Digital Sanskrit Buddhist Canon

Dvādaśo vargaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version द्वादशो वर्गः
dvādaśo vargaḥ

puṇyaparigrahaḥ

1 | bodhisattvasyālakṣaṇacittamācaritasyāpi cittaṃ na karmamu pratiṣṭhitaṃ bhavati | karmalakṣaṇāni jānannapi karoti karmāṇi | kuśalamūlamācarituṃ bodhimamisamboddhuṃ na parityajati saṃskṛtam | satvārthaṃ caranmahākaruṇāṃ nādhitiṣṭhatyasaṃskṛtam | sarvabuddhasamyakprajñārthaṃ na parityajati jātimaraṇaṃ nirvāpayitumaparyantānsattvānanupadhinirvāṇadhātau nādhitiṣṭhati nirvāṇamityucyate bodhisattvasya mahāsattvasya gambhīraṃ cittamabhisamboddhamanuttarāṃ samyaksambodhim ||

2 | buddhaputrā bodhisattvaḥ paripūrati daśa dharmānna ca pratyāvartate'nuttarāyāḥ samyaksambodheḥ | katame daśa | pathamaṃ bodhisattvo gambhīramutpādayati bodhicittaṃ sattvānapi śikṣayatyutpādayituṃ cittam | dvitīyaṃ nityamabhinandantathāgataṃ priyadānena pūjayati gambhīraṃ cavaropayati kuśalamūlam | tṛtīyaṃ dharmāngaveṣayituṃ gauravacittena pūjayati dharmagurūndharmaḥ śrṛṇvanna ca pariśrāgyati | caturthaṃ paśyanbhikṣusaṃghaṃ bhinnaṃ dvidhāvibhaktaṃ paramparaṃ vivadamānaṃ bhaṇḍanaṃ kurvāṇaṃ gavepayatyupāyaṃ saṃgamayati ca | pañcamaṃ paśyannāṣṭre vardhamānānyaśubhāni kṣīyamāṇānbuddhadharmāndeśayati tathā vācayati yāvadekāmapi gāthāṃ yenānucchinno bhavati dharmaḥ | ekacittaṃ paripālayati dharmaṃ na ca gaṇayati kāyajīvitam | ṣaṣṭhaṃ paritrāyate sattvānpaśyanmītānduḥkhitāndadāti cābhayam | saptamaṃ janayati caryotsāhaṃ gaveṣayati caivaṃ mahāyāanaṃ vaipulyamatigambhīraṃ sūtradharmaṃ bodhisattvapiṭakam | aṣṭamaṃ labdhvemāndharmāndhārayati vācayati paryavāpnotiyathābhāṣitamācarati yathābhāṣitamavatiṣṭhate | navamaṃ dharmamadhitiṣṭhannutsāhayati bahutarasattvānpraveṣṭuṃ dharme | daśamaṃ dharme praveśya prakāśayansaṃdarśayaṃllābhaprāmodyavavodhayati sattvān | bodhisattvaḥ paripūryemāndāśadharmānanuttarāyā bodhe rna pratinivartate ||

