Digital Sanskrit Buddhist Canon

1-9 dānapaṭalam

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version 1-9 दानपटलम्
dānapaṭalam



uddānaṃ|



svabhāvaścaiva sarvañca duṣkaraṃ sarvatomukham|

syāt sātpauruṣyayuktañca sarvākāraṃ tathaiva ca||



vighātārthikayuktañca ihāmutra sukhaṃ tathā|

viśuddhañca navākāraṃ dānametatsamāsataḥ||



iha bodhisattvaḥ krameṇa ṣaṭpāramitāṃ paripūryānuttarāṃ samyaksaṃbodhimabhisaṃbudhyate| dānapāramitāṃ śīlakṣāntivīryadhyānaprajñāpāramitāñca|



tatra katamā bodhisattvasya dānapāramitā| navākāraṃ dānaṃ bodhisattvasya dānapāramitetyucyate| svabhāvadānaṃ sarvadānaṃ duṣkaradānaṃ sarvatomukhaṃ dānaṃ satpuruṣadānaṃ sarvākāradānaṃ vighātārthikadānamihāmutrasukhaṃ dānaṃ viśuddhadānaṃ ca|



kaśca dānasya svabhāvaḥ| yā cetanā sarvapariṣkāra-svadehanirapekṣasya bodhisattvasya kevalādhyātmikavastuparityāgāya kāyavākkarmānavadyaśca sarvadeyavastuparityāgaḥ| saṃvarasthāyinaḥ āgamadṛṣṭeḥ phaladarśino yo yenārthī tasya ca tadvastupratipādanā bodhisattvasya dānasvabhāvo veditavyaḥ|



tatra sarvadānaṃ katamat| sarvamucyate samāsato dvividhaṃ deyavastu| ādhyātmikaṃ bāhyañca| tatra ā majjñaḥ svadehaparityāgo bodhisattvasya kevalādhyātmikavastuparityāga ityucyate| yatpunarbodhisattvo vāntāśināṃ sattvānāmarthe bhuktvā bhuktvā'nnapānaṃ vamati| tatsaṃsṛṣṭamādhyātmikabāhyavastudānaṃ bodhisattvasyetyucyate| etadyathoktaṃ sthāpayitvā pariśiṣṭadeyavastuparityāgo bāhyadeyavastuparityāgaḥ evocyate| tatra bodhisattvaḥ pareṣāṃ dehārthināṃ samāsato dvābhyāmākārābhyāṃ svadehamanuprayacchati| yathākāmakaraṇīyaṃ vā paravaśyaṃ paravidheyamātmānaṃ pareṣāmanuprayacchati| tadyathāpi nāma kaścit pareṣāṃ bhaktācchādanahetordāsabhāvamupagacchet| evameva nirāmiṣacitto bodhisattvaḥ paramabodhikāmaḥ parahitasukhakāmo dānapāramittāṃ paripūrayitukāmo yathākaraṇīyaṃ pareṣāṃ vaśyaṃ paravidheyamātmānaṃ pareṣāmanuprayacchati| karacaraṇanayanaśiro'ṅgapratyaṅgārthināṃ māṃsarudhirasnāyvarthināṃ yāvanmajjāyināṃ yāvanmajjānamanuprayacchati| dvābhyāmeva kāraṇābhyāṃ bodhisattvo bāhyaṃ vastu sattvebhyaḥ parityajati| yathāsukhaparibhogāya vā yācitakamanuprayacchati| tadvaśitvāya vā sarveṇa sarva nirmuktena cittenānuprayacchati| na ca punarbodhisattvaḥ sarvamādhyātmikabāhyaṃ vastvaviśeṣeṇaiva sarvathā ca sattvānāṃ dadāti| kiñca bodhisattvo dvividhādasmādādhyātmikabāhyādvastunaḥ sattvānāṃ dadāti| kathaṃ na dadāti| yadasmādādhyātmikabāhyādvastunaḥ sattvānāṃ dānaṃ sukhāyaiva syānna tu hitāya naiva vāsukhāya nāpi hitāya tadbodhisattvaḥ pareṣāṃ na dadāti| yatpunarhitāya syānnāvaśyaṃ sukhāyā-sukhāya vā punarhitāya ca tadvodhisattvaḥ pareṣāṃ dānaṃ dadāti| ityayaṃ tāvaddānasya cādānasya ca samāsanirdeśaḥ|



ataḥ paraṃ vistaravibhāgo veditavyaḥ| iha bodhisattvaḥ parotpīḍanāya [paravadhāya] paravañcanāya cāyogavihitena copanimantritamātmānaṃ paravaśyaṃ paravidheyaṃ na dadāti| apyeva nāma bodhisattvaḥ śatakṛtvaḥ sahasrakṛtvaḥ svajīvitaparityāgamapi pareṣāmantikādabhyupagacchet| natveva rājñayā parārādhanārthaṃ parotpīḍanāṃ paravadhaṃ paravañcanāṃ vā kuryāt| yadi ca bodhisattvaḥ śuddhāśayo bhavati dānamārabhya so'pi sattvakārye prabhūte karaṇīye pratyupasthite svadehāṅgapratyaṅgayācanake ca pratyupasthite na svadehāṅgapratyaṅgānyanuprayacchati| tatkasya hetoḥ| na hyasya bodhisattvasya dānamārabhya śuddhāśayasya punaḥ kenacitparyāyeṇedaṃ dātavyamasmai dātanyamiti bhavati cetasaḥ saṃkocaḥ| tasmādasau bodhisattvo yadāśayaśuddhyarthaṃ pratyupasthitaṃ sattvakāryamadhyupekṣya dadyāt so'syāśayaḥ śuddha iti na pratyupasthitaṃ sattvakāryamadhyupekṣya dadāti| na ca mārakāyikeṣu deveṣu yācanakeṣu viheṭhābhiprāyeṣu pratyupasthiteṣu svadehamaṅgavibhāgaśo dadāti| mā haiva teṣāmadhimātrā kṣatiścopahatiśca bhaviṣyatīti yathā mārakāyikeṣu deveṣu| eva tadādiṣṭeṣu sattveṣu veditavyam| nāpi conmattakṣiptacitteṣu bodhisattvaḥ svadehamaṅgavibhāgaśo'nuprayacchati| na hi te svacitte'vasthitāḥ| nārthino mṛgayante| nānyatra vipralāpaḥ| sa teṣāmasvatantratvāccetasaḥ tasmānna dadāti| etānākārān sthāpayitvā etadviparyayāt svadehaṃ tāvadbodhisattvaḥ paravidheyatayā vā'ṅgapratyaṅgavibhāgaśo vārthibhyaḥ parityajati| evantāvadbodhisattvasyādhyātmikasya vastuno dānañcādānañca veditavyam|



