Digital Sanskrit Buddhist Canon

1-4 tattvārtha-paṭalam

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version 1-4 तत्त्वार्थ-पटलम्
tattvārtha-paṭalam



tattvārthaḥ katamaḥ| samāsato dvividhaḥ| yathāvadbhāvikatāñca dharmāṇāmārabhya yā dharmāṇāṃ bhūtatā yāvadbhāvikatāñcārabhya yā dharmāṇāṃ sarvatā| iti bhūtatā sarvatā ca dharmāṇāṃ samastastattvārtho veditavyaḥ| sa punareva tattvārthaḥ prakārabhedataścaturvidhaḥ| lokaprasiddho yuktiprasiddhaḥ kleśāvaraṇaviśuddhijñānagocaro jñeyāvaraṇaviśuddhijñānagocaraśca|



tatra laukikānāṃ sarveṣāṃ yasmin vastuni saṃketasaṃvṛtisaṃstavanāgamapraviṣṭayā buddhyā darśanatulyatā bhavati tadyathā pṛthivyāṃ pṛthivyaiveyaṃ nāgniriti| yathā pṛthivyāmevamagnāvapsu vāyau rūpeṣu śabdeṣu gandheṣu raseṣu spraṣṭavyeṣu bhojane pāne yāne vastre alaṅkāropavicāre bhāṇḍopaskare gandhamālyavilepane nṛtyagītavāditre āloke strīpuruṣaparicaryāyāṃ kṣetrāpaṇagṛhavastuni sukhaduḥkhe duḥkhamidaṃ na sukhaṃ sukhamidaṃ na duḥkhamiti| samāsata idamidaṃ nedam| evamidaṃ nānyatheti niścitādhimuktigocaro yadvastu sarveṣāmeva laukikānāṃ paraṃparāgatayā saṃjñayā svavikalpa-prasidvaṃ na cintayitvā tulayitvopaparīkṣyodgṛhītam| idamucyate lokaprasiddhatattvam|



yuktiprasiddhatattvaṃ katamat| satāṃ yuktārthapaṇḍitānāṃ vicakṣaṇānāṃ tārkikāṇāṃ mīmāṃsakānāṃ tarkaparyāpannāyāṃ bhūmau sthitānāṃ svayaṃ prātibhānikyāṃ pārthagjanikyāṃ mīmāṃsānucaritāyāṃ pratyakṣamanumānamāptāgamaṃ pramāṇaṃ niśritya suvidita-suviniścitajñānagocara-jñeyaṃ vastūpapattisādhanayuktyā prasādhitaṃ vyavasthāpitam| idamucyate yuktiprasiddhaṃ tattvam|



kleśāvaraṇaviśuddhijñānagocarastattvaṃ katamat| sarvaśrāvakapratyekabuddhānāmanāsraveṇānāsravāvāhakena cānāsravapṛṣṭalabdhena ca laukikena jñānena yo gocaraviṣayaḥ| idamucyate kleśāvaraṇaviśudvijñānagocarastattvam| tenālambanena kleśāvaraṇājjñānaṃ viśudhyati| anāvaraṇatve cāyatyāṃ santiṣṭhate| tasmātkleśāvaraṇaviśuddhijñānagocarastattvamityucyate|



tatpunastatvaṃ katamat| catvāryāryaisatyāni duḥkhaṃ samudayo nirodho mārgaśca| ityetāni catvāryāryasatyāni pravicinvato'bhisamāgacchato'bhisamāgateṣu ca tajjñānamutpadyate| sa punaḥ satyābhisamayaḥ śrāvakapratyekabuddhānāṃ skandhamātramupalabhamānānāṃ skandhebhyaścānyamarthāntaramātmānamanupalabhamānānāṃ pratītyasamutpannasaṃskārodayavyayapratisaṃyuktayā prajñayā skandhavinirmuktapudgalābhāvadarśanābhyāsādutpadyate|



jñeyāvaraṇaviśuddhijñānagocarastattvaṃ katamat| jñeye jñānasya pratighāta āvaraṇamityucyate| tena jñeyāvaraṇena vimuktasya jñānasya yo gocaraviṣayastajjñeyāvaraṇaviśuddhijñānagocarastattvaṃ veditavyam|



tatpunaḥ katamat| bodhisattvānāṃ buddhānāñca bhagavatāṃ dharmanairātmyapraveśāya praviṣṭena suviśuddhena ca sarvadharmāṇāṃ nirabhilāpyasvabhāvatāmārabhya prajñaptivāda svabhāvanirvikalpajñeyasamena jñānena yo gocaraviṣayaḥ sāsau paramā tathatā niruttarā jñeyaparyantagatā yasyāḥ sarva samyagdharmapravicayā nivartante nābhivartante|



tatpunastattvalakṣaṇaṃ vyavasthānataḥ advayaprabhāvitaṃ veditavyam| dvayamucyate bhāvaścābhāvaśca|



tatra bhāvo yaḥ prajñaptivādasvabhāvo vyavasthāpitaḥ| tathaiva ca dīrghakālamabhiniviṣṭo lokena| sarvavikalpaprapañcamūlaṃ lokasya| tadyathā rūpamiti vā vedanā saṃjñā saṃskārā vijñānamiti vā| cakṣuriti vā srotraṃ ghrāṇaṃ jihvā kāyo mana iti vā| pṛthivīti vā āpastejo vāyuriti vā| rūpamiti vā śabdo gandho rasaḥ spraṣṭavyamiti vā| kuśalamiti vā akuśalamiti vā avyākṛtamiti vā| utpāda iti vā vyaya iti vā pratītyasamutpanna iti vā| atītamiti vā anātagamiti vā pratyutpannamiti vā| saṃskṛtamiti vā [asaṃskṛtamiti vā|] ayaṃ lokaḥ paro lokaḥ| ubhau sūryācandramasau| yadapi dṛṣṭaśrutamatavijñātaṃ prāptaṃ paryeṣitaṃ manasā'nuvitarkitamanuvicāritamiti vā| antato yāvannirvāṇamiti vā| ityevaṃbhāgīyaḥ prajñaptivādanirūḍhaḥ svabhāvo dharmāṇāṃ lokasya bhāva ityucyate|



