Digital Sanskrit Buddhist Canon

3 parārthānumānam

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2007
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version 3 परार्थानुमानम्
parārthānumānam

parārthānumānalakṣaṇam

trirupaliṅgākhyānaṃ parārthānumānam | anvayavyatirekapakṣadharmatāsaṃjñakāni trīṇi rupāṇi, yena vacanena prakhyāpyante tadvacanamupacārādanumānaśabdenocyate||

tasya dvaividhyam

tad dvividham sādharmyavadvaidharmyavacca | sādhyadharmidṛṣṭāntadhamiṇorhetu sattākṛtaṃ sādṛśyaṃ sādharmyam | tadyasyāsti tat sādharmyavat sādhanavākyam | sādhyadharmidṛṣṭāntadharmiṇorhetusattākṛtaṃ vaisādṛśyaṃ vaidharmyam | tadyasyāsti tadvaidharmyavata sādhanavākyam |

svabhāvahetossādharmyavatprayoganirupaṇam , saṃskṛtasya sarvasya kṣaṇika tvasamarthanaṃ ca

tatra svabhāvahetoḥ sādharmyavantaṃ prayogaṃ darśayituṃ sautrāntikamatamāśritya bhagavatā yaduktaṃ -

'saṃskṛtaṃ kṣaṇikaṃ sarvaṃ ' iti|

tad vyutpādyate | sametya sambhūya hetupratyayaiḥ kṛtaṃ vastujātaṃ saṃskṛtam| kṣaṇikamiti utpattikṣaṇa eva sattvāt |

sarvasaṃkṛtavināśanirupaṇam



' sarvaṃ tāvat ghaṭādikaṃ vastu mudgarādisannidhau nāśaṃ gacchat dṛśyate | tatra yena svarupeṇa antyāvasthāyāṃ ghaṭādikaṃ vinaśyati taccet svarupamutpannamātrasya vidyate tadānīmutpādānantarameva tena vinaṣṭavyamiti vyaktamasya kṣaṇikatvam |'

athedṛśa eva svabhāvastasya svahetorjātaḥ , yat kiyantaṃ kālaṃ sthitvā vinaśyatīti |



' evaṃ tarhi mudgarādisannidhāne ca eṣa eva asya svabhava iti punarapyanena tāvantameva kālaṃ sthātavyam , punarapyevamiti naiva vinaśyediti | tasmāt kṣaṇadvayasthāyitvenāpyutpattau prathamakṣaṇavad dvitīyakṣaṇe'pi kṣaṇadvayasthāyitvāt punaraparaṃ kṣaṇadvayamavatiṣṭheta | evaṃ tṛtīye'pi kṣaṇe tatsvabhāvatvānnaiva vinaśyatīti |'



syādetat , sthāvarameva tadvastu svahetorjātam , balena virodhakena mudgarādinā vināśyata iti ? tadasat , kathaṃ punaretadyujyate, na ca tadvinaśyati sthāvaratvāt , vināśaśca tasya virodhina balena kriyata iti ? na hyetatsambhavati jīvati devadatto maraṇaṃ cāsya bhavatīti |



atha vinaśyati , kathaṃ tarhyavinaśvaraṃ tadvastu svahetorjātam ? na hi mriyate cāmaraṇadharmā ceti yujyate vaktum | tasmādanaśvaratve kadācidapi naśāyogāt , dṛṣṭatvācca nāśasya , naśvarameva tadvastu svahetorupajāta ityaṅgīkurmaḥ | tasmādutpannamātrameva vinaśyati | tatha ca kṣaṇakṣayitvaṃ sidhdaṃ bhavati | prayogaḥ punarevaṃ kartavyaḥ - yadyat vinaśvarasvarupaṃ tattadanantarānavasthāyi yathā antyakṣaṇavartighaṭasya svarupam | vinaśvararupaṃ ca rupādikamudayakāla iti svabhāvahetuḥ |

nirviśeṣaṇasvabhāvahetoḥ prayogaḥ

yadi kṣaṇakṣayiṇo bhāvāḥ, kathaṃ tarhi sa evāyamiti pratyabhijñānaṃ syāt ? ucyate - nirantarasadṛśāparāparotpādādavidyānubandhācca pūrvakṣaṇavināśakāla eva tatsadṛśaṃ kṣaṇāntaramudayate | tenākāreṇa vailakṣaṇyasyābhāvād bhāvena cāvyavadhānāt bhede'pi sa evāyamityabhedādhyavasāyapratyayaḥ pṛthagjanānāṃ prasūyate | atyantabhinneṣvapi ca lūnapunarjātakuśakeśādiṣvapi dṛṣṭa eva sa evāyamiti pratyayaḥ | tathehāpi kiṃ na sambhāvyate? tasmātsarva saṃskṛtaṃ kṣaṇikamiti sidhdamevaitat nirviśeṣaṇasya svabhāvahetorayaṃ prayoga iti ||

