Digital Sanskrit Buddhist Canon

1-15 saṃgrahavastupaṭalam

Technical Details
saṃgrahavastupaṭalam



uddānaṃ pūrvavadveditavyam|



tatra katamo bodhisattvānāṃ priyavāditāsvabhāvaḥ| iha bodhisattvo manāpāṃ satyāṃ dharmyāñcārthopasaṃhitāñca sattveṣu vācamudāharati| ayaṃ bodhisattvānāṃ samāsataḥ priyavāditāsvabhāvaḥ|



tatra katamā bodhisattvasya sarvā priyavāditā| sā trividhā draṣṭavyā| iha bodhisattvasya yā vāksammodanī yayā vācā bodhisattvo vigatabhṛkuṭiḥ pūrvābhilāpī uttānamukhavarṇaḥ smitamukha pūrvaṅgamaḥ kṣemasvastyayanaparipṛcchayā vā dhātusāmyaparipṛcchayā vā sukharātrindivaparipṛcchayā vā ehīti svāgata [vādi] tayā vā ityevamādibhirākāraiḥ sattvān pratisammodayati lokayātrāṃ nāgarakabhāvamanuvartamānaḥ| yā ca vāgbodhisattvasyānandanī yayā vācā bodhisattvaḥ putravṛddhiṃ [dāravṛddhiṃ] jñātivṛddhiṃ dhanavṛddhiṃ dhānyavṛddhiṃ vā dṛṣṭvā apratisaṃviditātmavṛddhikānāṃ sattvānāmāvedayannānandayati śraddhāśīlaśrutatyāgaprajñāvṛddhyā vā punarānandayati| yā ca bodhisattvasya sarvākāraguṇopetadharmadeśanāpratisaṃyuktā vāk sattvānāṃ hitasukhāya satatasamitaṃ pratyupasthitā parameṇopakāreṇopakāribhūtā| iyaṃ bodhisattvānāṃ priyavāditā prabhedaśaḥ sarvā veditavyā|



tatra katamā bodhisattvānāṃ samāsataḥ sarvā priyavāditā| sā dvividhā draṣṭavyā| lokayātrānugatā samyagdharmadeśanānugatā ca| tatra yā ca sammodanīvāg yā cānandanī iyaṃ lokayātrānugatā veditavyā| tatra yeyaṃ vāgupakarā parameṇopakāreṇa pratyupasthitā nirdiṣṭā iyaṃ samyagdharmadeśanānugratā veditavyā|



tatra katamā bodhisattvasya duṣkarā priyavāditā| sā trividhā draṣṭavyā| yadbodhisattvo vadhakeṣu pratyarthiṣu pratyamitreṣu suviśuddhena niṣkaluṣeṇa cetasā pratisaṃkhyāya sammodanīṃ vā ānandanīṃ vā upakarāṃ vācamudīrayati iyaṃ bodhisattvasya prathamā duṣkarā priyavāditā veditavyā| yatpunarbodhisattvaḥ adhimātraṃ saṃmūḍheṣu sattveṣu dhandhendriyeṣvaparitasyamānaḥ pratisaṃkhyāya dharmyāṃ kathāṃ kathayati khedamabhyupagamya grāhayati nyāyaṃ dharmaṃ kuśalam iyaṃ dvitīyā bodhisattvasya duṣkarā priyavāditā veditavyā| punaryadbodhisattvaḥ śaṭheṣu māyāviṣu sattveṣvācāryopādhyāyagurudakṣiṇīyavisaṃvādakeṣu mithyāpratipanneṣu anāghātacitto'pratighacittaḥ sammodanīmānandanīmupakarāṃ vācamudīrayati iyaṃ bodhisattvasya tṛtīyā duṣkarā priyavāditā veditavyā|



tatra katamā bodhisattvasya sarvato-mukhī priyavāditā| sā caturvidhā draṣṭavyā| nivaraṇa-prahāṇāya sugatigamanāya pūrvakālakaraṇīyā dharmadeśanā| vigatanivaraṇasya kalya-cittasya sāmutkarṣikī caturāryasatya-pratisaṃyuktā dharmadeśanā| pramattānāṃ sattvānāṃ gṛhi-pravrajitānāṃ samyaksaṃcodanā pramādacaryāyā utthāpya apramādacaryāyāṃ pratiṣṭhāpanārtham| utpannotpannāñca saṃśayānāmapanayāya yā dharmadeśanā sāṃkathyaviniścaya-kriyā|



