Digital Sanskrit Buddhist Canon

1-8 balagotrapaṭalam

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version 1-8 बलगोत्रपटलम्
balagotrapaṭalam



nirdiṣṭaṃ tāvadyatra bodhisattvena śikṣitavyam| yathā punaḥ śikṣitavyaṃ tadvakṣyāmi|



uddānam|



adhimukterbahulatā dharmaparyeṣṭideśanā|

pratipattistathā samyagavavādānuśāsanam|

upāyasahitaṃ kāyavāṅmanaḥkarma paścimam|



ihādita eva bodhisattvena bodhisattvaśikṣāsu śikṣitukāmenādhimuktibahulena bhavitavyaṃ dharmeparyeṣakeṇa dharmadeśakena dharmānudharmapratipannena samyagavavādānuśāsakena samyagavavādānuśāsanyāñca sthitena upāyaparigṛhītakāyavāṅmanaḥkarmaṇā ca bhavitavyam|



kathañca bodhisattvo'dhimuktibahulo bhavati| iha bodhisattvo'ṣṭavidhe'dhimuktyadhiṣṭhāne śraddhāprasādapūrvaṃkeṇa niścayena rucyā samanvāgato bhavati| triṣu ratneṣu buddhadharmaṃsaṃghaguṇeṣu buddhabodhisattvaprabhāve ca yathānirdiṣṭe tattvārthe ca yathānirdiṣṭe hetau ca phale ca vicitre yathāyogapatite aviparīte prāptavye cārthe samartho'haṃ prāptumiti| yathā prāptavye arthe evaṃ prāptyupāye astyayaṃ prāptyupāyaḥ prāptavyasyārthasyeti| tatra prāptavyo'yathā bodhiranuttarā| prāptyupāyaḥ punaḥ sarve bodhisattvaśikṣāmārgāḥ| tathā subhāṣite sulapite supravyāhṛte'dhimuktistadyathā sūtraṃ geyaṃ vyākaraṇādiṣu dharmeṣu|



tatrāsminnaṣṭavidhe'dhimuktyādhiṣṭhāne bodhisattvasya dvābhyāṃ kāraṇābhyāmadhimuktibahulatā veditavyā| adhimuktyabhyāsabahulīkārataśca tīvrakṣāntisanniveśataśca|



tatra dharmaṃ bodhisattvaḥ paryeṣamāṇaḥ kiṃ paryeṣate| kathaṃ paryeṣate| kimarthaṃ paryeṣate| samāsato bodhisattvo bodhisattvapiṭakañca paryeṣate śrāvakapiṭakañca| vāhyakāni ca śāstrāṇi laukikāni ca śilpakarmapasthānāni paryeṣate|



tatra dvādaśāṅgādvacogatādyadvaipulyaṃ tadvodhisattvapiṭakam| avaśiṣṭaṃ śrāvakapiṭakaṃ veditavyam| bāhyakāni punaḥ śāstrāṇi samāsatastrīṇi| hetuśāstraṃ śabdaśāstraṃ cikitsaka śāstrañca| tatra laukikāni śilpakarmasthānānyanekavidhāni bahunānāprakārāṇi| suvarṇakārāyaskāramaṇikārakarmajñānaprabhṛtīni| tānyetāni sarvavidyāsthānaparigṛhītāni pañcavidyāsthānāni bhavanti| adhyātmavidyā hetuvidyā śabdavidyā vyādhicikitsāvidyā śilpakarmasthānavidyā ca| itīmāni pañca vidyāsthānāni yāni bodhisattvaḥ paryeṣate| evamanena sarvavidyāsthānāni paryeṣitāni bhavanti|



tatra buddhavacanamadhyātmaśāstramityucyate| tatpunaḥ katyākāraṃ pravartate| evaṃ yāvallaukikāni śilpakarmasthānāni katyākārāṇi pravartante| buddhavacanaṃ samāsato dvyākāraṃ pravartate| samyaghetuphalaparidīpanākāraṃ kṛtāviprahāṇā kṛtānabhyāgamaparidīpanākārañca| hetuśāstramapi dvyākāram| paropāraṃbhakathānuśaṃsaparidīpanākāraṃ parataścetivādavipramokṣānuśaṃsaparidīpanākārañca| śabdaśāstramapi dvyā kāram| dhāturūpasādhanavyavasthānaparidīpanākāraṃ vāksaṃskārānuśaṃsaparidīpanākārañca| cikitsāśāstrañcaturākāraṃ pravartate| āvādhakośalaparidīpanākaram| āvādhasamutthānakauśalaparidīpanākāram| utpannasyāvādhasya prahāṇakauśalaparidīpanākāram| prahāṇasya cāvādhasyāyatyāmanutpādakauśalaparidīpanākāram| laukikāni śilpakarmasthānajñānāni svakasvakaśilpakarmasthānānuṣṭhānakāryapariniṣpattiparidīpanākārāṇi|



