Digital Sanskrit Buddhist Canon

1-5 prabhāvapaṭalam

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version 1-5 प्रभावपटलम्
prabhāvapaṭalam



tatra prabhāvo bodhisattvānāṃ katamaḥ| samāsataḥ samādhivaśitāprāptasya samādhivaśitāsanniśrayeṇocchāmātrāt sarvārthasamṛddhiḥ karmaṇyacittasya suparibhāvitacittasyāryaḥ prabhāva ityucyate| dharmāṇāñca yā mahāphalatā mahānuśaṃsatā sā teṣāṃ prabhāva ityucyate| pūrvaṃ mahāpuṇyasaṃbhāropacayād buddhānāṃ bodhisattvānāṃ ca sahajā āścaryādbhutadharmatā| ayamapi teṣāṃ sahajo'paraḥ prabhāvo veditavyaḥ|



sa khalveṣa prakārabhedena buddhabodhisattvānāṃ pañcavidho bhavati| abhijñāprabhāvo dharmaprabhāvaḥ sahajaśca prabhāvaḥ sādhāraṇaśca śrāvaka pratyekabudvairasādhāraṇaśca taiḥ|



tatra ṣaḍbhijñāḥ-ṛddhiviṣayo divyaṃ śrotraṃcetasaḥ paryāyaḥ pūrvanivāsānusmṛtiścyutyupapādadarśanamāsravakṣayajñānasākṣātkriyā ca abhijñāprabhāva ityucyate| tatra ṣaṭpāramitāḥ-dānaṃ śīlaṃ kṣāntirvīryaṃ dhyānaṃ prajñā ca dharmā ityucyante| teṣāṃ dharmāṇāṃ yo'nubhāvaḥ sa dharmaprabhāva ityucyate|



tatra ṛddhiḥ katamā| samāsato dvividhā| pāriṇāmikī nairmāṇikī ca| sā punardvidhāpyanekavidhā prakārabhedataḥ|



tatra pāriṇāmikyā ṛddheḥ prakāraprabhedaḥ katamaḥ| tadyathā kampanaṃ jvalanaṃ spharaṇaṃ vidarśanamanyathībhāvakaraṇaṃ gamanāgamanaṃ saṃkṣepaḥ prathanaṃ sarvarūpakāyapraveśanaṃ sabhāgatopasaṃkrāntirāvirbhāvastirobhāvaḥ vaśitvakaraṇaṃ pararddhayabhibhavanaṃ pratibhānadānaṃ smṛtidānaṃ sukhadānaṃ raśmipramokṣaśca ityevaṃbhāgīyā ṛddhi pāriṇāmikītyucyate|



tatra kampanam| iha tathāgataḥ samādhivaśitāprāpto vā karmaṇyacitto vā bodhisattvo vihāramapi kampayati| gṛhamapi grāmanagarakṣetramapi narakalokamapi tiryaglokamapi pretalokamapi manuṣyalokamapi devalokamapi cāturdvīpakamapi sāhasrikamapi lokadhātuṃ dvisāhasrikamapi trisāhasramahāsāhasramapi lokadhātuṃ trisāhasraśatamapi sahasramapi śatasahasramapi yāvadaprameyānasaṃkhyeyān trisāhasramahāsāhasrān lokadhātūn kampayati|



tatra jvalanam| ūrdhva kāyāt prajvalati| adhaḥkāyācchītalā vāridhārāḥ syandante| adhaḥkāyāt prajvalati| uparimāt kāyācchītalā vāridhārāḥ syandante| tejodhātumapi samāpadyate| sarvakāyena prajvalati| sarvakāyena prajvalitasya vividhā arciṣaḥ kāyānnirgacchanti nīlapītalohitāvadātamāñjiṣṭhāḥ sphaṭikavarṇāḥ|



tatra spharaṇam| yathāpi tadgṛhamapyābhayā spharati vihāramapi pūrvavadyāvadaprameyānasaṃkhyām lokadhātūnābhayā spharati pūrvavattadyathā kampane|



tatra vidarśanam| yathā sukhopaniṣaṇṇādyāgatāyāḥ śramaṇabrāhmaṇaśrāvakabodhisattvadevanāgayakṣagandharvāsuragaruḍakinnaramahoragāyāḥ pariṣadaḥ tathāgato vā bodhisattvo vā apāyānapi vidarśayatyadhaḥ| devamanuṣyānapi vidarśayatyūrdhvam| tadanyāni ca buddhakṣetrāṇi vidarśayati| teṣu ca buddhabodhisattvān yāvadgaṅgānadībālukāsamānyapi buddhakṣetrāṇyatikramya yena nāmnā saṃśabditaṃ bhavati buddhakṣetraṃ tatra ca buddhakṣetre yannāmako bhavati tathāgataḥ tacca buddhakṣetraṃ darśayati tañca tathāgatam| tacca nāma vyapadiśati tasya buddhakṣetrasya tathāgatasya ca| tato'pyarvāgvidarśaṃyati vyapadiśati tato'pi pareṇa yatkāmaṃ yāvatkāmam|



