Digital Sanskrit Buddhist Canon

Paṃcamo vargaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version पंचमो वर्गः
śīlapāramitā

paṃcamo vargaḥ

1 | bodhisattvaḥ kathamācaratiśīlam | śīlamātmaparobhayalābhāya cedevaṃvidhaṃ śilaṃ niṣpādayati bodhimārgam | bodhisattvaḥ kāmayatevinetuṃ sattvānaparhatuṃ duḥkhānyācarati tasmācchīlam | śīlamācaransarvāṇi pavitrayati kāyavāṅmanaḥkarmāṇi | akuśalacaryāsu pariharati cittam | samyakprabhavati cāvajñāpayituṃ duṣkṛtaṃ śīlavidhātaṃ ca | kṣudreṣvapi pātakeṣu cittena vibheti nityamityucyate bodhisattvasyādiśīlacittam |

2 | śīlācaraṇahetoḥ sarvān parityajati pāpātyayān kuśalāvāsepūtpadyate nityamityasyātmalābhaḥ | śikṣayati sattvānakartuṃ duṣkṛtamiti paralābhaḥ | caritvābodhaye śīlaṃ pariṇāmya sattveṣvātmanā salābhinaḥ karotityubhavalābhaḥ | śīlācaraṇahetorlabhate vairāgyaṃ yāvatkṣapayatyāsravānparipūrayati cānuttarāṃ samyaksambodhimiti niṣyādayati bodhimārgam ||

3 | śīlaṃ tāvattrividham | prathamaṃ kāyaśīlaṃ dvitīyam vākśīlaṃ tṛtīyaṃ cittaśīlam | udgṛhṇankāyaśīlaṃ sākalyena pariharatihiṃsāstainyakāmamithyācārān | virataḥ prāṇātipātādvirato'dattādānādvirato'brahmacaryānnapunarvidadhāti prāṇātipātādīnāṃ hetupratyāyāṃnsteṣāmupāyāṃśca na ca praharato sattvāndaṇḍena kāṣṭheneṣṭikayā prastareṇa vā | parakīyamarthajātaṃ parakīyaṃ bhogyajātaṃ yāvattṛṇamātramapi patramātramapi nādattamādatte na ca khalu punaḥ kadācidapimohakaṃ rūpaṃ nirikṣate | caturṣu sādarībhavatīryāpatheṣvityucyate kāyaśīlam ||

4 | udgṛhṇanvākśīlaṃ sākalyena prajahāti mṛṣāvādaṃ paiśunyaṃ pāruṣyaṃ sambhinnapralāpam | na kadāpi pratārayati na ca saṃgatānbhinatti nābhyākhyāti na ca kṛtrimāṃ vācamudāharati nāpi lokāprāsādakamupāyamāracayati bhāṣate viśvastaṃ madhuramakapaṭaṃ bhāṣate nityahitam | śikṣayati kuśalamācaritumityucyate vākśīlam ||

5 | udgṛhṇaṃścittaśīlaṃ niruṇaddhi lobhadveṣamithyādṭaṣṭīḥ | nityaṃ vidadhāti mṛducittam | nātyayānācarati | śraddhadhāti pāpakarmaṇāmaśūbhaṃ falaṃ bhavatīti bhavanābalena nāśubhānyacarati | kṣudreṣvapi pāreṣu janayati gurutara (pāpa) saṃjñām | ajñānataḥ kurvanpāpāni vibheti paścāttatpatte sattveṣu notpādayati dveṣam | dṭaṣṭvā sattvānutpādayati snehacittam | kṛtaṃ jānāti pratyupakaropyavimatsaracittaḥ | puṇyācaraṇe chandaṃ janayan nityaṃ śikṣayati janān | nityaṃbhāvayati maitrīcittam | karuṇāyatesarveṣvityucyate cittaśīlam ||

6 | eteṣāṃ daśakuśalakarmapathānāṃ paṃcākāro lābhaḥ nigṛhyate duścaritamiti prathamaḥ | utpadyate kuśalacittamiti dvitīyaḥ | nirudhyante kleśā iti tṛtīyaḥ | paripūryate viśuddhacittamiti caturthaḥ | samedhate śīlamiti paṃcamaḥ ||

7 | kuśalamacaranpuruṣo na carati cetpramādamadhigacchati samyaksmṛtim | vivinakti kuśalākuśalam | jñātavyamevaṃvidhaḥ prabhavati puruṣo dhruvamācarituṃ daśakuśalakarmāṇi | caturaśītisahasrāṇyamprameyāṇi śīlāṅgāni daśakuśaleṣveva śīleṣvantarbhavanti | santīmāni daśakuśalaśīlāni sarvakuśalaśīlamūlāni | prahāṇātkāyavākcittaśūbhānāṃ nirodhātsarvākuśaladharmāṇāmucyate śīlamiti ||