tatrābhāvo yā asyaiva rūpamiti prajñaptivādasya yāvadantato nirvāṇamiti prajñaptivādasya nirvastukatā nirnimittatā prajñaptivādāśrayasya sarveṇa sarvaṃ nāstikatā asaṃvidyamānatā yāmāśritya prajñaptivādaḥ pravartate| ayamucyate'bhāvaḥ|



yatpunaḥ pūrvakeṇa ca bhāvenānena cābhāvena ubhābhyāṃ bhāvābhāvābhyāṃ vinirmuktaṃ dharmalakṣaṇasaṃgṛhītaṃ vastu| tadadvayaṃm yadadvayam tanmadhyamā-pratipadantadvayavarjitam| niruttaretyucyate| tasmiṃśca tattve buddhānāṃ bhagavatāṃ suviśuddhaṃ jñānaṃ veditavyam| bodhisattvānāṃ punaḥ śikṣāmārgaprabhāvitaṃ tatra jñānaṃ veditavyam|



sā ca prajñā mahānupāyo bodhisattvasyānuttarāyāḥ samyaksaṃbodheḥ prāptaye| taktasya heto| tathā hi bodhisattvastena śūnyatādhimokṣeṇa tāsu tāsu jātiṣu prayujyamānaḥ sattveṣu buddhadharmaparipākāya saṃsāre saṃsaran tañca saṃsāraṃ yathābhūtaṃ parijānāti| na ca punastasmātsaṃsārādanityādibhirākārairmānasamudvejayati| sa cetsaṃsāraṃ yathābhūtaṃ na parijānīyānnaśaknuyādrāgadveṣamohādikāt sarvasaṃkleśāccittamadhyupekṣitum| anadhyupekṣamāṇaścasaṃkliṣṭacittaḥ saṃsāre saṃsaret saṃkliṣṭacittaḥ saṃsarannaiva buddhadharmān paripācayennāpi sattvān| sa cet punaranityādibhirākāraiḥ saṃsārānmānasamudvejayedevaṃ sati bodhisattvo laghu ladhveva parinirvāyāt| laghu ladhveva ca parinirvāyan bodhisattva evamapi naiva buddhadharmānnaiva sattvān paripācayet| kutaḥ punaranuttarāṃ samyaksambodhimabhisaṃbhotsyate| tenaiva ca śūnyatādhimokṣeṇa bodhisattvaḥ prayujyamānaḥ na nirvāṇāduttrasyati nāpi nirvāṇaṃ prārthayate| sa cedvodhisattvo nirvāṇāduttrasyet paratra nirvāṇasaṃbhāro'sya na paripūryeta yathāpi ca taduttrastamānasatvānnirvāṇe'nanuśaṃsadarśinastadgataguṇadarśanaprasādādhimuktivivarjitasya bodhisattvasya| sa cetpunarbodhisattvo nirvāṇo prārthanābahulavihārī bhavedāśveva parinirvāyāt| āśu parinirvāyam naiva buddhadharmānna sattvān paripācayet| tatra yā ca saṃsāraṃ yathābhūtamaparijānataḥ saṃkliṣṭacittasya saṃsārasaṃsṛtiḥ| yā ca saṃsārādudvignamānasasyāśunirvṛtiḥ| yā ca nirvāṇāduttrastamānasasya tatsaṃbhārāparipūriḥ| yā ca nirvāṇaprārthanābahulavihāriṇa āśa parinirvṛtiḥ ayamanupāyo bodhisattvasya veditavyo'nuttarāyāḥ samyaksaṃbodheḥ| yā punaḥ saṃsāraṃ yathābhūtaṃ parijānato'saṃkliṣṭacittasya saṃsārasaṃsṛtiḥ| yā ca saṃsārādanityādibhirākārairanudvignamānasasyānāśunirvṛtiḥ| yā ca nirvāṇādanuttrastamānasasya tatsaṃbhāraparipūriryā ca nirvāṇe guṇānuśaṃsadarśino na cātyarthamutkaṇṭhāprāptasyāśu nirvṛtiḥ| ayaṃ bodhisattvasya mahānupāyo'nuttarāyāḥ samyaksambodheranu prāptaye| sa cāyamupāyastasmin paramaśūnyatādhimokṣe sanniśritaḥ|