tatrānyathībhāvakaraṇam| sa cet pṛthivīmapo'dhimucyate tattathaiva bhavati nānyathā| tejo vāyumadhimucyate tadapi tathaiva bhavati nānyathā| sa cedapaḥ pṛthivīmadhimucyate| sa cettejaḥ pṛthivīmadhimucyate| apo vāyumadhimucyate| sa cedvāyu pṛthivīmadhimucyate| apastejo'dhimucyate| sarvaṃ tattathaiva bhavati nānyathā| yathā mahābhūteṣvanyonyapariṇāme nānyathībhāvakriyā evaṃ rūpagandharasaspraṣṭavyeṣu veditavyam| sa cettṛṇaparṇagomayamṛttikādīni dravyāṇi bhojanapānayānavastrālaṅkārabhāṇḍopaskaragandhamālyavilopanamadhimucyate| pāṣāṇaśarkarakapālādīni ca maṇimuktāvaidūryaśaṅkhaśilāpravāḍamadhimucyate| himavantaṃ vā parvatarājamādiṃ kṛtvā sarvaparvatān suvarṇaṃmadhimucyate| tadapi sarvaṃ tathaiva bhavati nānyathā| tathā suvarṇānāṃ sattvānāṃ durvarṇatāmadhimucyate| durvarṇānāṃ suvarṇatām| tadubhayavivarjitānāṃ suvarṇatāṃ vā durvarṇatāṃ vā tadubhayaṃ vā| yathā suvarṇadurvarṇatāmevaṃ vyaṅgāvyaṅgatāṃ kṛśa sthūlatāmityevamādi yatkiñcidanyathā satsvalakṣaṇataḥ śakyarūpañcā [nyathā]'dhimucyate| tatsarvaṃ tathā bhavati yathā'dhimucyate|



tatra gamanāgamanam| tiraḥ kuḍyaṃ tiraḥ śailaṃ tiraḥ prākāramasajyamānena kāyena gacchati vistareṇa yāvadbrahmalokamupasaṃkrāmati pratyāgacchati ca yāvadakaniṣṭhādūrdhvaṃ tiryagvā punaryāvadaprameyānasaṃkhyeyāṃstrisāhasramahāsāhasrān lokadhātūn gacchati āgacchati ca kāyena vā audārikeṇa cāturmahābhautikena| dūraṃ cāsannamadhimucya manaḥsadṛśena vā javena gacchati cāgacchati ca|



tatra saṃkṣepaprathanam| himavantamapi parvatarājaṃ paramāṇumātramabhisaṃkṣipati| paramāṇumapi hima vantaṃ parvatarājaṃ pratānayati|



tatra sarvarūpakāyapraveśanam| mahatyā vicitrāyāḥ pariṣadaḥ purastāt sa grāmanigamatṛṇavana[-bhūmi-] parvataṃ rūpakāyamātmakāye praveśayati| sā ca sarvā pariṣattasminneva kāye praviṣṭamātmānaṃ saṃjānīte|



tatra sabhāgatopasaṃkrāntiḥ| kṣatriyapariṣada mupasaṃkrāmati| upasaṃkrāntasya yādṛśī teṣāṃ varṇapuṣkalatā bhavati tādṛśī tasya| yādṛśa ārohapariṇāhastādṛśastasya bhavati| yādṛśī svaraguptisteṣāṃ tādṛśī tasya bhavati| yañca te'rthaṃ mantrayante tamasāvarthaṃ mantrayate| yamapi te'rthaṃ na mantrayante tamapi so'rthaṃ na mantrayate| uttaraṃ caitānānudhārmyā kathayā saṃdarśayitvā samādāpayitvā samuttejayitvā saṃpraharṣayitvā'ntarddhīyate| antarhitañcainaṃ na prajānanti ko'nveṣo'ntarhito devo vā manuṣyo veti| yathā kṣatriyapariṣadamevaṃ brāhmaṇagṛhapatiśramaṇapariṣadaṃ cāturmahārājakāyikān devān trayastriṃśān yāmāṃstuṣitānnirmāṇaratīnparanirmitavaśavartino devānevaṃ brahmakāyikān brahmapurohitānmahābrahmaṇaḥ parīttābhānapramāṇābhānābhāsvarān parīttaśubhānapramāṇaśubhān śubhakṛssnān anabhrakān puṇyaprasavān bṛhatphalānasaṃjñisattvān abṛhān atapān sudṛśān sudarśanānakaniṣṭhān|



tatrāvirbhāvatirobhāvaḥ| mahatyā pariṣadaḥ purastācchatakṛtvaḥ sahasrakṛtvaḥ ato vā pareṇāntardhīyate| punaśca tathaivātmabhāva mupadarśayatyāviṣkaroti|



tatra vaśitvakaraṇam| yāvān kaścit sattvadhātuḥ taṃ sarva gamanāgamanasthānādyāsu kriyāsu saṃvartayati| sa cedasyai vaṃ bhavati gacchatu gacchati| tiṣṭhatu tiṣṭhati| āgacchatvāgacchati| bhāṣatāṃ bhāṣate|



tatra pararddhyabhibhavaḥ| tathāgatastadanyeṣāṃ sarvarddhimatāmṛdhyabhisaṃskāramabhibhūya yathākāmaṃ sarvaṃ saṃpādayati| niṣṭhāgato bodhisattva ekajātipratibaddhaśca caramabhaviko vā tathāgataṃ sthāpayitvā tulyajātīyañca bodhisattvaṃ tadanyeṣāṃ savaṣāmṛddhyabhisaṃskāramabhibhavati| tadanye bodhisattvā utkṛṣṭatarabhūmipraviṣṭāṃstulyajātīyāṃśca bodhisattvān sthāpayitvā tadanyeṣāṃ sarvarddhimatāmṛddhyabhisaṃskāramabhibhavanti|