tathā'paro'pi nirviśeṣaṇaprayogaḥ - yatsat tatsarvamanityaṃ , yathā ghaṭaḥ | santaścāmī pramāṇapratītāḥ | tathā'paro'pi vedasya pauruṣayatvasādhanāya svabhāvahetuḥ| yadvākyaṃ tatpauruṣeyaṃ , yathā rathyāpuruṣa vākyam | vākyaṃ cedam -



'agnihotraṃ juhuyātsvargakāma' iti|

saviśeṣaṇasvabhāvahetoḥ prayogaḥ

saviśeṣaṇaprayogo yathā - yadyadutpattimat tatsarvamanityaṃ , yathā ghaṭaḥ | utpattimāṃśca śabdaḥ | anutpannebhyo vyāvṛtto bhāva utpanna ucyate | yadā saiva vyāvṛttirvyāvṛttyantaravyavacchedena vyatiriktocyate bhāvasyotpattiriti tadā kalpitena bhedena svabhāvabhūtadharmeṇa viśiṣṭaḥ svabhāvo hetuḥ |

bhinnaviśeṣaṇasvabhāvahetoḥ prayogaḥ



tathā bhinnaviśeṣaṇasya prayogaḥ - yatkṛtakaṃ tadanityaṃ yathā ghaṭaḥ, kṛtakaśca śabdaḥ |

nanu citraguriti bhinnaviśeṣaṇasya prayogaḥ , yathā cātra citragośabde bhinnaviśeṣaṇavācako'sti na tathā kṛtakaśabde bhinnaviśeṣaṇavācakaṃ kimapyasti | tatkathaṃ bhinnaviśeṣaṇasyodāharaṇamiti ced ? ucyate - apekṣitaparavyāpāro hi svabhāvaniṣpattau bhāvaḥ kṛtakaḥ ityucyate | tatraḥ kṛtakaśabdaḥ paravyāpārasāpekṣaṃ svabhābaṃ prakṛtyaiva vadan bhinnaviśeṣaṇamevāha ||

prayuktabhinnaviśeṣaṇasvabhāvahetoḥ prayogaḥ

prayuktabhinnaviśeṣaṇasya svabhāvasya prayogaḥ - yaḥ pratyayabhedabhedī sa kṛtakaḥ , yathā dhūmaḥ , pratyayabhedabhedī ca śabdaḥ | pratyayaḥ kāraṇaṃ , tasya bhedastena bhettuṃ śīlaṃ yasya sa pratyayabhedabhedī | kāraṇamahattvena mahattvaṃ kāraṇālpatvenālpatvaṃ yasyetyarthaḥ pratyayabhedabhediśabdasya bhinnaviśeṣaṇavācakasyātra prayuktatvāt prayuktabhinnaviśeṣaṇo'yam | svabhāvahetoḥ nānāprabhedadarśanaṃ ca vyāmohanivṛttaye dharmabhedakalpanayāpi svabhāvahetureva prayujyata iti pratipādayitum |

svabhāvahetorvaidharmyavatprayoganirupaṇam



svabhāvahetorvaidharmyavān prayogo yathā - yadyadā'nantarānavasthāyi na bhavati na tattadā vinaśvararupaṃ, yathā''kāśam | vinaśvararupaṃ ca rupādikamudayakāle | vyatirekaprayoge sādhanābhāvena sādhyābhāvasya vyāptatvāt sādhyābhāvaḥ sādhanābhāve niyato bhavatīti bodhdavyam | tathā'paro'pi vaidharmyavān prayogaḥ - yatra kṣaṇikatvaṃ nāsti tatra sattvamapi nāsti, yathā gaganāravinde | saṃśca śabdaḥ | tathā yatrānityatvaṃ nivṛttaṃ tatrotpattimattvamapi, yathā kūrmaromṇi | utpattimāṃśca śabdaḥ | yatrānityatvaṃ nivṛttaṃ tatra kṛtakamapi, yathā śaśaśriṅge| kṛtakaśca śabdaḥ | yatra kṛtakatvaṃ nāsti tatra pratyayabhedabheditvamapi nāsti, yathā gagane | pratyayabhedabhedī ca śabda iti||