tasmātsā paramanśūyatādhimokṣabhāvanā bodhisattvasya śikṣāmārgasaṃgṛhīto mahānupāya ityucyate yaduta tathāgatajñānādhigamāya| sa khalu bodhisattvastena dūrānupraviṣṭe na dharmanairātmyajñānena nirabhilāpyasvabhāvatāṃ sarvadharmāṇāṃ yathābhūtaṃ viditvā na kiñcidvikalpayati nānyatra vastumātraṃ gṛhṇāti tathatāmātram| na cāsyaivaṃ bhavati vastumātraṃ vā etattathatāmātraṃ caiti| arthe tu sa bodhisattvaścarati| arthe parame caran sarvadharmāṃstayā tathatayā samasamān yathābhūtaṃ prajñayā paśyati| sarvatra ca samadarśī samacittaḥ san paramāmupekṣāṃ pratilabhate| yāmāśritya sarvavidyāsthānakauśaleṣu prayujyamāno bodhisattvaḥ sarvapariśramaiḥ sarvaduḥkhopanipātaiḥ na nivartate| kṣiprañcāklāntakāyaḥ aklāntacittaḥ tatkauśalaṃ samudāyanayati| mahāsmṛtibalādhānaprāptaśca bhavati| na ca tena kauśalenonnatiṃ gacchati| na ca pareṣāmācāryamuṣṭiṃ karoti| sarvakauśaleṣu cāsaṃlīnacitto bhavati| utsāhavānavyāhatagatiśca bhavati| dṛḍhasannāhaprayogaḥ yathā yathā saṃsāre saṃsaran duḥkhaviśeṣaṃ labhate tathā tathotsāhaṃ bardhayatyanuttarāyāṃ samyaksaṃbodhau| yathā yathā samucchrayaviśeṣamadhigacchati tathā tathāni-rmānataro bhavati sattvānāmantike| yathā yathā jñānaviśeṣamadhigacchati tathā tathā bhūyasyā mātrayā paropārambhavivādaprakīrṇalapitākleśopakleśebhyaśca vṛttaskha litasamudācārebhyaḥ parijñāya parijñāya cittamadhyupekṣate| yathā yathā guṇairvi[va] rdhatetathā tathā praticchannakalyāṇo bhavati| na parato jñātuṃ samanveṣate na lābha satkāram| imā evaṃbhāgīyā bahavo'nuśaṃsā bhavanti bodhisattvasya bodhipakṣyā bodhyanukūlāstajjñānasanniśritasya| tasmād ye kecidbodhimanuprāptavanto ye ca kecitprāpsyanti ye ca prāpnuvanti sarve ta etadeva jñānaṃ niśritya nānyannyūnaṃ prativiśiṣṭaṃ vā| evaṃ niṣprapañcanayārūḍho bodhisattva evaṃ caṃ bahvanuśaṃsa ātmanaśca buddhadharmaparipākāya pareṣāñca yānatrayadharmaparipākāya samyak pratipanno bhavati| evañca punaḥ samyak pratipanno bhavati| bhogeṣvātmabhāve ca nistṛṣṇo bhavati| nistṛṣṇatāyāñca śikṣate sattveṣu bhogātmabhāvaparityāgāya sattvānāmevārthāya| saṃvṛtaśca bhavati susaṃvṛtaḥ| kāyena vācā sambareṇa ca śikṣate prakṛtyā pāpārucitāyai prakṛtibhadrakalyāṇatāyai ca| kṣamo bhavati parataḥ sarvopatāpakipratipattīnām| kṣamitvaṃ ca śikṣate mandakrodhatāyai ca a-paropatāpanatāyai ca| sarvavidyāsthāneṣu cābhiyukto bhavati kuśalaśca sattvānāṃ vicikitsāprahāṇāyānugrahopasaṃhārāya ca ātmanaśca sarvajñatvahetuparigrahāya| adhyātmasthitacittaśca bhavati susamāhitacittaḥ| cittasthitaye ca śikṣate caturbrāhmavihārapariśodhanatāyai pañcābhijñāvikrīḍanatāyai ca sattvakṛtyānuṣṭhānatāyai sarvakauśalyābhiyogajakleśa-vinodanatāyai ca| vicakṣaṇaśca bhavati paramatattvajñaḥ| paramatattvajñatāyai ca śikṣate mahāyāne cāyatyāmātmanaḥ parinirvāṇāya| sa khalu bodhisattva evaṃ samyakprayukto guṇavatsu sattveṣu pūjālābhasatkāreṇa pratyupasthito bhavati| doṣavatsu sattveṣu parameṇa kāruṇyacittenānukampācittena pratyupasthito bhavati| yathāśaktyā ca yathābalaṃ doṣaprahāṇāyaiṣāṃ prayujyate| apakāriṣu sattveṣu maitracittatayā pratyupasthito bhavati| yathāśaktyā ca yathābalam aśaṭho bhūtvā amāyāvī teṣāṃ hitasukhamupasaṃharati| teṣāmapakāriṇāṃ svenāśayaprayogadoṣeṇa vairacittatāyāḥ prahāṇārthamupakāriṣu sattveṣu kṛtajñatayā tulyādhikena pratyupakāreṇa pratyupasthito bhavati| āśāñca dhārmikī paripūrayatyasya yathāśaktyā yathābalam| apratibalo'pi ca yācitaḥ san teṣu teṣu kṛtyakaraṇīyeṣvādaraṃ vyāyāmamupadarśayati na sakṛdeva nirākaroti| kathamayaṃ saṃjñāpyetā'śakto'haṃ nākarttukāma iti| ityayamevaṃbhāgīyo bodhisattvasya niṣprapañcanayārūḍhasya paramatattvajñāna-sanniśritasya samyakprayogo veditavyaḥ|



