Digital Sanskrit Buddhist Canon

1-10 śīlapaṭalam

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version 1-10 शीलपटलम्
śīlapaṭalam



uddānam|



svabhāvaścaiva sarvañca duṣkaraṃ sarvatomukham|

syāt [sāt] pauruṣyayuktañca sarvākāraṃ tathaiva ca||



vighātārthikayuktañca ihāmutrasukhaṃ tathā|

viśuddhañca navākāraṃ śīlametatsamāsataḥ||



tatra śīlaṃ bodhisattvānāṃ katamat| tadapi navavidhaṃ veditavyam| svabhāva śīlaṃ sarvaśīlaṃ duṣkaraśīlaṃ sarvatomukhaṃ śīlaṃ satpuruṣaśīlaṃ sarvākāraśīlaṃ vighātārthikaśīlaṃ ihāmutrasukhaṃ śīlaṃ viśuddhaśīlañca|



tatra svabhāvaśīlaṃ katamat| caturbhirguṇairyuktaṃ samāsato bodhisattvānāṃ svabhāvaśīlaṃ veditavyam| katamaiścaturbhiḥ| parataḥ samyaksamādānataḥ suviśuddhāśayatayā vyatikrāntaiḥ pratyāpattyā'vyatikramāya cādarajātasyopasthitasmṛtitayā| tatra parataḥ śīlasamādānādbodhisattvasya paramupanidhāya śikṣāvyatikrame vyapatrāpyamutpadyate| suviśuddhāśayatayā śīleṣu bodhisattvasyātmānamupanidhāya śikṣāvyatikrame hīrutpadyate| śikṣāpadānāṃ vyatikrama-pratyāpattyā ādarajātasya cādita evāvyatikramādbodhisattvo dvābhyāmākārābhyāṃ niṣkaukṛtyo bhavati| evamayaṃ bodhisattvaḥ samādanamāśayaviśuddhiñca niśritya hrīvyapatrāpyamutpādayati| hrīvyapatrāpyāt śīlaṃ samāttaṃ rakṣati| rakṣamāṇo niṣkaukṛtyo bhavati| tatra yacca parataḥ samādānaṃ yaśca viśuddho'dhyāśayaḥ itīmau dvau dhamauṃ yā ca vyatikramapratyāpattiryaścādaraḥ avyatikrame'nayordvayordharmayorāvāhakau| tatra yacca parataḥ samādānaṃ yaśca suviśuddho'dhyāśayaḥ yaścāvyatikramāyādarajāta ityebhistribhirdharmairavipattirbodhisattvaśīlasya veditavyā| vyatikramapratyāpattyā punaśchidritasya pratyānayanavyutthānaṃ veditavyam| tatpunaretaccaturbhiguṇairyuktaṃ svabhāvaśīlaṃ bodhisattvānāṃ kalyāṇaṃ veditavyamātmahitāya parahitāya bahujanahitāya bahujanasukhāya lokānukampāyai cārthāya hitāya sukhāya devamanuṣyāṇāṃ samādānato'nuśikṣaṇataśca| aprameyaṃ veditavyamaprameyabodhisattvaśikṣāparigṛhītatayā| sattvānugrāhakaṃ veditavyaṃ sarvasattvahitasukhapratyupasthānatayā| mahāphalānuśaṃsaṃ veditavyam anuttarasamyak saṃbodhiphalaparigrahānupradānatayā|



tatra katamad bodhisattvasya sarvaśīlam| samāsato bodhisattvasya gṛhipakṣagataṃ pravrajitapakṣagatañca śīlaṃ sarvaśīlamityucyate|



tatpunargṛhipakṣāśritaṃ pravrajitapakṣāśritañca śīlaṃ samāsatastrividham| saṃvaraśīlaṃ kuśaladharmasaṃgrāhakaśīlaṃ sattvārthakriyāśīlañca|



tatra saṃvaraśīlaṃ bodhisattvasya katamat| yatsaptanairṇāyikaṃ prātimokṣasaṃvarasamādānaṃ bhikṣubhikṣuṇī-śikṣamāṇā-śrāmaṇera-śramaṇeryyupāsakopāsikāśīlam| tadetad gṛhipravrajitapakṣe yathāyogaṃ veditavyam|



tatra kuśaladharmasaṃgrāhakaṃ śīlaṃ yatkiñcidbodhisattvaḥ śīlasaṃvarasamādānādūrdhvaṃ mahābodhāya kuśalamācinoti kāyena vācā manasā sarvaṃ tatsamāsataḥ kuśaladharmasaṃgrāhakaṃ śīlamityucyate| tatpunaḥ katamat| iha bodhisattvaḥ śīlaṃ niśritya śīlaṃ pratiṣṭhāya śrute yogaṃ karoti cintāyāṃ śamathavipaśyanābhāvanāyāmekārāmatāyām| tathā gurūṇāmabhivādana-vandana pratyutthānāñjalikarmaṇaḥ kālena kālaṃ kartā bhavati| tathā kālena kālaṃ teṣāmeva gurūṇāṃ gauraveṇopasthānasya kartā bhavati| glānānāṃ satkṛtya kāruṇyena glānopasthānasya kartā bhavati tathā subhāṣite sādhukārasya dātā bhavati| guṇavatāṃ pudgalānāṃ bhūtasya varṇasyāhartā bhavati| tathā sarvasattvānāṃ daśasu dikṣu sarvapuṇyasyāśayena prasannacittamutpādya vācaṃ bhāṣāmāṇo'numoditā bhavati| tathā sarvaṃ vyatikramaṃ pratisaṃkhyāya pareṣāṃ kṣamitā bhavati| tathā sarvaṃ kāyena vācā manasā kṛtaṃ kuśalamanuttarāyāṃ samyaksaṃbodhau pariṇāmayitā bhavati| kālena ca kālaṃ vicitrāṇāṃ samyak praṇidhānānāṃ triratnapūjāyāśca sarvākārāyā udārāyāḥ kartā bhavati| abhiyuktaśca bhavatyārabdhavīryaḥ satatasamitaṃ kuśalapakṣe| apramādavihārī kāyena vācā| śikṣāpadānāṃ smṛtisaṃprajanyacārikayā cārakṣakaḥ| indriyaiśca guptadvāro bhojane mātrajñaḥ pūrvarātrāpararātraṃ jāgarikānuyuktaḥ satpuruṣasevī kalyāṇamitrasanniśritaḥ ātmaskhalitānāñca parijñātā bhavati doṣadarśī| parijñāya ca doṣaṃ dṛṣṭvā pratisaṃhartā bhavati| skhalitaśca buddhabodhisattvānāṃ sahadhārmikāṇāṃ cāntike'tyayadeśako bhavati| evaṃbhāgīyānāṃ kuśalānāṃ dharmāṇāmarjanarakṣaṇavivardhanāya yacchīlaṃ [tad] bodhisattvasya kuśaladharmasaṃgrāhakaṃ śīlamityucyate|



tatra katamad bodhisattvasya sattvānugrāhakaṃ śīlam| tatsamāsata ekādaśākāraṃ veditavyam| ekādaśākārāḥ katame| sattvakṛtyeṣvarthopasaṃhiteṣu [vicitreṣu] sahāyībhāvaḥ| sattvānāmutpannotpanneṣu vyādhyādiduḥkheṣu glānopasthānādikaḥ sahāyībhāvaḥ| tathā laukikalokottareṣvartheṣu dharmadeśanāpūrvaka upāyopadeśapūrvakaśca nyāyopadeśaḥ| upakāriṣu ca sattveṣu kṛtajñatāmanurakṣato'nurūpa [pratyupakāra-] pratyupasthānam| vivighebhyaśca siṃhavyāghrarājacaurodakāgnyādikebhyo vicitrebhyo bhayasthānebhyaḥ sattvānāmārakṣā| bhogajñātivyasaneṣu śokavinodanā| upakaraṇavighātiṣu sattveṣu sarvopakaraṇopasaṃhāraḥ| nyāyapatitaḥ samyaṅniśrayadānato dharmeṇa gaṇaparikarṣaṇā| ālapanasaṃlapanapratisammodanaiḥ kālenopasaṃkramaṇatayā parato bhojanapānādi [prati] grahato laukikārthānuvyavahārataḥ āhūtasyāgamanagamanataḥ samāsataḥ sarvānarthopasaṃhitāmanāpasamudācāraparivarjanaiścittānuvartanatā| bhūtaiśca guṇaiḥ saṃpraharṣaṇatā| rahaḥ prakāśaṃ vodbhāvanatāmupādāya | snigdhena hitādhyāśayānugatenāntargatamānasena nigrahakriyā avasādanā vā daṇḍakarmānupradānaṃ va pravāsanā vā yāvadevākuśalāsthānāt vyutthāpya kuśale sthāne sanniyojanārtham| ṛddhibalena ca narakādigatipratyakṣaṃ sandarśanatayā'kuśalādudvejanā buddhaśāsanāvatārāya cāvarjanā toṣaṇā vismāpanā|



kathañca bodhisattvaḥ saṃvaraśīle sthitaḥ kuśaladharmasaṃgrāhake śīle sthitaḥ sattvārthakriyāśīle ca sthitaḥ susaṃvṛtaśīlī ca bhavati susaṃgṛhītakuśalaśīlī ca sarvākārasattvārthakriyāśīlī ca| iha bodhisattvaḥ prātimokṣasaṃvaravyavasthitaḥ sa ceccakravartirājyamapyutsṛjya pravrajito bhavati sa tasmiṃścakravartirājye evaṃ nirapekṣo bhavati tadyathā tṛṇe vā'medhye vā| nihīnapuruṣasya jīvikābhiprāyasya pravrajitasya pratyavarān kāmānapahāya na tathā teṣu pratyavareṣu kāmeṣu nirapekṣatā bhavati yathā bodhisattvasyāśayaviśuddhatāmupādāya pravrajitasya sarvamānuṣyakakāmapravareṣu cakravartikāmeṣu | anāgateṣvapi mārabhavanaparyāpanneṣvapi kāmeṣu bodhisattvo nābhinandī bhavati nāpi ca teṣāmarthāya praṇidhāya brahmacaryaṃ carati mahāvicitrapratibhayagahanapraveśamiva tān kāmān yathābhūtaṃ saṃpaśyan prāgeva tadanyeṣu divyeṣu| vartamāne'pyadhvani pravrajito bodhisattva udārebhyaḥ sattvebhya udāramapi lābhasatkāraṃ vāntāśanamiva samyak prajñayā paśyan nāsvādayati prāgeva pratyavarebhyaḥ [ sattvebhyaḥ] pratyavaram| pravivekābhirataśca bhavati ekākī saṃvamadhye vā sarvakālaṃ cittavyapakṛṣṭavihārī| sa na śīlasaṃvaramātrakeṇa tuṣṭho bhavati| api tu śīlaṃ niśritya śīlaṃ pratiṣṭhāya ye te'prameyā bodhisattvasamādhayasteṣāmabhinirhārāya vaśitāprāptaye vyāyacchate| saḥ saṃsargato'pyaṇukām apyasatsaṃkathā masadvācaṃ nādhivāsayati pravivekagataścāṇukamapyasadvitarkam| pramuṣitayā ca smṛtyā tatsamudācārahetoḥ kālena kālaṃ tīvraṃ vipratisāramādīnavadarśanamutpādayati| yamābhīkṣṇakaṃ vipratisāramādīnavadarśanamāgamyotpannamātrāyāmasatsaṃkathāyāmasadvitarke ca tvaritatvaritaṃ sā smṛtirupatiṣṭhate| akaraṇacittañca pratilabhate| yena pratisaṃharati| pratisaṃharaṇābhyāsataśca krameṇa tadyathā pūrvaṃ tatsamudācāra-ratirabhūt tathā etaharyasamudācāra-ratiḥ santiṣṭhate samudācāraprātikūlyañca| sarvabodhisattvaśikṣāpadāni cāsya mahābhūmipraviṣṭānāṃ bodhisattvānāṃ śrutvā udārāṇyaprameyāṇyacintyāni dīrghakālikāni paramaduśkarāṇi na bhavati cetasa uttāso vā layaḥ saṃkoco vā nānyatrāsyaivaṃ bhavati| te'pi manuṣyabhūtāḥ krameṇa śikṣamāṇāḥ bodhisattvaśikṣāṣvaprameyācintyakāyavāksaṃvarasamanvāgatāḥ saṃvṛttāḥ |