tatra katamā bodhisattvānāṃ sat-puruṣāṇāṃ satpuruṣapriyavāditā| sā pañcavidhā draṣṭavyā| iha bodhisattvabhūtāstathāgatabhūtāśca bodhisattvāḥ sanidānameva vineyānāṃ dharmaṃ deśayanti saniḥsaraṇaṃ sapratisaraṇaṃ saparākramaṃ saprātihāryam| sthāne sotpattikaṃ śikṣāpadaṃ prajñapayanti| tasmāt eṣāṃ dharmaḥ sanidāno bhavati| samāttaśikṣāṇāñcāpannānāmāpatteḥ vyutthānaṃ prajñapayanti| tasmāt eṣā dharmaḥ saniḥsaraṇo bhavati| caturbhiḥ pratisaraṇaiḥ saṃgṛhītāmaviparītāṃ dharmavinaye'smin pratipattiṃ prajñapayanti| tasmādeṣāṃ dharmaḥ sapratisaraṇo bhavati| sarvaduḥkha-nairyāṇikīmapratyudāvartāṃ pratipadaṃ saṃprakāśayanti| tasmādeṣāṃ dharmaḥ saparākramo bhavati| tribhiśca prātihāryaiḥ sarvāṃ deśanāmabandhyāṃ kurvanti| tasmādeṣāṃ dharmaḥ saprātihāryo bhavati|



tatra katamā bodhisattvānāṃ sarvākārā priyavāditā| sā ṣaḍvidhā saptavidhā caikadhyamabhisaṃkṣipya trayodaśavidhā draṣṭavyā| anujñeyeṣu dharmeṣvanujñāne priyavāditā| pratiṣeddhavyeṣu dharmeṣu pratiṣedhe| dharmāṇāṃ dharmaparyāyodbhāvikā priyavāditā| dharmalakṣaṇāviparītodbhāvikā| dharma-nirvacanāviparītodbhāvikā| dharmapadaprakāraprabhedodbhāvikā priyavāditā| sammodanī priyavāditā| ānandanī priyabāditā| pareṣāṃ sarvopakaraṇairalpotsukatāyāṃ sarvakṛtyeṣu ca samyaggateṣvalpotsukatāyāṃ viśadapravāraṇī priyavāditā| vividheṣu ca bhayeṣu bhītānāmāśvāsanī priyavāditā| nyāyopadeśasaṃgahītā ca priyavāditā| akuśalāt sthānād vutthāpya kuśale sthāne pratiṣṭhāpanārthaṃ samyagdṛṣṭa-śruta-pariśaṅkita-saṃcodanāvasādanī priyavāditā| paraṃ pratibalamadhyeṣyopasaṃhṛtā priyavāditā| iyaṃ bodhisattvānāṃ trayodaśākārā priyavāditā sarvākārā veditavyā|



tatra katamā bodhisattvānāṃ vidhātārthika-priyavāditā| sā'ṣṭavidhā draṣṭavyā| yā bodhisattvasya caturvidhāṃ vāgviśuddhiṃ niśrityāṣṭaskāryeṣu vyavahāreṣu vāk| iyaṃ vighātārthika-priyavāditā bodhisattvānāmucyate| tatreyaṃ catuvidhā vāgviśuddhiḥ| mṛṣāvādātprativiratiḥ| paiśunyātpāruṣyātsaṃbhinnapralāpāt prativiratiḥ| tatreme'ṣṭāvāryā vyavahārāḥ| dṛṣṭe dṛṣṭavāditā śrute mate vijñāte vijñātabāditā| adṛṣṭe'dṛṣṭavāditā| aśrute'mate avijñāte'vijñātavāditā|



tatra katamā bodhisattvānāmihāmutrasukhā priyavāditā| sā navavidhā draṣṭavyā| jñātivyasanaśokaprahāṇāya priyavāditā| bhogavyasanaśoka prahāṇāya ārogyavyasanaśokaprahāṇāya priyavāditā| śīlavyasanaprahāṇāya dṛṣṭivyasanaprahāṇāya priyavāditā| śīlasaṃpade dṛṣṭisaṃpade ācārasaṃpade ājīvasaṃpade ca yā priyavāditā saddharmadeśanā|