kathañca buddhavacanamaviparītaṃ hetuphalaṃ paridīpayati| daśeme hetavaḥ aviparītaṃ hetuvyavasthānaṃ sarvahetusaṃgrahe veditavyāḥ saṃkleśāya vā vyavadānāya vā laukināmapi ca teṣāṃ sasyādīnāmavyākṛtānāṃ pravṛttaye| daśa hetavaḥ katame| anuvyavahārahetuḥ| apekṣāhetuḥ| ākṣepahetuḥ| parigrahahetuḥ| abhinirvṛttihetuḥ| āvāhakahetuḥ pratiniyamahetuḥ| sahakārihetuḥ virodhahetuḥ| avirodhahetuśca|



tatra sarvadharmāṇāṃ yannāma nāmapūrvikā ca saṃjñā saṃjñāpūrvakaścābhilāpaḥ| ayamucyate teṣāṃ dharmāṇāmanuvyavahārahetuḥ| tatra yadapekṣaṃ yaddhetukaṃ yasmin vastunyarthitvamupādānañca bhavatyayamasyocyate'pekṣāhetuḥ| tadyathā hastāpekṣaṃ hastahetukamādānakarma| pādāpekṣaṃ pādahetukamabhikramapratikramakarma| parvāpekṣaṃ parvahetukaṃ samiñjitaprasāritakarma| jighatsāpipāsāpekṣaṃ jighatsāpipāsāhetukaṃ bhojanapānādānaṃ paryeṣaṇatā ca| ityevaṃbhāgīyo'pramāṇa-nayānugataḥ apekṣāheturveditavyaḥ| tatra bījamāvasānikasya svaphalasyākṣepahetuḥ| bījanirmuktaḥ tadanyaḥ pratyayaḥ parigrahahetuḥ| tadeva bījaṃ svaphalasya nirvṛttihetuḥ| tatpunarbījanirvṛttaṃ phalamuttarasya bījākṣiptasya phalasyāvāhakahetuḥ nānāvijātīya-vibhinnakāraṇatvaṃ pratiniyamahetuḥ| yaścāpekṣāhetuḥ yaścākṣepahetuḥ yaśca parigrahaheturyaśca nirvṛttiheturyaścāvāhakaheturyaśca pratiniyamaheturityetān sarvān hetūn ekadhyamabhisaṃkṣipya sahakāriheturityucyate| utpattāvāntarāyiko hetuvirodhahetuḥ| antarāyavaikalyamavirodhahetuḥ|



tatra virodhaḥ samāsataḥ ṣaḍvidhaḥ| vāgvirodhaḥ| tadyathā śāsrāṇi pūrvāparaviruddhāni bhavanti tadekatyānāṃ śramaṇabrāhmaṇānām yuktivirodhaḥ| sādhyasya jñeyasyārthasya sādhanāyopapattisādhanayuktirayujyamānā bhavati| utpativirodhaḥ| tadyathā utpatti pratyayavaikalpādutpattyāntarāyikadharmasānnidhyāccopattirna bhavati| sahavasthāna virodhaḥ| tadyathā ālokatamaso rāgadveṣayoḥ sukhaduḥkhayoḥ| vipratyanīkavirodhaḥ| tadyathā ahinakulayormārjāramūṣikayoranyonyapratyarthikayośca pratyamitrayoḥ| vipakṣaprātipakṣikaśca virodhaḥ| tadyathā'śubhabhāvanā-kāmarāgayoḥ maitrībhāvanā-vyāpādayoḥ karuṇābhāvanāvihiṃsayoḥ bodhyaṅgāryāṣṭāṅgamārgabhāvanāyāḥ sarvakleśānāñca traidhātukāvacarāṇām asmiṃstvarthe utpattivirodha evābhipretaḥ|



punaḥ sarveṣāmeṣāṃ hetūnāṃ dvābhyāṃ hetubhyāṃ saṃgrahaḥ| janakena ca hetunā upāyahetunā ca| yadākṣepakaṃ nirvartakañca bījaṃ tajjanako hetuḥ| avaśiṣṭā hetava upāyaheturveditavyaḥ|



catvāraḥ pratyayāḥ hetupratyayaḥ samanantarapratyayaḥ ālambanapratyayaḥ adhipatipratyayaśca| tatra yo janako hetuḥ saḥ hetupratyayaḥ| yaḥ punarupāyahetuḥ so'dhipatipratyayo veditavyaḥ| samanantarapratyayaścālambanapratyayaśca cittacaitasikānāmeva dharmāṇām| tathā hi cittacaitasikā dharmāḥ prāgutpannāvakāśadānaparigṛhītā ālambanaparigṛhītāśca prādurbhavanti pravartante ca| tasmātsamanantarapratyaya ālambanapratyayaśca parigrahahetunā saṃgṛhītau veditavyau|