tatra kayā yuktyā nirabhilāpyasvabhāvatā sarvadharmāṇāṃ pratyavagantavyā| yeyaṃ svalakṣaṇaprajñaptirdharmāṇāṃ yaduta rūpamiti vā vedaneti vā pūrvavadantato yāvannirvāṇamiti vā prajñaptimātrameva tadveditavyam| na svabhāvo nāpi ca tadvinirmuktastadanyo vāggocaro vāgaviṣayaḥ| evaṃ sati na svabhāvo dharmāṇāṃ tathā vidyate yathābhilapyate| na ca punaḥ sarveṃṇa sarvaṃ na vidyate| sa punarevamavidyamāno na ca sarveṇa sarvamavidyamānaḥ| kathaṃ vidyate| asadbhū tasamāropāsaṃgrāhavivarjitaśca bhūtāpavādāsaṃgrāhavivarjitaśca vidyate| sa punaḥ pāramārthikaḥ svabhāvaḥ sarvadharmāṇāṃ nirvikalpasyaiva jñānasya gocaro veditavyaḥ| sa cetpunaryathaivābhilāpo yeṣu dharmeṣu yasminvastuni pravartate tadātmakāste dharmā vā tadvastu syāt| evaṃ sati bahuvidhā bahavaḥ svabhāvā ekasya dharmasyaikasya vastuno bhaveyuḥ| tat kasya hetoḥ| tathā hyekasmindharme ekasminvastuni bahuvidhā bahavo bahubhirabhilāpaiḥ prajñaptaya upacārāḥ kriyante| na ca bahuvidhānāñca bahūnāṃ prajñaptivādānāṃ niyamaḥ kaścidupalabhyate| yadanyatamena prajñaptivādenaikena tasya dharmasya tasya vastunaḥ tādātmyaṃ tanmayatā tatsvabhāvatā syānnānyairavaśiṣṭaiḥ prajñaptivādaiḥ| tasmātsakalavikalaiḥ sarvaprajñaptivādaiḥ sarvadharmāṇāṃ sarvavastūnāṃ nāsti tādātmyaṃ nāsti tanmayatā nāsti tatsvabhāvatā| api ca sa cedrūpādayo dharmā yathāpūrvanirdiṣṭāḥ prajñaptivādasvabhāvā bhaveyuḥ| evaṃ sati pūrva tāvadvastu paścāttatra chandataḥ prajñaptivādopacāraḥ| prākprajñaptivādopacārādakṛte prajñaptivādopacāre sa dharmastadvastu niḥsvabhāva eva syāt| sati niḥsvabhāvatve nirvastukaḥ prajñaptivādo na yujyate | prajñaptivādopacāre cāsati prajñaptivādasvabhāvatā dharmasya vastuno na yujyeta| sa cetpunaḥ pūrvameva prajñaptivādopacārādakṛte prajñaptivādopacāre sa dharmastadvastu tadātmakaṃ syāt| evaṃ sati vinā tena rūpamiti prajñaptivādopacāreṇa rūpasaṃjñake dharme rūpasaṃjñake vastuni rūpabuddhiḥ pravarteta| na ca pravartate| tadanena kāraṇonānayā yuktyā nirabhilāpyaḥ svabhāvaḥ sarvadharmāṇāṃ pratyavagantavyaḥ| yathārūpamevaṃ vedanādayo yathānirdiṣṭā dharmā antato yāvannirvāṇaparyantā veditavyāḥ|



dvāvimāvasmāddharmavinayātpranaṣṭau veditavyau| yaśca rūpādīnāṃ dharmāṇāṃ rūpādikasya vastunaḥ prajñaptivādasvabhāvaṃ svalakṣaṇamasadbhūtasamāropato'bhiniviśate| yaścāpi prajñaptivādanimittādhiṣṭhānaṃ prajñaptivādanimittasanniśrayaṃ nirabhilāpyātmakatayā paramārthasadbhūtaṃ vastvapadamāno nāśayati sarveṇa sarvaṃ nāstīti| asadbhūtasamārope tāvadye doṣāste pūrvameva nirūpitā uttānā viśaditāḥ prakāśitāḥ| yairdoṣai rūpādike vastunayasadbhūtasamāropātpranaṣṭo bhavatyasmāddharmavinayāditi veditavyaḥ| yathā punā rūpādikeṣu dharmeṣuvastumātramapyapavadamānaḥ sarvavaināśikaḥ pranaṣṭo bhavatyasmāddharmavinayāt tathā vakṣyāmi rūpādīnāṃ dharmānāṃ vastumātramapavadato naiva tattvaṃ nāpi prajñaptistadubhayametanna yujyate| tadyathā satsu rūpādiṣu skandheṣu pudgalaprajñaptiryujyate| nāsatsu| nirvastukāpudgalaprajñaptiḥ| evaṃ sati rūpādīnāṃ dharmāṇāṃ vastumātre [sa] rūpādidharmaprajñaptivādopacāro yujyate| nāsati| nirvastukaḥ prajñaptivādopacāraḥ| tatra prajñaptervastu nāstīti niradhiṣṭhānā prajñaptirapi nāsti| ato ya ekatyā durvijñeyān sūtrāntānmahāyānapratisaṃyuktān gambhīrān śūnyatāpratisaṃyuktānābhiprāyikārthanirūpitān śrutvā yathābhūtaṃ bhāṣitasyārthamavijñāyāyoniśo vikalpyā-yogavihitena tarkamātrakeṇaivaṃ dṛṣṭayo bhavantyevaṃvādinaḥ| prajñaptimātrameva sarvametacca tattvam| yaścaivaṃ paśyati sa samyak paśyatīti| teṣāṃ prajñaptyadhiṣṭhānasya vastumātrasyābhāvātsaiva prajñaptiḥ sarveṇa sarvaṃ na bhavati| kutaḥ punaḥ prajñaptimātraṃ tattvaṃ bhaviṣyatīti| tadanena paryāyeṇa taistattvamapi prajñaptirapi tadubhayamapyapavāditaṃ bhavati| prajñaptitattvāpavādācca pradhāno nāstiko veditavyaḥ| sa evaṃ nāṣṭikaḥ sannakathyo bhavatyasaṃvāsyo bhavati vijñānāṃ sabrahmacāriṇām| sa ātmānamapi vipādayati| loko'pi yo'sya dṛṣṭyanumata āpādyate| idañca sandhāyoktaṃ bhagavatā- varamihaikatyasya pudgaladṛṣṭirna tvevaikatyasya durgṛhītā śūnyateti| taktasya hetoḥ| pudgaladṛṣṭiko janturjñeye kevalaṃ muhyennatu sarva jñeyamapavadeta| na tato nidānamapāyeṣūpapadyeta| nāpi dharmārthikaṃ duḥkhavimokṣārthikañca paraṃ visaṃvādayenna vipralambhayet| dharme satye ca pratiṣṭhāpayet| [na ca śaithiliko bhavecchikṣāpadeṣu| durgṛhītayā punaḥ śūnyatayā jñeye vastuni muhyet| apyapavadet jñeyaṃ sarvam| tannidānaṃ cāpāyeṣūpapadyate| dhārmikaṃ ca duḥkhavimokṣārthikaṃ paraṃ vipādayet| śaithilikaśca syācchikṣāpadeṣu| evaṃbhūtaṃ vastu apavadamānaḥ praṇaṣṭo bhavatyasmād dharmavinayāt|