tatra katamā bodhisattvasya viśuddhā priyavādittā| saḥ viṃśatividhā draṣṭavyā| viṃśatyākārairyā dharmadeśanā sā punaḥ pūrvavadveditavyā| tadyathā balagotrapaṭale| tatrārthacaryā yathaiva priyavāditā tathaiva vistareṇa veditavyā| eyadviśiṣṭāñcārthacaryāmanyāṃ vakṣyāmi| tathā hi bodhisattvaḥ sarvaprakārayā'nayā priyavāditayā tatra-tatropagamārthaṃ sattvānāmācarati| tatra katamo bodhisattvānāmarthacaryāsvabhāvaḥ| evaṃ priyavāditayā yuktisaṃdarśitānāṃ sattvānāṃ yathāyogaṃ śikṣāsvarthacaryāyāṃ dharmānudharmapraticaryāyāṃ kāruṇyacittamupasthāpya nirāmiṣeṇa cetasā samādāpanā vinayanā niveśanā pratiṣṭhāpanā| ayamarthacaryāyāḥ samāsataḥ svabhāvanirdeśaḥ



tatra katamā bodhisattvānāṃ sarvārthacaryā| sā dvividhā draṣṭavyā| aparipakvānāñca sattvānāṃ paripācanā| paripakvānāñca sattvānāṃ vimocanā| sā punastribhirmukhaiḥ veditavyā| dṛṣṭadhārmike'rthe samādāpanā| sāṃparāyike'rthe samādāpanā| dṛṣṭadharma-sāṃparāyike'rthe samādāpanā| tatra dhārmikaiḥ karmaguṇaiḥ bhogānāmarjana-rakṣaṇa-vardhana-samyak-samādāpanatayā dṛṣṭadhārmike'rthe samādāpanā veditavyā| yenāyaṃ parataśca praśaṃsāṃ labhate dṛṣṭe ca dharmai sukham| upakaraṇasukhenānugṛhīto viharati| tatra bhogān utsṛjya bhikṣākavṛtta-jīvikā-pratibaddhamavrajyā-samādāpanā| sāṃparāyike'rthe samādāpanā veditavyā| yenāyaṃ niyataṃ saṃparāyasukhito bhavati na tvavaśyaṃ dṛṣṭe dharme| tatra yā gṛhiṇo vā pravrajitasya vānupūrveṇa vairāgya-gamana-samādāpanā| iyaṃ dṛṣṭadharma-sāṃparāyike'rthe samādāpanā veditavyā| yenāyaṃ dṛṣṭe ca dharme prasrabdha-kāya prasrabdha-cittaḥ sukhaṃ sparśaṃ viharati| saṃparāye ca viśuddhideveṣūpadyate| nirūpadhiśeṣe nirvāṇadhātau parinirvāti|



tatra katamā bodhisattvānāṃ duṣkarā arthacaryā| sā trividhā draṣṭavyā| pūrvakuśalamūlahetvacariteṣu sattveṣvarthacaryā bodhisattvānāṃ duṣkarā| tathā hi te duḥkhasamādāpyā bhavanti kuśale| mahatyāṃ bhogasaṃpadi vartamāneṣu sattveṣu tadadhyavasānagateṣvarthacaryā bodhisattvānāṃ duṣkarā| tathāhi te mahati pramādapade pramādasthāne vartante| ito bāhyakeṣu tīrthikeṣu pūrvaṃ [ca] tīrthika dṛṣṭicariteṣu sattveṣvarthaṃcaryā bodhisattvānāṃ duṣkarā| tathā hi te svayaṃ saṃmūḍhāścābhiniviṣṭāścāsmin dharmavinaye|



tatra katamā bodhisattvānāṃ sarvatomukhī arthacaryā| sā caturvidhā draṣṭavyā| iha bodhisattvaḥ aśrāddhaṃ śraddhāsaṃpadi samādāpayati yāvatpratiṣṭhāpayati| duḥśīlaṃ śīlasaṃpadi duṣprajñaṃ prajñāsaṃpadi matsariṇaṃ tyāgasaṃpadi samādāpayati yāvatpratiṣṭhāpayati|



tatra katamā bodhisattvasya satpuruṣārthacaryā| sā pañcavidhā draṣṭavyā| iha bodhisattvaḥ sattvān bhūte'rthe samādāpayati| kālena samādāyapati| arthopasaṃhite'rthe samādāpayati| ślakṣṇena samādāpayati| maitracittena samādāpayati|