tatra kathamebhirdaśabhirhetubhiḥ sarvalaukikā bhāvāḥpravartante| kathañca saṃkleśo bhavati| kathañca vyavadānam| yānīmāni vividhāni sasyāni dhānyasaṃkhyātāni loke yairayaṃ loko jīvikāṃ kalpayati teṣāṃ tāvadyadidaṃ nāma saṃjñā vyāgvyāhāro vividhastad yathā yavaśāligodhūmatilamudgamāṣakulatthādikaḥ| ayameṣāmanuvyavahārahetuḥ yavā ānīyantāṃ dīyantāṃ piṣyantāṃ sthāpyantāmityevamādikasya vyavahārasya yathā yavā evamavaśiṣṭheṣvapi veditavyam jighatsāpipāsādaurbalyaṃ kāyasthityapekṣaṃ kavaḍīkārāhārāsvādāpekṣañca| teṣvarthitvaṃ paryeṣaṇā upanādānamupabhogaśca bhavati| ayameṣāmapekṣāhetuḥ| yato yataḥ svabījād yasya [yasya] sasyasya prādurbhāvo bhavati tadbījaṃ tasyākṣepahetuḥ| pṛthivīvṛṣṭyādikaḥ pratyayo'ḍkuraprādurbhāvāya parigrahahetuḥ tadbījaṃ tasyāṅkurasyābhinirvṛttihetuḥ| sa khalvaṅkurakāṇḍa patraparaṃparāsantānastasyāḥ sasyaniṣpatteḥ sasyaparipākagyāvāhakahetuḥ| yavabījācca yavāṅkurasya yavasasyasya ca prādurbhāvo bhavati nānyasya| evaṃ pariśiṣṭebhyo veditavyam| ayameṣāṃ pratiniyamahetuḥ| sarve caite apekṣāhetumupādāya pratiniyamahetvantāheta vaḥ sasyasyābhiniṣpattaye sahakārihetuḥ| na hi taddhānyamanyatamahetuvaikalyānniṣpadyate| tasmātsarvā sā sāmagrī sahakāriheturityucyate| aśani-sasyaroganipātādayo'ntarāyā virodhahetuḥ| tadvaikalyaṃ nānantarāyaḥ avirodhahetuḥ| evamete daśa hetavastadanyeṣvapi laukikeṣu bhāveṣu yathāyogaṃ veditavyāḥ| tadyathā dhānyaparigrahe|



tatra sarvasya pratītyasamutpādasya yadidaṃ nāmasaṃjñā-vāgvyāhāraḥ tadyathā avidyā saṃskārā vijñānaṃ nāmarūpaṃvistareṇa yāvajjarāmaraṇaśokaparidevaduḥkhadaurmanasyopāyāsāḥ| ityayantāvat saṃkleśasyānuvyavahārahetuḥ| avidyāpratyayāḥ saṃskārā yāvajjātipratyayaṃ jarāmaraṇamityevamādikasya anuvyavahārasya viṣayāsvādāpekṣā caiṣu bhavāṅgeṣu pravṛtiḥ| ayamasya saṃkleśasyāpekṣāhetuḥ| avidyādīnāṃ dharmāṇāṃ dṛṣṭe dharme yāni bījāni jātasya bhūtasyeha tānyanyajānmikasya jātijarāmaraṇasyākṣepahetuḥ| asatpuruṣasaṃsevā'saddharmaśravaṇamayoniśomanaskāraḥ pūrvābhyāsāvedhaścāvidyādīnāmutpattaye parigrahahetuḥ| svakasvakaṃ bījamavidyādīnāṃ nirvṛṃttihetuḥ| te punaravidyādayo bhavaparyavasānā uttarottarāvāhanapāraṃparyeṇa tasyānyajānmikasya jātijarāmaraṇasyāvāhakahetuḥ| anye saha svavīryairavidyādayo bhavaparyavasānā narakopapattaye saṃvartante| anye tiryakpretamanuṣyadevopapattaye| ityeyaṃ saṃkleśasya pratiniyamahetuḥ| apekṣāhetumādiṃ kṛtvā sarva ete hetavaḥ pratiniyamahetuparyavasānāḥ sahakāriheturityucyate| tasya punaḥ saṃkleśasya virodhahetuḥ gotrasaṃpad buddhānāmutpādaḥ saddharmasya deśanā satpuruṣasaṃsevā saddharmaśravaṇaṃ yoniśo manaskāro dharmānudharmapratipattiḥ sarve ca bodhipakṣyā dharmāḥ| avirodhahetureṣāmeva yathoddiṣṭānāṃ dharmāṇāṃ vaikalyaṃ virahitatvam| evamebhirdaśabhirhetubhiḥ sarvaḥ saṃkleśaḥ sarvasattvānāṃ veditavyaḥ| tatra yaḥ sarveṣu vyavadānapakṣyeṣu dharmeṃṣu nirodhe ca nirvāṇe nāmasaṃjñāvāgvyāhāraḥ| ayaṃ vyavadānasyānuvyavahārahetuḥ| itīmāni smṛtyupasthānāni samyak prahāṇāni yāvadāryāṣṭāṅgo mārgaṃḥ| avidyānirodhācca saṃskāranirodho vistareṇa yāvajjātinirodhājjarāmaraṇanirodha ityasyaivaṃbhāgīyasyānuvyavahārasya| tatra yā saṃskārādīnavāpekṣā vyavadānaparyeṣaṇā vyavadānaparigraho vyavadānapariniṣpattiḥ ayamasyāpekṣāhetuḥ| yā gotrasthasya pudgalasya gotrasaṃpat sopadhiśeṣa [nirūpadhiśeṣa] nirvāṇādhigamāya pūrvaṅgamāya| [ayaṃ] vyavadānasyākṣepahetuḥ| satpuruṣasaṃsevā saddharmaśravaṇaṃ yoniśomanaskāraḥ pūrvakṛtaścendriyaparipākaḥ parigrahahetuḥ| tāni gotrasaṃgṛhītānyanāsravabodhipakṣyadharmabījāni teṣāṃ bodhipakṣyāṇāṃ dharmāṇāmabhinirvṛttihetuḥ te punaḥ svabījānnirvṛttā bodhipakṣyā dharmāḥ sopadhiśeṣa-nirupadhiśeṣa nirvāṇadhātvoḥ krameṇāvāhakahetuḥ| tatra yacchrāvakagotraṃ śrāvakayānena parinirvāṇāya saṃvartate pratyekabuddhagotraṃ pratyekabuddhayānena parinirvāṇāya saṃvartate mahāyānagotraṃ mahāyānena parinirvāṇāya saṃvartate ayaṃ vyavadānasya pratiniyamahetuḥ| yaścāpekṣāheturvyavadānapakṣyo yaśca yāvat pratiniyamaheturayamasya sahakāriheturityucyate| gotrāsampannatā buddhānāmanutpādaḥ akṣaṇepapattirasatpuruṣasaṃsevā'saddharmaśravaṇamayoniśomanaskāro mithyāpratipattiḥ virodhahetuḥ| asyaiva virodhahetoryadvaikalyavirahitatvamayamucyate'virodhahetuḥ| tatra yaḥ saṃkleśapakṣyo virodhahetuḥ sa vyavadānaheturdraṣṭavyaḥ| yo vyavadānapakṣyo virodhahetuḥ sa saṃkleśaheturdraṣṭavyaḥ| evaṃ ebhirdaśabhirhetubhiḥ saṃkleśo daśabhireva vyavadānaṃ bhavatyatīte'pyadhvanyabhūdanāgate'pyadhvani bhaviṣyati saṃkleśāya vā vyavadānāya vā na ebhya uttari na ebhyo bhūyānanyo heturvidyate|



