃ punaranekavidham| avitathārthena tāvadekameva satyaṃ na dvitīyamasti| dvividhaṃ satyam| saṃvṛtisatyaṃ paramārthasatyaṃ ca| trividhaṃ satyam| lakṣaṇasatyaṃ vāksatyaṃ kriyāsatyaṃ ca| caturvidhaṃ [satyam|] duḥkhasatyaṃ yāvanmārgasatyam| pañcavidhaṃ [satyam|] hetusatyaṃ phalasatyaṃ jñānasatyaṃ jñeyasatyaṃ agryasatyaṃ ca| ṣaḍvidhaṃ [satyam]| satyasatyaṃ mṛṣāsatyaṃ parijñeyasatyaṃ prahātavyasatyaṃ sākṣātkartavyasatyaṃ bhāvayitavyasatyaṃ ca| saptavidhaṃ satyam| āsvādasatyaṃ ādīnavasatyaṃ niḥsaraṇasatyaṃ dharmatāsatyaṃ adhimuktisatyaṃ āryāṇāṃ satyaṃ anāryāṇāṃ satyaṃ ca| aṣṭavidhaṃ [satyaṃ]| saṃskāraduḥkhatāsatyaṃ vipariṇāmaduḥkhatāsatyaṃ duḥkhaduḥkhatāsatyaṃ pravṛttisatyaṃ nivṛtisatyaṃ saṃkleśasatyaṃ vyavadānasatyaṃ samyakprayogasatyaṃ ca| navavidhaṃ [satyam]| anityasatyaṃ duḥkhasatyaṃ śūnyatāsatyaṃ nairātmyasatyaṃ [bhavatṛṣṇāsatyaṃ] vibhavatṛṣṇāsatyaṃ tatprahāṇopāyasatyaṃ sopadhiśeṣanirvāṇasatyaṃ nirupadhiśeṣanirvāṇasatyaṃ [ca]| daśavidhaṃ satyam| aupakramikaduḥkhasatyaṃ bhogavaikalyaduḥkhasatyaṃ dhāturvaiṣamyaduḥkhasatyaṃ priyavipariṇāmaduḥkhasatyaṃ dauṣṭhulyaduḥkhasatyaṃ karmasatyaṃ kleśasatyaṃ tathā śravaṇayoniśomanaskārasatyaṃ samyakdṛṣṭisatyaṃ samyagdṛṣṭiphalasatyaṃ ceti| idamucyate bodhisattvānāṃ satyaprajñaptivyavasthānam| prabhedaśaḥ punaretadapramāṇa veditavyam|



catasro yuktayo yuktiprajñaptivyavasthānamityucyate| tāsāṃ punaḥ pravibhāgaḥ pūrvavadveditavyaḥ|



trayāṇāṃ yānānāṃ ekaikasya saptabhirākāraiḥ prajñaptivyavasthānam| śrāvakayānasya pratyekabuddhayānasya mahāyānasya yānaprajñaptivyavasthānamityucyate| caturṣvāryasatyeṣu yā prajñā tasyā eva ca prajñāyā ya āśrayaḥ ālambanaṃ sahāyaḥ karma saṃbhārastasyā eva ca prajñāyā yat phalam ebhiḥ saptabhirākāraiḥ śrāvakayānaprajñaptivyavasthānaṃ sākalyena veditavyam| yathā śrāvakayānamevaṃ pratyekabuddhayānaprajñaptivyavasthānam| nirabhilāpyaṃ vastvālambanīkṛtya sarvadharmeṣu yā tathatā nirvikalpasamatā niryāṇatā prajñā tasyā eva ca prajñāyā ya āśraya ālambanaṃ sahāyaḥ karma sambhārastasyā eva ca prajñāyā yatphalam| ityebhiḥ saptabhirākārairmahāyānaprajñaptivyavasthānaṃ veditavyam| atītānāgatapratyutpanneṣvadhvaṣu ye kecidbodhisattvāḥ samyakprajñaptivyavasthānaṃ kṛtavantaḥ kariṣyanti kurvanti vā punaḥ sarve ta ebhiścatubhirvastubhiḥ| nāta uttari nāto bhūyaḥ|



