Digital Sanskrit Buddhist Canon

Ṣaṣṭho vargaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version षष्ठो वर्गः
ṣaṣṭho vargaḥ

kṣāntipāramitā

1 | bodhisattvaḥ kathamācarati kṣāntim | kṣāntirātmaparobhayalābhāya cedevaṃvidhā kṣāntirniṣpādayati bodhimārgam | bodhisattvaḥ kāmayate vinetuṃ sattvānaparhartuṃ duḥkhānyācarati tasmātkṣāntim | kṣāntimācarataścitaṃ vinītaṃ bhavati | sattvānāmupekṣate balavanmadamānaṃ ( svayaṃ ) na cācarati | paśyantudvṛttānutpādayati karuṇām | mṛdulamudīrayandeśayati kuśalacaryām | vibhajya darśayati yo dvepo yā ca kṣāntiryaśca tayorvipāka itīdaṃ bodhisattvasyādikṣānticittam ||

2 | kṣāntyācaraṇahetoḥ pāpakaṃ vidurī bhavati | kāyacittaṃ praśāntaṃ bhavatītyasyātmalābhaḥ | vinayati sattvānanuvartate sarvāniti paralābhaḥ | caritvā mahatīmanuttarāṃ kṣānti sattveṣu pariṇāmyātmanā salābhinaḥ karotītyubhayalābhaḥ | kṣānticaryāhetorlabhate janamataṃ yāvallabhate buddhasya śobhanottamāni lakṣaṇānuvyañjanānīti niṣpādayati bodhimārgam ||

3 | kṣāntistrividhā | tadyathā kāyakṣāntirvākkṣānti rmanaḥkṣāntiśceti | kā nāma kāyakṣāntiḥ | yadi kaścanākrośati nindati tāḍayati yāvatāharati tatsarvaṃ kṣamate | paśyansattvānatrāṇe bhaye ca vyatiharati tairātmānaṃ na ca śrāmyatīti kāyakṣāntiḥ ||

4 | kā nāma vākkṣāntiḥ | ākrośakaṃ paśyanna pratyākrośati niḥśabdaṃ kṣamate | ākośakamakāraṇamapyupagataṃ vilokayanmadhurayā girā sampratīcchati | mṛpaiva dūṣyamāṇo nirnimittamabhyākhyātaḥ sarvaṃ kṣamata iti vākkṣāntiḥ ||

5 | kā nāma manaḥkṣānti | dveṣiṇamavalokayannodgṛhṇāti dvepacitaṃ kopito na vikarotyātmacittam | nindāpakīrtiṣvati citte bhavati nivaira iti manaḥkṣānti ||

6 | tāḍitaṃ jagati dvividham | ucitamanucittaṃ ca | satyaparādhe saṃdihānena kena cijjanena tāḍitaḥ kṣametāmṛtamivodgṛhṇīyādādaramutpādayettāḍayitari | kasmāt | sādhu śīlaṃ śikṣayanmāṃ cikitsati pāpādapanayati | yadyanucitameva māmapakaroti māmapahanti tadā cintayenna kṛto mayāparādho'tītakarmaṇāmevaitatkāritaṃ tena soḍhavyameca | punarevaṃ vibhāvayedyatvāri bhūtānīmāni pañcaskaṃghapratyayairabhisaṃhatāni yāni tāḍayante tāḍayanti ca | punarevaṃ paśyedyatsa puruṣo'jña ivonmatta iveti mayā karuṇāyitavyaṃ kimuta na kṣantavyam ||