3 | bodhisattvenācaritavyamevamidaṃsūtram | acintyaṃ khalvevaṃvidhaṃ sūtraṃ yajjanayati sarvamahāmaitrīkaruṇābījam | idaṃ sūtraṃ cittamutpādayituṃ nayati cāvabodhayati ca baddhasattvān | idaṃ sūtramutpādahetu rbodhimabhisaṃprasthitānām | ida sūtraṃ paripūrakaṃ sarvabodhisattvānāmakṣomyacaryāyāḥ | idaṃ sūtramatītānāgatapratyutpannabuddhairanuparigṛhītam | kulaputrāḥ kuladuhitaraścetkāmayante saṃgrahītumanuttarāṃ bodhi deśayitavyamevaṃ rūpaṃ sūtraṃ | jaṃbūdvīpe'nucchedāya [buddhadharmāṇāṃ] aprayeyā aparyantāḥ sattvāḥ śrṛṇvantvidaṃ sūtram | kulaputrāḥ kuladuhitaraścecchṛṇvantīdaṃ sūtraṃ labhante 'cintyamatītīkṣṇaṃ mahāprajñāvyūhamaprameyaṃ ca puṇyafalavipākam | tat kasya hetoḥ | idaṃ sūtraṃ vivṛṇotyaprameyaṃ supariśuddhaṃ prajñānennaṃ karoti buddhavijaṃ nirantaramanucchinnam | paripālayati sattvānaprameyaduḥkhaduḥkhitān | avabhāsayati sarvamavidyāmohāndhakāram | bhinatti caturo mārānmārakarmāṇi ca | nāśāyati sarva tīrthikāṇāṃ mithyādṭaṣṭim | nirvāpayati sarvaṃ kleśamahājvanalam | apanayati [avidyā-] pratyayajanitānsaṃskārān | chinatti lobhaṃ mātsaryaṃ śīlabhedaṃ dveṣaṃ kausīdyaṃ vikṣepaṃ mūḍhatāṃ (ca) ṣaḍ guruvyādhīn | apanayati karmāvaraṇaṃ vipakāvaraṇaṃ kleśāvaraṇaṃ dṭaṣṭyāvaraṇamavidyāvaraṇaṃ jñānāvaraṇaṃbhāvānāvaraṇaṃ | saṃkṣepata ucyate | idaṃ sūtraṃ nirvāpayati niravaśeṣaṃ sarvākuśaladharmān | samedhayati sarvakuśaladharmāgniskandham | kulaputrāḥ kuladuhitaraścetsūtramidaṃ śrutvārocayantyanumodayantyāścaryacittamutpādayanti jñātavyaṃ taiḥ pūjitā aprameyā buddhāḥ | gambhīramavaropitaṃ kuśalamūlam | tatkasya hetoḥ asya sūtrasya triṣvadhvasu buddhairācaritatvādyaḥ khalu (mārgā-) vacaraḥ śrṛṇoti cedaṃ sūtraṃ svātmānaṃ dhanyaṃ manyate | labhate ca mahākuśalalābham | yaḥ kaścillikhatīdaṃ vācayatīdaṃ sūtraṃ jñātavyaṃ sa puruṣaḥ prāpnotyaprameyamaparyantaṃ puṇyafalavipākam | tatkasya hetoḥ | asya sūtrasyāparyantā lambanatvādaprama yamahāpraṇidhānotpādakatvātsarvasattvānugrāhakatvādanuttarasambodhiniṣpādakatvāllabdhaḥ puṇyafalavipāko'pyevayameyaḥ | yadi kaścidavabudhyārthaṃ tathācarati yathā sarvabuddhairasaṃkhyeyeṣu kalpeṣvakṣayaprajñayā bhāṣitaṃ tasya puṇyafalavipāko'pyakṣayo bhavati | yasminpradeśe dharmaśāstā deśayatīdaṃ sūtraṃ jñātavyaṃ tasminpradeśe stūpaḥ kārayitavyaḥ | kasmāt | samyagdharmasya tatra janitatvāt | edaṃ sūtraṃ yasmindeśe nagarai grāme vihāre kuṭayāṃ vā bhavati jñātavyaṃ tatra bhavati [3 tathāgatasya ] dharmakāyaḥ | yadi puruṣaḥ pūjayati gandhapuṣpaiḥ saṃgītena vitānena camaracchatrairgītaiḥ stautrairnamaskāraiḥ jñātavyaṃ sa puruṣa buddhabījaṃ bahulikaroti ki punarvaktavyaṃ yo niravaśeṣaṃ gṛhṇati dhārayati sūtramidam | sa puruṣaḥ pūrayati puṇyaprajñāniṣpattimanāgate'dhvani labhate vyākaraṇaṃ prāpnityanuttarāṃ samyaksambodhim ||
( iti bodhicittotpādasūtraśāstre puṇyaparigraho nāma dvādaśo vargaḥ || )

pariniṣṭhitaṃ bodhicittotpādasūtraśāstram ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project