catvārīmāni bodhisattvānāṃ sarvadharmāṇāṃ yathābhūtaparijñāyai paryeṣaṇāvastūni| katamāni catvāri| nāmaparyeṣaṇā| vastuparyeṣaṇā| svabhāvaprajñaptiparyeṣaṇā| viśeṣaprajñaptiparyeṣaṇā ca| eṣāṃ ca vibhāgaḥ pūrvavadveditavyaḥ tadyathā tattvārthapaṭale|



catvārīmāni bodhisattvānāṃ sarvadharmāṇāṃ yathābhūtaparijñānāni| katamāni catvāri| nāmaparyeṣaṇāgataṃ yathābhūtaparijñānaṃ vastuparyeṣaṇāgataṃ svabhāvaprajñaptiparyeṣaṇāgataṃ viśeṣaprajñaptiparyeṣaṇāgataṃ yathābhūtaparijñānam| eṣāmapi vibhāgaḥ pūrvavadveditavyaḥ| [tadyathā tattvārthapaṭale|]|



pañceme aprameyā bodhisattvānāṃ sarvakauśalyakriyāyai saṃvartante| katame pañca| sattvadhāturaprameyo lokadhāturaprameyo dharmadhāturaprameyaḥ| vineyadhāturaprameyo vineyopāyaścāprameyaḥ| catuḥṣaṣṭiḥ sattvanikāyāḥ sattvadhātustadyathā manomapyāṃ bhūmau| santānabhedena punaraprameyaḥ| daśasu dikṣuprameyā aprameyanāmalokadhātavastadyathā iyaṃ sahā nāma lokadhāturyasya nāmnā brahmā sahāṃpatirityucyate| kuśalākuśalāvyākṛtā dharmāḥ prabhedanayenāprameyā veditavyāḥ| syādekavidho vineyaḥ sarvasattvā vineyā iti kṛtvā| syād dvividhaḥ| sakalabandhano vikalabandhanaśca| syāt trividhaḥ mṛdvindriyo madhyendriyastīkṣṇendriyaśca| caturvidhaḥ| kṣatriyo brāhmaṇo vaiśyaḥ śūdraśca| pañcavidhaḥ| rāgacarito dveṣacarito mohacarito mānacarito vitarkacaritaśca| ṣaḍvidhaḥ| gṛhī pravrajitaḥ aparipakvaḥ paripakvo ['vimuktaśca] vimuktaśca| saptavidhaḥ| pratihato madhyasthaḥ vipañcitajñaḥ uddhaṭitajñaḥ tadātvavineyaḥ āpattivineyaḥ pratyayahāryaścavineyo yādṛśān pratyayān labhate tathā tathā pariṇamati| aṣṭavidhaḥ| aṣṭau pariṣadaḥ| kṣatriyapariṣadamādiṃ kṛtvā yāvadbrahmapariṣat| navavidhaḥ| tathāgatavineyaḥ śrāvakapratyekabuddhavineyaḥ bodhisattvavineyaḥ kṛcchrasādhyaḥ [akṛcchrasādhyaḥ] ślakṣṇasādhyaḥ avasādanā-sādhyaḥ dūre vineyaḥ antike ca vineyaḥ| daśavidhaḥ| nārakaḥ tairyakyonikaḥ yāmalaukikaḥ kāmāvacaro divyamānuṣyakaḥ āntarābhavikaḥ rūpī arūpī sajñī asaṃjñī naivasajñīnāsaṃjñī ca| ayaṃ tāvat prakārabhedena pañcapañcāśadākāraḥ| apramāṇastu santānaprabhedena veditavyaḥ| tatra sattvadhātu vineyadhātvoḥ kiṃ nānākaraṇam sattvadhāturaviśeṣeṇa sarvasattvā gotrasthāścāgotrasthāśca| ye purnagotrasthā eva tāsu tāṣvavasthāsu vartante| sa vineyadhāturityucyate| vineyopāyaḥ punaḥ pūrvavadyathā nirdiṣṭo veditavyaḥ| so'pi cāprabheyaḥ prakārabhedataḥ|