bāhyātpunarvastuno bodhisattvo yāni viṣāgniśastramadyāni sattvānāmupaghātāya tāni nānuprayacchatyarthibhyaḥ ātmopaghātāya vā yācitānyarthināṃ paropaghātāya [vā]| yāni punarviṣāgniśasramadyānyanugrahāya sattvānāṃ tāni bodhisattvo dadātyarthibhya ātmano vā'nugrahāya yācitānyarthināṃ parānugrahāya vā| punarna ca bodhisattvaḥ parakīyaṃ draviṇamaviśvāsyaṃ parebhyo'nuprayacchati| na ca bodhisattvaḥ sāñcaritreṇa paradāramupasaṃhṛtya pareṣāmanuprayacchati| na ca saprāṇakaṃ pānabhojanamanuprayacchati| yadapi [rati]krīḍopasaṃhitamanarthopasaṃhitaṃ sattvānāṃ bodhisattvasya deyaṃ vastu tadapi bodhisattvo'rthibhyo na dadāti| tatkasya hetoḥ| yadyapi tadvastu teṣāṃ cittaprasādamātrakamutpādayed bodhisattvasyāntike| apitu vipulataramasya taddānamanarthaṃ kuryādyaddhetorasau madaṃ pramādaṃ duścaritamadhyāpadyamānaḥ kāyasya bhedādapāyeṣūpapadyate| sa cetpunastadratikrīḍādikaṃ va tu nāpāyagamanāya bhavennāpi cākuśalamūlopacayāya kāmaṃ tadbodhisattvastādṛśaṃ ratikrīḍādikaṃ vasta cittaprasādahetoranupracchedarthibhyastenāpi vastunā saṃgrahāya paripākāya| kīdṛśaṃ punā ratikrīḍāvastu bodhisattvo na dadātyarthibhyaḥ|



kidṛśaṃ dadāti| tadyathā mṛgavadhaśikṣāṃ bodhisattvo na dadāti| kṣudrayajñeṣu ca mahārambheṣu yeṣu bahavaḥ prāṇinaḥ saṃghātamāpadya jīvitādvyaparopyante| tadrūpān yajñānna svayaṃ yajati na parairyājayati| nāpi ca devakuleṣu paśuvadhamanuprayacchati| na ca prabhūtaprāṇyāśritān [deśān] jalajairvā [sthalajairvā prāṇibhiradhyuṣitāṃsteṣāṃ prāṇināmuparodhāya yācito'nuprayacchati| na jālāni na yantrāṇi na jālayantraśikṣāṃ prāṇināmuparodhāya yācito'nuprayacchati| nāpyākrośāya vadhāya bandhāya daṇḍanāya kāraṇāya śatrūṇāṃ śatrumanuprayacchati| samāsato bodhisattvo yatkiñcit parasattvotpīḍayā parasattvabādhāya sattvānāṃ ratikrīḍāvastu tatsarvaṃbodhisattvo na dadātyarthibhyaḥ| yāni punarimāni vicitrāṇi hastyaśvarathayānavāhanāni vastrālaṅkārāṇi praṇītāni ca pānabhojanāni nṛttagītavāditaśikṣā nṛttagītavāditabhājanāni ca gandhamālyavilepanaṃ vicitraśca bhāṇḍopaskara udyānāni ca gṛhāṇi striyaśca paricaryāyai vividheṣu ca śilpakarmasthāneṣu śikṣā ityevaṃrūpaṃ ratikrīḍāvastu bodhisattvaścittaprasādahetorarthibhyo'nuprayacchati| na ca bodhisattvaḥ amātrayā'pathyaṃ vā glānāyārthine'pi pānabhojanamanuprayacchati| na tṛpteṣu lolupajātīyeṣu sattveṣu praṇītaṃ pānabhojanamanuprayacchati| nāpi ca śokārtānāṃ sattvānāmātmodbandhanāya vā tāḍnāya vā viṣabhakṣaṇāya vā prapātapatanāya vā kāmakāraṃ dadāti| na ca bodhisattvo mātāpitaraṃ sarveṇa sarvaṃmarthibhyo'nuprayacchati| tathāhi bodhisattvasya mātāpitaraṃ paramaguru-sthānīyamāpāyakaṃ poṣakaṃ saṃvardhakaṃ tadbodhisattvena dīrgharātraṃ śirasodvahatā na khedamāpattavyam|