kāryahetoḥ sādharmyavadvaidharmyavatprayoganirupaṇam







kāryahetoḥ sādharmyavān prayogo yathā - yatra yatra dhūmastatra tatrāgniḥ, yathā mahānase , dhūmaścātra| kāryaheturapi pratyakṣānupalambhābhyāṃ sidhda eva kāryakāraṇabhāve sati kāraṇe sādhye prayoktavyaḥ | vaidharmyaprayogo yathā asatyagnau na bhavatyeva dhūmaḥ yathā - mahāhrade| asti ceha dhūma iti|

anupalabdhessādharmyavad prayogaḥ

anupalabdheḥ sādharmyavan prayogo'vayavinirākaraṇāya yathā - yadyatropalavdhilakṣaṇaprāptaṃ sannopalabhyate tattatrāsadvyavahārayogyam , yathā naraśirasi śṛṅgam | nopalabhyate cātropalabdhilakṣaṇaprāptaḥ parābhimato'vayavī ghaṭaśabdavācyeṣu kapāleṣu|

vaidharmyavatprayoganirupaṇam

anupalabdhervaidharmyavān prayogo yathā - yatsadupalabdhilakṣaṇaprāptaṃ tadupalabhyata eva, yathā nīlādiviśeṣaḥ | neha upalabdhilakṣaṇaprāptasya sata upalabdhirghaṭasyeti|

sādhyasādhanayorvyāptiḥ

sarvatra sādharmyavati sādhanavākye sādhyena sādhanaṃ vyāptam | baidharmyavati [punaḥ] sādhanavākye sādhanābhāvena sādhyābhāvo vyāpta iti pratipattavyam| sādhanasya ca sādhye

niyatatvakathanaṃ sādhyābhāvasya sādhanābhāve niyatatvakathanaṃ nāma vyāptirabhidhīyate | tataḥ pramāṇena vyāptisidhdau satyāṃ nedaṃ kvāpi śaṅkanīyaṃ sādhanaṃ ca syāta, sādhyaṃ ca tatra dharmiṇi na syāditi |

parāṅgīkṛteśvarasādhakānumānasya nirasanam

yatra pramāṇena sarvopasaṃhāravatī vyāptireva na sidhdā , tatra śaṅkāprasaro'nivāryaḥ | yatheśvarasidhdau kāryatvānumāne | tathā hi teṣāṃ sādhanopanyāsaḥ | ihānyaḥ sarvajño bhagavān bhavatu vā mā bhūt , īśvaraḥ punassarvajñaḥ śakyate sādhayitum | tathā hi , loke trayaḥ khalu bhāvāḥ kecinniścitakartṛkāḥ , yathā ghaṭādayaḥ | kecinniścita- kartṛnivṛttayaḥ , yathā vyomādayaḥ | anye punaḥ sandigdhakartṛkāḥ , yathā kṣityādayaḥ | na punaretebhyo'nyaḥ prakāro'sti | tatra ye dṛśyamānotpattayo vanaspatyādayo ye ca cirotpannā viśvambharādayaḥ te sarve sandigdhakartṛtvena vyavatiṣṭhamānā budhdimatkartṛkāḥ kāryatvāt , ghaṭādivat | nāyamasidhdo hetuḥ , kāryatvasya sarvoṣāṃ pramāṇasidhdatvāt | nāpi virudhdaḥ , sapakṣe bhāvāt | na cānaikāntaḥ , sādhyaviparyaye bādhakapramāṇasadbhāvāt | tathāhi - kārya tāvat budhdimataḥ kumbhakārādupajāyamānaṃ bhūyodarśanasahāyena mānasa pratyakṣeṇopalabdham |



tadyadi budhdimantareṇāpi syāt tadānīṃ budhdimataḥ sakāśātkadācidapi nopajāyeta | kāraṇābhāve kāryasya sakṛdapyutpādāyogāt | tasmānnedaṃ kvāpi śaṅkanīyaṃ kāryaṃ ca syāt na budhdimaddhetukamiti | atredamabhidhīte - sādhanaṃ khalu sarvatra sādhyasādhanayoḥ sarvopasaṃhareṇa pramāṇena vyāptau sidhdāyāṃ sādhyaṃ gamayediti sarvavādisammatam | tatra yadi dṛsyaśarīraviśiṣṭena budhdimatā vyāptirgṛhyate tadā tathābhūtasādhyamantareṇāpi jāyamāne tṛṇādau kāryatvasya darśanāt prameyatvādivat sādhāraṇānaikāntiko'yaṃ hetuḥ | tṛṇādayaḥ pakṣīkṛtā ityapi na vaktavyam | na hi vyabhicāraviṣaya eva pakṣo bhavitumarhati-