tatra katamā bodhisattvānāṃ sarvākārārthacaryā| sā ṣaḍvidhā saptavidhā caikadhyamabhisakṣipya trayodaśavidhā draṣṭavyā| iha bodhisattvaḥ saṃgrahītavyāṃśca sattvān samyak saṃgṛhṇāti| nigrahītavyāṃśca sattvān samyagnigṛhṇāti| śāsanapratihatānāñca sattvānāṃ pratighātamapanayati| madhyasthān sattvānasmin śāsanee'vatārayati| avatīrṇāśca sattvān samyak triṣu yāneṣu paripācayati| paripakvāṃśca sattvān vimocayati| tadekatyāṃśca sambhāra-rakṣopacaye saṃniyojayati| yaduta hīnayāna-niḥsṛtiṃ vārabhya mahāyāna-niḥsṛtiṃ vārabhya| yathā sambhārarakṣopacaye evaṃ praviveke cittaikāgratāyāmāvaraṇaviśudau manaskārabhāvanāyāṃ ca sanniyojayati| śrāvaka-pratyeka-buddhagotrān śrāvaka-pratyeka-buddhayāne sanniyojayati| tathāgata-gotrānanuttare samyaksaṃbodhiyāne niyojayati|



tatra katamā bodhisattvānāṃ vighātārthikārthacaryā| sā'ṣṭavidhā draṣṭavyā| hretavyeṣu sthāneṣvāhrīkyaparyavasthāna-paryavasthitānāṃ sattvānāmāhrīkyaparyavasthānaṃ vinodayatyapanayati| yathā āhrīkyaparyavasthānamevamapatrapitavyeṣu anapatrāpyaparyavasthānaṃ middhaparyasthānamauddhatyaparyavasthānaṃ kaukṛtyaparyaṃvasthānamīrṣāparyasthānaṃ [mātsaryaparyavasthānaṃ] vinodayatyapanayati|



tatra katamā bodhisattvasyehāmutrasukhā'rthacaryā| sā navavidhā draṣṭavyā| parasattvānāṃ kāyakarmapariśuddhimārabhya sarvākārā prāṇātipātāt prativiratisamānāpanatā| sarvākārādattādānāt-prativirati-samādāpanatā| sarvākārā kāmamithyācārāt-prativirati-samādāpanatā| sarvākārā surāmaireyamadyapramādasthānāt prativirati-samādāpanatā| vākkarmapariśuddhimārabhya sarvākārā mṛṣāvāda-prativirati-samādāpanatā| sarvākārā paiśunya-prativirati-samādāpanatā| sarvākārā pāruṣya-prativirati-samādāpanatā| sarvākārā sambhinnapralāpa-prativirati-samādāpanatā| manaskarmapariśuddhimārabhya sarvākārābhidhyāvyāpādamithyādṛṣṭi-prativirati-samādāpanatā|



tatra katamā bodhisattvasya viśuddhā'rthacaryā| sā daśavidhā draṣṭavyā| bahiḥśuddhimupādāya pañcavidhā| antaḥśuddhimupādāya pañcavidhā| bahiḥśuddhimupādāya bodhisattvānāṃ pañcavidhā sattveṣvarthacaryā katamā| anavadyā'parāvṛttā'nupūrvā sarvatragā yathāyogaṃ ca|



iha bodhisattvaḥ sattvānna duścaritavyāmiśre duścaritapūrvagame sāvadye sakliṣṭe'kuśale sanniyojayati| iyamasyānavadyā bhavatyarthacaryā sattveṣu|



punarbodhisattvo nāmokṣe cānekāntaviśuddhe cāyatane mokṣa eṣa ekāntaviśuddha eṣa iti sattvāṃstatraiva samādāpayati| iyamasyāparāvṛttā sattveṣvarthacaryā|



punarbodhisattvaḥ pūrvaṃ bālaprajñānāṃ sattvānāmuttānāṃ dharmadeśanāṃ karoti| uttānāmavavādānuśāsanīmanupravartayati| madhyaprajñāścainā viditvā madhyāṃ dharmadeśanāṃ sūkṣmāmavavādānuśāsanīmanupravartayati anupūrveṇa kuśalapakṣasamudāgamāya| iyamasyānupūrvā sattveṣvarthacaryā|