tayoścādhamanabandhaka sthāpanavikraye ātmā vaśyo vidheyo dātavyaḥ| tatkathaṃ bodhisattvaḥ parebhyo'nupradātumutsaheta kutaḥ punaḥ pradadyāt| nāpi bodhisattvo rājā mūrdhābhiṣiktaḥ prabhuḥ sve pṛthivīmaṇḍale sattvānāṃ saparigrahāṇāṃ parakīyaṃ putradāraṃ pareṣāmantikādācchidya pareṣāmanuprayacchati| nānyatra kṛtsnaṃ grāmaṃ vā grāmapradeśaṃ vā janapadapradeśaṃ vā bhogamanuprayacchet| yathā mamābhūttathā te bhavatviti| na ca bodhisattvaḥ svaṃ putradāraṃ dāsīdāsakarmakarapauruṣeyaparigrahaṃ samyagasaṃjñaptamakāmakaṃ vimanaskaṃ pareṣāmarthināmanuprayacchati| samyak saṃjñaptamapi ca sumanaskaṃ chandajātaṃ nāmitreṣu na yakṣarākṣaseṣu na raudrakarmasu pratipādayati| nāpi ca dāsabhāvāya pratipādayati putradāraṃ sukumāraṃ kulaputraṃ janam| na ca bodhisattvo'dhimātraparapīḍāpravṛtteṣu raudrakarmasu yācanakeṣu rājyapradānaṃ dadāti| rājyādapi ca tāṃstathāvidhān pudgalāṃścyāvayati sa cet pratibalo bhavati cyāvayitum| na ca bodhisattvo mātāpitrorantikādbhogānācchidya yācanakebhyaḥ prayacchati| yathā mātāpitrorevaṃ putradāradāsīdāsakarmakarapauruṣeyebhyaḥ| nāpi ca mātāpitaraṃ bādhitvā vistareṇa yāvatkarmakarapauruṣeyaṃ bādhitvā parebhyo yācanakebhyo deyavastu parityajati| dharmaṇa cāsāhasena bodhisattvo bhogān saṃhṛtya dānaṃ dadāti nādharmeṇa sāhasena| na paramutpīḍyopahatya na ca buddhānāṃ bhagavatāṃ śāsane bodhisattvo vyavasthitaḥ śikṣāṃ vyatikramya kathañcit dānaṃ dadāti| dānañca dadad bodhisattvaḥ sarvasattveṣu samacitto dadāti dakṣiṇīyabuddhimupasthāpya mitrāmitrodāsīneṣu guṇavatsu doṣasatsu hīneṣu tulyeṣu viśiṣṭeṣu sukhiteṣu duḥkhiteṣu ca| na ca bodhisattvo yathoktādyathāpratijñātādyācanakāya nyūnaṃ dāna dadāti| nānyatra sama vā adhikaṃ vā| na ca bodhisattvaḥ praṇītaṃ vastu pratijñāya lūhaṃ pratyavaraṃ dadāti| nānyatralūhaṃ pratyavaraṃ pratijñāya praṇītaṃ dadāti saṃvidyamāne praṇīte| na ca bodhisattvo vimanasko na kruddhaḥ kṣubhitamānaso dānaṃ dadāti| nāpi ca dānaṃ dattvā nindayati punaḥ punaḥ parikīrtanatayā evaṃ caivañca tvaṃ mayā dānenānugṛhītaḥ savardhito'bhyuddhṛto veti| na ca bodhisattvo nihīnapuruṣasyāpi dānaṃ dadadapaviddhamasatkṛtyānuprayacchati prāgeva guṇavataḥ|



na ca bodhisattvo vividhavipratipattisthitānāmuddhatānāmasaṃvṛtātmanāṃ yācanakānāmākrośakānāṃ roṣakāṇāṃ paribhāṣakāṇāṃ vipratipattyā khinnamānaso dānaṃ dadāti| nānyatra teṣāmevāntike bodhisattvo bhūyasyā mātrayā kleśāveśaprakṛtitāmavagamyānukampācittamupasthāpya dānaṃ dadāti| na cāsaddṛṣṭyā parāmṛṣṭaṃ [dānaṃ] dadāti| tadyathā mahāraudrayajñeṣu na hiṃsādānena dharmaṃ pratyeti| nāpi kautakamaṅgalapratisaṃyuktaṃ dānaṃ dadāti| nāpi suviśuddhenāpi sarvākāreṇa dānamātrakeṇa laukikalokottarāṃ vairāgyaviśuddhiṃ pratyeti nānyatra| saṃbhāramātrakatayā viśuddherdānaṃ dhārayati| na ca phaladarśī dadāti| sarvañca dānamanuttarāyāṃ samyak sambodhau pariṇāmayati| sarvaprakārasya dānasya sarvaṃ prakāraṃ yathābhūtaṃ phalaṃ vipāke'bhisaṃpratyayajāto bodhisattvo'parapratyayo'nanyaneyo dānaṃ dadāti tadyathā'nnado balavān bhavati| vastrado varṇavān yānadaḥ sukhitaḥ cakṣuṣmān pradīpada ityevamādi vistareṇa veditavyam| na ca bodhisattvo dāridryabhayabhīto dānaṃ dadāti| nānyatra kāruṇyābhiprāya eva| na ca bodhisattvo yācanakānāmapratirūpaṃ dānaṃ dadāti| tadyathā yatīnāmucchiṣṭaṃ vā pānabhojanamuccāraprasrāvakheṭaśiṃghāṇakavāntaviriktapūyarudhiṃrasaṃsṛṣṭaṃ vā abhidūṣitaṃ vā| anākhyātamapratisaṃveditamodanakulmāṣamutsarjanadharmī| tathā apalāṇḍubhakṣāṇāṃ palāṇḍusaṃmiśraṃ palāṇḍusaṃsṛṣṭam| evamamāṃsabhakṣāṇām| amadyapānāṃ madyamiśraṃ madyasaṃsṛṣṭaṃ vā| tathā'pratirūpe karmaṇi viniyojya bodhisattvo na pareṣāṃ dānaṃ dadāti| ityevaṃbhāgīyamapratirūpaṃ dānaṃ na dadāti| na ca punarbodhisattvo yācanakaṃ punaḥ punaryācanatayā gatapratyāgatikatayā sevāvṛttasaṃvidhānena parikliśya dānaṃ dadāti| nānyatra yācitamātra eva| na ca bodhisattvaḥ kīrtiśabdaślokamiśritaṃ dānaṃ dadāti| na [ca] parataḥ pratikārasanniśritaṃ na śakratvamāratvacakravartitvaiśvaryasanniśritaṃ [dadāti]| na ca pareṣāṃ kuhanārthaṃ dānaṃ dadāti| kaccinmāṃ pare rājāno vā rājamahāmātyā vā naigamajanapadā brāhmaṇagṛhapatayo dhaninaḥ śreṣṭhinaḥ sārthavāhā dātāraṃ dānapatiṃ viditvā satkuryurgurūkuryurmānayeyuḥ pūjayeyuriti| na ca kārpaṇyadānaṃ dadāti| alpādapi viśadaṃ dadāti prāgeva prabhūtāt| na ca pareṣāṃ vipralambhāya dānaṃ dadāti|