tatra phalaṃ katamat| samāsataḥ pañca phalāni| vipākaphalaṃ niṣyandaphalaṃ visaṃyogaphalaṃ puruṣakāraphalamadhipatiphalañca|



akuśalānāṃ dharmāṇāmapāyeṣu vipāko vipacyate| kuśalasāsravāṇāṃ sugatau| tadvipākaphalam| yatpunarakuśalābhyāsādakuśalārāmatā saṃtiṣṭhate akuśalabahulatā kuśalābhyāsātkuśalārāmatā kuśalabahulatā pūrvakarmasādṛśyena vā paścātphalānuvartanatā tanniṣyandaphalam| āryāṣṭāṅgasya mārgasya kleśanirodho visaṃyogaphalam| yaḥ punalaukikena mārgeṇa kleśanirodhaḥ sa nātyantamanuvartate pṛthagjanānām| tasmāttanna visaṃyogaphalam| yatpunarekatyadṛṣṭe dharme'nyatamānyatamena śilpakarmasthānasanniśritena puruṣakāreṇa yadi vā kṛṣyā yadi vā vaṇijyayā yadi vā rājapauruṣṭeṇa lipi-gaṇana-nyasana-saṃkhyā-mudrayā sasyādikaṃ lābhādikañca phalamabhinirvartayati idamucyate puruṣakāraphalam| cakṣuvijñānañcukṣurindriyasyādhipatiphalam| evaṃ yāvanmanovijñānaṃ manaindriyasya| tathā prāṇairaviyogo jīvitendriyasya| iti sarveṣāmindriyasya| iti sarveṣāmindriyāṇāṃ dvāviṃśatīnāṃ svena svenādhipatyena yatphalaṃ nirvartate tadadhipatiphalaṃ veditavyam| taccādhipatyaṃ dvāviṃśatīnāmindriyāṇāṃ veditavyam| tadyathā vastu saṃgrahaṇyām| evaṃ hi bodhisattvo buddhavacanaṃ samyaghetuphalaparidīpanākāraṃ viditvā sthānāsthānajñānabalagotramāsevanānvayāt krameṇa viśodhayati vivardhayati ca|



na cākṛtamanyakṛtaṃ vā kasyacidvipacyate| na ca svayaṃ kṛtānāṃ karmaṇāṃ kalpaśatairapi praṇāśo bhavati phaladānaṃ prati| evamakṛtānabhyāgamakṛtāvipraṇāśaṃ buddhavacanaṃ paridīpitaṃ bodhisattvo yathābhūtaṃ jñātvā karma-svakatā-jñānabalagotraṃ krameṇa viśodhayati vivardhayati ca|