'sandigdhe hetuvacanāt vyasto hetoranāśraya' iti nyāyāt |

athāśakyārohaṇe'pi parvate dahanamantareṇa ca dhūmadarśanāt , evaṃ dhūme'pi vyabhicāro vaktuṃ sulabha eva? tanna | aśakyārohaṇatvena parvate dahanasya draṣṭumaśakyatvāt yuktaṃ tatra sandigdhaviṣayatvam | prastute tu dṛśyaśarīraviśiṣṭena budhdimatā vyāptau gṛhyamāṇāyāṃ dṛśyānupalambhena budhdimato bādho bhavatīti yuktam | atha dṛśyaśarīreṇa budhdimanmātreṇa vā vyāptiravagamyate tadā adṛśyasya budhdimanmātrasya vā sādhyasya dṛśyānupalambhena vyatirekāsidhdeḥ sandigdhavipakṣavyāvṛttiko'yaṃ hetuḥ |

sādhyābhāvaprayuktasya sādhānābhāvasya [kāśadāva] sidhdatvena vyāpterabhāvāt tathā coktam jñānaśrīmitrapādaiḥ |

kāryatvasya vipakṣavṛttihataye sambhāvyate'tīndriyaḥ |

kartā cedvayatirekasidhdividhurā vyāptiḥ kathaṃ sidhyati ||

dṛśyo'tha vyatirekasidhdimanasā kartā samāśrīyate |

tattyogo'pi tadā tṛṇādikamiti vyaktaṃ vipakṣekṣaṇam ||

trilocanābhyupagatasya vahnidhūmayoḥ svābhāvavika sambandhavādasya nirasanam

yacca trilocanenoktam-

'yathā svābhāvikaḥ sambandho dhūmādīnāṃ vahnayādibhissaha tathā

kāryatvasya budhdimatā sārdham , tadupādheranupalabhyamānatvāt ,

kvacidvyabhicārasyādarśanāt ' iti|



tanna yuktam | yato'rthāntaraṃ kiñcidapekṣaṇīyamupādhiśabdenābhidhīyate | na cārthāntaramavaśyaṃ dṛśyaṃ syāt | adṛśyamapi deśakālasvabhāvaviprakṛsṭam sambhāvyate | ato dhūmasya dahanena saha sambandhe bhaviṣyatyupādhiḥ | na copalabhyata iti kathamadarśanamātreṇa nāstyevetyucyate | yadapyuktaṃ vyabhicārasyādarśanāditi sādhanaṃ , tadapi sandigdhāsidhdam | pratyayāntaravaikalyenāhatya vyabhicārasyādarśane'pi sarvatra niṣeddhumaśakyatvāt | na caitāvatā prāmaṇikalokayātrātikramaḥ | prāmāṇikaireva sādhakabādhakapramāṇābhāve saṃśayasya vihitatvāt | na ca caivaṃ saṃśayena sarvatrapravṛttiprasaṅgaḥ , pramāṇādarthasandehācca pravṛtterupapatteḥ | yadapyuktam -

'yathā'nyatvāviśeṣe'pi baudhdānāṃ kiñcideva vastu kāryaṃ syāt ,

kiñcideva kāraṇaṃ , na sarva, tathā mamāpyanyatvāviśeṣe'pi kiñcideva

dhūmādikaṃ vastu svābhāvika sambandhena sambadhdaṃ na sarvam' iti |



tanna yuktam |yathā dhūmākhyaṃ vastu dahanāyattamiti pramāṇasidhdiṃ tathā kiṃ svābhāvikasambandho'pi pramāṇasidhdaḥ , yenaivamucyate ? kiñca svābhāvikasambandha iti ko'rthaḥ ? kiṃ svato bhūtaḥ , svahetorvā bhūtaḥ ahetuko vā iti trayo vikalpāḥ | tatra na tāvadādyaḥ pakṣaḥ, svātmani kriyāvirodhāt | nāpi dvitīyaḥ , tadutpattisambandhasvīkāraprasaṅgāt | athāhetukaḥ , tadā deśakālasvabhāvaniyamābhāvādatīvāsaṅgataḥ svābhāvikasambandhavādaḥ |