8 | śīlaṃ paṃcavidham | prathamaṃ prātimokṣaśīlam | dvitīyaṃ dhyānasahacaraśīlam | tṛtīyamanāsravaśīlam | caturthamindriyadamanaśīlam | paṃcamamavijñaptiśīlam | caturudīritajñaptikarmaṇopādhyādavāptamucyate prātimokṣaśīlam | caturmauladhyānacaturasamāpattidhyānamucyate dhyānaśīlam | maulacaturdhyānaprathamadhyānāsamāpattirucyate'nāsravaśīlam | damannindriyāṇi vidadhāti samyaksmṛticittam | paśyañchṛṇvanbudhyañjānabrū paśabdagandharasaspraṣṭavyāni notpādayatyasaṃprajanyamityucyata indriyadamanaśīlam | utsṛjatyātmabhāvamanāgate'dhvanyakartuṃ punaraśubhamityucyate'vijñaptiśīlam|

9 | bodhisattva ācarati śīlaṃ śrāvakapratyekabuddhāveṇikam | aveṇikatvāducyate kuśalaśīlagrahaṇam | kuśalaśīlagrahaṇatvātkaroti sarvasattvāṃllābhinaḥ gṛhṇan maitrīcittaśīlaṃ paritrāyate sukhayituṃ sattvān | gṛhṇan karuṇācittaśīlaṃ kṣamate sarvaduḥkhānyuddhartuṃ vipattiḥ | gṛhṇanmuditācittaśīlaṃ nandatyakuśīdatvācca kuśalānyācarati | gṛhṇannupekṣācittaśīlaṃ śavumitrayorbhavatiu samaḥ parihartuṃ rāgadveṣam | gṛhṇāti dānaśīlaṃ śikṣayituṃ sāntvayituṃ ca sarvasattvāt | gṛhṇan kṣāntiśīlaṃ bhavati nityaṃ mṛducitto dveṣāvaraṇabaprahīṇatvāt | gṛhṇanvīryaśīlaṃ vardhayati pratidinaṃ kuśalakarmāṇyapratinivartanāt | gṛhṇanśyānaśīlaṃ prajahāti rāgamakuśalaṃ vardhayitudhyānāṅġāni | gṛhṇan prajñāśīlaṃ bahu śṛṇoti kuśalamūlaṃ (tatprati) atṛpteḥ | gṛhṇāti kalyāṇamitrasaṃgrahaśīlaṃ paripūrayituṃ bodhimanuttaraṃ mārgam | gṛhṇātyakalyāṇabhitraparityāgaśīlaṃ parityaktuṃ trividhaṃ duścaritamaṣṭau bhayasthānānī ||

10 | bodhisattvo gṛhṇanpariśuddhaśīlaṃ na pratiṣṭhito bhavati kāmadhātau na ca rūpadhātau nāpi ca pratiṣṭhito bhavatyarūpadhātāviti pariśuddhaśīlam | pariharati rāgarajāsyapanayati dveṣāvagṇaṃ niruṇaddhyavidyāvaraṇamiti pariśuddhaśīlam | parihārati dvāvantau śāśvatam cocchedaṃ cāpratilaumahetupratyayeneti pariśuddhaśīlam| na spṛśati rūpavedanāsaṃjñāsaṃskāravijñānāni prajñaptilakṣaṇānīti pariśuddhaśīlam | na badhnāti hetau notpādayati dṭaṣṭīrna pratiṣṭhāpayati vicikitsākaukṛtye iti pariśuddhaśīlam | na pratiṣṭhāpayati rāgadveṣamohāstrīṇyakuśalamūlānīti pariśuddhaśīlam | na pratiṣṭhāpayatyātmamānaṃ madamānamabhimānaṃ mānātimānaṃ mahāmānaṃ mṛduḥ kuśalasnigdho bhavatīti pariśuddhaśīlam | neñjati lābhālābhanindāpraśaṃsāyaśo'yaśasukhaduḥkheṣu nānulipyate lokasatye śūnye prajñatau bhavati cānugataḥ paramārthasatyamiti pariśuddhaśīlam | akleśamaparitāpaṃ śāntaṃ vimuktilakṣaṇamidaṃśīlam | saṃkṣepata ucyate kāyajīvita nirapekṣo'nityasaṃjñādarśanenotpādayati vairāgyaṃ sodyogaṃ kuśalamūlaṃ bhāvayannabhyutsāhena vīryamācaratīti pariśūddhaśīlam | bodhisattvasya śīlamācarato na bhavati pariśūddhacittadṭaṣṭiḥ saṃjñāvimuktihetoritīyaṃ śīlapāramitā ||

( iti bodhicittātpādasuitraśāstre śīlapāramitā nāma paṃcamo vargaḥ || )
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project