7 | ākrośo dvividhaḥ | ucito'nucitaśca | ucitamuktaṃ cenmayāpatraptavyam | anucitamuktaṃ cenmavā na kiṃcidapi kartavyam | dhavaniriva vāyuriva cātigacchannāpakaroti māmiti soḍhavyam | dviṣṭo'pyevameva soḍhavyaḥ | kupito mayi mayā soḍhavyaḥ | ahaṃ cettaṃ pratikupyeyaṃ durgatimadhigaccheyamanāgate'dhvani vedayeyaṃ mahāduḥkham | pratyayairebhirmama kāyaścedbhidyeta viśīryeta mayā notpādanīyo dvepaḥ | pratyayānāmatītakarmaṇāmetaditi gambhīraṃ pratyavekṣaṇīyam karūṇācaraṇīyā maitrī ca | karuṇāyitavyaṃ sarveṣu | yadyehaṃ na prabhavāmyevamalpamapi duḥkhaṃ soḍhuṃ na ca śaknomi damayituṃ svacittaṃ tatkathamahaṃ prabhaviṣyāmi vinetuṃ sattvānvimocayituṃ sarvānakuśaladharmānpūrayitumanuttaraṃ falam ||

8 | yo hi dhīmānsukhena kṣāntimācarati labhate sa ākāravaiśiṣṭyam | bahudhanau bhavati janāstamavalokya muditā bhavanti sukhitāśca bhavanti sukhitāśca bhavanti mānayantyanu vartante ca | puruṣaṃ cedvikalāṅgaṃ paśyedvībhatsadarśanaṃ vikalendriyamakiñcanaṃ jāniyāttadidaṃ dvepapratyayaiḥ kāritam | ebhiḥ pratyayai dhīṃmānācaredgambhīrāṃ kṣāntim ||

9 | kṣāntyutpādapratyayasya santīmāni daśa vastūni | ātmani nātmalakṣaṇaṃ paśyatīti prathamam | na jātimedaṃ manasi karotīti dvitīyam | pratinivartate madamānāditi tṛtīyam | apakurvantaṃ na pratyayakarotīti caturtham | anityalakṣaṇaṃ paśyatīti paṃcamam | maitrī karuṇā cācaratīti ṣaṣṭham | na cittena pramādyatīti sanamam | upekṣate kṣutpipāsāduḥkhaduḥkhādīnītyaṣṭamam | dvepaṃ prajahātīti navamam | prajñā bhāvayatīti daśamam | puruṣaścedimāni pūrayati daśa vastṛmi jñātavyaṃ śaknoti sa puruṣaḥ kṣāntimācaritum ||

10 | bodhisattvo mahāsattvaḥ pariśuddhāyāṃ yadācarati caramāyāṃ kṣāntau praviśate śūnyatāmalakṣaṇamapraṇihitamasaṃskṛtam | na ca dṭaṣṭijñānapraṇihitasaṃskṛtaiḥ saṃpariṣvakto bhavati nāpi ca śūnyatā'lakṣaṇāpraṇihitāsaṃskṛteṣu rajyati | dṛṣṭijñānapraṇihitasaṃskṛtaṃ sarvamevaśūnyamityevaṃvidhā kṣāntiradvayalakṣaṇā pariśuddhā caramā kṣāntirityucyate |
yadi viśati saṃyojanaparikṣayaṃ yadi viśati śāntaṃ nirvāṇamasaṃpṛktajātimaraṇaṃ na cāsya rāgo bhavati saṃyojanakṣaye na ca śānte na nirvāṇe | saṃyojanajātijarāmaraṇaṃ sarvaṃ śūnyamityevaṃvidhā kṣāntiradvayalakṣaṇā pariśuddhā caramā kṣāntirityucyate |
bhāvo na svato jāyate na parato jāyate na dvābhyāṃ jāyate | api ca nāstyupādo na cocchedo na ca vināśo na cāvināśo na kṣaya ityevaṃvidhā kṣāntiradvayalakṣaṇā pariśuddhā caramā kṣāntirityucyate |
na kṛtākṛtaṃ nāsaṃgo na bhedo na niṣpattirna caryā notpādavīryaṃ na karaṇotpāda ityevaṃvidhā kṣāntiranutpādakṣāntiḥ | bodhisattvo yadācaratyevaṃvidhāṃ kṣānti labhate vyākaraṇakṣāntim | bodhisattva ācarati kṣāntiṃ bhāvalakṣaṇaśūnyatāṃ sattvābhāvahetaustataḥ pūrayāte kṣāntipāramitām ||

( iti bodhicittotpādasūtraśāstre kṣāntipāramitā māna ṣaṣṭho vargaḥ || )
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project