Digital Sanskrit Buddhist Canon

Ekadaśo vargaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version एकदशो वर्गः
ekadaśo vargaḥ

śūnyālakṣaṇaṃ

1 | ekasminsamaye bhagavānpurā viharati smaveṇuvane kalandakanivāpe mahatā [bhikṣu] saṃghena sārddhamaprameyeṇa | atha bhagavāndeśayituṃ saddharmamāmantrayati sma mahāsaṃgham | bhagavānavocat| sarvadharmā niḥsvabhāvāḥ śūnyā niḥsārā aśraddheyāḥ sarvalokaiḥ | tatkasya hetoḥ | rūpaṃ na bandho na mokṣaḥ | vedanā saṃjñā saṃskārāvijñānaṃ na bandho na mokṣaḥ | rūpalakṣaṇaṃ tyajati ca lakṣaṇam vedanāsaṃjñāsaṃskāravijñānanyalakṣaṇāni tyajanti ca kṣaṇāni | cakṣūrūpaśrotraśabdaghrāṇagandhajihvārasakāyaspraṣṭavyamanodharmā apyevam | na te grāhyā nopekṣyā na samalā na vimalā jagatā nānugatā na pratigatā nābhākharā na bhākharā na moho na prajñā na caipo'nto na so'nta nāpi ca madhyasrota iticocyate na bandhaḥ ||

2 | bandhābhāvācchūnyam | śūnyamucyate'lakṣaṇam | alakṣaṇamapi śūnyamityucyate śūnyam | śūnyamucyate'kṣaṇamakṣaṇamapi śūnyamityucyate śūnyam | śūnyakṣaṇamapi śūnyamityuccate śūnyam | śūnyatāyāṃna kuśakaṃ na cā kuśalaṃ na cāpi śūnyalakṣaṇamityucyate śūnyam | bodhisattvo yadyevaṃ jānāti skandhadhātvāyatanasvabhāvaṃ na cagṛhṇātītyucyate dharmakṣāntiḥ | bodhisattva evaṃvidhakṣāntihetoḥ prāpnot vyākaraṇakṣāntim ||

3 | buddhaputrāstathāhi bodhisattvo likhatyākāśe tathāgatasya dvādaśaṅġapravacanāni | atīteṣvaprameyeṣu kalpeṣu parinirvṛteṣu buddhadharmeṣu puruṣo dharmaṃ gaveṣayanna kicidapi paśyati na ca śrṛṇoti sattvā viparivartante kurvanto'prameyāṇyakuśalāni | punaranyataḥ pariśuddhaprajñajanāḥ karuṇāyante satveṣu gaveṣayanti buddhadharmāngatvā paśyantyākāśe likhitāni lekhaspaṣṭatayāvagacchanti vācayanti gṛhnanti dhārayanti yathābhāṣitamācaranti vibhajya prakāśayantyupakurvanti sattvān | yaśca likhatyākāśe yaśca jānātyākāśākṣarāṇi sa nu cintayituṃ śakyo yaśca vā prakāśayati deśayatyācarati gṛhṇāti dhārayati nayāte sattvānvimocayati vandham ||

4 | buddhaputrā uktaṃ bhagavatā | atīte'dhvani gaveṣayanvodhimārgaṃ mayā labdhāni buddhakoṭitrayastriśadaṣṭānavatibuddhaśatasahasrāṇi | sarveṣāṃ kāle'hamāsaṃ cakravarta sarve cārāgitāstepūjitāste buddhāśca buddhaputrāśca prāptavyahetorna ca mayā prāptaṃ vyākaraṇam | punarlabdhāni pratyekabuddhakoṭicaturaśītiśatasahasrāṇi pratyekabuddhanavatiśatasahasrāṇi ca | sava'pi caturbhiḥ pariṣkārai ryāvajjīvaṃ pūjitāḥ | punaḥ khalu labdhāni dvāpaṣṭibuddhaśatasahasrāṇi ekaṣapṭayuttaradvādaśabuddhaśatāni ca | sarveṣāṃ kāle'hamāsaṃ cakavartī | ārāgitāścate yāvajjivaṃ pūjitāśca te | parinirvṛteṣu teṣu kāritāḥ saptaratnamayāḥ stūpā dhṛtapūjita [buddha] śarīrāḥ | atha puna rlokamāgatā buddhā āmantritā mayādhyepitāḥ prāvartayandharmacakram | pūjitāścaivaṃ buddhānāṃ śatāni sahasrāṇi śatasahasrāṇi śatasahasrāṇi koṭayaśca | te ca tathāgatāḥ śūnyadharmeṣu dharmalakṣaṇamavocan | prāptavyaheto rna mayā prāptaṃ vyākaraṇam ||