anena dānena vilobhya viśrambhayitvā paścādenaṃ vipravādayiṣyāmīti| na ca vibhedāya parataḥ pareṣāṃ dānaṃ dadāti| tadyathā dānena grāmaṃ vā grāmapradeśaṃ vā janapadaṃ vā janapadapradeśaṃ vā vibhedya svāmināmantikādācchetsyāmyākramiṣyāmīti| dakṣaśca bodhisattvo bhavatyanalasaśca utthānasampannaḥ svayaṃ ca sannaddhaḥ parikare pūrvaṅgamo deyavastu parityāge svayañca dadāti paraiśca dāpayati na svayaṃ kausīdyaṃ prāviṣkṛtya parānājñāpayati dānāya| mahāntamapi gaṇasannipātamarthināṃ śīlavadduḥśīlānāṃ sanniṣaṇṇaṃ saṃnipatitaṃ viditvā vṛddhāntamupādāya yāvannavakāntaṃ tatsarvaṃ deyavastu gatapratyāgatikatayā punaḥ punaranukrameṇa pratipādayati na ca bodhisattvaḥ prabhūteṣu vipuleṣu vistīrṇeṣu bhogeṣu saṃvidyamāneṣu mitaṃ dānaṃ dadāti| na ca paraviheṭhanāya pareṣāṃ dānaṃ dadāti| ākrośanāya vā roṣaṇatāḍanatarjanakutsanakabandhanacchedanarodhanapravāsanāya vā dānaṃ dadāti| pūrvameva ca dānād bodhisattvaḥ sumanā bhavati dadaccittaṃ prasādayati| dattvā cāvipratisārī bhavati| na ca śāṭhyāddānaṃ dadāti maṇimuktāśaṅkhaśilāvaidūryapravāḍādipratirūpakāṇi tadāśāvatāṃ sattvānām| na ca bodhisattvena kiñcidalpaṃ [vā prabhūtaṃ vā] deyavastu yanna prāgeva cetasā sarvasattvānāṃ nirmuktaṃ bhavati| paścādyācakaḥ svakamiva dhanaṃ yācitakānupradattaṃ bodhisattvādyācate| kālena ca bodhisattvo dānaṃ dadāti nākālena| kalpikamātmanaḥ parasya ca nākalpikam| ācāreṇa nānācāreṇa| avikṣiptena ca cetasā na vikṣiptena| na ca bodhisattvo yācanakamavahasati nāvaspaṇḍayati| ma maṅkubhāvamasyopasaṃharati| na bhṛkuṭīkṛto bhavati| uttānamukhavarṇaḥ smitapūrvaṃṅgamaḥ pūrvābhibhāṣī bhavati| na ca vilambitaṃ tvaritaṃ tvaritaṃ dānaṃ dadāti| ayācito'pi bodhisattvaḥ svayaṃ pravārayitvā parān yo yenārthī bhavati tasya taddadāti| svayaṃ gṛhītaṃ caiṣāmabhyanujānāti| na ca bodhisattvo dauṣprajñadānaṃ dadāti| dadat prājñadānameva dadāti|



prājñadānaṃ bodhisattvasya katamat| iha bodhisattvaḥ satsu saṃvidyamāneṣu deyadharmeṣu pūrvameva yācanakābhyāgamanādevaṃ cittamabhisaṃskaroti| sa cenme dvau yācanakāvāgacchetāṃ sukhitaścākṛpaṇo'varākaḥ sanāthaḥ sapratisaraṇaḥ duḥkhitaśca kṛpaṇo varākaḥ anāthaḥ apratisaraṇaḥ| tena mayā sacenme bhogānāṃ dvayorapi santarpaṇāyecchāparipūraye tadā saṃbhavo'sti ubhau santarpayitavyau| dvayorapīcchā paripūriḥ karaṇīyā| sa cenna tāvadbhogasaṃbhavaḥ syādahaṃ dvayoḥ santarpayeyaṃ yadicchāparipūriñca kuryāṃ sukhitamapahāya duḥkhitāya dānaṃ deyam| akṛpaṇamavarākaṃ sanāthaṃ sapratisaraṇamapahāya kṛpaṇāya varākāya anāthāyāpratisaraṇāya dānaṃ deyamiti| sa evaṃ cittamabhisaṃskṛtya yathābhisaṃskārameva karmaṇā saṃpādayati| sa cetpunaḥ sukhitasya yācanakasyecchāṃ na śaknoti paripūrayituṃ sa tameva pūrvakaṃ svacittābhisaṃskārakalpamupādāya taṃ yācakamevaṃ saṃjñapya preṣayati| asya mayā duḥkhitasya pūrvanisṛṣṭaṃ pūrvapratijñātametaddeyavastu ato mayā'syaiva pratipāditam| na ca me tvayyadātukāmamanā asti| ato na bhadramukhenāsmākamantike praṇayavimukhatā karaṇīyeti| punaraparaṃ bodhisattvaḥ satsu saṃvidyamāneṣu deyadharmeṣu yāni tāni matsarikulāni bhavanti paramamatsarikulānyāgṛhītapariṣkārāṇi kuṭakuñcakāni yeṣu na jātu śramaṇabrāhmaṇeṣu deyadharme prajāyate tāni bodhisattvaḥ kulānyupasaṃkramya pratisaṃmodya praṇayañca saṃvidhāyaivamāha| aṅga tāvatte bhavantaḥ akośakṣayeṇa mahatā upakāreṇa pratyavasthitā bhavantu| mama gṛhe vipulā bhogā vipulā devadharmāṃḥ saṃvidyante| so'haṃ dānapāramitāparipūraye yācanakenārthī|



