Digital Sanskrit Buddhist Canon

1-14 prajñāpaṭalam

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version 1-14 प्रज्ञापटलम्
prajñāpaṭalam



uddānaṃ pūrvavadveditavyam|



tatra katamo bodhisattvasya prajñāsvabhāvaḥ| sarvajñeyapraveśāya ca sarvajñeyānupraviṣṭaśca yo dharmāṇāṃ pravicayaḥ pañcavidyāsthānānyālambya pravartate adhyātmavidyāṃ hetuvidyāṃ śabdavidyāñcikitsāvidyāṃ śilpakarmasthānavidyāñca| ayaṃ bodhisattvānāṃ prajñāsvabhāvo veditavyaḥ|



tatra katamā bodhisattvānāṃ sarvā prajñā| sā dvividhā draṣṭavyā| laukikī lokottarā ca| sā punaḥ samāsatastrividhā veditavyā| jñeyatattvānubodhaprativedhāya| pañcasu ca yathānirdiṣṭeṣu vidyāsthāneṣu triṣu ca rāśiṣu kauśalyakriyāyai sattvārthakriyāyai ca| yā bodhisattvānāmanabhilāpyaṃ dharmanairātmyamārabhya satyāvabodhāya vā satyāvabodhakāle vā satyābhisaṃbodhādvā urddhaṃ prajñā paramapraśamapratyupasthānā nirvikalpā sarvaṃprapañcāgatā sarvaṃdharmeṣu samatānugatā mahāsāmānyalakṣaṇapraviṣṭā jñeyaparyantagatā samāropāpavādāntadvaya vivarjitatvānmadhyamapratipadanusāriṇī| iyaṃ bodhisattvānāṃ tattvānubodhaprativedhāya prajñā veditavyā| pañcasu vidyāsthāneṣu kauśalyaṃ vistareṇa pūrvavadveditavyaṃ tadyathā balagotrapaṭale| trayaḥ punā rāśayorthopasaṃhitānāṃ dharmāṇāṃ rāśiḥ| anarthopasaṃhitānāṃ dharmāṇāṃ rāśiḥ| naivārthopasaṃhitānāṃ nānā'rthopasaṃhitānāṃ dharmāṇāṃ rāśiḥ| ityeteṣvaṣṭāsu sthāneṣu prajñāyāḥ kauśalyaparigraho mahāntaṃ niruttaraṃ jñānasambhāraṃ paripūrayatyanuttarāyai samyaksaṃbodhaye| sattvārthakriyā punaḥ pūrvavadekādaśaprakāraiva veditavyā| teṣveva sthāneṣu yā prajñā sā sattvārthakriyāyai prajñā veditavyā|



tatra katamā bodhisattvasya duṣkarā prajñā| sā trividhā draṣṭavyā gambhīrasya dharmanairātmyajñānāya duṣkarā| sattvānāṃ vinayopāyasya prajñānāya duṣkarā| sarvajñeyānāvaraṇajñānāya ca paramaduṣkarā|



tatra katamā bodhisattvasya sarvatomukhī prajñā| sā caturvidyā draṣṭavyā| śrāvakapiṭakaṃ bodhisattvapiṭakaṃ cārabhya śrutamayī prajñā cintāmayī prajñā| pratisaṃkhyāya bodhisattvakaraṇīyānuvṛttāvakaraṇīyanivṛttau ca pratisaṃkhyānabalasaṃgṛhītā prajñā| bhāvanābalasaṃgṛhītā ca samāhitabhūmikā apramāṇā prajñā|



tatra katamā bodhisattvasya satpuruṣasya satpuruṣaprajñā| sā pañcavidhā draṣṭavyā| saddharmaśravaṇasamudāgatā pratyātmaṃ yoniśo manaskārasahagatā svaparārthaniścitā prajñā kleśavijahanā ca prajñā| aparaḥ paryāyaḥ| sūkṣmā yathāvad bhāvikatayā jñeyapraveśāt| nipuṇā yāvadbhāvikatayā jñeyapraveśāt| sahajā pūrvakajñānasaṃbhārasamudāgamāt| āgamopetā buddhairmahābhūmipraviṣṭaiśca bodhisattvaiḥ saṃprakāśitadharmārthasyodgrahaṇadhāraṇāt| adhigamopetā śuddhāśayabhūmimupādāya yāvanniṣṭhāgamanabhūmiparigrahāt|



tatra katamā bodhisattvasya sarvākārā prajñā| sā ṣaḍvidhā saptavidhā caikadhyamabhisaṃkṣipya trayodaśavidhā veditavyā| satyeṣu duḥkhajñānaṃ samudayajñānaṃ nirodhajñānaṃ mārgajñānam| niṣṭhāyāṃ kṣayajñānamanutpādajñānam| iyaṃ tāvat ṣaḍvidhā prajñā| saptavidhā punaḥ dharmajñānamanvayajñānaṃ saṃvṛtijñānamabhijñājñānaṃ lakṣaṇajñānaṃ daśabalapūrvaṅgamaṃ jñānaṃ catasṛṣu ca yuktiṣu yuktijñānam|