ta ete'bhisamasya pañcāprameyā bhavanti| tatkasya hetoḥ| iha bodhisattvo yeṣāṃ sattvānāmarthe prayujyate sa prathamo'prameyaḥ| tānpunaḥ sattvān yatrasthānupalabhate| sa dvitīyo'prameyaḥ tānpunaḥ sattvāṃsteṣu teṣu lokadhātuṣu yairdharmaiḥ saṃkliśyamānāṃśca viśudhyamānāṃścopalabhate| sa tṛtīyo'prameyaḥ| tebhyaśca sattvebhyo yānsattvān bhavyān śakyarupānatyantaduḥkhavimokṣāya paśyati| sa caturtho'prameyaḥ| yaścopāyasteṣāmeva sattvānāṃ vimokṣāya sa pañcamoprameyaḥ| tasmādete pañcāprameyā bodhisattvānāṃ sarva[kauśala] kriyāyai saṃvartante|



pañceme buddhabodhisattvānāṃ sattveṣu dharmadeśanāyā vipulāḥ phalānuśaṃsā veditavyāḥ| katame pañca| tadekatyāḥ sattvāḥ tasminneva saddharme deśyamāne virajo vigatamalaṃ dharmeṣu dharmacakṣurūtpādayanti| tadekatyāḥ sattvā deśyamāna eva saddharmataḥ āsravakṣayamanuprāpnuvanti| tadekatyāḥ sattvā anuttarāyāṃ samyaksaṃbodhau cittamutpādayanti| tadekatyāḥ sattvāḥ paramāṃ bodhisattvakṣāntiṃ pratilabhante| śrutamātra eva tasminsaddharme deśitaśca saddharmo buddhairbodhisattvaiśca uddeśasvādhyāyasaṃpratipattipāraṃparyayogena saddharmanetryāścirasthitikatāyai saṃvartate| itīme pañca deśanāyā vipulāḥ phalānuśaṃsā veditavyāḥ|



saptemāni mahattvāni yairyuktaṃ bodhisattvānāṃ yānaṃ mahāyānamityucyate| katamāni sapta| dharmamahattvam| tadyathā dvādaśāṅgādvacogatād bodhisattvapiṭakavaipulyam| cittotpādamahattvam| tadyathā ekatyo'nuttarāyāṃ samyaksaṃbodhau cittamutpādayati| adhimuktimahattvam| tadyathaikatyaḥ tasminneva ca dharmamahattve'dhimukto bhavati| adhyāśayamahattvam| tadyathaikatyaḥ adhimukticaryābhūmiṃ samatikramyādhyāśayaśuddhibhūmimanupraviśati| sambhāramahattvam| yasya puṇyasambhārasya jñānasambhārasya samudāgamādanuttarāṃ samyaksaṃbodhimabhisambudhyate| kālamahattvam| yena kālena yaistribhiṣkalpāsaṃkhyeyairanuttarāṃ samyaksaṃbodhimabhisaṃbudhyate| samudāgamamahattvam| saivānuttarā samyaksaṃbodhiḥ| yasyātmabhāvasamudāgamasyānyaḥ ātmabhāvasamudāgamaḥ samo nāsti| kutaḥ punaruttari kuto bhūyaḥ| tatra yacca dharmamahattvaṃ yacca cittotpādamahattvaṃ yaccādhimuktimahattvaṃ yaccādhyāśayamahattvaṃ yacca sambhāramahattvaṃ yacca kālamahattvamitīmāni ṣaṭmahattvāni hetubhūmāni samudāgama-mahattvasya| tatpunarekaṃ samudāgama-mahattvaṃ phalasthānīyameṣāṃ ṣaṇṇāṃ veditavyam|