vayamapi manuṣyabhūtāḥ krameṇa ca śikṣamāṇāḥ asaṃśayamanuprāpsyāmastāṃ kāyavāksaṃvarasampattimiti| ātmadoṣāntaraskhalitagaveṣī ca bodhisattvo bhavati śīlasaṃvare vyavasthito na paradoṣāntaraskhalitagaveṣī| sarvaraudraduḥśīlānāñca sattvānāmantike nāghātacitto bhavati na pratighacittaḥ | dharmamahākaruṇatāmupādāyādhimātrameva teṣāmantike bodhisattvānāmanukampācittañca kartukāmatācittañca pratyupasthitaṃ bhavati| saṃvaraśīlavyasthitaśca bodhisattvaḥ pāṇiloṣṭadaṇḍaśastrasaṃsparśairapi pareṣāmantike cittamapi na pradūṣayati| kutaḥ punaḥ pāpikāṃ vācaṃ niścārayiṣyati pratihaniṣyati vā prāgeva punaḥ ākrośaroṣaṇaparibhāṣaṇaistanukaduḥkhasparśajairapakāraiḥ| saṃvaraśīlavyavasthitaśca bodhisattvaḥ pañcāṅgaparigṛhītenāpramādena samanvāgato bhavati pūrvāntasahagatenāparāntasahagatena madhyāntasahagatena pūrvakālakaraṇīyena sahānucareṇa ca| bodhisattvaśikṣāsu śikṣamāṇo bodhisattvaḥ atītamadhvānamupādāya yāmāpattimāpannaḥ sā'nena yathādharmaṃ pratikṛtā bhavati| ayamasya pūrvāntasahagato'pramādaḥ| anāgate'pyadhvani yāmāpattimāpatsyate tāmapi yathādharmaṃ pratikariṣyati| ayamasyāparāntasahagato'pramādaḥ| pratyutpanne'pyadhvani yāmāpattimāpadyate tāmapi yathādharmaṃ pratikaroti| ayamasya madhyāntasahagato'pramādaḥ| pūrvameva cāpatterbodhisattvastīvramautsukyamāpadyate| kaccidahaṃ tathā tathā careyaṃ yathā yathā caran yathā yathā viharan āpattiṃ nāpadyeyam| ayaṃ bodhisattvasya pūrvakālakaraṇīyo'pramādaḥ| sa pūrvakālakaraṇīyamevāpramādaṃ niśritya tathā tathā carati tathā tathā viharati yathā yathāsya carato viharato vā āpattirnottiṣṭhate| ayamasya sahānucaro'pramādaḥ| saṃvaraśīla-vyavasthito bodhisattvaḥ praticchannakalyāṇo bhavati vivṛtapāpaḥ alpecchaḥ santuṣṭaḥ duḥkhasahiṣṇuraparitasanajātīyaḥ anuddhataśca acapalaśca praśānteryāpathaḥ kuhanādisarvamithyājīvakarakadharmavivarjitaḥ| ebhirdaśabhiraṅgaiḥ samanvāgato bodhisattvaḥ saṃvaraśīlavyavasthitaḥ susaṃvṛtaśīlī bhavati| yadutātīteṣu kāmeṣu nirapekṣatayā anāgateṣvanabhinandanatayā pratyutpa-nneṣvanadhyavasānatayā pravivekavāsābhiratyā vāgvitarkapariśodhanatayā ātmano'paribhavanatayā sauratyena kṣāntyā'pramādena ācārājīvaviśuddhyā ceti|



punarbodhisattvaḥ kuśala [dharma] saṃgrāhakaśīle vyavasthitaḥ uttpannāṃ kāyabhogāpekṣāṃ svalpāmapi nādhivāsayati prāgeva prabhūtām| sarvadauḥśīlyanidāna bhūtāṃśca kleśopakleśān krodhopanāhādīnutpannān nādhivāsayati| utpannāṃ pareṣāmantike āghātapratighavairacittatāṃ nādhivāsayati| utpannamālasyakausīdyaṃ nādhivāsayati|utpannaṃ samāpatyāsvādaṃ samāpattikleśaṃ nādhivāsayati| pañca ca sthānāni yathābhūtaṃ prajānāti| kuśalaphalānuśaṃsaṃ yathābhūtaṃ prajānāti| kuśalahetuṃ kuśalahetuphale viparyāsamaviparyāsañca kuśalasaṃgrahāya cāntarāyaṃ yathābhūtaṃ prajānāti| kuśalaphale bodhisattvaḥ anuśaṃsadarśī kuśalahetuṃ paryeṣate| kuśalasaṃgrahāya viparyāsañcāviparyāsañca yathābhūtaṃ prajānan bodhisattvaḥ prāpya kuśalaphalaṃ nānitye nityadarśī bhavati| na duḥkhe sukhadarśī| nāśucau śacidarśī| nānātmanyātmadarśī| antarāyañca prajānan kuśalasaṃgrahāya parivarjayati| tasyaibhirdaśabhirākāraiḥ kuśaladharmasaṃgrāhakaśīlavyavasthitasya kṣiprameva kuśalasaṃgraho bhavati sarvākāra[saṃgraha] śca yaduta dānopaniṣadāśīlopaniṣadā kṣāntyupaniṣadā vīryopaniṣadā dhyānopaniṣadā pañcākārayā ca [pra] jñayā|



punarbodhisattvaḥ ekādaśabhirākāraiḥ sarvākāre sattvārthakriyāśīle vyavasthitaḥ| ekaikena sarvākāreṇākāreṇa samanvāgato bhavati| iha bodhisattvaḥ sattvānāṃ teṣu teṣu kṛtyeṣu sahāyībhāvaṃ gacchan kṛtyacintāyāṃ kṛtyasamarthane sahāyībhāvaṃ gacchati adhvagamanāgamane samyakkarmāntaprayoge bhogānāmārakṣaṇe vibhinnānyo'nyapratisandhāne utsave puṇyakriyāyāñca duḥkheṣu vā| punarbodhisattvaḥ sahāyībhāvaṃ gacchan vyādhitān sattvān paricarati| andhān praṇayati panthānaṃ vyapadiśati| badhirān hastasavācikayārthaṃ grāhayati saṃjñānimittavyapadeśena| vyaṅgān śirasā vā yānena vā vahati| kāmacchandaparyavasthānaduḥkhitānāṃ sattvānāṃ kāmacchandaparyavasthānaduḥkhaṃ prativinodayati| vyāpādastyānamiddhauddhatyakaukṛtyavicikitsāparyavasthānaduḥkhitānāṃ sattvānāṃ yāvadvicikitsāparyavasthānaduḥkhaṃ prativinodayati| kāmavitarkaparyavasthānena duḥkhitānāṃ sattvānāṃ kāmavitarkaṃ prativinodayati| yathākāmavitarkam evaṃ vyāpādahiṃsājñātijanapadāpara vitarkāvamanyanāpratisaṃyuktaḥ kulodaya pratisaṃyuktaśca vitarko veditavyaḥ pariparibhavaparājayaduḥkhena duḥkhitānāṃ sattvānāṃ paraparibhavaparājayaduḥkhaṃ prativinodayati| adhvapariśrāntānāṃ sthānāsanadānenāṅgaprapīḍanena śramaklamaduḥkhaṃ prativinodayati| punarbodhisattvaḥ sattvānāṃ nyāyaṃ vyapadiśan duścaritacāriṇāṃ sattvānāṃ duścaritaprahāṇāya dharmaṃ deśayati yuktaiḥ padavyañjanaiḥ sahitairānulomikairānucchavikairaupayikaiḥ pratirūpaiḥ pradakṣiṇaiḥ nipakasyāṅgasaṃbhāraiḥ| upāyakauśalyaṃ vā punarvyapadiśati yathā duścaritacāriṇāṃ sattvānāṃ duścaritaprahāṇāya evaṃ martsāraṇāṃ [sattvānāṃ] mātsaryaprahāṇāya dṛṣṭe vā dharme samyagalpakṛcchreṇa bhogānāmarjanāya rakṣaṇāya ca śāsane'smin pratihatānāṃ śraddhāpratilambhāya darśanapratilambhāya|



darśanaviśuddhyā'pāyasamatikramāya sarvasaṃyojanaparyādānāt sarvaduḥkhasamatikramāya punarbodhisattva upakāriṇāṃ sattvānāṃ kṛtajñatāṃ prāviṣkurvan dṛṣṭvā satkṛtyālapati [saṃlapati] pratisammodayati-ehi svāgatavāditayā| āsanasthānānupradānena ca saṃpratīcchati| tulyādhikena cāsya pratilābhasatkāreṇa pratyupasthito bhavati na nyūnena| sa kṛtyeṣvasyāyācito'pi sahāyībhāvaṃ gacchati prāgeva yācitaḥ| yathā kṛtyeṣu evaṃ duḥkheṣu nayopadeśe bhayaparitrāṇe vyasanasthaśokaprativinodane upakaraṇopasaṃhāre sanniśrayadāne cittānuvartane bhūtairguṇaiḥ saṃpraharṣaṇe snigdhena cāntarbhāvena vinigrahe ṛddhyā cottāsanāvarjaneneti| peyālam| punarbodhisattvo bhītānāṃ sattvānāṃ bhayesvārakṣakaḥ| kṣudramṛgabhayādapi sattvān rakṣati āvartagrāhabhayādapi rājabhayādapi corabhayādapi pratyarthikabhayādapi svāmyadhipatibhayādapi anājīvikabhayādapyaślokabhayātpariṣacchāradyabhayādapi amanuṣyavetāḍabhayādapi| punarbodhisattvo vyasanasthānāṃ sattvānāṃ śokaprativinodanaṃ jñātivyasanamārabhya mātāpitṛmaraṇe'pi śokaṃ [prati] vinodayati| putradāramaraṇe'pi dāsīdāsakarmakarapauruṣeyamaraṇe'pi mitrāmātyajñātisālohitamaraṇepyācāryopādhyāyagurūsthānīyamaraṇe'pi śokaṃ prativinodayati| bhoga vyasanaṃ vā punarārabhya sa cedbhogā rājñā vā pareṣāmapahṛtā bhavanti| tatra śokaṃ prativinodayati| caurairvā'pahṛtā bhavanti| agninā vā dagdhā udakena vā apahṛtāḥ kunihitā vā nidhayaḥ pranaṣṭā bhavanti| kuprayuktā vā karmāntāḥ pralugnā bhavanti| apriyairvā dāyādairadhigatā bhavanti| kule vā kulāṃgāra utpanno bhavati| yena te bhogā anayena vyasanamāpāditā bhavanti| tannidānamapi śokamutpannaṃ mṛdumadhyādhimātraṃ sattvānāṃ bodhisattvaḥ samyak prativinodayati| punarupakaraṇārthinām upakaraṇopasaṃhāraṃ kurvan bodhisattvo bhojanaṃ bhojanārthibhyo dadāti| pānaṃ pānārthibhyaḥ| yānaṃ yānārthibhyaḥ| vastraṃ vastrārthibhyaḥ| alaṅkāramalaṅkārārthibhyaḥ| bhāṇḍopaskaraṃ bhāṇḍopaskarārthibhyaḥ| gandhamālyavilepanaṃ gandhamālyavilepanārthibhyaḥ| pratiśrayaṃ pratiśrayārthibhyaḥ| ālokamālokārthibhyo dadāti| punaḥ parigrahaśīlena bodhisattvaḥ sattvānāṃ gaṇaparikarṣaṇayogena parigrahaṃ kurvan pūrvantāvat niśrayaṃ dadāti nirāmiṣeṇa cittenānukampācittenānukampācittameva [saṃ] puraṣkṛtya|



tato dharmeṇa cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāneṣāmarthe śrāddhānāṃ brāhmaṇagṛhapatīnāmantikātparyeṣate| dhārmikaiśca dharmalabdhaiḥ svaiścīvarapiṇḍapātaśayānāsanaglāna [pratyayabhaiṣajyapariṣkāraiḥ sādhāraṇaparibhogī ca bhavatyapratiguptabhojī| aṣṭākārañcānulomikamavavādaṃ kālena kālamanuprayacchati| pañcākārayā cānuśāsanyā samyaksamanuśāsti| tadyathokte'nuśāsanī-balagotrapaṭale tathehāpi veditavyā| punarbodhisattvaścittānuvartanaśīlena sattvānāṃ cittamanuvartamānaḥ ādita evaṃ sattvānāṃ bhāvaṃ ca jānāti prakṛtiñca| bhāvañca jñātvā prakṛtiñca yathā yaiḥ sattvaiḥ sārdhaṃ saṃvastavyaṃ bhavati tathā [taiḥ] saṃvasati| yathā yeṣu sattveṣu pratipattavyaṃ bhavati tathā teṣu pratipadyate| yasya ca sattvasya bodhisattvaścittamanuvartitukāmo bhavati tasya ca cetpaśyatyevaṃrūpeṇāsya vastusamudācāreṇa kāyikavācikena duḥkhadaurmasyamutpatsyete| taccaduḥkhadaurmanasyamasya nākuśalāt sthānād vyutthānāya kuśale ca sthāne pratiṣṭhāpanāya saṃvartiṣyate| pratisaṃkhyāya bodhisattvastaṃ kāyikavācikaṃ vastasamudācāraṃ yatnataḥ pariharati na samudācarati| sa cetpunastad duḥkhadaurmanasyamasyākuśalāt sthānād vyutthāpya kuśale sthāne pratiṣṭhāpanāya paśyati nānuvartate| pratisaṃkhyāya bodhisattvaḥ paracittaṃ yaduta parānukampāmevopādāya yena ca pareṣāṃ vastusamudācāreṇa kāyikavācikenānyeṣāmutpadyate duḥkhadaurmanasyam tacca pareṣāṃ tadanyeṣāmakuśalāt sthānād vyutthānāya kuśale sthāne pratiṣṭhā [pa] nāya [na] saṃvartate pratisaṃkhyāya pratisaṃharati bodhisattvastatkāyavāk [karma] samudācāraṃ tadanyeṣāṃ cittānurakṣayā| sa cetpunaḥ paśyati pareṣāṃ tadanyeṣāṃ vā tadubhayorvā akuśalāt sthānād vyutthāpya kuśale sthāne pratiṣṭhāpanāya pratisaṃkhyāya samudācarati bodhisattvastaṃ kāyavāksamudācāram| nānuvartate teṣāṃ sattvānāṃ cittamanukampācittamevopasthāpya| yena ca bodhisattva ātmano vastusamudācāreṇa kāyikavācikena pareṣāṃ duḥkhadaurmanasyamutpadyamānaṃ samanupaśyati sa ca kāyavāksamudācāro na śikṣāpadaparigṛhīto bhavati na puṇyajñānasambhārānugataḥ tacca duḥkhadaurmanasyaṃ pareṣāṃ nākuśalāt sthānāditi pūrvavadveditavyam| pratisaṃharati bodhisattvastaṃ kāyavāksamudācāraṃ paracittānurakṣayā| [tad] viparyayātsamudācāraḥ pūrvavadveditavyaḥ| yathā duḥkhadaurmanasyamevaṃ sukhasaumanasyaṃ yathāyogaṃ vistareṇa veditavyam| na ca paracittānuvartī bodhisattvaḥ parasya krodhaparyavasthānena paryavasthitasya sammukhamavigate krodhaparyavasthāne varṇamapi bhāṣate prāgevāvarṇam| nāpi saṃjñāptimanuprayacchati| punaḥ paracittānuvartī bodhisattvaḥ paramanālapantamapyālapati [prati] sammodayati prāgevālapantaṃ pratisammodayantam| [na ca] paracittānuvartī bodhisattvaḥ pareṣāṃ kṣubhyati nānyatrāvasādayitukāmaḥ|