tatra katamā bodhisattvasya vidhātārthikaprajñā| sā'ṣṭavidhā draṣṭavyā| dharmāṇāṃ paryāyajñānamārabhya bodhisattvasya dharmapratisaṃvit| dharmāṇāṃ lakṣaṇajñānamārabhyārthapratisaṃvit| dharmāṇāṃ nirvacanajñānamārabhya niruktipratisaṃvit| dharmāṇāṃ prakārapadaprabhedamārabhya pratibhānapratisaṃvit| sarvaparapravādinigrahāya bodhisattvasya prajñā| sarvasvavādavyavasthānapratiṣṭhāpanāya ca prajñā| gṛhatantrasamyak praṇayanāya kulodayāya prajñā| rājanītilaukikavyavahāranītiṣu ca bodhisattvasya yā niścitā prajñā|



tatra katamā bodhisattvasyehāmutrasukhā prajñā| sā navavidhā draṣṭavyā| adhyātmavidyāyāṃ suvyavadātā supratiṣṭhitā prajñā| hetuvidyāyāṃ śabdavidyāyāṃ cikitsāvidyāyāṃ laukikaśilpakarmasthānavidyāyāṃ suvyavadātā no tu pratiṣṭhitā prajñā| tāmeva ca suvyavadātāṃ pañcaprakārāṃ vidyāṃ niśritya yā bodhisattvasya pareṣāṃ vineyānāṃ mūḍhānāṃ pramattānāṃ saṃlīnānāṃ samyak pratipannānāṃ yathākramaṃ saṃdarśanī samādāpanī samuttejanī saṃpraharṣaṇī ca prajñā|



tatra katamā bodhisattvasya viśuddhā prajñā| sā samāsato daśavidhā veditavyā| tattvārthe dvividhā yāvadbhāvikatayā yathāvadbhāvikatayā ca tattvārthasya grahaṇāt| pravṛttyarthe dvividhā samyagahetutaḥ phalataśca grahaṇāt| upādānārthe dvividhā viparyāsāviparyāsa-yathābhūtaparijñānāt| upāyārthe dvividhā sarvakaraṇīyākaraṇīya-yathābhūtaparijñānāt| itīyaṃ bodhisattvānāṃ paścākārā daśaprabhedā prajñā viśuddhā paramayā viśuddhyā veditavyā|



itīyaṃ bodhisattvānāṃ su-viniścitā cāprameyā ca prajñā mahābodhiphalā yāmāśritya bodhisattvāḥ prajñāpāramitāṃ paripūryānuttarāṃ samyaksambodhimabhisaṃbudhyante|



sa khalveṣa ṣaṇṇāṃ pāramitānāṃ teṣu-teṣu sūtrāntareṣu bhagavatā vyagrāṇāṃ nirdiṣṭānāmayaṃ samāsa-saṃgraha-nirdeśo veditavyaḥ| yasmiṃtathāgata-bhāṣite sūtre dānapāramitā vā yāvat prajñāpāramitā vā uddeśamāgacchati nirdeśaṃ vā sā svabhāva-dāne vā yāvat viśuddhe vā dāne'vatārayitavyā| saṃgrahaśca tasyā yathā yogaṃ veditavyaḥ| evamanyeṣāṃ śīlādīnāṃ prajñāvasānānāṃ yathānirdiṣṭānāmavatāraḥ saṃgrahaśca yathāyogaṃ veditavyaḥ| yāni ca tathāgatānāṃ bodhisattvacaryā-janmāprameyāṇi jātakāni duṣkaracaryā-pratisaṃyuktāni tāni sarvāṇi dānapratisaṃyuktāni dānamārabhya veditavyāni| yathā dānamevaṃ śīlaṃ kṣāntiṃ vīryaṃ dhyānaṃ sarvāṇiṃ prajñāpratisaṃyuktāni prajñāmārabhya veditavyāni| kāniciddānamevārabhya kānicidyāvat prajñāmevārabhya kāniciddvayasaṃsṛṣṭāni kānicitrayasaṃsṛṣṭāni kāniciccatuḥsaṃsṛṣṭāni kānicitpañcasaṃsṛṣṭāni kānicitsarvā eva ṣaṭpāramitā ārabhya veditavyāni| ābhiḥ ṣaḍbhiḥ pāramitābhiranuttarāyai samyak saṃbodhaye samudāgacchanto bodhisattvā mahāśukladharmārṇavā mahāśukladharmasamudrā ityucyante| sarvasattvasarvākārasaṃpattihetumahāratnahradā ityucyante| asya punareṣāmevamapramāṇasya puṇyajñānasaṃbhārasamudāgamasya nānyatphalamevamanurūpaṃ yathānuttaraivaṃ samyaksaṃbodhiriti|



iti bodhisattvabhūmāvādhāre yogasthāne caturdaśamaṃ prajñāpaṭalam|
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project