tatra kathaṃ bodhisattvaḥ śrutaṃ paryeṣate| iha bodhisattvastīvraṃ gauravamupasthāpya subhāṣite sulapite dharma paryeṣate| evaṃrūpaścāsya samāsena subhāṣitagauravaṃ pratyupasthitaṃ bhavati| yadasau bodhisattva ekasubhāṣitaśravaṇahetorapi taptāṃ jvalitāmapyayomayīṃ bhūmiṃ pareṇa prāmodyenādareṇa praviśedyadyanyathā subhāṣitaśravaṇaṃ na labheta prāgeva prabhūtasya subhāṣitasyārthe| yacca bodhisattvasya sve ātmabhāve samucchraye premagauravaṃ prāgevānyeṣu sarvakāyapariṣkāreṣu bhojanapānādiṣu| yacca subhāṣitaśravaṇe pūrvakaṃ premagauravaṃ paścimaṃ premagauravamupanidhāya śatatamīmapi kalāṃ nopaiti sahasratamīmapi saṃkhyāmapi kalāmapi gaṇanāmapyupaniṣadamapi nopaiti sa tathā subhāṣite gauravajātaḥ subhāṣitaṃ śṛṇvannakhinnaśca bhavattyatṛptaśca| śrāddhaśca bhavati prasādabahalaścārdrasantāna ṛjukadṛṣṭiḥ| saguṇa kāmatayā dharmakāmatayā dharmabhāṇakamupasaṃkrāmati nopārambhābhiprāyeṇa sagauravatayā na mānastambhena kiṃkuśalagaveṣaṇatayā na ātmodbhāvanārtham ātmānañca parāṃśca kuśalamūle saṃniyojayiṣyāmīti na lābhasatkārahetoḥ|



sa evamupasaṃkramaṇasaṃpannaḥ asaṃkliṣṭaśca dharma śṛṇotyavikṣiptaśca|



kathamasaṃkliṣṭaḥ śṛṇoti| stambhasaṃkleśavigato'vamanyanāsaṃkleśavigataḥ laya-saṃkleśavigataśca|



tatra ṣaḍbhirākāraiḥ stambhasaṃkleśavigato bhavati| caturbhirākārairavamanyāsaṃkleśavigato bhavati| ekenākāreṇa layasaṃkleśavigato bhavati| kālena śṛṇoti satkṛtya śuśrūṣamāṇo nāsūyannanuvidhīyamāno'nupārambhaprekṣī| ebhiḥ ṣaḍbhirākāraiḥ stambhasaṃkleśavigataḥ|



dharme gauravamupasthāpya dharmabhāṇake pudgale gauravamupasthāpya dharmamaparibhavan dharmabhāṇakaṃ pudgalamaparibhavan ebhiścaturbhirākārairavamanyanāsaṃkleśavigataḥ śṛṇoti|



ātmānamaparibhavan śṛṇoti| anenaikenākāreṇa layasaṃkleśavigataḥ śṛṇoti| evaṃ hi bodhisattvaḥ asaṃkliṣṭo dharma śṛṇoti|



tatra kathaṃ bodhisattvaḥ avikṣipto dharmaṃ śṛṇoti| pañcabhirākāraiḥ| ājñācitta ekāgracittaḥ avihitaśrotraḥ samāvarjitamānasaḥ sarvacetasā samanvāhṛtya dharmaṃ śṛṇoti| evaṃ hi bodhisattvaḥ śrutaṃ paryeṣate|



tatra kimarthaṃ bodhisattvaḥ śrutaṃ paryeṣate| buddhavacanaṃ tāvad bodhisattvaḥ paryeṣate| samyagdharmāpratipatti saṃpādanārthaṃ pareṣāñca vistareṇasaṃprakāśanārtham| hetuvidyāṃ bodhisattvaḥ paryeṣate tasyaiva śāstrasya durbhāṣitadurlapitatāyā yathābhūta parijñānārthaṃ paravādanigrahārthaṃ cāprasannānāmasmiṃcchāsane prasādāya prasannānāñca bhūyobhāvāya| śabdavidyāṃ bodhisattvaḥ paryeṣate| saṃskṛtalapitādhimuktānātmani saṃpratyayotpādanārthaṃ saniruktapadavyañjananirūpaṇatayā ekasya cārthasya nānāprakāraniruttyanuvyavahārānupraveśārtham| cikitsāśāstraṃ bodhisattvaḥ paryeṣate sattvānāṃ nānāprakāravyādhivyupaśamanārthaṃ mahājanakāyasyānugrahārtham| laukikāni śilpakarmasthānāni bodhisattvaḥ paryeṣate'lpakṛcchreṇa bhogasaṃharaṇārthaṃ sattvānāmarthāya sattvānāñca bahumānotpādanārthaṃ śilpajñānasaṃvibhāgena cānugrahasaṃgrahārtham| sarvāṇi ca etāni pañcavidyāsthānāni bodhisattvaḥ paryeṣate'nuttarāyāḥ samyaksaṃbodhermahājñānasambhāraparipūṇārtham| na hi sarvatraivamaśikṣamāṇaḥ krameṇa sarvajñajñānamanāvaraṇaṃ pratilabhate| yattāvadvodhisattvaḥ paryeṣate yathā ca paryeṣate yadarthañca paryeṣate tannirdiṣṭam|