teṣāmevānukampayā praśāntairindriyairavasādayati| na ca paricittānuvartī bodhisattvaḥ paramavahasati nāvaspaṇḍayati na maḍkubhāvamasyopasaṃharati nāpyasparśavihārāya kaukṛtyamupasaṃharati| nigṛhītasyāpi parājitasya na nigrahasthānena saṃcodayati| nīcaiḥ prapannasya na cocchritamātmānaṃ vikhyāpayati| na ca paracittānuvartī bodhisattvaḥ pareṣāmasevī bhavati nāpyatisevī nāpyakālasevī nāpi teṣāṃ purastātpriyavigarhako bhavati nāpyapriyapraśaṃsakaḥ| nāpyasaṃstutaviśvāsī bhavati| nābhīkṣṇayācakaḥ| pratigrahe'pi ca mātrāṃ jānāti| pratigraheṇa ca bhojanapānādikenopanimantrito na nirākaroti| dhārmiko vā nyāyasaṃjñaptimanuprayacchati| punarbodhisattvo bhūtaguṇasaṃharṣaṇaśīlena sattvān saṃpraharṣayan śraddhāguṇasampannān śraddhāguṇasaṃkathayā saṃpraharṣayati śīlaguṇasampannān śīlaguṇasaṃkathayā śrutaguṇasaṃpannān śrutaguṇasaṅkathayā tyāgaguṇasampannāṃstyāgaguṇasaṅkathayā prajñāguṇasampannān prajñāguṇasaṃkathayā saṃpraharṣayati| punarbodhisattvaḥ nigrahaśīlena sattvānnigṛhṇan mṛdvaparādhaṃ mṛduvyatikramaṃ snigdhenāntarbhāvenāvipannena mṛdvyā'vasādanikayā avasādayati| madhyāparādhaṃ madhyavyatikramaṃ madhyayā ['vasādanikayā] adhimātrāparādhamadhimātrabyatikramamadhimātrayā'vasādanikayā'vasādayati| yathā cāvasādanikā tathā daṇḍakarma veditavyam| mṛdumadhyāparādhaṃ mṛdumadhyavyatikramaṃ bodhisattvastāvatkālikayogena punarādānāya pravāsayati teṣāmeva cānyeṣāñca samanuśāsanārthamanukampācittatayā adhimātrāparādhaṃ [adhimātravyatikramaṃ] punarasaṃvāsāyāsaṃbhogāya yāvajjīvenāpyapunaḥpratigrahaṇāya pravāsayati teṣāmeva cānukampayā| mā te bahutaramasmin śāsane'puṇyaparigrahaṃ kariṣyantīti| pareṣāñca hitakāmatayā samanuśāsanārtham| punarbodhisattvaḥ ṛddhibalena sattvānuttrāsāyitukāmaḥ āvarjayitukāmo vā duścaritacāriṇāṃ sattvānāṃ duścaritavipākaphalamapāyānnarakānmahānarakān śītalanarakān pratyekanarakānupanīyopanīya darśayati|



paśyantu bhavanto duścaritasya [kṛtopacitasya] manuṣyabhūtairidamīdṛśaṃ raudraṃ paramakaṭukamaniṣṭaṃ phalavipākaṃ pratyanubhūyamānamiti| te ca taṃ dṛṣṭvā uttrasyanti saṃvegamāpadyante duścaritātprativiramanti| tadekatyāṃśca sattvān bodhisattvasya mahatyāṃ pariṣadi sannisannasya praśnasaṃpādenānādeyaṃ vacanaṃ kartukāmān bodhisattvo vajrapāṇiṃ vā'nyatamaṃ vā udāravarṇamahākāyaṃ [mahābalaṃ] yakṣamabhinirmimīya bhīṣayatyuttrāsayati| tannidānaṃ saṃpratyayajātasya bahumānajātasya samyageva praśnaprativyākaraṇārtham| tasya ca mahājanakāyasya tena praśnavyākaraṇena vinayanārtham| vicitreṇa vā punaḥ ṛdvyabhisaṃskāreṇa tadyathā eko bhūtvā bahudhā bhavan bahudhā bhūtvā eko bhavan tiraḥ kuḍayaṃ tiraḥ śailaṃ tiraḥ prākāramasajjamānena kāyena gacchanvistareṇa yāvadbrahmalokaṃ kāyena vaśe vartayan yamakānyapi prātihāryāṇi vidarśayastejodhātumapi samāpadyamānaḥ śrāvakāsādhāraṇaṃ vā punarṛddhimupadarśayannāvarjayan toṣayitvā saṃpraharṣya aśraddhaṃ śraddhāsaṃpadi niveśayati| duḥśīlaṃ śīlasaṃpadi alpaśrutaṃ śrutasaṃpadi matsariṇaṃ tyāgasaṃpadi duṣprajñaṃ prajñāsaṃpadi niveśayati| evaṃ hi bodhisattvaḥ sarvākāreṇa sattvārthakriyāśīlena samanvāgato bhavati|



ta ete bhavanti trayo bodhisattvasya śīlaskandhāḥ aprameyāḥ puṇyaskandhāḥ| saṃvaraśīlasaṃgṛhītaḥ kuśala dharmasaṃgrāhaka [śīla] saṃgṛhītaḥ sattvārthakriyāśīlasaṃgrahītaśca śīlaskandhaḥ|



tatra bodhisattvenāsmin trividhe'pi śīlaskandhe bodhisattvaśikṣāyāṃ śikṣitukāmena gṛhiṇā vā pravrajitena vā'nuttarāyāṃ samyaksaṃbodhau kṛtapraṇidhānena sahadhārmikasya bodhisattvasya kṛtapraṇidhānasya vijñasya pratibalasya vāgvijñaptyarthagrahaṇāvabodhāya ityevaṃrūpasya bodhisattvasya pūrvaṃ pādayornipatyādhyeṣaṇāṃ kṛtvā yathā tavāhaṃ kulaputrāntikādbodhisattvaśīlasaṃvarasamādānamākāṃkṣāmyādātuṃ tadarhasyanuparodhena muhūrtamasmākamanukampayā dātuṃ śrotuñca| ityevaṃ samyagadhyeṣyaikāṃsamuttarāsaṅgaṃ kṛtvā buddhānāṃ bhagavatāmatītānāgatapratyutpannānāṃ daśamu dikṣu mahābhūmipraviṣṭānāñca mahājñānaprabhāvaprāptānāṃ bodhisattvānāṃ sāmīcīṃ kṛtvā guṇāṃśca teṣāṃmāmukhīkṛtya ghanarasaṃ prasādaṃ cetasaḥ sañjanayya parīttaṃ vā yasya [vā] yācati śaktirhetubalañca| sa vijño bodhisattvo nīcairjānu- maṇḍalanipatitena vā utkuṭu [ka] sthitena vā tathāgatapratimāṃ purataḥ sthāpayitvā saṃpūraskṛtyaivaṃ syādvacanīyaḥ| anuprayaccha me kulaputrāyuṣman bhadanteti vā bodhisattvaśīlasaṃvarasamādānam| ityuktvā ekāgrāṃ smṛtimupasthāpya cittapraśādamevānupabṛṃhayatā na cirasyedānīṃ me'kṣayasyāprameyasya niruttarasya mahāpuṇyanidhānasya prāptirbhaviṣyatīti etamevārthamanucintayatā tūṣṇīṃ bhavitavyam| tena punarvijñena bodhisattvena sa tathā pratipanno bodhisattvaḥ avikṣiptena cetasā sthitena vā niṣaṇṇena vā āsane idaṃ syādvacanīyaḥ| śruṇu evaṃnāman kulaputra dharmabhrātariti vā bodhisattvo'si bodhau ca kṛtapraṇidhānaḥ| tena omiti [prati] jñātavyam| sa punaruttari idaṃ syādvacanīyaḥ| pratīcchasi tvamevaṃnāman kulaputra mamāntikāt sarvāṇi bodhisattvaśikṣāpadāni sarvañca bodhisattvaśīlaṃ saṃvaraśīlaṃ kuśaladharmasaṃgrāhakaśīlaṃ sattvārthakriyāśīlañca| yāni śikṣāpadāni yacchīlamatītānāṃ sarvabodhisattvānāmabhūt| yāni śikṣāpadāni yacchīlamanāgatānāṃ sarvabodhisattvānāṃ bhaviṣyati| yāni śikṣāpadāni yacchīlametarhi daśasu dikṣu pratyutpannānāṃ sarvabodhisattvānāṃ bhavati| yeṣu śikṣāpadeṣu yacchīle'tītāḥ sarvabodhisattvāḥ śikṣitavantaḥ| anāgatāḥ sarvabodhisattvāḥ śikṣiṣyante| pratyutpannāḥ sarvabodhisattvāḥ śikṣante| tena pratigṛhṇāmīti pratijñātavyam| evaṃ dvirapi trirapi tena ca vijñena bodhisattvena vaktavyam| tena ca mamādāyakena bodhisattvena yāvat trirapi pratijñātavyaṃ pṛṣṭena| evaṃ hi tena vijñena bodhisattvena tasya pratigrāhakasya bodhisattvasya yāvat trirapi bodhisattvaśīlasaṃvarasamādāna dattvā pratijñāñca pratigṛhyāvyutthita eva tasmin pratigrāhake bodhisattve tasyā eva tathāgatapratimāyāḥ purato daśasu dikṣu sarvabuddhabodhisattvānāṃ tiṣṭhatāṃ dhriyatāṃ yāpayatāṃ pādayornipatya sāmīcīṃ kṛtvā evamārocayitavyam|



pratigṛhītamanena evanāmnā bodhisattvena mama evaṃnāmno bodhisattvasyāntikādyāvat trirapi bodhisattvaśīlasaṃvarasamādānam| so'hamevanāmātmānaṃ sākṣibhūtamasyaitannāmno bodhisattvasya paramāryāṇāṃ viparokṣāṇāmapi sarvatra sarvasattvāviparokṣabuddhīnāṃ daśasu dikṣvanantāparyanteṣu lokadhātuṣvārocayāmyasmin bodhisattvaśīlasaṃvarasamādanam| eva dvirapyevaṃ trirapi vaktavyam| evañca punaḥ śīlasaṃvarasamādānakarmaparisamāptyanantaraṃ dharmatā khalveṣā yadvā daśasu dikṣvanantāparnyateṣu lokadhātuṣu tathāgatānāṃ mahābhūmipraviṣṭānāñca bodhisattvānāñca tiṣṭhatāṃ dhriyatāṃ tadrūpaṃ nimittaṃ pradurbhāvati| yena teṣāmevaṃ bhavati| bodhisattvena bodhisattvaśīlasaṃvarasamādānaṃ samāptamiti| teṣāñcānantaraṃ samanvāharastasya bodhisattvasyāntike bhavati| samanvāharatāñca jñānadarśanaṃ pravartate| te tena jñānadarśanena yathābhūtamevaṃ pratisaṃvedayanti| yathā evaṃnānmā bodhisattvena amuṣmin lokadhātāvevaṃnāmno bodhisattvasyāntikāt samyagbodhisattvaśīla saṃbarasamādānaṃ gṛhītamiti| te cāsya sarve putrasyaiva bhrāturivakalyāṇairmanobhiḥ pratyanukampante| evaṃ kalyāṇamanaḥpratyanukampitasya [tasya] bodhisattvasya bhūyasyā mātrayā vṛddhiḥ pratikāṃkṣitavyā kuśalānāṃ dharmāṇāṃ na hāniḥ| pratigṛhītañca tacchīlasaṃvarasamādānārocanaṃ tairveditavyam| parisamāptau ca tasmin bodhisattvaśīlasaṃvarasamādānakarmaṇyubhābhyāṃ tābhyāṃ bodhisattvābhyāṃ daśasu dikṣu teṣāmanantāparyantalokadhātugatānāṃ buddhabodhisattvānāṃ sāmīcīṃ kṛtvā pādayornipatyotthātavyam| idaṃ tasya bodhisattvasya śīlasaṃvarasamādānaṃ sarvaśīla-saṃvarasamādānaprativiśiṣṭaṃ bhavati niruttaramaprameyapuṇyaskandhasamanvāgataṃ paramakalyāṇacittāśayasamutthāpitaṃ sarvasattveṣu sarvākāraduścaritapratipakṣabhūtam| yasya śīlasaṃvarasamādānasya sarvaprātimokṣasaṃvarasamādānāni śatatamīmapi kalāṃ nopayanti sahasratamīmapi saṃkhyāmapi kalāmapi gaṇanāmapyupamāmapyupaniṣadamapi nopayanti yaduta puṇyaparigrahamupādāya| tena punarbodhisattvenaivaṃ bodhisattvaśīlasaṃvarasamādānavyavasthitena svayaṃ cābhyuhyābhyuhyedaṃ bodhisattvasya pratirūpaṃ kartum idamapratirūpaṃ kartumiti tathaiva tata ūrdhvaṃ karmaṇā saṃpādayitavyaṃ śikṣā karaṇīyā| bodhisattvasūtrapiṭakādvā yatnataḥ śrutvā'smābodhisattvasūtrapiṭakamātṛkānibandhāt śrutvā tathaiva śikṣā karaṇīyā| na ca punaḥ sarveṣāṃ bodhisattvānāmantikādvijñānāmapyetacchīlasaṃvarasamādānamādātavyam| bodhisattvena nāśrāddhasyāntikāt pragrahītavyam| yastatprathamata etadevaṃvidhaṃ śīlasaṃvarasamādānaṃ nādhimucyeta nāvatarennāvakalpayennalubdhasya na lobhābhibhūtasya mahecchasyāsantuṣṭasya na śīlavipannasya śikṣāsvanādarakāriṇaḥ śaithilikasya na krodhanasyopanāhinaḥ akṣāntibahulasya parato vyatikramāsahiṣṇoḥ nālasasya kusīdasya yadbhūyasā rātrindivaṃ nidrāsukhaṃ pārśvasukhaṃ śayanasukhañca svīkurvataḥ saṅgaṇikayā cātināmayataḥ|