sa cedyūyaṃ yācanakamārāgayatha mā nirākṛtya visarjayiṣyatha madīyaṃ dhanaṃ deyadharmamādāya tebhyo vā visṛjata yathāsukhameva| athavā taṃ yācanakamasmākamupasaṃharatha dīyamānañca mayā dānamanumodatha| te ca tasya pratiśrutyākośakṣayeṇa priyeṇāyaṃ kulaputro'smākamārādhitacitto bhavatīti tathā kurvanti| evaṃ hi tena bodhisattvena yeṣāmāyatyāṃ mātsaryamalavinayāya bījamavaropitaṃ bhavati| krameṇa ca tenābhyāsena tena prajñāpūrvakeṇopāyakauśalyena svakamapi parīttaṃ parebhyo dhanamanuprayacchanti| mṛdukamalobhaṃ niśritya madhyaṃ pratilabhante| madhyaṃ niśrityādhimātraṃ pratilabhante| punaraparaṃ bodhisattvo ye'sya bhavantyācāryopādhyāyāḥ sārdhavihāryantevāsinaḥ sabrahmacāriṇaśca lobhaprakṛtayo lubdhajātīyā ye ca na lubdhajātīyā api tu deyadharmavaikalyādicchāvighātavantastatra bodhisattvo buddhāvaropitaṃ vā dharmā [varopitaṃ vā] saṃghāvaropitaṃ vā dānamayaṃ puṇyakriyāvastu kartukāmasteṣāmevotsṛjati| tān deya dharmāṃstaiḥ kārayati na svayaṃ karoti| evaṃ tena bodhisattvena svayañca bahutaraṃ puṇyaṃ prasūtaṃ bhavati| tadekatyānāñca sabrahmacāriṇāṃ kleśavinayaḥ kṛto bhavati| tadekatyānāṃ dharmecchāparipūriḥ kṛtā bhavati| sattvasaṃgrahaḥ sattvaparipākaśca kṛto bhavati| punaraparaṃ bodhisattvaḥ satsu saṃvidyamāneṣu deyadharmeṣu yācanakamākūṭananimittamātrakeṇaiva jñātvā yathākāmaṃ deyadharmaiḥ pratipādayati| yo'pi cainamupasaṃkrānto bhavati kūṭavāṇijyanaivaṃ vyaṃsayiṣyāmīti| tasyāpi bhāvamājñāya tadduścaritamanyeṣāmapi tāvacchādayati prāgeva tasyaiva| icchāñcāsya paripūrayati yenāsāvamaṅkurudagro viśāradaḥ saumanasyajāto viprakrāmati| yenāpi ca bodhisattvaḥ kūṭa-kapaṭena vañcito bhavati na cānena sā vañcanā pūrvaṃ pratividdhā bhavati paścācca pratividhyati| pratividhya na ca tena vastunā punastaṃ vyaṃsakaṃ pudgalañcodayati smārayati| sarvañca tacchalakṛta madattādānamasmai bhāvenābhyanumodate| ityevaṃbhāgīyaṃ tāvadbodhisattvasya satsu saṃvidyamāneṣu prājñadānaṃ veditavyam| punaraparaṃ bodhisattvaḥ asatsu asaṃvidyamāneṣu deyadharmeṣu kṛtāvī bodhisattvasteṣu teṣu śilpakarmasthāneṣu sa tadrūpaṃ śilpakarmasthānamāmukhīkaroti| yenālpakṛcchreṇa mahāntaṃ dhanaskandhamabhinirjityādhyāvasati| pareṣāñcitrakatho madhurakathaḥ kalyāṇapratibhāno bodhisattvāstathā dharmadeśanāṃ pravartayati yathā daridrāṇāmapi sattvānāṃ dātukāmatā santiṣṭhate prāgevāḍhyānām| matsariṇāmapi prāgeva tyāgaśīlānām|



yāni vā punastāni śrāddhakulāni yeṣvaharahaḥ pravṛtā eva deyadharmā vistīrṇabhogatayā teṣu kuleṣu āgatāgatān yācanakānupasaṃharati| svayameva vā gatvā dāneṣu dīyamāneṣu puṇyeṣu kriyamāṇeṣu dakṣo'nalasa utthānasampannaścittamabhiprasādya kāyena vācā yathāśaktyā yathābalaṃ vyāpāraṃ gacchati| supratipāditañca taddānaṃ yācanakeṣu karoti| evaṃ hi taddānam| yadupasthāpaka-vaiguṇyād duṣpratipāditaṃ syāt pakṣapatitaṃ vā anādarato vā smṛtisaṃpramoṣato vā tanna bhavati| evaṃ hi bodhisattvaḥ asatsvasaṃvidyamāneṣu bhogeṣu prājñadānasya dātā bhavati yāvadāśayaśuddhi nādhigacchati| śuddhāśayastu bodhisattvo yathaivāpāsamatikramaṃ pratilabhate tathaivākṣayabhogatāṃ janmani pratilabhate| punaraparaṃ bodhisattvo na tīrthikāya randhraprekṣiṇe dharmaṃ mukhoddeśato vā pustakagataṃ vā dadāti| nāpi lobhaprakṛtaye pustakaṃ vikretukāmāya sannidhiṃ vā kartukāmāya| na tu tena jñānenānarthine [jñānenārthine vā]| punaḥ sa cetkṛtārthaḥ pustakena bhavati svayaṃ dadātyasmai yathāsukhameva| sa cedakṛtārtho bhavati yasyārthe tena tatpustakamanvāvartitam| evamasau bodhisattvaḥ ādarśamanyaṃ dṛṣṭvā lekhayitvā vānyaddadāti| sa cennaivādarśaṃ paśyati nāpi lekhayituṃ śaknoti tenādita evaṃ svacittaṃ pratyavekṣitavyam| mā haiva me dharmamātsaryamalaparyavasthitaṃ cittam| mā haivāhamāśayata eva na dātukāmo'bhilikhitaṃ dharmam| sa cetsa evaṃ pratyavekṣamāṇo jānīyādasti me dharmamātsaryamalasamudācāro'pi tena bodhisattvenaivaṃ cittamabhisaṃskṛtya dātavyam| evaṃ dharmadānaṃ syāt| yadyahamanena dharmadānena mūka evaṃ syāṃ dṛṣṭe dharme tathāpi mayā'nadhivāsya kleśaṃ dātavyameva syāddharmadānam| prāgeva jñānasaṃbhāravikalaḥ| sa cetpunaḥ pratyavekṣamāṇo jānīyānnāsti me [dharma] mātsaryamalasamudācāro'pi tena bodhisattvenaivaṃ pratisaṃśikṣitavyam| aham [ ātmanaḥ] kleśanirghātanārthaṃ vā etaddharmadānaṃ dadyāṃ jñānasaṃbhāraparipūraṇārthaṃ vā sattva priyatāyaiva vā| so'haṃ kleśaṃ tāvanna paśyāmi| jñānasaṃbhāramapi dṛṣṭadharmasāmparāyikaṃ prabhūtataramananupradānāt paśyāmi| na padānāt| sāmparāyikameva pratanukaṃ dharmalābhapracuratāyai| ananuprayacchaṃścāhaṃ sarvasattvānāṃ hitasukhāya jñānaṃ samudānaya tasya ca sattvasya tadanyeṣāñca sarvasattvānāṃ priyakārī bhavāmi| anupracchannasyaivaikasya sattvasya priyakārī iti viditvā yathābhūtaṃ sa cedbodhisattvo na dadātyanavadyo bhavatyavipratisārī| asamatikrāntaśca bhavati bodhisattvavṛttam|