tatra kiṃ bodhisattvaḥ pareṣāṃ deśayati| kathañca deśayati| kimarthañca deśayati| tatra yadeva paryeṣate tadeva deśayati| yadarthañca paryeṣate tadarthameva pareṣāṃ deśayati| dvābhyāṃ punarākārābhyāṃ deśayati| anulomāṃ ca kathāṃ kathayati pariśuddhāṃ ca| tatra kathamanulomāṃ kathāṃ kathayati| anurūpeṇeryāpithena sthitāya deśayati nāpratirūpeṇa| na uccatarake āsane niṣaṇṇāyāglānāya nodgunṭhikākṛtāya na purato gacchate vistareṇa yathāsūtraṃ veditavyam| tatkasya hetoḥ| dharmaguravo hi buddhabodhisattvāḥ| dharme hi tatkriyamāṇe pareṣāmadhimātraṃ dharmagauravamutpadyate| śravaṇe cādarajātā bhavanti nāvajñājātāḥ| sarveṣāṃ ca deśayati| nirantaraṃ sarvaṃ ca deśayati| dharmamātsaryamakurvannācāryamuṣṭiṃ dharmeṣu karoti| yathākramaṃ padavyaṃjanamuddiśati| yathākramoddiṣṭaṃ ca padavyaṃjanaṃ yathākramamevārthato vibhajati| arthopasaṃhitaṃ ca dharmamarthaṃ coddiśati nānarthopasaṃhitam| saṃdarśayitavyāṃ saṃdarśayati samādāpayitavyāṃ samādāpayati samuttejayitavyāṃ samuttejayati saṃpraharṣayitavyāṃ saṃpraharṣayati| pratyakṣānumānāptāgamayuktāṃ ca kathāṃ karoti nāpramāṇayuktām| sugatigamanānukūlāmapi avyākulāmapi supraveśāṃna gahanāṃ caturāryasatyapratisaṃyuktāmapi sarvāsāñca pariṣadāṃ yā pariṣad yā kathā yathārhati tāṃ tathāsyai kathaṃ karoti| ebhistāvatpañcadaśabhirākārairbodhisattvānāṃ sattveṣvanulomā sarvaparārtheṣu kathā veditavyā|



punaśca bodhisattvaḥ apakāriṣu [sattveṣu] maitracittatāmupasthāpya kathāṃ karoti| duścaritacāriṣu sattveṣu hitacittatāmupasthāpya kathāṃ kathayati| sukhitaduḥkhiteṣu sattveṣu pramatteṣu dīneṣu hitasukhānukampācittatāmupasthāpya kathāṃ karoti| na cerṣyāparyavasthānamadhipatiṃ kṛtvā ātmānamutkarṣayati| na parān paṃsayati| nirāmiṣeṇa ca cittenāpratikāṃkṣamāṇo lābhasatkāraślokaṃ pareṣāṃ dharmān deśayati|



ebhiḥ pañcabhirākārairbodhisattvaḥ pariśuddhāṃ kathāṃ kathayati| ta ete samāsato viṃśatirākārā bhavanti| kālena satkṛtyānupūrvamanusandhyanusahitaṃ harṣayatā roca[yatā] toṣayatā utsāhayatā anavasādayatā yuktā sahitā'vyavakīrṇānudhārmikī yathā pariṣat maitracittena hitacittenānukampācittenāniśritena lābhasatkāraśloke ātmānamanutkarṣayatā parāṃścāpaṃsayatā| evaṃ bodhisattvaḥ pareṣāṃ dharmaṃ deśayati|



[tatra] katamā bodhisattvasya dharmānudharmapratipattiḥ| samāsataḥ pañcavidhā veditavyā| teṣāmeva [yathā] paryeṣitānāṃ yathodgṛhītānāṃ dharmāṇāṃ kāyena vācā manasā cānuvartanā samyak cintanā bhāvanā ca|



yeṣāṃ dharmāṇāṃ bhagavatā kāyena vācā manasā kriyā niṣiddhā yeṣāñcābhyanujñātā kāyena vācā manasā kriyā tasya kāyavāṅmanaskarmaṇastathaiva parivarjanaṃ pratiniṣevaṇā samudānayatā ca| kāyena vācā manasā cānuvartanā dharmānudharmapratipattirityucyate|