na vikṣiptacittasyāntato godohanamātramapi kuśalacittaikāgratābhāvanā'samarthasya| na mandasya na momuhajātīyasyātyarthaṃ saṃlīnacittasya bodhisattvasūtrapiṭakaṃ bodhisattvapiṭakamātṛkāmapavadamānasya| na ca punaretat saṃvarasamādānavidhānaṃ bodhisattvenodgṛhya paryavāpyāpi bodhisattvapiṭaka pratihatānāmaśrāddhānāṃ sattvānāṃ sahasaivārocayitavya pravedayitavyam| tatkasya hetoḥ| tathāhi śrutvā'[na]dhimucyamānā mahatājñānāvaraṇenāvṛtā apavaderan| yaścainamapavadate sa yāvadapramāṇena puṇyaskandhena samanvāgataḥ saṃvarasthāyī bodhisattvo bhavati tāvadapramāṇenaiva so'puṇyaskandhenānuṣakto bhavati yāvattāṃ pāpikāṃ vācaṃ pāpikāṃ dṛṣṭiṃ pāpakān sakalpān sarveṇa sarva notsṛjati|



śīlasaṃvarasamādānañca kartukāmasya bodhisattvasya purato'syāṃ bodhisattvasūtrapiṭakamātṛkāyāṃ yāni bodhisattvasya śikṣāpadānyāpattisthānāni cākhyātāni tānyanuśrāvayitavyāni| ca cedāśayato vicārayitvā prajñayā pratisaṃkhyāyotsahate| na parasamādāpanikayā nāpi paraspardhayā [sa] dhīro bodhisattvo veditavyaḥ| tena ca pratigṛhītavyaṃ tasya ca dātavyametena vidhinā etacchīlasaṃvarasamādānam|



evañca śīlasaṃvaravyavasthitasya bodhisattvasya catvāraḥ pārājayikasthānīyadharmā bhavanti| katame catvāraḥ| lābhasatkārādhyavasitasyātmotkarṣaṇā parapaṃsanā bodhisattvasya pārājāyikasthānīyo dharmaḥ| satsu saṃvidyamāneṣu bhogeṣu lobhaprakṛtitvāt duḥkhiteṣu kṛpaṇeṣvanātheṣvapratiśaraṇeṣvasamyagayācakeṣu pratyupasthiteṣu nairvṛṇyādāmiṣāvisargaḥ dharmamātsaryāccārthināṃ samyakpratyupasthitānāṃ dharmāṇāmasaṃvibhāgakriyā bodhisattvasya pārājayikasthānīyo dharmaḥ| yadapi bodhisattvastadrūpaṃ krodhaparyavasthānamanuvṛṃhayati yena tato na vākpāruṣyaniścāraṇamātrakeṇa nivartate| krodhābhibhūtaḥ pāṇinā vā loṣṭena vā daṇḍena vā śastreṇa sattvāṃstāḍayati vihiṃsayati viheṭhayati| krodhāśayameva ca tīvramantarākṛtvā pareṣāmantikādvyatikramasajñapti na pratigṛhaṇāti na kṣamate nāśayaṃ vimuñcati| ayamapi bodhisattvasya pārājayikasthānīyo dharmaḥ| bodhisattvapiṭakāpavādaḥ saddharmapratirūpakāṇāñca rocanā dīpanā vyavasthāpanā| svayaṃ vā saddharmapratirūpakādhimuktasya pareṣāṃ cā'nuvṛttyā bodhisattvasya pārājayikasthānīyo dharmaḥ| itīme catvāraḥ pārājayikasthānīyā dharmāḥ| yeṣāṃ bodhisattvo'nyatamānyatamaṃ dharmamadhyāpadya prāgeva sarvānabhavyo bhavati dṛṣṭe dharme vipulasya bodhisattvasaṃbhārasyopacayāya parigrahāya| abhavyo bhavati ca dṛṣṭe dharme āśayaviśuddheḥ| [sa] bodhisattvapratirūpakaśca bhavati| no tu bhūto bodhisattvaḥ|



mṛdumadhyaparyavasthāna [ta] śca bodhisattvaḥ ebhiścaturbhiḥ pārājayikasthānīyadharmasamudācārādbodhisattvaśīlasaṃvarasamādānaṃ [na] vijahāti| adhimātraparyavasthānatastu vijahāti| yataśca bodhisattvaḥ eṣāṃ caturṇāṃ pārājayikasthānīyānāṃ dharmāṇāmabhīkṣṇa-samudācārāt parīttamapi hrībyapatrāpyaṃ notpādayati| tena ca prīyate| tena ca ramate| tatraiva guṇadarśī bhavati| iyamadhimātratā paryavasthānasya veditavyā| na tu bodhisattvaḥ sakṛdeva pārājayikasthānīyadharmasamudācārāt bodhisattvaśīlasaṃvarasamādānaṃ vijahāti| tadyathā pārājayirkaidharmairbhikṣuḥprātimokṣasaṃvaram| parityaktasamādāno'pi ca bodhisattvo dṛṣṭe dharme bhavyaḥ punarādānāya bodhisattvaśīlasaṃvarasamādānasya bhavati nābhavya eva tadyathā pārājayikādhyāpannaḥ prātimokṣasaṃvarastho bhikṣuḥ| samāsataśca dvābhyāmeva kāraṇābhyāṃ bodhisattvaśīlasaṃvarasamādānasya tyāgo bhavati| anuttarāyāṃ samyaksaṃbodhau praṇidhānaparityāgataśca pārājayikasthānīyadharmādhimātraparyavasthānasamucārataśca| na ca parivṛttajanmāpi bodhisattvaḥ bodhisattvaśīlasaṃvarasamādānaṃ vijahāti| adha urdhvaṃ tiryaksarvatropapadyamāno yena bodhisattvena praṇidhānaṃ na tyaktaṃ bhavati| nāpi ca pārājayikasthānīyānāṃ dharmāṇāmadhimātraṃ paryavasthānaṃ samudācaritaṃ bhavati| muṣitasmṛtistu parivṛttajanmā bodhisattvaḥ kalyāṇamitrasamparkamāgamya smṛtyudbodhanārthaṃ punaḥ punarādānaṃ karoti| na tvabhinavasamādānam|



evaṃ bodhisattvaśīlasaṃvarasthitasya bodhisattvasyāpattirapi veditavyā| anāpattirapi kliṣṭāpyakliṣṭāpi mṛdvī madhyā'dhimātrā api|



evaṃ bodhisattvaśīlasaṃvarasthito bodhisattvaḥ pratidivasaṃ tathāgatasya vā tathāgatamuddiśya caitye dharmasya vā dharmamuddiśya pustakagate'pi bodhisattvasūtrapiṭake [bodhisattvasūtrapiṭaka] mātṛkāyāṃ vā saṃghasya vā yo'sau daśasu dikṣu mahābhūmipraviṣṭānāṃ bodhisattvānāṃ saṃghaḥ kiñcidevālpaṃ vā prabhūtaṃ vā pūjādhikārikamakṛtvā'ntata ekapraṇāmamapi kāyena antato guṇānārabhya buddhadharmasaṃghānāmekacatuṣpadāyā api gāthāyāḥ pravyāhāraṃ vācā antata ekaprasādamapi buddhadharmasaṃghaguṇānusmaraṇapūrvakañcetasā rātriṃdivamatināmayati sāpattiko bhavati sātisāraḥ| sa cedagauravādālasyakausīdyādāpadyate kliṣṭāmāpattimāpanno bhavati| sa cet smṛtisaṃpramoṣādāpadyate akliṣṭāmāpattimāpanno bhavati| anāpattiḥ kṣiptacetasaḥ| anāpattiḥ śuddhāśayabhūmipraviṣṭasya| tathāhi śuddhāśayo bodhisattvaḥ tadyathā avetyaprasādalābhī bhikṣarnityakālameva dharmatayā śāstāraṃ paricarati paramayā ca pūjayā pūjayati dharmasaṃghañca|



bodhisattvo mahecchatāmasantuṣṭiṃ lābhasatkāragardhamutpannamadhivāsayati sāpattiko bhavati sātisāraḥ kliṣṭāmāpattimāpadyate| anāpattistatprahāṇāya cchandajātasya vīryamārabhata statpratipakṣaparigraheṇa tatpratibandhāvasthitasya prakṛtyā tīvrakleśatayābhibhūya punaḥ punaḥ samudācārāṇāt|



bodhisattvo vṛddhatarakaṃ guṇavantaṃ satkārārhaṃ sahadhārmikaṃ dṛṣṭvā mānābhinigrahītaḥ āghātacittaḥ pratighacitto vā utthāyāsanaṃ nānuprayacchati| paraiścālapyamānaḥ pratisammodyamānaḥ paripṛṣṭaśca na yuktarūpeṇa vāk pratyudāhāreṇa pratyupatiṣṭhate mānābhinigṛhīta eva āghātacittaḥ pratighacitto vā sāpattiko bhavati sātisāraḥ kliṣṭāmāpattimāpadyate| no cenmānābhinigṛhīto nāghātacittaḥ pratighacitto vā api tvālasyakausīdyādavyākṛtacitto vā smṛtisaṃpramoṣād [vā] sāpattika eva bhavati sātisāro no tu kliṣṭāmāpattimāpadyate| anāpattirvāḍhaglānaḥ syāt kṣiptacitto vā| anāpattiḥ [suptaḥ] syādayañca prativibuddhasaṃjñī upaśliṣyed ālapet saṃlapet pratisammodayet paripṛcchet| anāpattiḥ pareṣāṃ dharmadeśanāyāṃ prayuktasya sāṃkathyaviniścaye vā| anāpattistadanyeṣāṃ pratisaṃmodayataḥ| anāpattiḥ pareṣāṃ dharmaṃ deśayatāmavahitaśrotrasya śṛṇvataḥ sāṃkathyaṃviniścayaṃ vā| anāpattirdharmasaṃkathāvirasatāṃ dhārmakathikacittañcānurakṣataḥ| anāpattistenopāyena teṣāṃ sattvānāṃ damayato vinayataḥ akuśalātsthānādvyutthāpya kuśale sthānepratiṣṭhāpayataḥ| [anāpattiḥ] sāṃdhikakriyākāramanurakṣataḥ anāpattiḥ pareṣāṃ prabhūtatarāṇāṃ cittamanurakṣataḥ|



bodhisattvaḥ parairupanimantryamāṇo gṛhe vā vihārāntare vā gṛhāntare vā bhojanapānavastrādibhiḥ pariṣkāraiḥ mānābhinigṛhītaḥ āghātacittaḥ pratighacitto vā na gacchati| na nimantraṇāṃ svīkaroti| sāpattiko bhavati sātisāraḥ kliṣṭāmāpattimāpadyate| ālasyakausīdyānna gacchati akliṣṭāmāpattimāpadyate| anāpattirglānaḥ syādapratibalaḥ kṣiptacitto va| anāpattirviprakṛṣṭo deśaḥ syāt mārgaśca sapratibhayaḥ| anāpattistenopāyenāsya damayitukāmaḥ syāt vinetukāmo'kuśalātsthānād vyutthāpya kuśale sthāne pratiṣṭhāpayitukāmaḥ| anāpattiranyasya pūrvataraṃ pratijñānaṃ bhavet| anāpattirnirantarakuśalapakṣa-[prayuktasya kuśalapakṣa-] cchidrīkārānurakṣārthamagacchataḥ anāpattirapūrvasyārthopasaṃhitasya dharmārthaśravaṇasya parihāṇihetoḥ| yathā dharmārthaśravaṇasya evaṃ sāṃkathyaviniścayasyāpi veditavyam| anāpattirviheṭhanābhiprāyeṇa nimantritaḥ syāt| anāpattiḥ pareṣāṃ prabhūtatarakāṇāmāghatacittamanurakṣataḥ| anāpattiḥ sāṃdhikaṃ kriyākāramanurakṣataḥ|