kiñca sādharmyeṇa vaidharmyeṇa vā dṛṣṭāntamātramastīti na vyāptisidhdiḥ | yadṛcchayā militayorapi karabhagadarbhayostathābhāvaprasaṅgāt | tasmānnidarśanaṃ nāma [ dṛṣṭānta ucyate | sa ca ] gṛhītavismṛtapratibandhasādhaka pramāṇasmaraṇadvāreṇaiva hetāvupayujyate , na svasannidhimātreṇa | tathāhi -na tāvadākāśe sādhyābhāvena sadhanābhāvaḥ pratīyate | ākāśe hi yathā budhdimatkāraṇanivṛttistathā acetanasyāpi kāraṇasya nivṛttirnāstyeva | tatkasyābhāvaprayuktakāryatvābhāvaḥ pratīyatāṃ , yena sādhyābhāvaprayuktasādhanābhāva vyatirekaḥ sidhyatīti | nāpi ghaṭe kāryatvasya budhdimadanvayadarśanādākāśe'pi budhdimadabhāvādeva kāryatvābhāvo vaktuṃ yujyate, yasmādanayostādātmyaṃ tadutpattiranyo vā svābhāvikādisambandhaḥ pūrvapramāṇena na prasādhitaḥ syādityuktam|

adarśanamātreṇa vyatireko'sidhdaḥ

kiñcādarśanamātrena vyatireko na sidhyati | tathā hi , vipakṣe heturnopalabhyata ityanena tadupalambhakapramāṇa nivṛttirucyate| pramāṇaṃ ca prameyasya kāryam , ' nākāraṇaṃ viṣaya ' iti nyāyāt | na ca kāryanivṛttau kāraṇanivṛttiryujyate , nirdhūmasyāpi vahnerbhānāt | yadi punaḥ pramāṇasattayā prameyasattā vyāptā syāt , tadā yuktamevaitat | kevalamiyameva vyāptirasambhāvinī , sarvasya sarvadarśitvaprasaṅgāt | tasmānnādarśanamātreṇa vyatirekaḥ sidhyati |yathoktam -

'sarvā'dṛṣṭiśca sandigdhā svā'dṛṣṭirvyabhicāriṇī |

bhūjalāntargatasyāpi bījasyāsattvadarśanāt ||' iti ||

vācaspatimatanirasanam

yadapi vācaspatirāha -

' viśeṣasmṛtyapekṣa eva saṃśayo bhavati tato yathādarśanameva śaṅkitumucitam ' iti |

atrocyate - nāyaṃ nyāyaḥ sārvatrikaḥ | tathā cābhyupagamyāpi brūmaḥ | tathā hi - [ kāryatvadhūmatvayoḥ ] tādātmyatadutpattisambandha viyogitvena sādhāraṇena dharmeṇa prameyatvadhūmatvakāryatvādīnāṃ tanmatenāpi sajātīyatvam | tatra prameyatvasyavyabhicāradarśanamevānyatrāpi śaṅkāmupasthāpayatīti yathādarśanamevedamāśaṅkitam | ataḥ sandigdhavipakṣavyāvṛttikatvaṃ nāma hetudūṣaṇaṃ durvārameva | etacca saddūṣaṇameva | ato yadanenoktam - ' nāyaṃ hetudoṣaḥ , ato na parihartavyaḥ, tasya copanyāso'doṣodbhāvanaṃ nāma nigrahasthānam ' iti | tadidānīṃ svamatenaivānena vādinā niranuyojyānuyogalakṣaṇena nigrahasthānenātmā bādhita ityupekṣaṇiyo'yaṃ devānāṃ priyaḥ ||



īśvarasādhakānumāne anupapattiḥ

nanu yadi dṛśyāgnidhūmasāmānyayoriva dṛśyātmanoreva kāryakāraṇasāmānyayoḥ pratyakṣānulambhato vyāptistadā santānāntarānumānaṃ na syāt , paracittasyādṛśyātmakatayā vyāptigrahaṇakāle'nantarbhāvāditi cet ? na | svasaṃvedanaṃ hi tatra vyāptigrāhakam | svasaṃvedanamātrāpekṣayā paricittasyāpi dṛśyatvāt | na caivaṃ vyāvahārikendriyapratyakṣamātrabudhdimanmātraṃ jaṭharacitrasādhāraṇaṃ vahnimātraṃ vā gocaro yujyate , yenāsyāpi dṛśyatā syāt | tasmāt dṛśyenaiva vahninā dhūmasya pratyakṣānupalambhābhyāṃ vyāptiriti nyāyaḥ ||