punarbodhisattvaścaturṇāṃ varṇānām ā-devamanuṣyāṇāṃ sarvasattvānāṃ yathāśaktiyathābalamarthamācarati| hitasukhaṃ paryeṣate| tatraiva samādāpayati| imamasya marvatrḥgā sattveṣvarthacaryā|



punarbodhisattvo ye sattvā yasmin svārthe kuśale parītte madhye'dhimātre vā śakyarūpāḥ samādāpayituṃ yena copāyena śakyarūpāḥ samādāyituṃ tān yathāyogaṃ tatra tathā samādāpayati| iyaṃ tāvadbodhisattvānāṃ sattveṣu pañcavidhā vahiḥśuddhā arthacaryā|



tatra katamā bodhisattvānāṃ pañcavidhā'ntaḥśuddhā sattveṣvarthacaryā| iha bodhisattvo vipulena sattveṣu kāruṇyāśayena pratyupasthitenārthamācarati| punarbodhisattvaḥ sattvānāmarthe sarvaduḥkhapariśramairapyaparikhinnamānasaḥ pramudita evaṃ sattvānāmarthamācarati| punarbodhisattvaḥ pravarāyāmagryāyāmapi saṃpadi vartamāno dāsavatpreṣyavadvaśyaputravaccaṇḍāladārakavannīcacitto nihatamadamānāhaṃkāraḥ nāmarthamācarati| punarbodhisattvo nirāmiṣeṇākṛtrimeṇa ca parameṇa ca premṇā sattvānāmarthamācarati| punarbodhisattva ātyantikenāpunaḥ pratyudāvartyena maitreṇa cetasā sattvānāmarthamācarati| iyaṃ bodhisattvasya pañcavidhā'ntaḥśuddhā sattveṣvarthacaryā veditavyā| yā ca pañcavidhā vahiḥśuddhā yā ca pañcavidhā'ntaḥśuddhā tāṃ sarvāmekadhyamabhisaṃkṣipya daśavidhā bodhisattvānāṃ viśuddhā'rthacaryetyucyate|



tatra katamā bodhisattvasya samānārthatā| iha bodhisattvo yasminnarthe yasmin kuśalamūle parān samādāpayati tasminnarthe tasmin kuśalamūla samādāpane tulye vā'dhike vā svayaṃ saṃśikṣyate| iti yaivaṃ bodhisattvasya paraistulyārthatā iyamucyate samānārthatā| tāṃ samānārthatāṃ pare vineyā bodhisattvebhya upalabhya dṛḍhaniścayā bhavantyapratyudāvartyāstasmin kuśala [mūla] samādāpane| tatkasya hetoḥ| teṣāmevaṃ bhavati| nūnametadasmākaṃ hitametatsukhaṃ yatrāyaṃ bodhisattvo'smān samādāpitavān| yasmādayaṃ bodhisattvo yatraivāsmān sanniyojayati tadevātmanā samudācarati| tatrāyaṃ jānannahitamasukhaṃ nātmanā samudācarediti na cāsya samānārthasya bodhisattvasyaivaṃ bhavanti pare vaktāraḥ| tvaṃ tāvat svayaṃ na kuśalaṃ samādāya vartase| kasmāttvaṃ paraṃ kuśale'tyartha samādāpayitavyaṃ vaktavyamavavaditavyaṃ manyase| tvameva tāvadanyairvaktavyo'vavaditavyo'nuśāsitavya iti| asti bodhisattvaḥ paraiḥ samānārtha eva saṃstāṃ samānārthatāṃ pareṣāṃ nopadarśayati| astyasamānārtha eva san samānārthatāmupadarśayati| asti samānārthaḥ sasānārthatāmupadarśayati| asti naiva samānārtho nāpi samānārthatāmupadarśayati| tatra prathamā koṭi tulyaguṇaprabhāvānāṃ bodhisattvānāṃ bodhisattvamārge ācāryatvamabhyupagatānāṃ tulyaguṇaprabhāvo bodhisattvaḥ praticchannakalyāṇatayā guṇān prabhāvañca nopadarśayati| dvitīyā koṭī hīnādhimuktikānāṃ sattvānāṃ gaṃbhīreṣu sthāneṣūttrastānāṃ pratisaṃkhyāya bodhisattvaḥ teṣāmeva sattvānāṃ tenopāyena vinayanārthaṃ sahadhārmikamātmānamupadarśayati| saṃcintya ā-caṇḍālānām ā-śunāmarthaṃ kartukāma upadravaṃ saṃśamitukāmo vinayitukāma ā-caṇḍālānām āśunāṃ sabhāgatāyāmupapadyate| tṛtīyā koṭī calakuśalamūlasamādānānāṃ vineyānāṃ sthirīkaraṇārthaṃ bodhisattvaḥ samānārthaḥ adhikārtho vā samānārthatāmupadarśayati| caturthī koṭī svayaṃ pramattaḥ parārthamapyabhyupekṣate|