kathañca punarna dadāti| na khalu punarbodhisattvaḥ utsahate yācanakaṃ niṣṭhurayā vācā pratikṣeptum| na te dāsyāmītyapi upāyakauśalyanainaṃ saṃjñapyānupreṣayati| tatredamupāyakauśalyam| prāgeva bodhisattvena sarvapariṣkārāḥ sarvadeyadharmā daśasu dikṣu viśaddhenāśayena buddhabodhisattvānāṃ visṛṣṭā bhavanti vikalpitāstadyathāpi nāma bhikṣurācāryāya vā upādhyāyāya vā cīvaraṃ vikalpayet| sa evaṃ vikalpahetoḥ sarvavicitrodārapariṣkāradeyadharmasannidhiprāpto'pyāryavaṃśavihārī bodhisattva ityucyate| aprameyapuṇyaprasotā ca bhavati| tañca puṇyamasya nityakālaṃ tadbahulamanaskārasya sarvakālānugatamabhivardhate| sa tān deyadharmān buddhabodhisattvanikṣiptāniva dhārayati| yadi yācanakaṃ paśyati yuktarūpaścāsmin yathepsitaṃ deyadharmapratipādanaṃ paśyati| sa nāsti tat kiñcid buddhabodhisattvānāṃ yatsattveṣu aparityaktamiti viditvā yācanakasyecchāṃ paripūrayati| no cedyuktarūpaṃ samanupaśyati sa tameva kalpamupādāya parakīyametad bhadramukha na caitadyuṣmākamanujñātaṃ dātumiti ślakṣnena vacasā saṃjñapyainaṃ preṣayati| anyadvā tad dviguṇaṃ triguṇaṃ dānamānasatkāraṃ kṛtvānupreṣayati| yenāsau jānīte nāyaṃ bodhisattvo lobhātmakatayā'smākaṃ na dātukāmaḥ| api tu nūnamasvatantra evaṃ tasmin pustakadharmadāne yena na dadātīti| idamapi bodhisattvasya dharmadānamārabhya prājñadānaṃ veditavyam| punaraparaṃ bodhisattvaḥ sarvadānāni dharmāmiṣābhaya [dānā] ni praryāyato'pi lakṣaṇato'pi nirvacanato'pi hetuphalaprabhedato'pi yathābhūtaṃ prajānannanuprayacchati| idamapi bodhisattvasya prājñadānaṃ veditavyam| punaraparaṃ bodhisattvaḥ apakāriṣu sattveṣu maitryāśayo dānaṃ dadāti| duḥkhiteṣu karuṇāśayaḥ| guṇavatsumuditāśayaḥ| upakāriṣu mitreṣu suhṛtsūpekṣāśayaḥ| idamapi bodhisattvasya prājñadānaṃ veditavyam|



punaraparaṃ bodhisattvo dānavibandhanamapi dānavibandhapratipakṣamapi yathābhūtaṃ prajānāti| tatra catvāro dānavibandhāḥ| pūrvako'nabhyāsaḥ| deyadharmaparīttatāvaikalyam| agre manorame ca vastuni gṛddhiḥ āyatyāñca bhogasampatti phaladarśanābhinandanatā| yataśca bodhisattvasya deyadharmeṣu saṃvidyamāneṣu yācanake ca samyagupasthite dāne cittaṃ na krāmati| so'nabhyāsakṛto me'yaṃ doṣa iti laghu ladhveva prajñayā pratisidhyati| evañca punaḥ pratividhyati| nūnaṃ mayā pūrvaṃ dānaṃ na dattaṃ yena me etarhi samyak saṃvidyamāneṣu bhogeṣu samyak pratyupasthite ca yācanake dāne cittaṃ na krāmati| sa cedetarhina pratisaṃkhyāya dāsyāmi punarapi me āyatyāṃ dānavidveṣo bhaviṣyati| sa eva pratibidhya dānapratibandhapratipakṣa niśṛtya pratisaṃkhyāya dadāti| nābhyāsakṛtadoṣānusārī bhavati na tadvaśagaḥ| punaraparaṃ bodhisattvasya sa cedyad yācanake samyak pratyupasthite parīttabhogatayā dāne cittaṃ na krāmati sa ta vighātakṛta dānavipratibandhahetuṃ laghu-laghveva prajñayā pratividhya tadvighātakṛtaṃ duḥkhamadhivāsayan pratisaṃkhyāya kāruṇyāddānaṃ dadāti| tasyaivaṃ bhavati| pūrvakarmadoṣeṇa vā paravineyatayā vā mayā bahūni pragāḍhāni kṣut pipāsādikāni duḥkhānyanubhūtāni bhave vinā parānugraham| yadi ca me maraṇāya kālakriyāyai savarteta etaddānakṛta parānugrahahetuka dṛṣṭe dharme duḥkha tathāpi me dānameva śreyo na tu yācanakanirākaraṇam| prāgeva yaḥ kaścidyena kenacicchākapatreṇa jīvati ityevaṃ bodhisattvastadvighātakṛtaṃ dukhamadhivāsya dāna dadāti| panarapara bodhisattvasya samyag yācake pratyupasthite sa cedadhimātramanāpatvādagryatvāddeyavastuno dāne citta na krāmati ta bodhisattvo gardhakṛt doṣa laghu-laghveva pratijñayā pratividhya duḥkhe me eṣa sukhasaṃjñāviparyāsaḥ āyatyāṃ duḥkhajanaka iti viparyāsaparijñānāttañca prahāya prati saṃkhyāya tadvastu dadāti| punaraparaṃ bodhisattvasya sa ceddānaṃ dattvā dānaphale mahābhogatāyāmanuśaṃsadarśanamutpadyate nānuttarāyāṃ samyaksaṃbodhau taṃ bodhisattvo mithyāphaladṛṣṭikṛtaṃ doṣaṃ laghu-ladhveva prajñayā pratividhya sarvasaṃskārāṇāmasāratāṃ yathābhūtaṃ pratyavekṣate| sarvasaṃskārāḥ kṣaṇabhaṅgurāḥ phalopabhogaparikṣayabhaṅgurā viprayogabhaṅgurāśca| sa evaṃ pratyavekṣamāṇaḥ phaladarśanaṃ prahāya yatkiñciddānaṃ dadāti sarvaṃ tanmahābodhi-pariṇāmitameva dadāti|