kiñca yadi budhdimanmātrapūrvakatvamanena sādhyate , tadā sidhdasādhanatādūṣaṇaṃ sādhanasya | atha eko nityaḥ sarvajña ityādiviśeṣaṇaviśiṣṭabudhdimatpūrvakatvaṃ sādhyate , tadā evaṃ viśeṣaṇaviśiṣṭena sādhyena saha kāryatvasya sādhanasya dṛṣṭāntadharmiṇi pramāṇena vyāpterasidhderanaikāntikatvam | atha sāmānyena vyāptimādāya viśeṣasya pakṣadharmatābalāt sidhdirucyate ? tanna yuktam | yena sādhyagatena viśeṣaṇena vinā hetorvṛttirdharmiṇi na ghaṭate, tasya viśeṣasya pakṣadharmabalādyuktā sidhdiḥ | yathā dhūmāt parvatadeśavṛttitvasya dahanadharmasya , na tu tārṇatvādīnāṃ viśeṣāṇām | tārṇatāmantareṇāpi parvate dhūmadarśanāt | tadvad budhdimato'pi śarīrādivṛttitvaṃ yadi sidhyati, siddhyatu| na punaratyantavilakṣaṇaṃ sarvajñatvam | asarvajñatve'pi kāryatvasya sambhavāt | upādānādyabhijñatvādapi na sarvajñatvasidhdiḥ , ekatvasidhdau sidhtyetat | na caikatvaṃ sidhdam | anekakartṛpūrvakatve'pi kāryatvasya sambhavāt | yathā'nekakīṭikāniṣpāditaḥ śakramūrdhā | atha śakramūrdhno'pīśvarapūrvakatvaṃ sādhyaṃ , tarhi ghaṭasyāpīśvarapūrvakatvasidhdau kuto dṛṣṭāntatvam ? atha kumbhakārasya kartṛtvaṃ dṛṣṭaṃ kathamapākriyate ? kīṭakādīnāṃ ca hetutvaṃ dṛṣṭaṃ tadapi kathaṃ vāryate ? nāpi bahūnāṃ kāraṇatve vipratipattisambhāvanā , dṛṣṭatvādeveti | tasmāt sādhyasādhanayoḥ sarvopasaṃhāravatī vyāptirdṛṣṭāntadharmiṇi pramāṇenāvaśyaṃ darśayitavyeti sthitam | kiñca nityaikasarvajñe budhdimati sādhye virudhdo'pyeṣaḥ | anityānekāsarvajñena budhdimatā vyāptatvāt kāryatvasya | tathā hi , sādhyaviparyayasādhanādiha virudhda ucyate | ayaṃ ca sādhyaviparītaṃ sādhyatītyāstāṃ tāvat prastāvāyāteśvaradūṣaṇodbhāvanānibandhakaraṇam ||



sādharmyavaidharmyaprayogeṣu trairupyāsiddhyāśaṃṅkā tannirasanañca



nanu sādharmyavati sādhanavākye anvaya evoktaḥ na tu vyatirekaḥ | vaidharmyavati ca vyatireka evoktaḥ , na tvanvayaḥ | tatkathamābhyāṃ trirupaṃ liṅgaṃ kathyata iti cet , naiṣa doṣaḥ | yasmāt sādharmyavati ca sādhanavākye , upanyaste sāmarthyādeva vyatireko'vagamyate | vyatirekāgṛhītau ca sādhyābhāve'pi na sādhanābhāva iti viparyayaḥ sambhāvayitavyaḥ | evaṃ cānvayasyaivābhāvaḥ syāt | satyapi sādhane sādhyābhāvāditi sāmarthyam | tathā vaidharmyavati sādhanavākye upanyaste sāmarthyādevānvayo'vagamyate, anvayagṛhītau hi sādhanaṃ ca syāt sādhyaṃ ca na bhavediti viparyayaḥ sambhāvayitavyaḥ | evaṃ ca vyatireka eva na bhavet | sādhyābhāve'pi sādhanasya bhāvāditi sāmarthyam | tasmāt dvāvapi prayogau trirupaliṅgaprakāśakāvityadoṣaḥ ||