tatra yacca dānamanekavidhaṃ nirdiṣṭaṃ yacca śīlaṃ vistareṇa yāvadyā ca samānārthatā tatra pāramitābhiradhyātmaṃ buddhadharmaparipākaḥ| saṃgrahavastubhiḥ [sarva-] sattvaparipākaḥ| samāsato bodhisattvasyaitatkuśalānāṃ dharmāṇāṃ karma veditavyam| tatra yacca dānamanekavidhaṃ pūrvavadyāvat samānārthatā ityeṣāmanekavidhānāmaprameyāṇāṃ kuśalānāṃ dharmāṇāṃ bodhipākṣikānāṃ tribhiḥ kāraṇaiḥ samudācāro veditavyaḥ| dvābhyāṃ kāraṇābhyāṃ śreṣṭhatā veditavyā| tribhiḥ kāraṇairviśuddhirveditavyā|



kāyena vācā manasā samudācāro veditavyaḥ| udāratvādasaṃkliṣṭatvācca śreṣṭhatā niruttaratā asādhāraṇatā ca veditavyā| tatra sattvābhedato vastvabhedataḥ kālābhedattaścodāratā veditavyā| tatra sattvābhedo yadbodhisattvaḥ sarvasattvānadhiṣṭhāya sarvasattvānārabhya tāni dānādīni kuśalamūlāni samudācarati na kevalasyātmana evārthe| tatra vastvabhedo yadbodhisattvaḥ sarvāṇi sarvākārāṇi tāni kuśalamūlāni dānādikāni samādāya vartate| tatra kālābhedo yadbodhisattvaḥ satatasamitamanirākṛtaprayogo'nikṣiptadhuro rātrau ca divā vā dṛṣṭe vā dharme tenaiva ca hetunā'bhisaṃparāye'pi tāni dānādīni kuśalamūlāni samudācarati| tatra caturbhirākārairasaṃkliṣṭatā veditavyā| iha bodhisattvo muditacittaḥ tān kuśalān dharmānniṣevate na duḥkhī na durmanā avipratisārī bhavati tato nidānam| punarbodhisattvaḥ paramanapahatya dṛṣṭigatānyanabhiniviśya duścaritenāvyāmiśrāṇi tāni kuśalamūlāni dānādikāni samudācarati| punarbodhisattvaḥ satkṛtya sarvātmanā teṣveva guṇadarśī sāradarśī śāntadarśī suniścito'parapratyayo'nanyaneyaḥ tān kuśalān dharmān dānādīn samādāya vartate| punarbodhisattvo na terṣā dānādīnāṃ kuśalānāṃ dharmāṃṇāṃ vipākaṃ pratikāṃkṣate cakravartitvaṃ vā śakratvaṃ vā māratvaṃ vā brahmatvaṃ vā nāpi parataḥ pratikāraṃ pratyāśaṃsate| na tatra niśrito bhavati| na sarvalābhasatkāraślokeṣu nāpyantataḥ kāyajīvite'pi niśrito bhavati| iti ya ebhirākāraiḥ prasādaprāmodyasahagataścāviṣamaśca satkṛpya cāniśritaśca paryavasānānāṃ kuśalānāṃ dharmāṇāṃ samudācāraḥ| sā eṣāmasaṃkliṣṭatetyucyate| viśuddhiruttaptatā acalatā suviśuddhatā ca veditavyā| tatrāśaya śuddhibhūmipraviṣṭasya bodhisattvasya uttaptānyacalāni caitāni kuśalamūlāni bhavanti| tatreyamuttaptatā yadāśayaśuddhasya bodhisattvasya sarve te kuśalā dharmā apratisaṃkhyānakaraṇīyā bhavanti| tatreyamacalanatā yadāśayaśuddho bodhisattvo yathā pratilabdhebhyo yathopacitebhyaśca ebhyaḥ kuśalebhyo dharmebhyo na parihīyate| na bhavyo bhavatyāyatyāṃ parihāṇāya| nānyatra teṣāṃ teṣāṃ rātridivānāmatyayātteṣāṃ teṣāmātmabhāvānāṃ samatikramāccandro vā śuklapakṣe pratyupasthite vardhata eva ebhiḥ kuśalairdharmairna [pari] hīyate bodhisattvaḥ niṣṭhāgamanabhūmibyavasthitasya punarbodhisattvasyaikajātipratibaddhasya caramabhavikasya vā ete kuśalā dharmāḥ suviśuddhā veditavyā yeṣāmuttari bodhisattvabhūmau pariśuddhataratā nāsti| evaṃ tribhiḥ kāraṇaireṣāṃ kuśalānāṃ dharmāṇāṃ samudācāraḥ| dvābhyāṃ kāraṇābhyāṃ śreṣṭhatā| tribhiḥ kāraṇaiḥ suviśuddhatā veditavyā dānādīnāṃ samānarthatāvasānānām|