kathaṃ punardurgṛhītā bhavati śūnyatā| yaḥ kaści] cchramaṇo vā brāhmaṇo vā tacca necchati yena śūnyam| tadapi necchati yat śūnyam| iyamevaṃrūpā durgṛhītā śūnyatetyucyate| taktasya hetoḥ| yena hi śūnyaṃ tadasadbhāvāt| yacca śūnyaṃ tatsadbhāvācchūnyatā yujyeta| sarvābhāvācca kutra kiṃ kena śūnyaṃ bhaviṣyati| na ca tena tasyaiva śūnyatā yujyate| tasmādevaṃ durgṛhītā śūnyatā bhavati|



kathañca punaḥ sugṛhītā śūnyatā bhavati| yataśca yad yatra na bhavati tat tena śūnyamiti samanupaśyati| yatpunaratrāvaśiṣṭaṃ bhavati tatsadihāstīti yathābhūtaṃ prajānāti| iyamucyate śūnyatāvakrāntiryathābhūtā aviparītā| tadyathā rūpādisaṃjñake yathā nirdiṣṭe vastuni rūpamityevamādiprajñaptivādātmako dharmo nāsti| atastadrūpādisaṃjñakaṃ vastu tena rūpamityevamādiprajñaptivādātmanā śūnyam| kiṃ punastatra rūpādisaṃjñake vastunayavaśiṣṭam| yaduta tadeva rūpamityevamādiprajñaptivādāśrayaḥ| taccobhayaṃ yathābhūtaṃ prajānāti yaduta vastamātrañca vidyamānaṃ vastamātre ca prajñaptimātraṃ ca cāsadbhūtaṃ samāropayati| na bhūtamapavadate nādhikaṃ karoti na nyūnīkaroti notkṣipati na pratikṣipati| yathābhūtañca tathatāṃ nirabhilāpyasvabhāvatāṃ yathābhūtaṃ prajānāti| iyamucyate sugṛhītā śūnyatā samyak prajñayā supratividdheti| iyaṃ tāvadupapattisādhanayuktirānulomikī yayā nirabhilāpyasvabhāvatā sarvadharmāṇāṃ pratyavagantavyā|



āptāgamato'pi nirabhilāpyasvabhāvāḥ sarvadharmā veditavyāḥ| yathoktaṃ bhagavatā evamevārthaṃ gāthābhigītena paridīpayatā bhavasaṃkrāntisūtre|



yena yena hi nāmnā vai yo yo dharmo'bhilapyate|

na sa saṃvidyate tatra dharmāṇāṃ sā hi dharmatā||iti|



kathañca punariyaṃ gāthā etamevārthaṃ paridīpayati| rūpādisaṃjñakasya dharmasya yadrūpamityevamādi nāma| yena rūpamityevamādinā nāmnā te rūpādisaṃjñakā dharmā abhilapyante'nuvyavahriyante rūpamiti vā vedaneti vā vistareṇa yāvannirvāṇamiti vā| tatra na ca rūpādisaṃjñakā dharmāḥ svayaṃ rūpādyātmakāḥ| na ca teṣu tadanyo rūpādyātmako dharmo vidyate| yā punasteṣāṃ rūpādisaṃjñakānāṃ dharmāṇāṃ nirabhilāpyenārthena vidyamānatā saiṣā paramārthataḥ svabhāvadharmatā veditavyā| uktañca bhagavatā arthavargīyeṣu|