vyaptigrāhaka pramāṇanirupaṇam



samprati sādhyasādhanayorvyāptiḥ yatra dharmiṇi grahītavyā ,yena ca pramāṇena, tadubhayaṃ sukhāvabodhārtha kathyate - svabhāvahetoḥ sattvalakṣaṇasya kṣaṇikatvena vyāptiḥ sādhyadharmiṇyeva grahītavyeti kecit | teṣāmantarvyāptipakṣo'bhimataḥ | prasaṅgaprasaṅgaviparyayābhyāṃ dṛṣṭāntadharmiṇi ghaṭādau vyāptirgrahītavyetyanye | teṣāṃ bahirvyāptipakṣo'bhimataḥ | sattvādanyeṣāṃ svabhāvahetūnāṃ kāryahetūnāmanupalambhahetūnāṃ ca dṛṣṭānta eva vyāptirgrahītavyā | tatra śiṃśipātvasya vṛkṣatvavyavahāre, sādhye dṛṣṭānte pratyakṣānupalambhābhyāṃ vyāptirgrāhyā | sattvakṣaṇikatvayostu prasaṅgaprasaṅgaviparyayābhyāṃ pramāṇābhyāṃ , sādhyaviparyayabādhakapramāṇena vā kramayaugapadyanivṛttilakṣaṇena svasaṃvedanasāmarthyasidhdervikalpasidhdervā vastutvāvastutvābhyāṃ sandihyamāne vipakṣe dharmiṇi, kāryahetordhūmādervahnyādinā mahānasādau dṛṣṭāntadharmiṇi trividhapratyakṣānupalambhataḥ , pañcavidhapratyakṣānupalambhato vā vyāptirgrahītavyā |, anupalambhasya tu asadvyavahārayogyatvena saha vyāptiḥ pratyakṣeṇaiva | , anyeṣāṃ tu svabhāvahetūnāṃ kāryahetūnāṃ vā keṣāñcit , yathāsvabhāvaṃ pramāṇenonnīya grahītavyeti ||



hetvābhāsanirupaṇam



vyāptyaniścaye hetoranaikāntiko doṣaḥ | sa ca trividhaḥ - asādhāraṇānaikāntikaḥ sādhāraṇānaikāntikaḥ , sandhigdhavipakṣavyāāvṛttikaśceti | tatra

asādhāraṇānaikāntiko yathā - sātmakaṃ jīvaccharīram , prāṇādimattvāt aparajīvaccharīravat , ghaṭavat | ayaṃ heturaparajīvaccharīre ātmanā vyāpta iti na niścitaḥ |ghaṭe ca vipakṣe ātmano'bhāvānnivṛtta iti na niścitaḥ | dharmiṇi tu jīvaccharīre vidyata iti asādhāraṇānaikāntika ucyate | aparaścāsādhāraṇo yathā - anityaśabdaḥ śrāvaṇatvāt , ghaṭavat , ākāśavaditi | sādhāraṇanaikāntiko yathā - nityaḥ śabdaḥ prameyatvāt , ghaṭavat ākāśavat | , sandigdhavipakṣavyāvṛttiko yathā - saḥ śyāmastatputratvāt , paridṛśyamānatatputravaditi ||



yaduktaṃ prāk , sattvasya kṣaṇikatvena saha vyāptiḥ prasaṅgaprasaṅgaviparpayābhyāṃ grahītavyeti , tatra ko'yaṃ prasaṅgo nāma ? pramāṇaprasidhdavyāptikena vākyena parasyāniṣṭatvāpādanāya prasañjanam prasaṅgaḥ , yathā - sāmānyasya , anekavṛttitvābhyupagame anekatvaprasañjanam | tathā hi - yadanekavṛtti tadanekaṃ yathā anekabhājanagataṃ tālafam | anekavṛtti ca sāmānyam | tasmādanenāpyanekena bhavitavyamiti prasaṅgaḥ |

prasaṅgasya kāryam

athānekatvaṃ neṣyate, tadā'nekavṛttitvaṃ ca mā svīkurvīthāḥ |

nanu yadyetat prasaṅgākhyaṃ sādhanaṃ pramāṇa , na bhavati [trairupyābhāvāt ] kathamasyopanyāsa iti , vyāptismaraṇārthaṃ vyāpyaikadeśakathanavaditi | yaduktam -

' prasaṅgo dvayasambandhādekābhāve'nyahānaye ' iti |

asyāyamarthaḥ - vyāpyavyāpakayoḥ sambandhe sati yadi vyāpakaṃ neṣyate tadā vyāpyamapi neṣyatām | atha vyāpyamiṣyate tadā vyāpakamapīṣyatāmiti |

vādinā sādhanā upanyaste prativādinā tatra dūṣaṇaṃ vaktavyamiti nyāyaḥ | asidhdavirudhdānaikāntikānāmanyatamasyodbhāvanaṃ dūṣaṇam| yathoktam -