tatra pratibhānadānam| pratibhā[na] dāne paryādatte pratibhānamupasaṃharati|

tatra smṛtidānam| dharmeṣu smṛtau pramuṣitāyāṃ smṛtimupasaṃharati|



tatra sukhadānam| ye'sya bhāṣamāṇasya dharmaṃ śṛṇvanti teṣāṃ tādṛśaṃ kāyikaṃ caitasikamanugrahamupasaṃharati pratiprasrabdhi sukham| yena te vigatanivaraṇā dharmaṃ śrṛṇvanti| tacca tāvatkālikayogena na tvatyantam dhātuvaiṣamikāṃścaupakramikānamanuṣyābhisṛṣṭāṃścopasargān vyupaśamayati|



tatra raśmipramokṣaḥ bodhisattvo vā tathāgato vā ṛddhyātadrūpān raśmīn kāyatpramuñcati ya ekatyā daśasu dikṣvaprameyāsaṃkhyeyeṣu lokadhātuṣu gatvā nārakāṇāṃ sattvānāṃ nārakāṇi duḥkhāni pratiprasrambhayati| ekatyā devalokasthānudārān devanāgayakṣagandharvāsuragaruḍakinnaramahoragān svabhavanasthān gatvā ihāgamanāya saṃcodayati| tathā tadanyalokadhātusthitān bodhisattvānihāgamanāya saṃcodayati daśasu dikṣvaprameyāsaṃkhyeyeṣu lokadhātuṣu| samāsatasthāgataḥ aprameyairasaṃkhyeyairnānāprakārai raśmibhirapramāṇānāṃ sattvānāṃ vicitramaprameyamasaṃkhyeyamarthaṃ karoti| te punarete sarve pāriṇāmikyā ṛddhyāḥ prakārā ekaikaśaḥ prabhidyamānā aprameyā asaṃkhyeyā veditavyāḥ| anyathā prakṛtyā vidyamānasya vastunastadanyathāvikārāpādanatā pariṇāma ityucyate| tasmādeṣā pāriṇāmikī ṛddhirityucyate|



tatra nairmāṇikī ṛddhiḥ katamā| samāsato nirvastukaṃ nirmāṇam| nirmāṇacittena yathākāmamabhisaṃskṛtaṃ smṛddhyatīyaṃ nairmāṇikī ṛddhirityucyate| sā cānekavidhā| kāyanirmāṇaṃ vāḍnirmāṇaṃ viṣayanirmāṇañca| tatpunaḥ kāyanirmāṇamātmano vā sadṛśaṃ visadṛśaṃ vā parasya vā sadṛśaṃ visadṛśaṃ vā nirmimīte| tatpunaḥ kāyanirmāṇamātmanastu pareṣāñca sadṛśāsadṛśam| indriyasabhāgamindriyādhiṣṭhānaṃ nirmimīte na tvindriyam| viṣayasadṛśamapi nirmāṇaṃ nirmimīte| tadyathā bhojanapānādi maṇimuktāvaidūryādi ca yatkiñcidrūpagandharasaspraṣṭavyasaṃgṛhītaṃ bāhyamupakaraṇaṃ tatsadṛśaṃ tadvinirmuktaṃ sarvaṃ yathākāmaṃ nirmimīte| tatpunarātmasabhāgamanekavidhaṃ bahu nānāprakāraṃ devanāga-[yakṣā] suragaruḍakinnaramahoragavarṇa manuṣyavarṇa tiryakpretanārakavarṇaṃ śrāvakavarṇaṃ pratyekabuddhavarṇaṃ bodhisattvavarṇaṃ tathāgatavarṇam| sa yadi tādṛśa eva bodhisattvo bhavati tādṛśameva nirmimīte| ātmasabhāgamasya tannirmāṇaṃ bhavati| anyathā tu visabhāgaṃ bhavati nirmāṇamātmanaḥ| sa cetparaṃ devabhūtaṃ tatsādṛśyena nirmimīte parasadṛśamasya tannirmāṇaṃ bhavati| sacedvaisādṛśyena nirmimīte paravisabhāgaṃ bhavati| yathā devabhūtamevaṃ yāvattathāgatabhūtaṃ veditavyam|



tatra prabhūtakāyanirmāṇaṃ katamat| iha tathāgato vā bodhisattvo vā daśasu dikṣvaprameyāsaṃkhyeyeṣu lokadhātuṣu sakṛdaprameyāsaṃkhyeyānāṃ sattvānām arthaṃ karoti tairvicitravarṇanirmitaiḥ| kiñcicca nirmāṇamadhitiṣṭhati yaduparate'pi bodhisattve tathāgete vā'nuvartata eva| kiñcinnirmāṇaṃ buddhabodhisattvānāṃ kevalaṃ sattvānāṃ vidarśanāya māyopamaṃ bhavati| kiñcitpunarbhūtaṃ bhojanapānayānavastrādimaṇimuktāvaidūryaśaṃkhaśīlāpravāḍādi ca nirmitaṃ bhavati| tathaiva nānyathā| yena vittopakaraṇonaiva vittopakaraṇakāryaṃ kriyate| idantāvat kāyanirmāṇaṃ viṣayanirmāṇaṃ ca|



vāṅnirmāṇaṃ punarasti susvaratāyuktam| asti viśadasvarānvitaṃ svasambaddhaṃ parasambaddhamasambaddhaṃ dharmadeśanāsaṃgṛhītaṃ pramattasaṃcodanā-saṃgṛhītañca|



tatra susvaratā| buddhabodhisattvānāṃ nirmito vāgvyāhāro gambhīro bhavati megharavaḥ kalaviṅkamanojñasvarasadṛśo hṛdayaṃgamaḥ gremaṇīyaḥ| paurī ca sā vāṅnirmitā bhavati valguvispaṣṭā vijñeyā śravaṇīyā apratikūlā aniśritā aparyantā|