5 | evaṃ viparivartamānasya me tāvajjāto dīpaṃkarastathāgataḥ | apaśyaṃ taṃ bhagavantamaśrṛṇvaṃ dharmam | labdhā ca sarvānutpādā dharmakṣāntistadā labdhaṃ vyākaraṇam | dīpaṃkareṇa tathāgatena śūnyadharmeṣu bhāṣitaṃ dharmalakṣaṇam | paritrātānyaprameyasattvasahasrāṇi na tathāpi bhāṣitaṃ kiñcinna ca paritrātaḥ kaścit | lokamāgatena lokanāyakamuninā satsvapi śūnyadharmeṣu bhāṣitaṃ lekhitaṃ prakāśitaṃ | lokamāgatena lokanāyakamuninā satsvapi śūnyadharmeṣu bhāṣitaṃ lekhitaṃ prakāśitaṃ śikṣitamāmoditaṃ sarvaśca veditamācaritamapi ca na prakāśitaṃ nāpi veditaṃ na cāpyācaritam | evaṃ dharmāḥ svabhāvalakṣaṇena śūnyāḥ lekhanamapi śūnyam | yo'bhijānāti so'pi śūnyaḥ | yo'bhāṣata so'pi śūnyaḥ | yaśca janāti so'pi śūnyaḥ | ādiḥ śūnyamanāgataṃ śūnyaṃ pratyutpannaṃ śūnyam | bodhisattvaḥ saṃgṛhṇandaśa kuśalopāyavalasahasrāṇi sotsāho 'kusīdo puṇyaparipūrito labhate 'nuttarāṃ sanyaksambodhim ||

6 | nūnamasukaramacintyaṃ yaducyate dharmābhāve dharmābhāve dharmalakṣaṇaṃ prāptavyābhāve prāptidharmāḥ | buddhagocaramidamevaṃvastvaprameyayaitabuddhaprajñayā kevalaṃ jñātuṃśakyam | na ca jñātuṃ śakyaṃ cintayā | acirotpāditacitto bodhisattvaḥ śraddhācittenānuśaṃsati bodhimārocayati ca | śraddhāhetoḥ krameṇa buddhabhāṣiteṣu viśati | kā nāma śraddhā | śraddhayā paśyati caturāryasstyāni niruṇaddhi kleśān mithyādṭaṣṭisaṃyojanāni | prāpnotyarhatvam | paśyati dvādaśapratyayaṃ dvādaśāṅġaṃ pratītyasamutpādam | nirudhyante cāsyāvidyājanitāḥ saṃskārā labhate pratyekabuddhatām | śraddhayā carati caturo brahmacihārān ṣaṭ pāramitāḥ prāpnotyanuttārāṃ samyaksambodhimityucyate śraddhākṣāntiḥ ||

7 | sattvā anādimati jātimaraṇalakṣaṇe saktā na paśyanti dharmasvabhāvam | prathamaṃ draṣṭavyaṃ yadepa svakāyaḥ paṃcaskandhaḥ prajñāyate sattva iti | tanna nātmā na sattvaḥ tatkasyahetoḥ tatrātmā cedātmātmavaśas tiṣṭhet | sattvāstu jātiharāvyādhimaraṇaiḥ sadākrāntā nātmavaśās tiṣṭhanti | jñātavyaṃ tena nātmā | anātmatvānna kartā | akartṛtvānnopādātā | dharmasvabhāvaḥ pariśuddhaḥ | nityaṃ tiṣṭhati bhūtakoṭiḥ | evamaparipūritapratyavekṣaṇocyate 'nvayakṣāntiḥ | bodhisattvaścaritvā śraddhākṣānti manvayakṣānti cāciraṃ purayatyanuttarāṃ dharmakṣāntim ||

( iti bodhicittotpādasūtraśāstre śūnyālakṣaṇaṃ nāmaikādaśo vargaḥ || )
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project