yāḥ kāñcana saṃvṛtayo hi loke

sarvā hi tā munirno upaiti|

anupago hyasau kena upādadīta

dṛṣṭaśrute kāntimasaṃprakurvan|



kathamiyaṃ gāthā etamevārthaṃ paridīpayati| rūpādisaṃjñake vastuni yā rūpamityevamādyāḥ prajñaptayaḥ| tāḥ saṃvṛtaya ityucyante| tābhiḥ prajñaptibhistasya vastunastādātmyamityevaṃ nopaiti tāḥ saṃvṛtīḥ| tatkasya hetoḥ| samāropāpavādikā dṛṣṭirasya nāsti| ato'sau tasyā viparyāsapratyupasthānāyā dṛṣṭerabhāvādanupaga ityucyate| sa evamanapagaḥ san kenopādadīta| tayā dṛṣṭyā vinā tadvastusamāropato vāpavādato vā anupādadānaḥ samyagdarśī bhavati jñeye tadasya dṛṣṭam| yastasyaiva jñeyasyābhilāpānuśravastadasya śrutam| tasmin dṛṣṭaśrute tṛṣṇāṃ notpādayati na vivardhayati| nānyatra tenāvalambanena prajahātyupekṣakaśca viharati| evaṃ kāntiṃ karoti| panaścoktaṃ bhagavatā saṃthakātyāyanamārabhya-iha saṃtha bhikṣurna pṛthivīṃ niśritya dhyāyati| nāpaḥ| na tejaḥ| na vāyum| nākāśavijñānākiñcanyanaivasaṃjñānāsaṃjñāyatanaṃ nemaṃ lokaṃ na paraṃ lokaṃ nobhau sūryācandramasau na dṛṣṭaśrutamatavijñātaṃ prāptaṃ paryeṣitaṃ manasānuvitarkitamanuvicāritam| tatsarvaṃ na niśritya dhyāyati| kathaṃ dhyāyī| pṛthivīṃ na niśritya dhyāyati vistareṇa yāvat sarvaṃ na niśritya dhyāyati| iha saṃtha bhikṣoryā pṛthivyāṃ pṛthivīsaṃjñā sā vibhūtā bhavati| apsu apsaṃjñā vistareṇa yāvat sarvatra yā saṃjñā sā vibhūtā bhavati| evaṃdhyāyī bhikṣurna pṛthivīṃ niśritya dhyāyati vistareṇa yāvanna sarvaṃ sarvamiti niśritya dhyāyati| evaṃ dhyāyinaṃ bhikṣuṃ sendrā devāḥ seśānāḥ saprajāpataya ārānnamaṣyanti|



namaste puruṣājanya namaste puruṣottama|

yasya te nābhijānīmaḥ kiṃ tvaṃ niśritya dhyāyasi||iti|



kathañca punaretatsūtrapadametamevārthaṃ paridīpayati pṛthivyādisaṃjñake vastuni yā pṛthivītyevamādikā nāmasaṃketaprajñaptiḥ sā pṛthivyādisaṃjñetyucyate| sā punaḥ saṃjñā pṛthivyādisaṃjñake vastuni samāropikā cāpavādikā ca| tanmayasvabhāvavastugrāhikā samāropikā| vastumātraparamārthanāśagrāhikā cāpavādikā saṃjñetyucyate| sā ca saṃjñāsya vibhūtā bhavati| vibhava ucyate prahāṇaṃ tyāgaḥ| tasmādāgamato'pi tathāgatāt paramāptāgamādveditavyaṃ nirabhilāpyasvabhāvāḥ sarvadharmā iti| evaṃ nirabhilāpyasvabhāveṣu sarvadharmeṣu kasmādabhilāpaḥ prayujyate tathā hi vinābhilāpena sā nirabhilāpyadharmatā pareṣāṃ vakta mapi na śakyate śrotumapi| vacane śravaṇe cāsati sā nirabhilāpyasvabhāvatā jñātumapi na śakyate| tasmādabhilāpaḥ prayujyate śravaṇajñānāya|



tasyā eva tathatāyā evamaparijñātatvādvālānāṃ tannidāno'ṣṭavidho vikalpaḥ pravartate trivastujanakaḥ| sarvasattvabhājanalokānāṃ nirvartakaḥ| tadyathā svabhāva vikalpo viśeṣavikalpaḥ piṇḍagrāhavikalpaḥ ahamiti vikalpaḥ mameti vikalpaḥ priyavikalpaḥ apriyavikalpaḥ tadubhayaviparītaśca vikalpaḥ| sa punarayamaṣṭavidho vikalpaḥ katameṣāṃ trayāṇāṃ vastūnāṃ janako bhavati| yaśca svabhāvavikalpo yaśca viśeṣavikalpo yaśca piṇḍagrāhavikalpa itīme trayo vikalpā vikalpaprapañcādhiṣṭhānaṃ vikalpaprapañcālambanaṃ vastu janayanti rūpādisaṃjñakam| yadvastvadhiṣṭhāya sa nāmasaṃjñābhilāpaparigṛhīto nāmasaṃjñābhilāpaparibhāvito vikalpaḥ prapañcayan tasminneva vastuni vicaratyanekavidho bahunānāprakāraḥ| tatra yañcāhamiti vikalpo yaśca mameti vikalpaḥ itīmau dvau vikalpau satkāyadṛṣṭiśca tadanyasarvadṛṣṭi[-mūlaṃ māna-] mūlamasmimānañca tadanyasarvamānamūlaṃ janayataḥ| tatra priyavikalpo'priyavikalpastadubhayaviparītaśca vikalpo yathāyogaṃ rāgadveṣamohān janayanti| evamayamaṣṭavidho vikalpaḥ asya trividhasya vastunaḥ prādurbhāvāya saṃvartate yaduta vikalpādhiṣṭhānasya prapañcavastunaḥ dṛṣṭyasmimānasya rāgadveṣamohānāñca| tatra vikalpaprapañcavastvāśrayā satkāyadṛṣṭirasmimānaśca| satkāyadṛṣṭyasmimānāśritā rāgadveṣamohāḥ| ebhiśca tribhirvastubhiḥ sarvalokānāṃ pravṛttipakṣo niravaśeṣaḥ paridīpito bhavati|



tatra svabhāvavikalpaḥ katamaḥ| rūpādisaṃjñake vastuni rūpamityevamādiryo vikalpaḥ| ayamucyate svabhāvavikalpaḥ|



viśeṣavikalpaḥ katamaḥ| tasminneva rūpādisaṃjñake vastuni ayaṃ rūpī ayamarūpī ayaṃ sanidarśano'yamanidarśana evaṃ sapratigho'pratighaḥ| sāsravo'nāsravaḥ saṃskṛto'saṃskṛtaḥ kuśalo'kuśalo vyākṛto'vyākṛtaḥ atīto'nāgataḥ pratyutpanna ityevaṃbhāgīyenāpramāṇena prabhedanayena yā svabhāvavikalpādhiṣṭhānā tadviśiṣṭārthavikalpanā| ayamucyate viśeṣavikalpaḥ|