tatra viśadasvaratā| ākāṃkṣamāṇaḥ tathāgato vā bodhisattvo vā vicitrāṃ devanāgayakṣāsura garuḍakinnaramahoragaśrāvakabodhisattvapariṣadaṃ sanniṣaṇṇāṃ sannipatitāṃ yāvadyojanaśatapariṣanmaṇḍalaparyantāṃ sarvāṃ svareṇa suparipūrṇena vijñāpayati ye'pi dūre ya'pyantike niṣaṇṇāḥ| ākāṃkṣamāṇaḥ sāhasrikacūḍikalokadhātun svareṇa vijñāpayati| dvisāhasraṃ vā trisāhasraṃ vā yāvaddaśasu dikṣvaprameyāsaṃkhyeyān lokadhātūn svareṇa vijñāpayati| tasmācca ghoṣādanekaprakārā sattvānāṃ dharmadeśanā niścarati| yā sattvānāmarthāya saṃvartate|



tatra svasambaddhaṃ vāṅnirmāṇaṃ yatsvayameva nirmitayā vācā dharmaṃ vā deśayati pramattaṃ vā saṃcodayati|



parasaṃbaddhaṃ punaryat paranirmitayā vācā dharmaṃ vā deśayati pramattaṃ vā saṃcodayati|



tatrāsambaddhaṃ vāṅnirmāṇaṃ yadākāśāt vāṅniścarati nirmitādvā na sattvasantānāt|



tatra dharmadeśanānirmāṇaṃ yat tatra tatra sammūḍhānāṃ yuktisaṃdarśanārtham|



tatra codanānirmāṇaṃ yadasammūḍhānāṃ pratilabdhaprasādānāṃ pramattānāṃ pramāde hrīsaṃjananāya apramāde ca samādāpanāya|



tadetadanekavidhaṃ nirmāṇam| samāsataḥ kāyanirmāṇaṃ vāṅnirmāṇaṃ viṣaya nirmāṇañca veditavyam| itīyaṃ nairmāṇikī ṛddhiḥ| eṣāpi caikaikaprakārabhedenāprameyā cāsaṃkhyeyā ca veditavyā|



sā punareṣā dvividhāpi ṛddhirbuddhabodhisattvānāṃ samāsato dve kārye niṣpādayati| āvarjayitvā vā ṛddhiprātihāryeṇa sattvān buddhaśāsane'vatārayati anugrahaṃ vā anekavidhaṃ bahu nānāprakāraṃ duḥkhitānāṃ sattvānāmupasaṃharati|



tatra pūrvenivāsajñānaṃ buddhabodhisattvānāṃ katamat| iha tathāgato vā bodhisattvo vā ātmanaivātmanastāvatpūrvanivāsaṃ samanusmarati amukā nāma te sattvā yatrāhamabhūvamevannāmeti vistareṇa yathāsūtraṃ sattvakāyadikaṃ sarvamanusmarati| yathā cātmanātmanaḥ samanusmarati tathā pareṣāmapi anusmārayati| svayameva ca pareṣāmanusmarati| ye'pi te sattvakāyāḥ pūrvānte yannivāsā stānapyātmanā smarati pareṣāṃ smārayati amukā nāma te sattvā yatrāhamabhūvamevaṃnāmeti vistareṇa| teṣāmapi sattvānāṃ tathaiva sarvaṃ pūrvenivāsamanusmarati yathaivātmano dṛṣṭadharme| sūkṣmamapi samanusmarati yatkiñcidalpaṃ vā prabhūtaṃ vā pūrvaceṣṭitaṃ pūrvameva cetayitvā apramuṣitam| nirantaramapi samanusmarati| kṣaṇaṃ nairantaryayogenāvicchinnaṃ yayaivānupūrvyā kṛtamitamapyanusmarati| yasya kalpagaṇanāyogena śakyā saṃkhyāṃ kartum aprameyāsaṃkhyeyamapyanusmarati| yasya kalpagaṇanāyogenāśakyā saṃkhyāṃ kartum avyāhatamasya samāsataḥ pūrvenivāsajñānaṃ pravartate yatreṣṭaṃ yatheṣṭaṃ yāvadiṣṭam| evaṃrūpo bodhisattvasya tathāgatasya ca pūrvenivāsasaṃgṛhītaḥ prabhāvaḥ| sa tena pūrvenivāsānusmṛtijñānena jātakān pūrvān bodhisattvacaryāṃ sattvānāṃ buddhe bhagavati prasādajananārthaṃ gauravotpādanārthaṃ ca vicitrānanekaprakārān prakāśayati itivṛttakāṃśca pūrvayogapratisaṃyuktān sattvānāṃ karmaphalavipākamārabhya| śāśvatadṛṣṭikānāṃ ca sattvānāṃ śāśvatadṛṣṭiṃ nāśayati tadyathā pūrvāntakalpakānāṃ śāśvatavādināmekatya-śāśvatikānāṃ vā|



divyaṃ śrotrajñānaṃ buddhabodhisattvānāṃ katamat| iha tathāgato vā bodhisattvo vā divyena śrotreṇa divyān mānuṣyakān śabdānāryānapyanāryānapi ghanānapyaṇukānapi vyaktānapyavktānapi nirmitānapyanirmitānapi dūrāntikasthān śṛṇoti|