tadidaṃ bodhisattvasya caturvidhasya dānavibandhasya caturvidhaṃ dānaprativandhapratipakṣajñānaṃ veditavyam| prativedho duḥkhādivāsanā viparyāsaparijñānaṃ saṃskārāsāratvadarśanañca| tatra trividhena bodhisattvaḥ pratipakṣajñānena pūrvakeṇa niyataṃ samyak ca dānaṃ dadāti| ekena paścimena pratipakṣajñānena samyak puṇyaphalaparigrahaṃ karoti| idamapi bodhisattvasya prājñadānaṃ veditavyam|



punaraparaṃ bodhisattvaḥ adhyātmyaṃ rahogataḥ śuddhenāśayena ghanarasena prasādena saṃkalpairvicitrānudārānaprameyān deyadharmānadhimucya sattveṣu dānāya pratipāditāyābhilaṣati yena bodhisattvaḥ alpakṛcchreṇāprameyaṃ puṇyaṃ prasūyate| idamapi bodhisattvasya prājñadānaṃ veditavyam| tadidaṃ bodhisattvasya prājñasya [mahā] prājñadānam| evaṃ samāsataḥ saṃvidyamāneṣvasaṃvimādeṣu cāmiṣadānasaṃgṛhīteṣu deyadharmeṣu tathā dharmadānamupādāya pratisaṃvidamupādāyādhyāśayadānamupādāya dānavipratibandhapratipakṣajñānamupādāyāśayādhimuktidānañcopādāya bodhisattvasyaivāveṇikaṃ veditavyam| evaṃ hi bodhisattvasyādhyātmika-bāhyasarvavastudānaprabhedo vistareṇa veditavyaḥ|



ata ūrdhvamasmādeva sarvadānaprabhedāttadanyaḥ sarvo duṣkarādidānaprabhedo veditavyaḥ|



tatra katamadbodhisattvasya duṣkaradānam| yadbodhisattvaḥ parīttaṃ deyavastu saṃvidyamānamātmānaṃ bādhitvā duḥkhamadhivāsya pareṣāmanuprayacchati| idaṃ bodhisattvasya prathamaṃ duṣkaradānam| yadbodhisattvaḥ iṣṭañca vastu prakṛtisnehādvā dīrghakāla saṃstavādvā'dhimātropakārādvā'gryañca pravaraṃ deyavastugardhaṃ prativinodya parebhyo'nuprayacchati| idaṃ bodhisattvasya dvitīyaṃ duṣkaradānaṃ yadbodhisattvaḥ kṛcchatārjitān deyadharmān parebhyo'nuprayacchati| idaṃ tṛtīyaṃ bodhisattvasya duṣkaradānam|



tatra katamadbodhisattvasya sarvatomukhaṃ dānam| yadbodhisattvaḥ svakaṃ vā paraṃ vā samādāpya deyavastu svabhṛtyeṣu vā mātāpitṛputradāradāsīdāsakarmakarapauruṣeyamitrāmātyajñātisālohiteṣvanuprayacchati| pareṣu vā'rthiṣu| etatsarvatomukhaṃ dānamityucyate|



samāsato bodhisattvasya caturākāraṃ satpuruṣasya satpuruṣadānam|



tava katamad bodhisattvasya satpuruṣasya satpuruṣadānam| yadbodhisattvaḥ śraddhayā dānaṃ dadāti satkṛtya svahastena kālena parānanupahatya idaṃ bodhisattvasya satpuruṣasya satpuruṣadānamityucyate|



tatra katamadbodhisattvasya sarvākāraṃ dānam| aniścitadānatā| viśadadānatā| pramuditadānatā| abhīkṣṇadānatā| pātradānatā| apātradānatā sarvadānatā| sarvatradānatā| sarvakāladānatā| anavadyadānatā sarvavastudānatā| deśavastudānatā| dhanadhānyavastudānatā| itīda trayodaśākāraṃ dānaṃ bodhisattvasya sarvākāramityucyate|



tatra katamadbodhisattvasya vighātārthika dānam| iha bodhisattvo bhojanena pānena vighātiṣvarthikeṣu bhojanapānaṃ dadāti| yānārthikeṣu yānaṃ vastrārthikeṣu vastramalaṅkārārthikeṣu alaṃkāraṃ vicitrabhāṇḍopaskārārthikeṣu vicitrabhāṇḍopaskāraṃ dadāti| gandhamālyavilepanārthikeṣu gandhamālyavilepanam| pratiśrayārthikeṣu pratiśrayam| ālokavighātārthikeṣvālokaṃ dadāti| idamaṣṭākāra bodhisattvasya vighātārthikadānaṃ veditavyam|