aṣṭāvime dharmāḥ sarvasya mahāyānasya saṃgrahāya saṃvartante| bodhisattvapiṭakadeśanā| tasminneva ca bodhisattvapiṭake ya sarvadharmāṇāṃ tattvārthaprakāśanā| tasminneva bodhisattvapiṭake yā sarvabuddhabodhisattvānāmacintyā paramodārā prabhāvasaṃprakāśanā| tasya ca yadyoniśaḥ śravaṇam| yoniśaśca cintāpūrvakamadhyāśayopagamanam| adhyāśayopagamanapūrvaṃkaśca bhāvanākārapraveśaḥ| bhāvanākārapraveśapūrvikā ca bhāvanāphalapariniṣpattiḥ| taśyā eva ca bhāvanāphalapariniṣpatteratyantanairyāṇikatā| evaṃ hi bodhisattvāḥ śikṣamāṇā anuttarāṃ samyaksaṃbodhimabhisaṃbudhthante|



ke punaste bodhisattvā ya evaṃ śikṣamāṇā anuttarāṃ samyaksaṃbodhimabhisaṃbudhyante| te samāsato daśa veditavyāḥ| gotrasthaḥ| avatīrṇaḥ| aśuddhāśayaḥ| śuddhāśayaḥ| aparipakvaḥ| paripakvaḥ| aniyatipatitaḥ| niyatipatitaḥ| ekajātipratibaddhaḥ| caramabhavikaśceti| tatra gotrastho bodhisattvaḥ śikṣamāṇaścittamutpādayati| so'vatīrṇa ityucyate| sa eva punaravatīrṇo yāvat śuddhāśayabhūmimapraviṣṭo bhavati tāvadaśuddhāśaya ityucyate| praviṣṭastu śuddhāśayo bhavati| sa eva punaḥ śuddhāśayo yāvanniṣṭhāgamanabhūmimapraviṣṭo bhavati tāvadaparipakva ityucyate| praviṣṭastu paripakvo bhavati| sa punaraparipakvo yāvanniyataniyatācaryābhūmau vā nānupraviṣṭo bhavati tāvadaniyata ityucyate| praviṣṭastu niyato bhavati| sa eva punaḥ paripakvau dvividhaḥ| ekajātipratibaddho yasya janmano'nantaramanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyate| caramabhavikaśca tasminneva janmani sthito'nuttarāṃ samyaksaṃbodhimabhisaṃbudhyate| tatra te gotramupādāya yāvadanuttarāyāḥ samyaksaṃbodherdaśa bodhisattvā nirdiṣṭāḥ| ye bodhisattvaśikṣāsu śikṣante teṣāṃ nāta uttari śikṣā vidyate| yatra śikṣeran yathā ca śikṣeran na ca ebhyo yathā nirdiṣṭebhyo bodhisattvebhya uttari bodhisattvo vidyate yo bodhisattvaśikṣāsu śikṣate|



teṣāṃ punaḥ sarveṣāṃ eva bodhisattvānāmabhedenimānyevaṃ bhāgīyāni gauṇāni nāmāni veditavyāni| tadyathā bodhisattvo mahāsattvaḥ dhīmānuttamadyutiḥ jinaputro jinādhāraḥ vijetā jināṅkuraḥ vikrāntaḥ paramāryaḥ sārthavāho mahāyaśaḥ kṛpālurmahāpuṇyaḥ īśvaro dhārmikaśceti| teṣāṃ punardaśasu dikṣvanantāparyanteṣu lokadhātuṣvanantānāṃ bodhisattvānāmaprameyāḥ prayātmagatāḥ saṃjñāprāptayo veditavyāḥ| tatra ye bodhisattvāḥ sma iti pratijñāyāṃ bodhisattvā vartante na ca bodhisattvaśikṣāsu samyak pratipadyante te bodhisattvapratirūpakā veditavyāḥ| no tu bhūtāḥ| bodhisattvāḥ sma iti pratijñāyāṃ vartante samyak [ca ye] bodhisattvaśikṣāṣu śikṣante te bhūtā bodhisattvā veditavyāḥ|



iti bodhisattvabhūmāvādhāre yogasthāne bodhisattvaguṇapaṭalamaṣṭādaśamam|



samāptaṃ cādhārayogasthānam|
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project