bodhisattvaḥ pareṣāmantikājajātarūpajatamaṇimuktāvaidūryādikāni ca dhanajātāni vicitrāṇi prabhūtāni pravarāṇi labhamāno'nudadhyamānaḥ āghātacittaḥ pratighacitto na pratigṛhṇāti pratikṣipati| sāpattiko bhavati sātisāraḥ kliṣṭāmāpattimāpadyate sattvopekṣayā| ālasyakausīdyānna pratigṛhṇāti| sāpattiko bhavati sātisāro no tu kliṣṭāmāpattimāpadyate| anāpattiḥ kṣiptacittasya| anāpattistasmin pratigrahe ratiṃ cetasaḥ paśyataḥ| [anāpattirvipratisāramasya paścāt saṃbhāvayavaḥ| ] anāpattirdānavibhramasya saṃbhāvayataḥ| anāpattirvinirmuktāgrahasya dānapaterdāridrayaṃ vighātaṃ tannidānaṃ saṃbhāvayataḥ| anāpattiḥ sāṃdhikaṃ staupikaṃ saṃbhāvayataḥ| anāpattiḥ parāhṛtamanena saṃbhāvayataḥ yato nidānamasyotpadyeta vadho vā bandho vā daṇḍo vā jyā-nirgarhaṇā vā|



bodhisattvaḥ pareṣāṃ dharmārthināmāghātacittaḥ pratighacittaḥ īrṣyāviprakṛto vā dharmaṃ nānuprayacchati| sāpattiko bhavati sātisāraḥ kliṣṭāmāpattimāpadyate| ālasyakausīdyānna dadāti sāpattiko bhavati sātisāro na kliṣṭāmāpattimāpadyate| anāpattistīrthikaḥ syāt randhraprekṣī| anāpattirbāḍhaglānaḥ syāt kṣiptacitto vā| anāpattistenopāyena damayitukāmaḥ syādvinetukāmaḥ akuśalāt sthānād vyutthāpya kuśale sthāne pratiṣṭhāpayitukāmaḥ| anāpattirdharme na pravṛttaḥ syāt| anāpattiryadyagauravo'pratīśo durīryāpathaḥ pratigṛhṇīyāt| anāpattirmṛdvindriyasyodārayā dharmadeśanayā dharmaparyāptyā uttrāsaṃ mithyādarśanaṃ mithyābhiniveśaṃ kṣatiñcopahatiñca saṃbhāvayet| anāpattistaddhastagatasya parebhyaḥ abhājanabhūtebhyo visāraṃ dharmasya saṃbhāvayet|



bodhisattvo raudreṣu duḥśīleṣu ca sattveṣvāghātacittaḥ pratighacittaḥ upekṣate viceṣṭate vā raudratāṃ duḥśīlatāmeva ca pratyayaṃ kṛtvā| sāpattiko bhavati sātisāraḥ kliṣṭāmāpattimāpadyate| ālasyakausīdyādupekṣate smṛtisaṃpramoṣācca viceṣṭate| sāpattiko bhavati sātisāro no tu kliṣṭāmāpattimāpadyate| tatkasya hetoḥ| na hi bodhisattvasya śīlavataḥ śānteḥ kāyavāṅmanaskarmapracāre tathānukampācittañca kartukāmatā ca pratyupasthitā bhavati yathā raudreṣu duḥśīleṣu sattveṣu duḥkhahetau vartamāneṣu| anāpattiḥ kṣiptacittasya| anāpattistenopāyenāsya damayitukāmaḥ syādvistareṇa pūrvavat| anāpattiḥ pareṣāṃ prabhūtānāñcittānurakṣiṇaḥ| anāpattiḥ saṃghakriyākārānurakṣiṇaḥ|



bodhisattvo yadbhagavatā prātimokṣe vinaye pratikṣepaṇa-sāvadyaṃ vyavasthāpitaṃ paracittānurakṣāmupādāyāprasannānāṃ sattvānāṃ prasādāya prasannānāñca bhūyobhāvāya| tatra tulyāṃ śrāvakaiḥ śikṣāṃ karoti nirnirākaraṇam| tatkasya hetoḥ| śrāvakāstāvadātmārthaparamāḥ| te tāvanna paraniranurakṣā aprasannānāṃ prasādāya prasannānāñca bhūyobhāvāya śikṣāsu śikṣante| prāgeva bodhisattvāḥ parārthaparamāḥ|



yatpunaḥ pratikṣepaṇasāvadyamalpārthatāmalpakṛtyatāmalpotsukavihāratāmārabhya śrāvakāṇāṃ bhagavatā vyavasthāpitāṃ tatra bodhisattvo na tulyāṃ śikṣāṃ śrāvakaiḥ karoti| tatkasya hetoḥ| śobhate śrāvakaḥ svārthaparamaḥ parārthanirapekṣaḥ parārthamārabhyālpārthaḥ alpakṛtyaścālpotsukavihārī ca| na tu bodhisattvaḥ parārthaparamaḥ śobhate parārthamārabhyālpārtho'lpakṛtyaścālpotsukavihārī ca tathāhi bodhisattvena pareṣāmarthe cīvaraśatāni sahastrāṇyajñātikānāṃ brāhmaṇagṛhapatīnāmantikātparyeṣitavyāni pravāritena| teṣāṃ ca sattvānāṃ balābalaṃ saṃlakṣya yāvadartha pratigṛhītavyāni| yathā cīvarakāṇyevaṃ pātrāṇi| yathā paryeṣitavyānyevaṃ svayaṃ yācitena sūtreṇājñātibhistantuvāyairvāryayitavyāni| pareṣāñcārthāya kauśeyasaṃstaraṇaśatāni niṣadanasaṃstaraṇaśatānyūpasthāpayitavyāni| jātarūparajataśatasahasrakoḍhyagrāṇyapi svīkartavyāni| evamādike'lpārthatāmalpakṛtyatāmalpotsukavihāratāmārabhya śrāvakāṇāṃ pratikṣepaṇasāvadyena samānaśikṣo bhavati| bodhisattvo bodhisattvaśīlasaṃvarasthaḥ sattvārthamārabhya āghātacittaḥ pratighacittaḥ alpārtho bhavati alpakṛtyaḥ alpotsukavihārī| sāpattiko bhavati sātisāraḥ kliṣṭāmāpattimāpadyate| ālasyakausīdyādalpārtho bhavatyalpakṛtyaḥ alpotsukavihārī| sāpattiko bhavati sātisāro'kliṣṭāmāpattimāpadyate|



asti kiñcitprakṛtisāvadyamapi [yad] bodhisattvastadrūpeṇopāyakauśalyena samudācarati yenānāpattikaśca bhavati bahu ca puṇyaṃ prasūyate| yathāpi tadbodhisattvaścauraṃ taskaraṃ prabhūtānāṃ prāṇiśatānāṃ mahātmanāṃ śrāvakapratyekabuddhabodhisattvānāṃ vadhāyodyatamāmiṣakiñcitkahetoḥ prabhūtānantaryakarmakriyāprayuktaṃ paśyati| dṛṣṭvā ca punarevaṃ cetasā cittamabhisaṃskaroti| yadyapyahamenaṃ prāṇinaṃ jīvitādvyaparopya narakeṣūpapadyeyaṃ kāmaṃ bhavatu me narakopapattiḥ| eṣa ca sattva ānantaryakarma kṛtvā mā bhūnnarakaparāyaṇa iti| evamāśayo bodhisattvastaṃ prāṇinaṃ kuśalacitto'vyākṛtacitto vā viditvā ṛtīyamānaḥ anukampācittamevāyatyāmupādāya jīvitādvyaparopayati| anāpattiko bhavati bahu ca puṇyaṃ prasūyate|



yathāpi tad bodhisattvo ye sattvā rājāno vā bhavanti rājamahāmātrā vā adhimātraraudrāḥ sattveṣu nirdayā ekāntaparapīḍāpravṛttāḥ| tāṃ satyāṃ śaktau tasmādrājyaiśvaryādhipatyāccyāvayati yatra sthitāste tannidānaṃ bahvapuṇyaṃ prasavanti anukampācitto hitasukhāśayaḥ|



ye ca paradravyāpahāriṇaścaurāstaskarāḥ sāṃdhikaṃ staupikañca prabhūtaṃ dravyaṃ hṛtvā svīkṛtyopabhoktukāmāsteṣāmantikāttad dravyaṃ bodhisattva ācchinatti| mā haiva teṣāṃ sa dravyaparibhogo dīrgharātramanarthāyāhitāya bhaviṣyati iti| evameva pratyayaṃ kṛtvā ācchidya sādhikaṃ saṃdhe niryātayati staipikaṃ stūpe| ye ca vaiyāvṛtyakarā vā ārāmikā vā sāṃdhikaṃ staupikañca prabhūtaṃ dravyaṃ vipratipādayantyanayena| svayaṃ [ca] paudgalikaṃ paribhuñjate| tān bodhisattvaḥ pratisaṃkhyāya mā haiva tatkarma| sa ca mithyāparibhogasteṣāṃ bhaviṣyati dīrgharātramanartāyāhitāyaiti| tasmādādhipatyāccyāvayati| tadanena paryāyeṇa bodhisattvaḥ adattamādadāno'pyanāpattiko bhavati| bahu ca puṇyaṃ prasūyate|



yathāpi tadgṛhī bodhisattvaḥ abrahmacaryeṣaṇārtaṃ tatpratibaddhacittamaparaparigṛhītaṃ mātṛgrāmaṃ maithunena dharmeṇa niṣevate| mā haivāghātacittatāṃ pratilabhya bahvapuṇyaṃ prasoṣyati| yathepsitakuśalamūlasanniyoge ca vaśyā bhaviṣyatyakuśala-[mūla] parityāge cetyanukampācittamevopasthāpya abrahmacaryaṃ maithunaṃ [dharmaṃ] pratiṣevamāno'pyanāpattiko bhavati| bahu ca puṇyaṃ prasūyate| pravrajitasya punarbodhisattvasya śrāvakaśāsanabhedamanurakṣamāṇasya sarvathā na kalpate'brahmacaryaniṣevaṇam|



yathāpi tad bodhisattvo bahūnāṃ sattvānāṃ jīvita-vipramokṣārthaṃ bandhanavipramokṣārthaṃ hastapādanāsākarṇaccheda-cakṣurvikalībhāva-paritrāṇārthaṃ yāṃ bodhisattva svajīvitahetorapi samprajānan mṛṣāvācaṃ na bhāṣeta| tāṃ teṣāṃ sattvānāmarthāya pratisaṃkhyāya bhāṣate| iti samāsato yena yena bodhisattvaḥ sattvānāmarthameva paśyati| nānarthaṃ paśyati| svayaṃ ca nirāmiṣacitto bhavati| kevala-sattvahitakāmatānidānaṃ ca vinidhāya saṃjñāṃ samprajānan anyathā-vācaṃ bhāṣate| bhāṣamāṇaḥ anāpattiko bhavati| bahu ca puṇyaṃ prasūyate|



yathāpi tad bodhisattvo ye sattvā akalyāṇamitra parigṛhītā bhavanti teṣāṃ tebhyaḥ akalyāṇamitrebhyo yathāśakti yathābalaṃ byagrakaraṇīṃ vācaṃ bhāṣate| vyagrārāmaśca bhavati tena prīyamāṇaḥ| anukampācittamevopādāya mā bhūdeṣāṃ sattvānāṃ pāpamitrasaṃsargo dīrgharātramanarthāyāhitāyeti| anena paryāyeṇa mitrabhedamapi kurvan bodhisattvo'nāpattiko bhavati| bahu ca puṇyaṃ prasūyate|



yathāpi tad bodhisattvaḥ utpathacāriṇo'nyāyacāriṇaḥ sattvān paruṣayā vācā tīkṣṇayāvasādayati yāvadeva tenopāyenākuśalāt sthānād vyutthāpya kuśale sthāne pratiṣṭhāpanārtham| evaṃ pārūṣiko bodhisattvo'nāpattiko bhavati| bahu ca puṇyaṃ prasūyate|



yathāpi tad bodhisattvo nṛttagītavāditādhimuktānāṃ sattvānāṃ rājacaurānnapāna-veśyā-vīthī-kathādyadhimuktānāṃ ca sattvānāṃ nṛttagītavāditena vicitrābhiśca sambhinnapralāpa-pratisaṃyuktābhiḥ saṃkathābhiranukampāśayena toṣayitvāvarjya vaśyatāṃ vidheyatāṃ copanīyākuśalāt sthānād vyutthāpya kṛśale sthāne pratiṣṭhāpayati| evaṃ sambhinnapralāpī api bodhisattvo'nāpattiko bhavati| bahu ca puṇyaṃ prasūyate|



bodhisattvaḥ utpannāṃ kuhanāṃ lapanāṃ naimittikatāṃ naiṣpeṣikatāṃ lābhena lābhaṃ niścikīrṣutāṃ mithyājīvakarāṃ dharmānadhivāsayati| na tai ritīyate| na vinodayati| sāpattiko bhavati sātisāraḥ kliṣṭāmāpattimāpadyate| anāpattistatprativinodanāya cchandajātasya yatnamārabhamāṇasya kleśapracuratayā cittamabhibhūya samudācaraṇāt|



bodhisattvaḥ auddhatyābhinigṛhītena cetasā'vyupaśāntaḥ avyayupaśamārāmaḥ uccaiḥ saṃñcagdhati saṃkrīḍate saṃkilikilāyate auddhatyaṃ dravaṃ prāviṣkaroti pareṣāṃ hāsayitukāmo ramayitukāmaḥ| evameva ca pratyayaṃ kṛtvā sāpattiko bhavati sātisāraḥ kliṣṭāmāpattimāpadyate smṛtisaṃpramoṣādakliṣṭāmāpattimāpadyate| anāpattistadvinodanāya cchandajātasya pūrvavat| anāpattiḥ pareṣāmutpannamāghātaṃ tenopāyena prativinodayitukāmaḥ syāt| anāpattiḥ pareṣāmutpannaṃ śokamapahāpayitukāmaḥ syāt| anāpattiḥ pareṣāṃ tatprakṛtikānāṃtadārāmāṇāṃ saṃgrahāya vā praṇayānusaṃrakṣaṇāya vā tadanuvartanārtham| anāpattiḥ pareṣāṃ bodhisattve manyusambhāvanājātānāmāghātavaimukhyasaṃbhāvanājātānāṃ saumukhyāntarbhāvaśuddhyupadarśanārtham|