tatra samyak cintanā bodhisattvasya katamā| iha bodhisattva ekākī rahogato yathāśrutāṃ dharmāṃścintayitukāmastulayitukāma upaparīkṣitukāma ādita evācintyāni sthānāni vivarjayitvā dharmāṃścintayitumārabhate pratatañca cintayati| sātasya satkṛtya prayogeṇa na ślatham| kiñcicca bodhisattvaścintāprayukto yuktyā vicārayatyanupraviśati| kiñcidadhimucyata eva| arthapratisaraṇaśca bhavati cintayanna vyañjanapratisaraṇaḥ| kālānadeśamahāpadeśāṃśca yathābhūtaṃ prajānāti| ādipraveśena na cintāṃ praviśati| praviṣṭaśca punaḥ punarmanasikārataḥ sāratāmupanayati| aciṃntyaṃ varjayan bodhisattvaḥ sammohaṃ ciṃttāvikṣepaṃ nādhigacchati| pratataṃ sātatya-satkṛtya-prayuktaścintayannavijñātapūrvañcārtha vijānāti labhate vijñātañca| pratilabdhamarthaṃ na vināśayati na saṃpramoṣayati| yuktyā punaḥ kiñcit pravi [cinvan] praviśayan vicārayan na parapratyayo bhavati| teṣu yuktiparīkṣiteṣu dharmeṣu kiñcitpunaradhimucyamāno ye'pyasya dharmeṣu gambhīreṣu buddhirnāvagāhate tathāgatagocarā ete dharmā nāsmadbuddhigocarā ityevamapratikṣipaṃstān dharmānātmānamakṣatañcānupahatañca pariharatyanavadyam| arthaṃ pratisaran bodhisattvo na vyañjanaṃ buddhānaṃ bhagavatāṃ sarvasandhyāya-vacanānyanupraviśati| kālāpadeśamahāpadeśakuśalo bodhisattvaḥ tattvārthānna vicalayituṃ na vikampayituṃ kenacit kathaṃcicchakyate| āditaścintāmanupraviśan bodhisattvaḥ apratilabdhapūrvāṃ kṣāntiṃ pratilabhate| tāmeva kṣānti sāratāmupanayan bodhisattvaḥ bhāvanāma nupraviśati| ebhiraṣṭābhirākārairbodhisattvaścintā-saṃgṛhītāṃ dharmānudharmapratipatti pratipanno bhavati|



bhāvanā katamā| samāsataścaturvidhā veditavyā| śamatho vipaśyanā śamathavipaśyanābhyāsaḥ śamathavipaśyanābhiratiśca|



tatra śamathaḥ katamaḥ| yathāpi tadvodhisattvaḥ aṣṭākārāyāśvintāyāḥ susamāptatvānnirabhilāpye vastumātre'rthamātre ālambane cittamupanibadhya sarvaprapañcāpagatena sarvacittapariplavāpagatena saṃjñā-manasikāreṇa sarvālambanānyadhimucyamānaḥ adhyātmasamādhinirmitteṣu cittaṃ saṃsthāpayati avasthāpayati vistareṇa yāvadekotīkaroti samādhatte| ayamucyate śamathaḥ|



vipaśyanā katamā tenaiva punaḥ śamathaparibhāvitena manaskāreṇa yathā cintitānāṃ dharmāṇāṃ nimittamanasikriyā vicayaḥ pravicayo dharmapravicayaḥ vistareṇa yāvatpāṇḍityaṃ prajñācāraḥ| iyamucyate vipaśyanā|



śamathavipaśyanābhyāsaḥ katamaḥ| yaḥ śamathavipaśyanāyāñca sātatyaprayogaḥ satkṛtyaprayogaśca|



śamathavipaśyanābhiratiḥ katamā| teṣveva śamathavipaśyanā-nimitteṣu yaccittasyācalanaṃ svarasenaivābhisaṃskāravāhitāsthānaṃ saṃgraho'visaraṇā| iyamucyate śamathavipaśyanābhiratiḥ



tatra bodhisattvo yathā yathā śamathavipaśyanābhyāsaṃ karoti tathā tathā śamathavipaśyanābhiratiḥ saṃtiṣṭhate| yathā yathā śamathavipaśyanābhiratiḥ saṃtiṣṭhate tathā tathā śamatho vipaśyanā ca pariśudhyataḥ| yathā yathā śamatho viśudhyati tathā tathā kāyaprasrabdhiścittaprasrabdhiḥ pṛthuvṛddhivaipulyatāṃ gacchati| yathā yathā vipaśyanā viśudhyati tathā tathā jñānadarśanaṃ pṛthuvṛddhivaipulyatāṃ gacchati| etāvacca bhāvanāyāḥ karaṇīyam| yadutāśrayagatañca dauṣṭhulyamanapanetavyaṃ sarvatra ca jñeye jñānadarśanaṃ viśodhayitavyaṃ ca| caitatsarvaṃ bhāvanākarmānayā caturākārayā bhāvanayā bodhisattvasya saṃpadyate|



avavādaḥ katamaḥ| samāsato'ṣṭavidho veditavyaḥ| yathāpi tadvodhisattvaḥ samādhisanniśrayeṇa vā saṃvāsānvayādvā yeṣāmavavaditukāmo bhavati yo vā punaranyo bodhisattvo'smai avavadati tathāgato vā sa ādita eva cittaṃ paryeṣate jānāti| cittaṃ paryeṣya indriya paryeṣate jānāti| indriyaṃ paryeṣya āśrayaṃ paryeṣate jānāti| āśayaṃ paryeṣyānuśayaṃ paryeṣate jānāti| anuśayaṃ paryeṣya yathāyogaṃ yathārhameva vicitreṣvavatāramukheṣvavatārayati| yadi vā'śubhayā yadi vā maitryā yadi vā idaṃpratyayatā-pratītyasamutpādena yadi vā dhātubhedena yadi vā ānāpānasmṛtyā yathāyogaṃ yathārhamavaratāramukheṣvavatārya śāśvatāntāsadgrāha pratipakṣeṇa madhyamāṃ pratipadaṃ deśayati| ucchedāntāsadgrāha pratipakṣeṇa madhyamāṃ pratipadaṃ deśayati| akṛte ca kṛtābhimānaṃ tyājayati| aprāpte asparśite asākṣātkṛte sākṣātkṛtābhimānaṃ tyājayati|