tatra katamadbodhisattvasyehāmutrasukhaṃ dānam| āmiṣadānaṃ dharmadānamabhayadānañca samāsataḥ ihāmutrasukhaṃ bodhisattvānāṃ dānaṃ veditavyam| tatpunarāmiṣadānaṃ praṇītaṃ śucikalpikam| vinīya mātsaryamalaṃ sannidhimalañca dadāti| tatra mātsaryamalavinayaścittāgrahaparityāgāt sannidhimalavinayo bhogāgrahaparityāgādveditavyaḥ| abhayadānaṃ siṃhavyādhragrāharājacaurodakādibhayaparitrāṇatayā veditavyam| dharmadānamaviparītadharmadeśanā nyāyopadeśaḥ śikṣāpadasamādāpanā ca| tadetatsarvamabhisamasya navākāraṃ bodhisattvasya dānaṃ sattvānābhihāmutrasukhaṃ bhavati| tatrāmiṣābhayadānaṃ saprabhedabhihasukham dharmadānaṃ punaḥ saprabhedamamutrasukham|



tatra katamadbodhisattvasya viśuddhaṃ dānam| taddaśākaraṃ veditavyam| asaktamaparāmṛṣṭamasaṃbhṛtamanunnatamaniśritamalīnamadīnamavimukhaṃ pratīkārānapekṣaṃ vipākānapekṣañca|



tatrāsaktaṃ dānaṃ katamat| iha bodhisattvo yācanake samyak pratyupasthite tvaritamavilambitaṃ dadāti| na yācanakasya tathā lābhamāramya tvarā bhavati yathā bodhisattvasya dānamārabhya|



aparāmṛṣṭaṃ dānaṃ katamat| na hi bodhisattvo dṛṣṭyā evaṃ dānaṃ parāmṛśati| nāsti vā'sya dānasya phalam| hiṃsādānena vā punardharmo bhavatīti| susampannena vā punardānamātrakeṇa laukikalokottarā viśuddhirbhavatīti|



asaṃbhṛtaṃ dānaṃ katamat| na khalu bodhisattvaḥ saṃbhṛtya dīrghakālikaṃ deyadharmasannicarya kṛtvā paścāt sakṛddānaṃ dadāti| tatkasya hetoḥ| na hi bodhisattvaḥ saṃvidyamāneṣu deyadharmeṣu samyak pratyupasthitasya yācanakasya nirākaraṇamutsahate nāpi pratirūpaṃ paśyati yena tannirākaroti| kutaḥ punaḥ sannicayaṃ kariṣyati| na ca saṃbhṛtadānena bodhisattvaḥ puṇyasyāyadvāramadhikaṃ paśyati| samaṃ deyavastu tulyeṣu vyastasamasteṣu yācanakeṣu krameṇa vā sakṛdvā dīyamānaṃ kena kāraṇena puṇyaviśeṣatāṃ parigṛhṇīyāditi sampaśyannapi ca bodhisattvaḥ sāvadyameva saṃbhṛtadānaṃ paśyati| niravadyaṃ paśyati yathotpannaṃ bhogadānam| tatkasya hetoḥ| tathāhi saṃbhṛtadātā'rthito yācanakairyācanakaśatāni pūrvaṃ nirākṛtya teṣāmāghātamakṣamapratyayaṃ janayitvā paścādanarthito'pi tadekatyānāṃ saṃbhṛtadānaṃ dadāti| tasmādbodhisattvaḥ sambhṛtadānaṃ na dadāti|



anunnatadānaṃ katamat| yācanakāya nīcacitto bodhisattvo dānaṃ dadāti| na ca paraspardhayā dadāti| na ca dānaṃ dattvā tena dānena manyate ahamasmi dātā dānapatiranye ca na tatheti|



aniścitadānaṃ katamat| na hi bodhisattvaḥ kīrtiśabdaghoṣaślokaṃ niśritya dānaṃ dadāti| vikalpākṣarasaṃbhūtāṃ ghoṣamātrapratibaddhāṃ vṛṣamatropamāṃ kīrtiṃ manyamānaḥ|



alīnaṃ dānaṃ katamat| iha bodhisattvaḥ pūrvameva dānāt sumanā bhavati| dadaccittaṃ prasādayati| dattvā cāvipratisārī bhavati| vipulāni ca paramodārāṇi bodhisattvānāṃ dānāni śrutvā nātmānaṃ paribhavan saṃkocamāpadyate|



adīnaṃ dānaṃ katamat| vicintya vicintya bodhisattvo yatnena deyadharmebhyo yānyagrāṇi pravarāṇi bhojanapānayānavastrādīni tānyanuprayacchati|



avimukhaṃ dānaṃ katamat| samacitto bodhisattvaḥ apakṣapatito mitrāmitrodāsīneṣu samakāruṇyo dānaṃ dadāti|



pratīkārānapekṣaṃ dānaṃ katamat| kāruṇyacitto'nukampācitto bodhisattvo dānaṃ dadanna parataḥ pratyupakāraṃ pratyāśaṃsate| sukhakāmāṃ tṛṣṇādāhena dahyamānāmapratibalāṃ prakṛtiduḥkhitāṃ janatāṃ saṃpaśyan|



vipākānapekṣaṃ dānaṃ katamat| na bodhisattvo dānaṃ dattvā dānasyāyatyāṃ bhogasampadaṃ vā ātmabhāvasampadaṃ vā phalavipākaṃ pratyāśaṃsate| sarvasaṃskāreṣu phalgudarśī paramabodhāvanuśaṃsadarśī|



ebhirdaśabhirākārairbodhisattvānāṃ viśuddhaṃ suviśuddhaṃ dānaṃ bhavati|



evaṃ hi bodhisattva etannavākāraṃ dānaṃ niśritya dānapāramitāṃ paripūrayitvā'nuttarāṃ samyaksaṃbodhimabhisaṃbudhyate|



iti bodhisattvabhūmāvādhāre yogasthāne navamaṃ dānapaṭalam|
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project