Digital Sanskrit Buddhist Canon

Bhavasaṅkrāntiparikathā

Technical Details
bhavasaṅkrāntiparikathā

namaḥ kumārabhūtāya mañjuśriye |

1. bhāvānna jāyate'bhāvo nābhāvādapi jāyate |

bhāva utpaddyate nityaṃ bhābo bhrāntiḥ khapuṣpavat ||

2. sati dharme nabhastulye khatulyaṃ jāyate param |

pratītya sarva khasamaṃ bhāvastasmādabhāvavān ||



3. sbabhāvataḥ karma nāsti heturnāsti falaṃ na ca |

na viddyata idaṃ sarbaṃ loko nāsti na bhañjanam ||



4. anutpannaśca yo bhāvaḥ paraṃ (sa) janayetkatham|

lokaḥ prathamato'jātaḥ kenāpi na hi nirmitaḥ ||

somasiṃhapurītulyo loko bhramyatyanarthake ||



5. loko vikalpadutpanno vikalpaścittasaṃbhavaḥ |

cittaṃ hi kāyāśrayakaṃ tasmātkāyo vicāryate ||



6. rūpaṃ śūnyaṃ vedanā niḥsvabhāvā

saṃjñā nāste nāsti saṃskārabhāvaḥ |

bhūtaṃ hitvā cittacaitte ca nastastasmātkāyaḥ kalpahīnasvabhāvaḥ ||



7. citta nāsti na dharmāste na kāyo nāpi dhātavaḥ |

advayīkaraṇaṃ hīdaṃ tattvaṃ vidvadbhirucyate ||



8. anālambamidaṃ sarvamanālambaṃ prabhāṣitam |

kṛtvā matimanālambāmanālambaṃ samuddhitaṃ ||



9. dānaśīlakṣamāvīryadhyānādau suniṣevite |

acireṇaiva kālena paramāṃ bodhimāpsyati ||



10. upāyaprajñayosthitvā sattvāṃśca karuṇāpayet |

sarvajñānaṃ śighrameva lapsyate nahi saṃśayaḥ ||



11. nāmamātramidaṃ sarvaṃ saṃjñāmātre pratiṣṭhitam |

nābhidhānātpṛthagbhūtamabhidheyaṃ na vidyate ||



12. anāmakāḥ sarvadharmā nirātmānaḥ prakīrtitāḥ |

ime dharmā abhūtāśca kalpanāyāḥ samuddhitāḥ ||

kalpanā sāpi śūnyeyaṃ yayā śūnyeti kalpitāḥ ||



13. cakṣu paśyati rūpāṇi tattvavaktrā yaducyate |

mithyābhimānalokasya sāṃvṛtaṃ satyamīritam ||



14. sāmagryā darśanaṃ yatra prakāśayati nāyakaḥ |

prāhopacārabhūmiṃ tāṃ paramārthasya buddhimān ||



15. na cakṣuḥ prekṣate rūpaṃ mano dharmānnvetti ca |

etattu paraṃ satyaṃ lokasya viṣayo na yat ||



16. cakṣurnāsti na rūpañca dṛśyaṃ nāsti na manaskriyā |

cittaṃ svapnasamaṃ bhrāntiḥ sarvaṃ na sadasanna ca ||



ācārya āryanāgārjunakṛta bhavasaṅkrāntiparikathā sampūrṇā||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project