so'yamaṣṭavidho'vavādaḥ punaḥ samāsatastribhiḥ sthānaiḥ saṃgṛhīto veditavyaḥ| trīṇi sthānāni katamāni| asthitasya cittasyādito'vasthitaye samyagālambanopanibandhaḥ| sthitacittasya ca svārthaprāptaye samyagupāyamārgadeśanā| aniṣṭhitasvakāryasya cāntarādhiṣṭhānaparityāgaḥ| tatra cittendriyāśayānuśayajñānena yathāyogamavatāramukhāvatāraṇatayā ca cittasthitaye samyagālambanopanibandho veditavyaḥ| tatra śāśvatocchedāntāsadgrāhapratipakṣeṇa madhyamayā pratipadā sthitacittasya svārthaprāptaye samyagupāyamārgadeśanā veditavyā| tatrākṛte yāvadasākṣātkṛte sākṣātkṛtābhimānatyājanatayā aniṣṭhitasvakāryasyāntarādhiṣṭhānaparityāgo veditavyaḥ| evamebhistribhiḥ sthānairaṣṭavidho'vavādaḥ saṃgṛhīto veditavyaḥ|



eva mevāvavādaṃ parato vā labhamāno bodhisattvaḥ pareṣāṃ vānuprayacchannaṣṭānāṃ balānāṃ gotraṃ krameṇa viśodhayati vivardhayati dhyānavimokṣasamādhisamāpattijñānabalasyendriyaparāparajñānabalasya nānādhimuktijñānabalasya nānādhātujñānabalasya sarvatra gāminī pratipaj jñānabalasya pūrvenivāsānusmṛtijñānabalasya cyutyupapattijñānabalasya ca|



tatrānuśāsanaṃ katamat| tatpañcavidhaṃ veditavyam| sāvadyasamudācārapratiṣedhaḥ anavadyasamudācārābhyanujñā pratiṣiddhābhyanujñāteṣu dharmeṣu skhalitasamācāra-saṃcodanā punaḥ punaranādarajātasya skhalataḥ avasādanayā smṛtikaraṇānupradānamakaluṣeṇāvipariṇatena snigdhenāśayena| samyak pratipannasya ca pratiṣiddhābhyanujñāteṣu dharmeṣu bhūtaguṇapriyākhyānatayā saṃpraharṣaṇā| itīdaṃ samāsataḥ pañcākāraṃ bodhisattvānāmanuśāsanaṃ veditavyam| yaduta pratiṣedho'bhyanujñā codanā'vasādanā saṃpraharṣaṇā ca|



tatropāyasaṃgṛhītaṃ bodhisattvānāṃ kāyavāṅmanaskarma katamat| samāsato bodhisattvānāṃ catvāri saṃgrahavastūnyupāya ityucyante| yathoktaṃ bhagavatā catuḥsaṃgrahavastusaṃgṛhītenopāyena samanvāgato bodhisattvo bodhisattva ityucyata iti| kena punaḥ kāraṇena catvāri saṃgrahavastūnyupāya ityucyante| samāsataścaturvidha upāyaḥ sattvānāṃ vinayāya saṃgrahāya| nāstyata ūttari nāstyato bhūyaḥ| tadyathā'nugrāhako grāhakaḥ avatārako'nuvartakaśca| tatra dānaṃ bodhisattvasyānugrāhakaṃ upāyaḥ| tathā hi vicitreṇāmiṣadānenānugṛhyamāṇāḥ sattvāḥ śrotavyaṃ kartavyaṃ vacanaṃ manyate| tadanantaraṃ bodhisattvaḥ priyavāditayā tatra tatra sammūḍhānāṃ tatsammohāśeṣāpanayāya yuktiṃ grāhayati sandarśayati| evamasya priyavāditā grāhaka upāyo bhavati| tathā ca yuktyā grāhitān sandarśitānsattvān akuśalātsthānād vyutthāpya kuśale sthāne samādāpayati vinayati niveśayati pratiṣṭhāpayati| sāsyārthacaryā bhavatyavatāraka upāyaḥ| evañca bodhisattvaḥ tānsarvānavatārya tatsabhāgavṛttasamācāreṇānuvartate yenāsya na bhavanti vineyā vaktāraḥ| tvaṃ tāvadātmanā na śraddhāsampannaḥ śīlasampannastyāgasampannaḥ prajñāsampannaḥ kasmādbhavān parānatra samādāpayati| tena ca codayati smārayatīti tasmātsamānarthatā bodhisattvasya caturtho'nuvartaka upāyo veditavyaḥ|



ityebhiścaturbhirupāyaryatparigṛhītaṃ samastairvyastairvā bodhisattvasya kāyakarma vākkarma manaskarma| tadupāyaparigrahaṇāmityucyate sattvānāṃ samyaksaṃgrahāya vinayāya paripācanāya|



iti bodhisattvabhūmāvādhāre yogasthāne aṣṭamaṃ balagotrapaṭalam|
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project