[yaḥ] punarbodhisattva evaṃdṛṣṭiḥ syādevaṃvādī na bodhisattvena nirvāṇārāmeṇa vihartavyam| api tu nirvāṇavimukhena vihartavyam| na ca kleśopakleśebhyo bhetavyam na caikāntena tebhyaścittaṃ vivecayitavyam| tathā hi bodhisattvena trīṇi kalpāsaṃkhyeyāni saṃsāre saṃsaratā bodhiḥ samudānetavyeti| sāpattiko bhavati sātisāraḥ kliṣṭāmāpattimāpadyate| tatkasya hetoḥ| yathā khalu śrāvakeṇa nirvāṇābhiratirāsevitavyā kleśopakleśebhyaśca cittamudvejayitavyaṃ tataḥ śatasahasrakoṭiguṇena bodhisattvena nirvāṇābhiratirāsevitavyā kleśopakleśebhyaśca cetasa udvego bhāvayitavyaḥ| tathā hi śrāvako'syātmano'rthāya prayukto bodhisattvaḥ sarvasattvānāmarthāya prayuktaḥ| tena tathā cittāsaṃkleśābhyāsaḥ samudānetavyo yathāyamanarhannapi tatprativiśiṣṭenāsaṃkleśena samanvāgataḥ sāstrave vastuni anuvicaret|



bodhisattvo'nādeyavacanakaramapaśabdamātmanaḥ ayaśo'kīrti na rakṣati na pariharati bhūtavastukām| sāpattiko bhavati sātisāraḥ kliṣṭāmāpattimāpadyate| abhūtavastukāṃ na pariharati| sāpattiko bhavati sātisāraḥ akliṣṭāmāpattimāpadyate| anāpattistīrthikaḥ paraḥ syāt| iti yo vā punaranyo'pyabhiniviṣṭaḥ| anāpattiḥ pravrajyā-bhikṣācaryā-kuśalacaryā-nidāno'paśabdo niścaret| anāpattiḥ krodhābhibhūto viparyastacitto niścārayet|



bodhisattvo yena kaṭukaprayogeṇa tīkṣṇaprayogeṇa sattvānāmarthaṃ paśyati taṃ prayogaṃ daurmanasyārakṣayā na samudācarati| sāpattiko bhavati [sātisāraḥ] akliṣṭāmāpattimāpadyate| anāpattiryat parīttamarthaṃ dṛṣṭadhārmikaṃ paśyet prabhūtaśca tannidānaṃ daurmanasyam|



bodhisattvaḥ parairākruṣṭaḥ pratyākrośati| roṣitaḥ pratiroṣayati| tāḍitaḥ pratitāḍayati| bhaṇḍitaḥ pratibhaṇḍayati| sāpattiko bhavati sātisāraṃ kliṣṭāmāpattibhāpadyate|



bodhisattvaḥ pareṣāṃ vyatikramaṃ kṛtvā vyatikrameṇa vā sambhāvitaḥ āghātacitto mānābhinigṛhītaḥ saṃjñaptimanurūpāṃ nānuprayacchatyupekṣate| sāpattiko bhavati sātisāraḥ kliṣṭāmāpattimāpadyate| ālasyakausīdyāt pramādādvā na saṃjñaptimanuprayacchati| sāpattiko bhavati sātisāraḥ akliṣṭāmāpattimāpadyate| anāpattistenopāyena damayitukāmaḥ syādvinetukāmaḥ akuśalāt sthānādvyutthāpya kuśale sthāne pratiṣṭhāpayitukāmaḥ| anāpattistīrthikaḥ syāt| anāpattirakalpikena sāvadyasamudācāreṇa saṃjñaptipratigrahaṇamākāṃkṣet| anāpattiḥ sa cet prakṛtyā kalahakārakaḥ syādādhikaraṇikaḥ| saṃjñapyamānaśva bhūyasyā mātrayā kupyet adhyārohet| anāpattiḥ paraṃ kṣamaṇaśīlamanā-ghātaśīlaṃ ca saṃbhāvayet parato vyatikramamārabhya saṃjñaptilābhenātyarthaṃ ritīyamānam|



bodhisattvaḥ pareṣāṃ kasmiṃścidadhikaraṇe nisṛtānāṃ dharmeṇa samena saṃjñaptimanuprayacchatāmāghātacittaḥ paraviheṭhanābhiprāyaḥ saṃjñaptiṃ na pratigṛhṇāti| sāpattiko bhavati sātisāraḥ kliṣṭāmāpattimāpadyate| no cedāghātacitaḥ api tvakṣamaṇaśīlatayā na pratigṛhṇāti| kliṣṭāmāpatti māpadyate| anāpattistenopāyena paraṃ damayitukāmaḥ syāt pūrvavat sarvaṃ veditavyam| anāpattiradharmeṇāsamena saṃjñaptimanuprayacchet|



bodhisattvaḥ pareṣāṃ krodhāśayaṃ vahati dhārayatyutpannamadhivāsayati| sāpattiko bhavati sātisāraḥ kliṣṭāmāpattimāpadyate| anāpattistatprahāṇāya cchandajātasya pūrvavat|



bodhisattva upasthānaparicaryāparigardhamadhipatiṃ kṛtvā sāmiṣeṇa cittena gaṇaṃ parikarṣati| sāpattiko bhavati sātisāraḥ kliṣṭāmāpattimāpadyate| anāpattirnirāmiṣacittasyopasthānaparicaryāṃ svīkurvataḥ|



bodhisattva utpannamālasyakausīdyaṃ nidrāsukhaṃ śayanasukhaṃ pārśvasukhañcākāle amātrayā svīkaroti| sāpattiko bhavati sātisāraḥ kliṣṭāmāpattimāpadyate| anāpatti [rvāḍha] glānaḥ syādapratibalaḥ| anāpattiradhvapariśrāntasya| anāpattistatprahāṇāya cchandajātasya pūrvavadveditavyam|



bodhisattvaḥ saṃraktacittaḥ saṃgaṇikayā kālamatināmayati| sāpattiko bhavati sātisāraḥ kliṣṭāmāpattimāpadyate| muṣitayā ssṛtyā'tināmayati| akliṣṭāmāpattimāpadyate| anāpattiḥ para udāharet| sa ca parānuvṛttyā muhūrtamupasthitasmṛtiḥ śṛṇuyāt| anāpattiḥ kautukajātasya paripraśnamātre pṛṣṭasya ca pratyudāhāramātre|



bodhisattvaścittasthitimārabhyaṃ citaṃ samādhātukāma āghātacitto mānabhinigṛhīto nopasaṃkramyāvavādaṃ yācate| sāpattiko bhavati sātisāraḥ kliṣṭāmāpattimāpadyate| ālasyakausīdyākliṣṭamāpattimāpadyate| anāpattiglānaḥ syādapratibalaḥ| anāpattiḥ viparītamavavādaṃ saṃbhāṣayet| anāpattiḥ svayaṃ bahaśrutaḥ syātpratibalaścittaṃ samādhātum| kṛtaṃ cānenāvavādakaraṇīyaṃ syāt|



bodhisattva utpannaṃ kāmacchandanivaraṇamadhivasayati na vinodayati| sāpattiko bhavati sātisāraḥ kliṣṭamāpattimāpadyate| anāpattistatprahāṇāya cchandajātasya vyāyacchata stīvrakleśatayā cittamabhibhūya samudācaraṇāt| yathā kāmacchanda evaṃ vyāpādaḥ styānamiddhamauddhatyaṃ kaukṛtyaṃ vicikitsā ca veditavyā|



bodhisattvo dhyānamāsvādayati| dhyānāsvāde ca guṇadarśī bhavati| sāpattiko bhavati sātisāraḥ kliṣṭāmāpattimādte| anāpattistatprahāṇāya cchandajātasya pūrvavat|



yaḥ punarbodhisattvaḥ evaṃdṛṣṭi syādevaṃvādī na bodhisattvena śrāvakayānapratisaṃyukto dharmaḥ śrotavyo nodgrahītavyo na tatra śikṣā karaṇīyā| kiṃ bodhisattvasya śrāvakapratisaṃyuktena dharmeṇa śrutenodgṛhītena| kiṃ tatra śikṣayā prayojanamiti| sāpattiko bhavati sātisāraḥ kliṣṭāmāpattimāpadyate| tathā hi bodhisattvena tīrthikaśāstreṣvapi tāvadyogaḥ karaṇīyaḥ prāgeva buddhavacane| anāpattiḥ aikāntikasya tatparasya vicchandanārtham|



bodhisattvo bodhisattvapiṭake sati bodhisattvapiṭake akṛtayogyaḥ sarveṇa sarvaṃ bodhisattvapiṭakamadhyupekṣya śrāvakapiṭake yogyāṃ karoti| sāpattiko bhavati sātisāraḥ kliṣṭāmāpattimāpadyate| bodhisattvo buddhavacane sati buddhavacane akṛtayogyastīrthikaśāstreṣu bahiḥśāstreṣu yogyāṃ karoti| sāpattiko bhavati sātisāraḥ kliṣṭāmāpattimāpadyate| anāpattiradhimātramedhasaḥ āśūdgrahaṇa-samarthasya cireṇāpyavismaraṇa-samarthasya arthacintanāprativedhasamarthasya buddhavacane yuktyupaparīkṣāsahagatayā'vicalayā buddhyā samanvāgatasya taddviguṇena pratyahaṃ buddhavacane yogyāṃ kurvataḥ|



evamapi ca bodhisattvo vidhimanatikramya tīrthikaśāstreṣu bahiḥśāstreṣu kauśalaṃ kurvannabhiratarūpastatra karauti tena ca ramate na tu kaṭubhaiṣajyamiva niṣevamāṇaḥkaroti| sāpattiko bhavati sātisāraḥ kliṣṭāmāpattimāpadyate|



bodhisattvo bodhisattvapiṭake gambhīrāṇi sthānāni śrutvā paramagaṃbhīrāṇi tattvārthaṃ vārabhya buddhabodhisattvaprabhāvaṃ vā'nadhimucyamāno'pavadate| naite arthopasaṃhitā na dharmopasaṃhitā na tathāgatabhāṣitā na hitasukhāya sattvānāmiti| sāpattiko bhavati sātisāraḥ kliṣṭāmāpattimāpadyate| svena vā'yoniśomanaskāreṇa parānuvṛtyā vā'pavadamānaḥ|



bhavati khalu bodhisattvasya gambhīrāṇi paramagaṃbhīrāṇi sthānāni śrutvā cetaso'nadhimokṣaḥ| tatra śrāddhenāśaṭhena bodhisattvenedaṃ pratisaṃśikṣitavyam| na me pratirūpaṃ syādandhasyācakṣuṣmatastathāgatacakṣuṣaivānuvyavaharatastathāgatasandhāya bhāṣitaṃ pratikṣeptum| iti [evaṃ] sa bodhisattva ātmānañcājñaṃ vyavasthāpayati tathāgatameva ca teṣu buddhadharmeṣvaparokṣatāyāṃ samanupaśyati| evaṃ samyak pratipanno bhavati| anāpattiranadhimucyamānasyāpratikṣipataḥ|



bodhisattvaḥ sāmiṣacittaḥ pratighacittaḥ pareṣāmantike ātmānamutkarṣayati parān paṃsayati| sāpattiko bhavati sātisāraḥ kliṣṭāmāpattimāpadyate| anāpattistīrthikānabhibhavitukāmasya śāsanasthitikāmasya| anāpattistenopāyena tameva pudgalaṃ damayitukāmasya vistareṇa pūrvavat| anāpattiraprasannānāṃ prasādāya prasannānāñca bhūyobhāvāya|



bodhisattvo dharmaśravaṇa-dharmasāṃkathyaviniścayaṃ vā mānābhinigṛhītaḥ āghātacittaḥ pratighacitto nopasaṃkrāmati| sāpattiko bhavati sātisāraḥ kliṣṭāmāpattimāpadyate| ālasyakausīdyānnopasaṃkrāmati| akliṣṭāmāpattimāpadyate| anāpattirapratisaṃvedayataḥ| anāpattirglānaḥ syādapratibalaḥ anāpattirviparītāṃ deśanāṃ saṃbhāvayet| anāpattirdhārmakathikacitattānurakṣiṇaḥ anāpattiḥ punaḥ punaḥ [anu] śrutāmavadhṛtāṃ vijñātārthāṃ kathāṃ saṃjānataḥ| anāpattirbahuśrutaḥ syācchrutādhāraḥ śrutasannicayaḥ| anāpattirnirantaramālamba nacittasthiteḥ bodhisattvasamādhyabhinirhārābhiyuktasya| anāpattiradhimātradhandhaprajñasya dhandhaṃ dharmamudgṛhṇataḥ dhandhaṃ dhārayataḥ dhandhamālambane cittaṃ samādadhataḥ|



bodhisattvo dharmabhāṇakaṃ pudgalaṃ saṃcintyāvamānayatyasatkarotyavahasatyavaspaṇṅyati vyañjanapratisaraṇaśca bhavati nārthapratisaraṇaḥ| sāpattiko bhavati sātisāraḥ kliṣṭāmāpattimāpadyate|