tatra divyāḥ śabdāḥ ūrdhvaṃ yāvadakaniṣṭhabhavanopapannānāṃ sattvānām| sa cetpareṇābhogaṃ na karoti atha karoti tato'pi pareṇānyeṣūrdhvaṃ lokadhātuṣu śṛṇoti|



tatra mānuṣyakāḥ śabdāḥ| tiryak sarvacāturdvīpakopapannānāṃ sattvānām|



tatrāryāḥ śabdāḥ| ye buddhānāṃ buddhaśrāvakānāṃ ca bodhisattvānāṃ pratyekabuddhānāñca| teṣāṃ vā'ntikācchrutvānuśrāvayatāṃ tadanyeṣāṃ sattvānām| tadyathā saṃdarśayatāṃ samādāpayatāṃ vā samuttejayatāṃ saṃpraharṣayatāṃ kuśalasamādānamārabhyākuśalatyāgañca| tathā'saṃkliṣṭacittānāmuddeśaḥ svādhyāyo viniścayaḥ samyak codanā smāraṇāvavādānuśāsanī iti yadvā punaranyadapi kiñcit subhāṣitaṃ sulapitamarthopasaṃhitam| amī ucyante āryāḥ śabdāḥ|



tatrānāryāḥ śabdāḥ| ye sattvānāṃ mṛṣāvādapaiśunyapārūṣyasaṃbhinnapralāpaśabdā adho vā'pāyopapannānāmūrdhvaṃ vā devopapannānāṃ tiryagvā manuṣyeṣūpapannānām|



tatra ghanāḥ śabdāḥ| ye mahāsattvasaṃghaśabdā vā vividhairvā kāraṇaiḥ kāryamāṇānāmārttasvaraṃ kandamānānāṃ vikrośatāṃ vā meghastanitaśabdā vā śaṃkhabherīpaṭahaśabdā vā|



aṇukāḥ śabdāḥ| antato yāvat karṇajāpaśabdāḥ|



vyaktāḥ śabdāḥ| yeṣāmartho vijñāyate|



avyaktāḥ śabdāḥ| yeṣāmartho na vijñāyate| tadyathā drāmiḍānāṃmantrāṇāṃ vāyuvanaspatiśukasārikākokilajīvaṃjīvakādīnām|



tatra nirmitāḥ śabdāḥ| ye ṛddhimadbhiścetovaśiprāptairvā ṛddhyabhisaṃskṛtāḥ|



dūrāḥ śabdāḥ| yatra grāme kṣetre vihāre vā tathāgato vā bodhisattvo vā viharati tatra ye śabdā niścaranti tān sthāpayitvā tadanyatra yāvadaprameyāsaṃkhyeyeṣu lokadhātuṣu|



cyutyupapattijñānaṃ buddhabodhisattvānāṃ katamat| iha tathāgato vā bodhisattvo vā divyena cakṣuṣā viśuddhenātikrāntamānuṣyakeṇa sattvān paśyati cyutikāle'pi cyutānapi suvarṇadurvarṇān hīnapraṇītānaparānte ca jātān| vṛddheścānvayādindriyāṇāṃ paripākādvicitre kāyaceṣṭite kuśalākuśalāvyākṛteṣu pravartamānān| tathāvabhāsamapi paśyati jānīte sūkṣmamapi paśyati| yadrūpaṃ nirmitaṃ yacca divyamacchaṃ rūpamadho yāvadavīcimūrdhvaṃ yāvadakaniṣṭhabhavanam| sa cedadha ūrdhvaṃ vānyeṣu lokadhātuṣu rūpadarśanamārabhyābhogaṃ karoti tiryagyāvadaprameyeṣvasaṃkhyeyeṣu lokadhātuṣu sarvaṃ rūpagataṃ paśyati| antatasteṣu teṣu buddhakṣetreṣu tāṃstāṃstathāgatān vicitreṣu mahatsu parṣanmaṇḍaleṣu niṣaṇṇān dharma deśayataḥ paśyati| tatra divyena cakṣuṣā tathāgato vā bodhisattvo vā daśasu dikṣu kāyaceṣṭitaṃ śubhāśubhaṃ dṛṣṭvā yathāyogaṃ yathārha teṣu sattveṣu pratipadyate| divyena ca śrotreṇa vākceṣṭitaṃ śubhāśubhaṃ śrutvā teṣu sattveṣu yathāyogaṃ yathārhaṃ pratipadyate| evaṃ divyena cakṣuṣā divyena śrotreṇa bodhisattvastathāgato vā samāsena karma karoti|



tatra cetaḥparyāyajñānaṃ buddhabodhisattvānāṃ katamat| iha bodhisattvo vā tathāgato vā pareṣāṃ daśasu dikṣvaprameyāsaṃkhyeyeṣu lokadhātuṣu sattvānāṃ kleśaparyavasthitamapi cittaṃ jānāti| vigatakleśaparyavasthānamapi kleśasānubandhaṃ sānuśayamapi kleśaniranubandhaṃ niranuśayamapi mithyāpraṇihitamapi cittaṃ jānāti| tadyathā tīrthikacittaṃ sāmiṣābhiprāyasya kliṣṭamapi cittaṃ samyak praṇihitamapi cittaṃ jānāti| etadviparyayeṇa hīnamapi cittaṃ jānāti| tadyathā kāmadhātūpapannānāṃ sarvasattvānāmantato mṛgapakṣiṇāmapi| madhyamacittaṃ jānāti tadyathā sarveṣāṃ rūpadhātūpapannānāṃ sattvānām| praṇītamapi cittaṃ jānāti tadyathā sarveṣāmārūpyopapannāṃ sattvānām| sukhaprasaṃyuktamapi duḥkhaprasaṃyuktamapyaduḥkhāsukhavedanāsaṃprayuktamapi cittaṃ jānāti| ekena paracittajñānenaikasya sattvasya yasya yadyathā yādṛśaṃ yāvaccitaṃ pratyupasthitaṃ bhavati tatsakṛdyathābhūtaṃ prajānāti| ekenaiva paracittajñānena prabhūtānāmapi sattvānāṃ yeṣāṃ yadyathā yādṛśaṃ yāvaccittaṃ pratyupasthitaṃ bhavati tadapi sakṛdyathābhūtaṃ prajānāti| sā punariyamabhijñā buddhasya bodhisattvānāmindriyaparāparajñānāya sattvānāṃ nānādhimuktijñānāya nānādhātucaritajñānāya yathāyogañca pratipatsu citrāsu nirvāṇapuraḥsarīṣu samyaksanniyogāya| idamasyāḥ karma veditavyam|