piṇḍagrāhavikalpaḥ katamaḥ| yastasminneva rūpādisaṃjñake vastuni ātmasattva jīvajantusaṃjñāsaṃketopasaṃhitaḥ piṇḍiteṣu bahuṣu dharmeṣu piṇḍagrāhahetukaḥ pravartate gṛhasenāvanādiṣu bhojanapānayānavastrādiṣu ca tatsaṃjñāsaṃketopasaṃhitaḥ| ayamucyate piṇḍagrāhavikalpaḥ|



ahamiti mameti ca vikalpaḥ katamaḥ| yadvastu sāsravaṃ sopādānīyaṃ dīrghakālamātmato vā ātmīyato vā saṃstutamabhiniviṣṭaṃ paricitaṃ tasmādasaṃgrāha-saṃstavāt svaṃ dṛṣṭisthānīyaṃ vastu pratītyotpadyate vitatho viakalpaḥ| ayamucyate ahamiti mameti ca vikalpaḥ|



priyavikalpaḥ katamaḥ| yaḥ śubha-manāpa-vastvālambano vikalpaḥ|

apriyavikalpaḥ katamaḥ| yo'śubhāmanāpa-vastvālambano vikalpaḥ|



priyāpriyobhayaviparīto vikalpaḥ katamaḥ| yaḥ śubhāśubha-manāpāmanāpatadubhayavivarjitavastvālambano vikalpaḥ| taccaitad dvayaṃ bhavati samāsataḥ vikalpaśca vikalpādhiṣṭhānaṃ vikalpālambanañca vastu| taccaitadubhayamanādikālikaṃ cānyonyahetukañca veditavyam| pūrvako vikalpaḥ pratyutpannasya vikalpālambanasya vastunaḥ prādurbhāvāya pratyutpannaṃ punarvikalpālambanaṃ vastu prādurbhūtaṃ pratyutpannasya tadālambanasya [vikalpasya] prādurbhāvāya hetuḥ| tatraitarhi vikalpasyāparijñānamāyatyāṃ tadālambanasya vastunaḥ prādurbhāvāya| tatsaṃbhāvācca punarniyataṃ tadadhiṣṭhānasyāpi tadāśritasya vikalpasya prādurbhāvo bhavati|



kathañca punarasya vikalpasya parijñānaṃ bhavati| catasṛbhiḥ paryeṣaṇābhiḥ caturvidhena ca yathābhūtaparijñānena|



catasraḥ paryeṣaṇāḥ katamāḥ| nāmaparyeṣaṇā| vastuparyeṣaṇā| svabhāvaprajñaptiparyeṣaṇā ca| viśeṣaprajñaptiparyeṣaṇā ca|



tatra nāmaparyeṣaṇā yadvodhisattvo nāmni nāmamātraṃ paśyati| evaṃ vastuni vastumātradarśanaṃ [vastu] paryeṣaṇā| svabhāvaprajñaptau svabhāvaprajñaptimātradarśanaṃ svabhāvaprajñaptiparyeṣaṇā| viśeṣaprajñaptau viśeṣaprajñaptimātradarśanaṃ viśeṣaprajñaptiparyeṣaṇā| sa nāmavastuno bhinnañca lakṣaṇaṃ paśyatyanuśliṣṭañca| nāmavastvanuśleṣasanniśritāṃ ca svabhāvaprajñapti viśeṣaprajñaptiñca[prati-] vidhyati|



catvāri yathābhūtaparijñānāni katamāni| nāmaiṣaṇāgataṃ yathābhūtaparijñānaṃ vastveṣaṇāgataṃ svabhāvaprajñaptyeṣaṇāgataṃ viśeṣaprajñaptyeṣaṇāgatañca yathābhūtaparijñānam|



nāmaiṣaṇāgataṃ yathābhūtaparijñānaṃ katamat| sa khalu bodhisattvo nāmni nāmamātratāṃ paryeṣya tannāmaivaṃ yathābhūtaṃ parijānāti itīdaṃ nāma ityarthaṃ vastuni vyavasthāpyate yāvadeva saṃjñārtha dṛṣṭyarthamupacārārtham| yadi rūpādisaṃjñake vastuni rūpamiti nāma na vyavasthāpyeta na kañcittadvastu rūpamitmevaṃ saṃjānīyāt| asaṃjānan samāropato nābhiniveśeta| anabhiniveśaṃ nābhilapet| iti yadevaṃ yathābhūtaṃ prajānāti| idamucyate nāmaiṣaṇāgataṃ yathābhūtaparijñānam|



vastveṣaṇāgataṃ yathābhūtaparijñānaṃ katamat| yataśca bodhisattvo [vastuni] vastumātratāṃ paryeṣya sarvābhilāpaviśliṣṭaṃ nirabhilāpyaṃ tadrūpādisaṃjñakaṃ vastu paśyati| idaṃ dvitīyaṃ yathābhūtaparijñānaṃ vastveṣaṇāgatam|



svabhāvaprajñaptyeṣaṇāgataṃ yathābhūtaparijñānaṃ katamat yataśca bodhisattvaḥ rūpādisaṃjñake vastuni svabhāvaprajñaptau prajñaptimātratāṃ paryeṣya tathā svabhāvaprajñaptyā atatsvabhāvasya vastunaḥ tatsvabhāvābhāsatāṃ yathābhūtaṃ pratividhyati prajānāti| tasya nirmāṇapratibimbapratiśrutkā-pratibhāsodakacandrasvapnamāyopamaṃ tatsvabhāvaṃ paśyataḥ tadābhāsamatanmayam idṃ tṛtīyaṃ yathābhūtaṃ parijñānaṃ sugambhīrārthagocaram|