saṃvarastho bodhisattvaḥ sattvakutyeṣvāghātacittaḥ pratighacittaḥ sahāyībhāvaṃ na gacchati yacca tatkutyasamarthe vā adhvagamanāgamane vā samyakkarmānta prayoge vā bhogarakṣaṇe vā bhinnapratisandhāne vā utsave vā puṇyakriyāyāṃ vā| sāpattiko bhavati sātisāraḥ kliṣṭāmāpattimāpadyate| ālasyakausīdyānna sahāyībhāvaṃ gacchati| akliṣṭāmāpattimāpadyate| anāpattirglānaḥ syādapratibalaḥ| anāpattiḥ svayaṃ kartumasamarthaḥ syāt sapratisaraṇaśca yācakaḥ| anāpattiranarthopasaṃhitamadharmopasaṃhitaṃ kṛtyaṃ syāt| anāpattistenopāyena damayitukāmaḥ syādvistareṇa pūrvavat| anāpattiranyasya pūrvataramabhyupagataṃ syāt| anāpattiranyamadhyeṣataḥ pratibalam| anāpattiḥ kuśalapakṣe nairantaryeṇa samyak prayuktaḥ syāt| anāpattiḥ prakṛtyā dhandhaḥ sthāddhandhamuddiśetpūrvavat| anāpattirbahutarakāṇāmanyeṣāñcittamanurakṣitukāmasya| anāpattiḥ sāṃdhikaṃ kriyākāramanurakṣitukāmasya|



bodhisattvo glānaṃ vyādhitaṃ sattvamāsādya nopasthānaparicaryāṃ karoti āghātacittaḥ pratighacittaḥ| sāpattiko bhavati sātisāraḥ kliṣṭāmāpattimāpadyate| ālasyakausīdyānna karoti| akliṣṭāmāpattimāpadyate| anāpattiḥ svayameva glānaḥ syādapratibalaḥ| anāpattiḥ paraṃ pratibalamadhyeṣato'nukūlam| anāpattirglānaḥ sanāthaḥ syātsapratisaraṇaḥ| anāpattiryāpyena dīrgharogeṇa spṛṣṭaḥ syāt| anāpattirūdāranirantarakuśalapakṣābhiyuktasya kuśalapakṣacchidrānurakṣaṇārtham| anāpattiradhimātradhandhaprajñasya dhandhaṃ dharmamuddiśato dhandhaṃ dhārayato dhandhamālambane cittaṃ samādadhataḥ| anāpattiranyasya pūrvataramabhyupagataṃ syād| yathā glānasyopasthānam| evaṃ duḥkhitasya duḥkhāpanayāya sāhāyyaṃ veditavyam|



bodhisattvo dṛṣṭadhārmike sāṃparāyike cārthe anayaprayuktān [sattvān] dṛṣṭvā āghātacittaḥ pratighacitto nyāyaṃ nayaṃ na vyapadiśati| sāpattiko bhavati sātisāraḥ kliṣṭāmāpattimāpadyate| ālasyakausīdyānna vyapadiśati| akliṣṭāmāpattimāpadyate| anāpattiḥ svayamajñaḥ syādapratibalaḥ| anāpattiḥ paraṃ pratibalamadhyeṣeta| anāpattiḥ sa eva svayaṃ pratibalaḥ syāt| anāpattiranyena kalyāṇamitreṇa parigṛhītaḥ syāt| anāpattistenopāyena damayitukāmaḥ syādvistareṇa pūrvavat| anāpattiryasya nyāyopadeśaḥ karaṇīyaḥ sa āghātacittaḥsyāddurvaco viparītagrāhī vigatapremagauravaḥ khaṭuṅkajātīyaḥ|



bodhisattva upakāriṇāṃ sattvānāmakṛtajño bhavatyakṛtavedī āghātacitto na pratyupakāreṇānurūpeṇa pratyupatiṣṭhate| sāpattiko bhavati sātisāraḥ kliṣṭāmāpattimāpadyate| ālasyakausīdyānna pratyupatiṣṭhate| akliṣṭāmāpattimāpadyate| anāpattiryatnavataḥ aśaktasyāpratibalasya| anāpattistenopāyena damayitukāmaḥ syāt pūrvavat| anāpattiḥ sa eva na saṃpratīcchetpratyupakāram|



bodhisattvo jñātibhogavyasanasthānāṃ sattvānāmāghātacittaḥ utpannaṃśokaṃ na vinodayati| sāpattiko bhavati sātisāraḥ kliṣṭāmāpattimāpadyate| ālasyakausīdyānna prativinodayati| akliṣṭāmāpattimāpadyate| pūrvavadanāpattirveditavyā tadyathā kṛtyeṣvasahāyībhāvamārabhya|



bodhisattvo bhojanapānādinyupakaraṇajātāni bhojanapānādikārthibhyaḥ samyagyācito na prayacchatyāghātacittaḥ pratighacittaḥ| sāpattiko bhavati sātisāraḥ kliṣṭāmāttimāpadyate| ālasyakausīdyātpramādānnānuprayacchati| akliṣṭāmāpattimāpadyate| anāpattirasatsvasaṃvidyamāneṣu bhogeṣu| anāpattirakalpikamapathyaṃ vastu yācitaḥ| anāpattistenopāyena damayitukāmaḥ syādvinetukāmaḥ pūrvavat| anāpattī rājāpathyamanurakṣataḥ anāpattiḥ sāṃdhikaṃ kriyākāramanurakṣataḥ|



bodhisattvaḥ pariṣadamupasthāpya na kālena kālaṃ sabhyagavavadati samyaksamanuśāsti| na ca teṣāmarthavighātināṃ śrāddhānāṃ brāhmaṇagṛhapatīnāmantikāddharmeṇa cīvarapiṇḍapātaśayanāsana [glāna] pratyayamaiṣajyapariṣkārān paryeṣate āghātacittaḥ| sāpattiko bhavati sātisāraḥ kliṣṭāmāpattimāpadyate| [ālasyakausīdyāt pramādādvā nāvavadati na samanuśāsti na paryeṣate akliṣṭāmāpattimāpadyate|] anāpattistenopāyena damayitukāmaḥ syādvinetukāmaḥ pūrvavat| anāpattiḥ sāṃdhikaṃ kriyākāramanurakṣataḥ| anāpattirglānaḥ syāt aprayogakṣamaḥ| anāpattiranyaṃ pratibalamadhyeṣate| anāpattiḥ pariṣajjātamahāpuṇyā syāt| svayaṃ pratibalo vā cīvarādīnāṃ paryeṣaṇāya| kṛtaṃ caiṣā syāt avavādānuśāsanyām avavādānuśāsanīkaraṇīyam| anāpattistīrthikapūrvī dharmasteyena praviṣṭaḥ syāt| sa ca syādabhavyarupo vinayāya|



bodhisattvaḥ āghātacittaḥ pareṣāṃ cittaṃ nānuvartate| sāpattiko bhavati sātisāraḥ kliṣṭāmāpattimāpadyate| ālasyakausīdyāt pramādānnānuvartaṃte akliṣṭāmāpattimāpadyate| anāpattiḥ pareṣāṃ yadabhipretaṃ tadapathyaṃ syāt| anāpattirglānaḥ syādaprayogakṣamaḥ| anāpattiḥ sāṃdhikaṃ kriyākāramanurakṣataḥ| anāpattistasyābhipretaṃ pathyañca syāt pareṣāṃ prabhūtatarakāṇāmanabhipretamapathyañca syāt| anāpattistīrthiko nirgrāhyaḥ syāt| anāpattistenopāyena damayitukāmaḥ syādvinetukāmaḥ pūrvavat|



bodhisattvaḥ āghātacittaḥ pareṣāṃ bhūtān guṇān nodbhāvayati bhūtaṃ varṇaṃ na bhāṣate subhāṣite sādhukāraṃ na dadāti| sāpattiko bhavati sātisāraḥ| kliṣṭāmāpattimāpadyate| ālasyāt kausīdyāt pramādādvā na bhāṣate akliṣṭāmāpattimāpadyate| anāpattiḥ prakṛtyā'lpecchatāṃ saṃbhāvayatastadanurakṣayaiva| anāpattirglānaḥ syādapratibalaḥ| anāpattistenopāyena damayitukāmaḥ syādvinetukāmaḥ pūrvavat| anāpattiḥ sāṃghikaṃ kriyākāramanurakṣataḥ| anāpattistato nidānaṃ saṃkleśaṃ madamunnatimanarthāya saṃbhāvayataḥ tasya ca parihārārtham| anāpattirguṇaṃpratirūpakā guṇāḥ syurna bhūtāḥ| subhāṣitapratirūpakañca subhāṣitaṃ syānna bhūtam| anāpattistīrthikaḥ syānnirgrāhyaḥ| anāpattiḥ kathāparyavasānakālamāgamayataḥ|



bodhisattvo'vasādanārhān sattvān daṇḍakarmārhān [pravāsanārhāna] kliṣṭacitto nāvasādayati| avasādayati vā na ca daṇḍakarmaṇā samanuśāsti| samanuśāsti vā na pravāsayati| sāpattiko bhavati sātisāraḥ| kliṣṭāmāpattimāpadyate| ālasyakausīdyāt pramādādvā nāvasādāyati yāvanna pravāsayati akliṣṭāmāttimāpadyate| anāpattirasādhyarūpamakathyaṃ durvacasamāghātabahulamadhyupekṣataḥ| anāpattiḥ kālāpekṣiṇaḥ| anāpattistato nidānaṃ kalahabhaṇḍanavigrahavivādaprekṣiṇaḥ| anāpattiḥ saṃvaraṇavibhedaprekṣiṇaḥ| anāpattiste sattvā aśaṭhā bhaveyustrīvreṇa hrīvyapatrāpyena samanvāgatā laghu laghveva pratyāpadyeran|



bodhisattvo vicitrarddhivikurvitaprabhāvasamanvāgataḥ uttrāsanārhāṇāṃ sattvānāmuttrāsanāya āvarjanārhāṇāñca sattvānāmāvarjanāya śraddhādeyaparihārāya [ṛddhyā] nottrāsayati nāvarjayati| sāpattiko bhavati sātisāraḥ akliṣṭāmāpattimāpadyate| anāpattiryatra sattvā yadbhūyasā pratiniviṣṭā bhaveyustīrthikā āryāpavādikayā mithyādṛṣṭ samanvāgatāḥ| sarvatra cānāpattiradhikacittakṣepato duḥkhavedanābhinna syāsamāttasaṃvarasya veditavyā|



itīmānyutpannavastukāni bodhisattvānāṃ śikṣāpadāni teṣu teṣu sūtrānteṣu vyagrāṇi bhagavatā ākhyātāni saṃvaraśīlaṃ kuśalasaṃgrāhakaṃ śīlaṃ sattvārthakriyāśīlañcārabhya| tānyasyāṃ bodhisattvapiṭakamātṛkāyāṃ samagrāṇyākhyātāni yeṣu bodhisattvenāradajātena paramagauravamupasthāpya śikṣā karaṇīyā| parataḥ saṃvarasamādanaṃ kṛtvā suviśuddhena śikṣitukāmāśayena bodhyāśayena sattvārthāśayena ādita eva cāvyatikramāyādarajātena bhavitavyam| vyatikrāntena ca yathādharmapratikaraṇatayā pratyāpattiḥ karaṇīyā| sarvā ceyamāpattirbodhisattvasya duṣkṛtyataḥ saṃgṛhītā veditavyā| yasya kasyacicchrāvakayānīyasya vā mahāyānīyasya vā'ntike deśayitavyā yastāṃ vāgvijñaptiṃ pratibalaḥ syādavaboddhaṃ pratigrahītum| sa cedbodhisattvaḥ pārājayikasthānīyaṃ dharmamadhyāpanno bhavatyadhimātreṇa paryavasthānena tena tyaktaḥ saṃvaraḥ| dvirapi punarādātavyaḥ| sa cenmadhyena paryavasthānenāpanno bhavati tena trayāṇāṃ pudgalānāmantike tato vā uttari duṣkṛtā deśayitavyā| pūrva vastu parikīrtayitvā parato niṣadyedaṃ syādvacanīyam| samanvāharatvāyupmannahamevaṃnāmā bodhisattva-vinayātisāriṇīṃ yathā parikīrtite vastuni dṛṣkṛtāmāpattimāpannaḥ| śiṣṭaṃ yathā bhikṣorduṣkṛtān deśayatastathaiva vaktavyam| pārājayikasthānīyasya ca dharmasya mṛdunā paryavasthānena tadanyāsāñcāpattīnāmekasyaiva purato deśanā veditavyā| asati cānukūle pudgale yasya purato deśyetāśayato bodhisattvena punaranadhyācārāya cittamutpādayitavyam| āyatyāñca saṃvaraḥ karaṇīyaḥ| evamasau vyutthito vaktavyastasyāḥ āpatteḥ|



etadapi bodhisattvasaṃvarasamādānam| yadi tairguṇairyuṃktaḥ puṅgalo na sannihitaḥsyāttato bodhisattvena tathāgatapratimāyāḥ purataḥ svayameva bodhisattvaśīlasaṃvarasamādānaṃ karaṇīyam| evañca punaḥ karaṇīyam| ekāṃsamuttarāsaṃgaṃ kṛtvā dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya purato vā utkuṭukasthitena idaṃ syādvacanīyam| ahamevaṃnāmā daśasu dikṣu sarvāstathāgatān mahābhūmipraviṣṭāṃśca bodhisattvān vijñāpayāmi| teṣāñca purataḥ sarvāṇi bodhisattvaśikṣāpadāni sarvaṃ bodhisattvaśīlaṃ samādade saṃvaraśīlaṃ kuśaladharmaṃsaṃgrāhakaṃ sattvārthakriyāśīlañca yatrātītāḥ sarvabodhisattvāḥ śikṣitavantaḥ anāgatāḥ sarvabodhisattvāḥ śikṣiṣyante pratyutpannā daśasu dikṣu sarvabodhisattvā etarhi śikṣante| dvirapi trirapyevaṃ vaktavyam| uktvā utthātavyam| śiṣṭaṃ tu sarvaṃ pūrvavadveditavyam|



nāsti ca bodhisattvasyāpattimārge niravaśeṣā āpattiḥ| yadapi coktaṃ bhagavatā yadbhūyasā bodhisattvasya dveṣasamutthitā āpattirjñātavyā na rāgasamutthiteti tatrāyamabhiprāyo draṣṭavyaḥ| bodhisattvaḥ sattvānunayaṃ sattvapremādhipatiṃ kṛtvā yatkiñcicceṣṭate sarvaṃ tadbodhisattvakṛtyam| nākṛtyaṃ na ca kṛtyaṃ kurvataḥ āpattiryujyate| sattveṣu tu dviṣṭo bodhisattvo nātmano na pareṣāṃ hitamācarati| na caitadbodhisattvakṛtyam| evamakṛtyaṃ kurvataḥ āpattiryujyate|



mṛdumadhyādhimātratā ca bodhisattvasyāpattīnāṃ veditavyā| tadyathā vastusaṃgrahaṇyām|



evañca punaḥ svavinaye śikṣāprayukto bodhisattvastisṛbhiḥ saṃpattibhiḥ samanvāgataḥ sukhaṃ sparśaṃ viharati prayogasampattyā āśayasampattyā pūrvahetusampattyā ca|



tatra prayogasampat katamā| yathāpi tadbodhisattvaḥ śīleṣvakhaṇḍacārī bhavati pariśuddhakāyavāṅmanaḥsamudācāro nābhīkṣṇāpattiko vivṛtapāpaśca bhavati| iyamucyate prayogasampat|