tatrāsravakṣayajñānaṃ buddhabodhisattvānāṃ katamat| iha tathāgato vā bodhisattvo vā kleśānāṃ kṣayaprāptiṃ yathābhūtaṃ prajānāti| prāpto mayā parairvā āsravakṣayo na veti| āsravakṣayaprāptyupāyamapyātmanaḥ pareṣāñca yathābhūtaṃ prajānāti| yathā upāyamevamanupāyamapi yathābhūtaṃ prajānāti| āsravakṣayaprāptāvabhimānaṃ pareṣāṃ yathābhūtaṃ prajānāti| nirabhimānamapi yathābhūtaṃ prajānāti| bodhisattvaḥ punaḥ sarvaṃ caitat prajānātyāsravakṣayañca svayaṃ na sākṣātkaroti| ataḥ sāsravañca svayaṃ na sākṣātkaroti| ataḥ sāsravāñca vastu bodhisattvaḥ sahasravairna vijahāti| tatra ca vicarati sāsrave vastuni| na ca saṃkliśyata iti so'sya sarvaprabhāvāṇāṃ mahattamaḥ prabhāvo veditavyaḥ| tena khalvāsravakṣayajñānena buddhabodhisattvāḥ svayaṃ na kliśyante| pareṣāñca vyapadiśantya bhimānañca nāśayanti| idamasya karma veditavyam|



tatra dharmaprabhāvaḥ katamaḥ| dānaprabhāvaḥ śīlakṣāntivīryadhyānaprajñāprabhāvaśca| sa punareṣa dānādīnāṃ dharmāṇāṃ prabhāvaḥ samāsataścaturbhirākārairveditavyaḥ| vipakṣaprahāṇataḥ saṃbhāraparipākataḥ svaparānugrahataḥ āyatyāṃ phaladānataśca|



dānaṃ dadad bodhisattvo dānavipakṣaṃ mātsaryaṃ prajahāti| ātmano bodhisaṃbhārabhūtañca bhavati tadasya dānam| dānena ca saṃgrahavastunā sattvān paripācayati| pūrvaṃ dānāt sumanā dadaccittaṃ prasādayati| dattvā cāvipratisārī| triṣu kāleṣu pramuditacittatayā ātmānamanugṛhaṇāti| pareṣāṃ ca jighatsāpipāsāśotoṣṇavyādhīcchāvighātabhayaduḥkhāpanayanāt paramanugṛhṇāti| paratra ca yatra yatra pratyājāyate āḍhyo bhavati mahābhogo mahāpakṣo mahāparivāra ityeṣa caturākāro dānasya prabhāvo nāta uttari nāto bhūyaḥ|



kāyavāksaṃvaraśīlaṃ samādadāno bodhisattvaḥ śīlavipakṣaṃ dauḥśīlyaṃ prajahāti| bodheśca saṃbhārabhūtaṃ bhavati tadasya śīlasamādānam| samānārthatayā ca saṃgrahavastunā sattvān paripācayati| dauḥśīlyapratyayaṃ bhayamavadyaṃ vairaṃ prajahadātmānamanugṛhaṇāti sukhaṃ svapan sukhaṃ pratibudhyamānaḥ| tathā śīlavato'vipratisāraḥ prāmodyaṃ yāvaccittasamādhiḥ| ityevamātmānamanugṛhṇāti| sarvasattvānāñca sarvaprakārairaviheṭhanatayā abhayamanuprayacchati| evaṃ paramapyanugṛhṇāti| tannidānañca kāyasya bhedātsugatau svargaloke deveṣūpapadyate| ityayaṃ caturākāraḥ prabhāvaḥ śīlasya| nāta uttari nāto bhūyaḥ|



kṣamo bodhisattvaḥ kṣāntivipakṣamakṣānti prajahāti| bodheśca saṃbhārabhūtā sāsya kṣānti rbhavati| samānārthatayaiva ca sattvān paripācayati| ātmānañca parañca mahato bhayātparitrāyamāṇastayā kṣyāntyā ātmānañca paraṃścānugṛhṇāti| tato nidānañca bodhisattva āyatyāmavairabahulo bhavatyabhedabahulaścāduḥkhadaurmanasyabahulaḥ| dṛṣṭe ca dharme'vipratisārī kālaṃ karoti| kāyasya ca bhedātsugatau svargaloke deveṣūpapadyate| ityayañcaturākāraḥ kṣānteḥ prabhāvo nāta uttari nāto bhūyaḥ|