viśeṣaprajñaptyeṣaṇāgataṃ yathābhūtaparijñānaṃ katamat| yataśca bodhisattvo viśeṣaprajñaptau prajñaptimātratāṃ paryeṣya tasmin rūpādisaṃjñake vastuni viśeṣaprajñaptimadvayārthena paśyati| na tadvastu bhāvo nābhāvaḥ| abhilāpyenātmanā'pariniṣpannatvānna bhāvaḥ| na punarabhāvo nirabhilāpyenātmanā vyavasthitatvāt| evaṃ na rūpī paramārthasatyatayā| nārūpī saṃvṛtisatyena tatra rūpopacāratayā| yathā bhāvaścābhāvaśca rūpī cārūpī ca| tathā sanidarśanānidarśanādayo viśeṣaprajñaptiparyāyāḥ sarve'nena nayenaivaṃ veditavyāḥ| iti yadetāṃ viśeṣaprajñaptimevamadvayārthena yathābhūtaṃ prajānāti| idamucyate viśeṣaprajñaptyeṣaṇāgataṃ yathābhūtaparijñānam|



tatra yo'sāvaṣṭavidho mithyāvikalpo bālānāṃ trivastujanako lokanirvartakaḥ so'sya caturvidhasya yathābhūtaparijñānasya vaikalyādasamavadhānātpravartate| tasmācca punarmithyāvikalpātsaṃkleśaḥ| saṃkleśātsaṃsārasaṃsṛtiḥ saṃsārasaṃsṛteḥ saṃsārānugataṃ jātijarāvyādhimaraṇādikaṃ duḥkhaṃ pravartate| yadā ca bodhisattvena caturvidhaṃ yathābhūtaparijñānaṃ niśritya so'ṣṭavidho vikalpaḥ parijñāto bhavati dṛṣṭe dharme tasya samyak parijñānādāyatyāṃ tadadhiṣṭhānasya tadālambanasya prapañcapatitasya vastunaḥ prādurbhāvo na bhavati| tasyānudayādaprādurbhāvāttadālambanasyāpi vikalpasyāyatyāṃ prādurbhāvo na bhavati| evaṃ tasya savastukasya vikalpasya nirodho yaḥ sa sarvaprapañcanirodho veditavyaḥ| evañca prapañcanirodho bodhisattvasya mahāyānaparinirvāṇamiti veditavyam| dṛṣṭe ca dharme tasya śreṣṭhatattvārtha gocarajñānasya viśuddhatvāt sarvatra vaśitāprāpti labhate sa bodhisattvaḥ| yaduta nirmāṇe'pi vicitre nairmāṇikyā ṛddhyā| pariṇāme ca vicitre pāriṇāmikyā ṛddhyā| sarvajñeyasya ca jñāne yāvadabhipretaṃ cāvasthāne| kāmakārataśca vinopakramaṃ cyutau|



sa evaṃ vaśitāprāptaḥ sarvasattvaśreṣṭho bhavati niruttaraḥ| evañca sarvatra vaśinastasya bodhisattvasya uttamāḥ pañcānuśaṃsā veditavyāḥ| paramāṃ cittaśāntimanuprāpto bhavati vihārapraśāntatayā na kleśapraśāntatayā| sarvavidyāsthāneṣu cāsyāvyāhataṃ pariśuddhaṃ paryavadātaṃ jñānadarśanaṃ pravartate| akhinnaśca bhavati sattvānāmarthe saṃsārasaṃsṛtyā| tathāgatānāñca sarvasandhāyavacanānyanupraviśati| na ca mahāyānādhimukteḥ saṃhāryo bhavatyaparapratyayatayā|



asya khalu pañcavidhasyānuśaṃsasya pañcavidhameva karma veditavyam| paramo dṛṣṭadharmasukhavihāro bodhisattvasya bodhāya prayoganiryātasya kāyikacaitasikasya vyāyāmaklamasya nāśāya cittaśānteranuśaṃsasyaitatkarma veditavyam| sarvabuddhadharmāṇāṃ paripāko bodhisattvasya sarvavidyāsthāneṣvavyāhatajñānatāyā anuśaṃsasyai tatkarma veditavyam| sattvaparipāko bodhisattvasya saṃsārākheditāyā anuśaṃsasyaitatkarma veditavyam| vineyānāmut pannotpannānāṃ saṃśayānāṃ prativinodanaṃ dharmanetryāśca dīrghakālaṃ parikarṣaṇaṃ sandhāraṇaṃ saddharmapratirūpakāṇāṃ śāsanāntardhāyakānāṃ parijñānaprakāśanāpakarṣaṇatayā sarvasandhāyavacanapraveśānuśaṃsasyaitatkarma veditavyam| sarvaparapravādinigraho dṛḍhavīryatā ca prāṇidhānāccācyutiḥ asaṃhāryatā'parapratyayatvānuśaṃsasyaitatkarma veditavyam|



evaṃ hi bodhisattvasya yāvat kiñcidbodhisattvakaraṇīyaṃ tatsarvamebhiḥ pañcabhiranuśaṃsakarmabhiḥ parigṛhītaṃ bhavati| tatpunaḥ karaṇīyaṃ katamat| asaṃkliṣṭañca ātmasukhaṃ buddhadharmaparipākaḥ sattvaparipākaḥ saddharmasya dhāraṇam acalapraṇidhānasyottaptavīryasya paravādavinigrahaśca|



tatra caturṇā tattvārthānāṃ prathamau dvau hīnau| tṛtīyo madhyamaḥ| caturtha uttamo veditavyaḥ|



bodhisattvabhūmāvādhāre yogasthāne caturthaṃ tattvārthapaṭalam||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project