āśayasampat katamā| dharmābhiprāyaḥ pravrajito bhavati na jīvikābhiprāyaḥ| arthī bhavati mahābodhyā nānarthī| arthī śrāmaṇyena nirvāṇena nānarthī| sa evamarthī na kusīdo viharati [na] hīnavīryo [nāvīryo] na vyavakīrṇa pāpakairakuśalairdharmaiḥ sāṃkleśikaiḥ paunarbhavikaiḥ sajvarairduḥkhavipākairāyatyāṃ jātijarāmaraṇīyaiḥ| itīyamucyate āśayasampat|



pūrvahetusaṃpat katamā| yathāpi tadbodhisattvaḥ pūrvamanyāsu jātiṣu kṛtapuṇyo bhavati kṛtakuśalamūlo yenaitarhi svayañca na vihanyate covarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkāraiḥ| anyeṣāmapi pratibalo bhavati saṃvibhāgakriyāyaiḥ| itīyaṃ bodhisattvasya pūrvahetusampadveditavyā|



ābhistisṛbhiḥ saṃpattibhiḥ samanvāgato vinaye śikṣāprayukto bodhisattvaḥ sukhaṃ sparśaṃ viharati| etadviparyayāttisṛbhirvipattibhiḥ samanvāgato duḥkhaṃ saṃsparśaṃ viharatīti veditavyam|



idaṃ tāvadbodhisattvasya samāsavyāsataḥ sarvaśīlamityucyate gṛhipakṣagataṃ pravrajitapakṣagatañca| asyaiva ca sarvaśīlasya pravibhāgastadanyānyapi duṣkaraśīlādīni veditavyāni|



tatra katamadbodhisattvasya duṣkaraśīlam| tat trividhaṃ draṣṭavyam|



mahābhogasya bodhisattvasya mahatyaiśvaryādhipatye vartamānasya prahāya bhogān prahāya mahadaiśvaryādhipatyaṃ śīlasaṃvarasamādānaṃ bodhisattvasya duṣkaraśīlamityucyate|



kṛcchrāpanno'pi ca bodhisattvaḥ samāttaśīlaḥ āprāṇairvipadyamānastacchīlasaṃvarasamādānaṃ na chidrīkaroti| kutaḥ punarvipādayiṣyati| idaṃ bodhisattvasya dvitīya duṣkaraśīlamityucyate|



tathā tathā bodhisattvaḥ sarvācāravihāramanasikāreṣūpasthitasmṛtirapramatto bhavati| yathā yāvajjīvena [api] pratanukāmapyāpatiṃ nāpadyate na śīle ca skhalati kutaḥ punargurvīm| idaṃ bodhisattvasya tṛtīyaṃ duṣkaraśīlamityucyate|



tatra katamadbodhisattvasya sarvatomukha śīlam| taccaturvidhaṃ draṣṭavyam| samāttaṃ prakṛtiśīlamabhyastamupāyayuktañca|



tatra samāttaṃ śīlaṃ yena trividhamapi bodhisattvaśīlasaṃvarasamādānaṃ kṛtaṃ bhavati saṃvaraśīlasya kuśalasaṃgrāhaka [śīlasya] sattvārthakriyāśīlasya ca|



tatra prakṛtiśīlaṃ yadgotrasthasyaiva bodhisattvasya prakṛtibhadratayaiva santānasya pariśuddhaṃ kāyavākkarma pravartate|



tatrābhyastaṃ śīlaṃ yena bodhisattvena pūrvamanyāsu jātiṣu trividhamapi yathānirdiṣṭaṃ śīlamabhyastaṃ bhavati| sa tena pūrvahetubalādhānena [na] sarveṇa sarvaṃ pāpasamacāreṇa ramate| pāpādudvijate| kuśalasamācāre ramate| kuśalasamācāramevābhilaṣati|



tatredamupāyayuktaṃ śīlaṃ yaccatvāri saṃgrahavastūni niśritya bodhisattvasya sattveṣu kuśalaṃ kāyavakkarma pravartate|



tatra katamadbodhisattvasya satpuruṣaśīlam| tatpañcavidhaṃ veditavyam| iha bodhisattvaḥ svayañca śīlavān bhavati| parāṃśca śīle samādāpayati| śīlasya| ca varṇaṃ bhāṣate| sahadhārmikañca dṛṣṭvā sumanā bhavati| āpattiṃ cāpanno yathādharma pratikaroti|



tatra katamadbodhisattvasya sarvākāraṃ śīlam| tat ṣaḍvidhaṃ saptavidhaṃ caikadhyamabhisaṃkṣipya trayodaśavidhaṃ veditavyam| mahābodhau pariṇamitam| vistīrṇaśikṣāpadaparigṛhītattvād viśadam| kāmasukhallikātmaklamathāntadvayavivarjitattvādanavadyapramodasthānīyam| yāvajjīvenāpi śikṣāpratyākhyānāt sātatyam| sarvalābhasatkāraparapravādikleśopakleśairanabhibhavanīyatvādahāryatvād dṛḍham| śīlālaṅkārasaṃyuktaṃ ca| śīlālaṅkāro veditavyastadyathā śrāvakabhūmau prāṇātipātādiviratyā| nivṛttiśīlam| kuśalasaṃgrahāt sattvārthakaraṇācca pravṛttiśīlam| pravṛttinivṛttiśīlānurakṣaṇādārakṣakaṃ śīlam| mahāpuruṣalakṣaṇavaipākyaṃ śīlam| adhicittavaipākyam| iṣṭa gativaipākyam| sattvārthakriyā vaipākyaṃ ceti|



tatra katamadbodhisattvasya vighātārthikaśīlam| tadaṣṭavidhaṃ veditavyam| iha bodhisattvaḥ svayamevaivamanucintayati| yathāhamarthī [jīvitena] na me kaścijjīvatād vyaparopayet| adattamādadyāt kāmeṣu mithyācaret mṛṣāvācaṃ bhāṣeta paiśunyaṃ pāruṣyaṃ sabhinnapralāpaṃ kuryāt pāṇiloṣṭatāḍana saṃsparśaiścāniṣṭairvihiṃsāsaṃsparśaiḥ samudācarediti| tasya me evamarthinaḥ sa cet pare viparyayeṇa samudācareyuḥ tena me syādvidhātastanme syādamanāpam| paro'pyarthino yathā'smākaṃ pare na jīvitadvyaparopayeyurvistareṇa yāvanna vihiṃsāsasparśai samudācareyuriti| teṣāmapyevamarthināṃ sa cedahaṃ viparyayeṇa samudācareyaṃ tena te syurvighātinastatteṣāṃ syādamanāpam| iti yanmama pareṣāñcāmanāpaṃ so'haṃ kiṃ tena parān samudācariṣyāmi| iti pratisaṃkhyāya bodhisattvo jīvitahetorapi parānaṣṭavidhenāmanāpena na samudācarati| idaṃ bodhisattvasyāṣṭākāraṃ vighātārthikaśīlamityucyate|



tatra katamadbodhisattvasyehāmutra sukhaṃ śīlam| tannavavidhaṃ draṣṭavyam| iha bodhisattvaḥ sattvānāṃ pratiśeddhavyāni sthānāni pratiṣedhayati| abhyanujñeyāni sthānānyabhyanujānāti| saṃgrahītavyān sattvān saṃgṛhṇāti| nigṛhītavyān sattvān nigṛhṇāti| tatra bodhisattva ya yatkāyavākkarmapariśuddhaṃ pravartate| idaṃ tāvaccaturvidhaṃ śīlam| punaranyaddānasahagataṃ śīlaṃ kṣāntisahagataṃ [vīryasahagataṃ] dhyānasahagataṃ prajñāsahagatañca pañcavidham| tadetadaikadhyamabhisaṃkṣipya navākāraṃ śīlaṃ bhavati| tasya ca bodhisattvasya pareṣāñca dṛṣṭadharmasaṃparāyasukhāya saṃvartate| tasmādihāmutra sukhamityucyate|



tatra viśuddhaṃ śīlaṃ bodhisattvasya katamat| taddaśavidhaṃ veditavyam| ādita eva sugṛhīta bhavati śrāmaṇyasabodhikāmatayā na jīvikānimittam| nātilīnaṃ bhavati vyatikrame mandakaukṛtyāpagatatvāt| nātisṛtaṃ bhavatyasthānakaukṛtyāpagatatvāt| kausīdyāpagataṃ bhavati nidrāsukhapārśvasukhaśayanasukhāsvīkaraṇatayā rātriṃdivaṃ kuśalapakṣābhiyogācca| apramādaparigṛhītaṃ bhavati| pūrvavat pañcāṅgāpramādapratiniṣevaṇatayā| samyakpraṇihitaṃ bhavati lābhasatkāragardhavigamāt devatvāya praṇidhāya brahmacaryāvāsānābhyupagamācca| ācārasapattyā parigṛhītamīryāpathetikaraṇīyakuśalapakṣaprayogeṣu susampannapratirūpakāyavāk samudācāratayā| ājīvasampattyā parigṛhītaṃ kuhanādisarvamithyājīvakarakadoṣavivarjitatayā| antadvayavivarjita kāmasukhallikātmakaklamathānuyogavivarjitatvāt| nairyāṇika sarvatīrthikadṛṣṭivivarjitatayā| samādānāparibhraṣṭaṃ śīlaṃ bodhisattvānāmachidrīkaraṇāvipādanatayā| ityetaddaśākāra śīlaṃ bodhisattvānāṃ viśuddhamityucyate|



ityeṣa bodhisattvasya mahān śīlaskandho mahābodhiphalodayo yamāśritya bodhisattvaḥ śīlapāramitāṃ paripūrayitvā anuttarāṃ samyaksaṃbodhimabhisambudhyate| yāvacca nābhisabudhyate tāvadayamasminnaprameye bodhisattvaśīlaskandhe śikṣamāṇaḥ pañcānuśaṃsān pratilabhate| buddhaiḥ samanvāhriyate| mahāprāmodyasthitaḥ kālaṃ karoti| kāyasya ca bhedāttatropapadyate yatrāsya samānādhikaśīlā bodhisattvāḥ sabhāgāḥ sahadhārmikāḥ kalyāṇamitrabhūtā bhavanti| aparimāṇena puṇyaskandhena śīlapāramitāparipūrakeṇa samanvāgato bhavati| dṛṣṭe dharme samparāye'pi prakṛtiśīlatāṃ śīlatanmayatāṃ pratilabhate|



sarvañcaitacchīlaṃ yathānirdiṣṭaṃ svabhāvaśīlādikaṃ navākāraṃ trividhena śīlena saṃgṛhītaṃ veditavyam| saṃvaraśīlena kuśaladharmamaṃgrāhakeṇa sattvārthakriyāśīlena ca| tatpunastrividhaṃ śīlaṃ samāsato bodhisattvasya trīṇi kāryāṇi karoti| saṃvaraśīlaṃ cittasthitaye saṃvartate| kuśaladharmasaṃgrāhakamātmano buddhadharmaṃparipākāya saṃvartate| sattvārthakriyāśīlaṃ sattvaparipākāya saṃvartate| etāvacca bodhisattvasya sarvaṃ karaṇīyaṃ bhavati| yaduta dṛṣṭadharmasukhavihārāya cittasthitiḥ| aklāntakāyacittasya ca buddhadharmaparipākaḥ sattvaparipākaśca| etāvadbodhisattvaśīlam| etāvān bodhisattvaśīlānuśaṃsaḥ| etāvat bodhisattvaśīlakāryaṃ nāta uttari nāto bhūyaḥ| yatrātītā bodhisattvā mahābodhikāmāḥ śikṣitavantaḥ| anāgatā api śikṣiṣyante| vartamānā api daśasu dikṣvanantāparyantesu| lokadhātuṣu śikṣante



iti bodhisattvabhūmāvādhāre yogasthāne daśamaṃ śīlapaṭalam|
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project