ārabdhavīryo bodhisattvo viharan vīryavipakṣaṃ kausīdyaṃ prajahāti| bodheśca saṃbhārabhūtaṃ bhavati sanniśrayaśca tadvīryam| samānārthatayaiva ca sattvān paripācayati| ārabdhavīryaśca sukhaṃ sparśaṃ viharannavyavakīrṇaḥ pāpakairakuśalairdharmaḥ pūrveṇāparaṃ viśeṣādhigamaṃ paśyan prītiprāmodyenātmānamanugṛhṇāti| kuśalapakṣābhiyuktaśca paraṃ na kāyena vācā vā viheṭhayati| pareṣāṃ cārabdhavīryatāyāṃ chandaṃ janayati| evaṃ paramapyanugṛhṇāti| hetubalikaśca bhavati āyatyāṃ puruṣakārābhirataśca| ityayaṃ caturākāro vīryaprabhāvaḥ| nāta uttari nāto bhūyaḥ|



dhyānaṃ samāpadyamāno bodhisattvo dhyānavipakṣaṃ kleśaṃ kāma vitarkaprītisukharūpasaṃjñādīṃścopakleśān prajahāti| bodheśca saṃbhārabhūtaṃ sanniśrayabhūtaṃ bhavati tadasya dhyānam| samānārthatayaiva ca sattvān paripācayati| dṛṣṭadharmasukhavihāratayātmānamanugṛhṇāti| śāntapraśāntavītarāgacittatayā sattveṣvavyābādhyo bhavannavikopyaḥ paramapyanugṛhṇāti| jñānaviśuddhirabhijñānirhāraviśuddhirdevopapattiścāyatyāṃ dhyānaphalam| ityeṣa caturākāro dhyānaprabhāvo nāta uttari nāto bhūyaḥ|



prajñāvān bodhisattvaḥ prajñāvipakṣamavidyāṃ prajahāti| bodheśca saṃbhārabhūtā bhavatyasya sā prajñā| dānenāpi priyavāditayāpyarthacaryayāpi samānārthatayāpi ca sattvān paripācayati| jñeyavastu-yathārtha-pratyavagamopasaṃhitenodāreṇa prītiprāmodyenātmānamanugṛhṇāti| sarvatra nyāyopadeśena dṛṣṭe dharme saṃparāye ca hitasukhābhyāṃ sattvānapyanugṛhṇāti| sarvakuśalamūlaparigrahañca tayā samyakkaroti| āyatyāñca dvividhamapyāvaraṇavisaṃyogaṃ sākṣātkaroti kleśāvaraṇavisaṃyogaṃ jñeyāvaraṇavisaṃyogañca| ityayaṃ caturākāraḥ prajñāyāḥ prabhāvaḥ| nāta uttari nāto bhūyaḥ| ayamucyate dharmaprabhāvaḥ|



sahajaḥ prabhāvo buddhabodhisattvānāṃ katamaḥ| prakṛtijātismaratā| sattvānāmarthe apratisaṃkhyāya dīrghakālikavicitra-tīvranirantaraduḥkhasahiṣṇutā| sattvānāmevārthe sattvārthasaṃpādakena duḥkhena modanā| tuṣiteṣu copapannasya yāvadāyustuṣiteṣvavasthānam| tribhiśca sthānaistuṣitopapannānāṃ tadanyeṣāṃ deva putrāṇāmabhibhavaḥ divyenāyuṣā divyena varṇena divyena yaśasā| upapadyamānasya ca mātuḥ kukṣāvudāreṇāvabhāsena lokadhātuspharaṇaṃ saṃprajānataśca mātuḥ kukṣipraveśaḥ sthānaṃ nirgamo janma ca| jātamātrasya ca pṛthivyāṃ saptapadagamanamaparigṛhītasyākenacit| vācaśca bhāṣaṇā jātasya codāradevanāgayakṣāsuragaruḍakinnaramahoragairdivyaimālyairvādyairdhūpaiścelavikṣepaiśchatradhva-japatākādibhirvarapravarābhiḥ pūjākarma| niruttaraiśca dvātriṃśatā mahāpuruṣalakṣaṇaiḥ sulakṣitagātratā| carame ca bhave paścime janmani sarvapratyarthikairmārānīkairapi sarvopakramaiścābādhyatā| bodhimaṇḍe ca niṣaṇṇasya maitryā sarvamārabalaparājayaḥ| sarvaparvasu caikaikasminnārāyaṇa balasanniviṣṭatā| dahrasyaiva kumārakasya svayameva kauśalakṛtāvinaḥ| sarvalaukikaśilpasthānānāṃ tvaritatvaritamanupraveśaḥ| svayañcānācārya kamekākina eva ca trisāhasramahāsāhasre mahābodherabhisaṃbodhaḥ| brahmaṇā ca sahāṃpatinā svayamupasaṃkramya loke saddharmadeśanāyai adhyeṣaṇā| mahāmegharavāpratisaṃvedanā| avyutthānatayā ca samāpatteḥ śāntatā| bodhisattve ca mṛgapakṣiṇāmapyantataḥ kṣudramṛgāṇāmapi paramā viśvāsyatā| sarvakālamupasaṃkramaṇaṃ tasya cāntike yathā kāmavihāritā| tiraścāmantikāttathāgatasya pūjā tadyathā markaṭo madhvaneḍakaṃ tathāgatāyānupradattavān| pratigṛhīte ca tasmin bhagavatā sa markaṭo hṛṣṭamānasaḥ pratyavasṛṣṭaḥ sa nṛtyamānaḥ| bhagavantamevoddiśya tathāgataḥ snāsyati taṃ snāpayiṣyāmīti meghapratīkṣaṇā| vṛkṣamūle ca bodhisattvasya tathāgatasya vā santiṣṭhatastasya sarvavṛkṣāṇāṃ prācīnanimnāsu chāyāsu tasya vṛkṣasya chāyayā kāyāvijahanatā| ṣaḍbhirvarṣairabhisaṃbuddhabodhestathāgatasyāvatāragaveṣiṇo'pi mārasyālabdhāvatāratā| sārūpya sahagatāyāśca smṛteḥ satatasamitaṃ pratyupasthānatā| smṛtasya ca pratisaṃviditānāṃ vedanānāṃ saṃjñānāṃ vitarkāṇāmutpādaḥ sthānaṃ nirodhaśca|