tatra sarvadānasya sarvaśīlasya vistareṇa yāvatsarvasamānarthatāyā āsevitāyāḥ suviśodhitāyāḥ sakalasaṃpūrṇāyā anuttarā samyaksaṃbodhirvajrasāraśarīratā saddharmacirasthitikatā ca phalamabhinirvartate| tatra duṣkaradānena duṣkaraśīlena yāvadduṣkarasamānārthatayā āsevitayā suviśodhitayā tathāgatasyāpratisamāścaryādbhutadharmasamanvāgatatvaṃ phalamabhinirvartate| tatra sarvatomukhena dānena sarvatomukhena śīlena vistareṇa yāvatsarvatomukhayā samānārthatayā tathāgatasya sarvataḥ pradhānasattvairdevamanuṣyaiḥ pūjyatvaṃ phalamabhinivartate| tatra satpuruṣadānasya satpuruṣaśīlasya yāvatsatpuruṣasamānārthatāyāḥ tathāgatasya ye kecitsattvā apadā vā [dvipadā vā] catuṣpadā vā bahupadā vā rūpiṇo vā'rūpiṇo vā saṃjñino vāsaṃjñino vā naivasaṃjñānāsaṃjñāyatanopagā vā [teṣāṃ] sarveṣāṃ sattvānāmagryatvaṃ phalamabhinirvartate| tatra sarvākārasya dānasya [sarvākārasya] śīlasya vistareṇa yāvatsarvākārāyāḥ samānārthatāyāstathāgatasyāprameyavicitrapuṇyaparigṛhītaṃ dvātriṃśanmahāpuruṣalakṣaṇāśītyanuvyañjanakāyatā phalamabhinirvartate| tatra vighātārthikadānasya vighātārthikaśīlasya vistareṇa yāvadvighātārthikasamānārthatāyāḥ tathāgatasya bodhimaṇḍa niṣaṇṇasya sarvamārapratyarthikavidhātāviheṭhāvikampanāpratibalanatā phalamabhinirvartate| tatrehāmutrasukhasya dānasya ihāmutrasukhasya śīlasya vistareṇa yāvadihāmutrasukhāyāḥ samānārthatāyāstathāgatasya paramadhyānavimokṣasamādhisamāpattisukhaṃ phalamabhinirvartate| tatra viśuddhasya dānasya viśuddhasya śīlasya vistareṇa yāvadviśuddhāyāḥ samānārthaṃtāyā āsevitāyāḥ suviśodhitāyāḥ sakalasaṃpūrṇayāstathāgatasya sarvākārāścatasraḥ pariśuddhayaḥ āśrayapariśuddhirālambanapariśuddhiścittapariśuddhirjñānapariśuddhiḥ phalamabhinirvartate| tathā trīṇyārakṣyāṇi daśabalavaiśāradyasmṛtyupasthāna-sarvāveṇikabuddhadharmaviśuddhiśca phalamabhinirvartate| idamasya bodhisattvasya dānādīnāṃ kuśalānāṃ dharmāṇāṃ paryantagataṃ phalaṃ niruttaram| anyaccāsyāpramāṇamiṣṭamanavadyaṃ bodhisattvacaryāsu saṃsarato veditavyam|



iti bodhisattvabhūmāvādhāre yogasthāne pañcadaśamaṃ saṃgrahavastupaṭalam|
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project