tathā darśanānugrahakaraḥ sahajaḥ prabhāvo buddhānāmāryacāravihārasaṃgṛhītaśca|



tatra darśanānugrahakaraḥ| tadyathā unmattāḥ kṣiptacittāḥ tathāgataṃ dṛṣṭvā svacittaṃ pratilabhante| vilomagarbhāḥ striyaḥ anulomagarbhā bhavanti| andhāścakṣūṃṣi pratilabhante badhirāḥ śrotrāṇi| raktānāṃ rāgaparyavasthānāṃ vigacchati dviṣṭānāṃ dveṣaparyavasthānaṃ mūḍhānāṃ mohaparyavasthānam| ityayamevaṃbhāgīyo darśanānugrahakaraḥ sahajaḥ prabhāvo veditavyaḥ|



tatrāryacāravihārasaṃgṛhītaḥ sahajaḥ prabhāvaḥ| tadyathā dakṣiṇena pārśvena siṃhaśayyāṃ kalpayati| sa cāsya tṛṇaparṇasaṃstara ekapārśvādhiśayito bhavati| avikopitastathāgatārhatsamyaksaṃbuddhaḥ śayānaḥ| na cāsya vāyuḥ kāyāccīvaramapakarṣati| siṃhagatimapi gacchati| ṛṣabhagatimapi gacchati| dakṣiṇaṃ pādaṃ tatprathamata uddharati| tato vāmena pādenānugacchati| gacchataścāsya uccā bhūmipradeśā nīcā bhavanti| nīcā ścoccāḥ| samāḥ pāṇitalajātāḥ| apagatapāṣāṇaśarkarakapālāḥ| vivekanimnena ca cittena grāmaṃ praviśati| praviśataścāsya nīcāni dvārāṇi uccāni bhavanti| āhāramāharato naikaudanapulākamapyatibhinnaṃ praviśati| na cāvaśiṣṭaṃ bhavati yāvad dvitīyamālopaṃ prakṣipati| ityayamevaṃbhāgīya āryacāravihārasaṃgṛhītaḥ prabhāvo veditavyaḥ| parinirvāṇasamaye ca mahāpṛthivīcāla ulkāpātā diśo dāhā antarikṣe devadundubhīnāmabhinadanam| so'pi sahaja eva tathāgatānāṃ prabhāvo nābhijñāsaṃskṛtaḥ| ayaṃ buddhabodhisattvānāṃ sahajaḥ prabhāva ityucyate|



tatra katamo buddhabodhisattvānāṃ śrāvakapratyekabuddhairasādhāraṇaḥ prabhāvaḥ|

katamaśca sādhāraṇaḥ| asādhāraṇatā samāsatastribhirākārairveditavyā| sūkṣmataḥ prakārato dhātutaśca| iha tathāgato bodhisattvo vā'prameyāsaṃkhyeyānāṃ sattvānāmaprameyāsaṃkhyena prabhāvopāyena yathā'rthakriyā bhavati tadyathābhūtaṃ prajānāti| evaṃ sūkṣmataḥ| sarvaprakāreṇa cābhijñāprabhāveṇa dharmaprabhāveṇa sahajena prabhāveṇa samanvāgato bhavati| evaṃ prakārataḥ| sarvalokadhātavaḥ sarvasattvadhātavaścāsya prabhāvaviṣayañca bhavati| evaṃ dhātutaḥ| śrāvakasya tu saha sattvadhātunā dvisāhasro lokadhāturabhijñāviṣayaḥ| pratyekabuddhasya sarva eva trisāhasro'bhijñāviṣayaḥ| tatkasya hetoḥ| tathā hi te ekasyaivātmano damāya pratipannāḥ| no tu sarvasattvānām| tasmātteṣāmeka eva dhātuḥ paramaprabhāvaviṣayo bhavati| etānākārān sthāpayitvā buddhabodhisattvānāṃ tadanyaḥ prabhāvaḥ śrāvakapratyekabuddhaiḥ sādhāraṇo veditavyaḥ| tadevaṃ sati śrāvakapratyekabuddhā eva tāvadbuddhabodhisattvaiḥ saha na tulyābhijñā bhavanti| kutaḥ punaḥ sarve devamanuṣyāstīrthyāḥ pṛthagjanāśca|



yaścāpi prātihāryaprabhāvo buddhabodhisattvānāmṛddhyādeśanānuśāsti-saṃgṛhītaḥ so'pyabhijñāprabhāva eva yathāyogaṃ praviṣṭo veditavyaḥ ṛddhiviṣayacetasaḥ paryāyāsravakṣayajñānābhijñāprabhāveṣu|



bodhisattvabhūmāvādhāre yogasthāne pañcamaṃ prabhāvapaṭalam||5||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project