'dūṣaṇāni nyūnatādyukti' iti |

hetudūṣaṇam

nanveṣāmevodbhāvanaṃ yadi dūṣaṇaṃ ,kva tarhi vaiyarthyāsāmarthyātiprasaṅgādīnāmantarbhāvaḥ ? atraiva triṣu | tatra vaiyarthyaṃ tāvadasidhde'ntarbhavati | sandigdhasādhyadharmo hi

heturucyate | vaiyarthyaṃ tu yatropanyasyate tatra sandigdhasādhyadharmakatvaṃ hetorlakṣaṇaṃ hetau na sambhavatīti asidhda ucyate | [ hetorlakṣaṇasyāsidhdeḥ] yaduktam -

' sandigdhe hetuvacanāt vyasto hetoranāśrayaḥ ' iti |

asāmarthyaṃ tu svarupāsidhdāvantarbhavati | na hi hetoḥ sāmarthya nāma hetusvarupādanyat | hetoravastutvaprasaṅgāt | atiprasaṅgaścānaikāntike'ntarbhāvyaḥ , sādhyadharmamatikramya vipakṣe'pi prasakteriti ||

ātmanirasanam

yatra tu dharmiṇi sādhyaṃ sādhayitumārabdhaṃ tasya dharmiṇaḥ pramāṇabādhitve āśrayāsidhdirhetordūṣaṇam | yathā sarvagata ātmā sarvatropalabhyamānaguṇatvāt | tadiha baudhdasyātmaiva na sidhdaḥ , kiṃ punasasya sarvadeśopalabhyamānaguṇatvaṃ setsyati | tathā hi , tairthikāḥ khalvevaṃ bruvanti | śarīrādivastuvyatiriktaṃ śubhāśubhakarmakartṛtatfalabhoktṛ nityavyāpirupamātmākhyaṃ dravyāntaramasti | tena ca yadi nāma viśvaṃ vyāptaṃ tadapi yadupabhogāyatanatayā pareṇa parigṛhītaṃ jīvaccharīraṃ tadeva sātmakamabhidhīyata iti | etaccāyuktam | ātmanaḥ sidhdaye pramāṇābhāvāt | na hi pratyakṣeṇa ātmā pratīyate|

cakṣurādijñānānāṃ rupādiviṣayapañcakaniyatatvāt | mānasasyāpyahaṃpratyayasya śarīrādiviṣayatvāt gauro'haṃ sthūlo'haṃ gacchāmyahamityādyākāreṇa ahaṃ pratyaya utpadyate yadāha alaṅkārakāraḥ -

ahamityapi yajjñānaṃ taccharīrendriyāṃśavit |

ahaṃ kāṇassukhī gauraḥ samānādhāravedanāt ||

na cāsya śarīravyatiriktasya taddharmo gauratvaṃ sthūlatvaṃ vā | na ca vibhoramūrttasya mūrtadravyānuvidhāyinī gamanakriyā yuktimatī | na cāyaṃ māṇavake siṃhapratyaya eva bhākto yuktaḥ , skhaladvṛttiprasaṅgāt | nāpyanumānena pratīyate , kāryasvabhāvaliṅgābhāvāt | nityaparokṣeṇa deśakālākāravyatirekavikalenātmanā saha kasyacidanvayavyatirekātmakāryakāraṇabhāvāsidhdeḥ kāryaliṅgāyogat | dharmisattāyāścāsidhdatvāt svabhāvaliṅgānupapatteḥ | na cānyalliṅgamasti | anyenāpi liṅgena bhavatā sādhyavyāptena bhavitavyam | tasya ca sarvathā'sidhdeḥ, kathaṃ tena vyāptatvaṃ liṅgasya niścīyatām ? kiñca , kiyamātmā bodharupaḥ , abodharupo vā ? yadi bodharupo nityaśca tadā cakṣurādivaifalyaprasaṅgo durvāraḥ | athānityo bodharupastadājñānasyaivātmeti nāma kṛtam , na vipratipattiḥ | athābodharupo dṛśyaśca tadā'nupalambho'sya sattāṃ na kṣamata iti nirātmasidhdiranavadyā | tasmāt sarvaṃ saṃskṛtaṃ vastu nirātmakamiti ||

svarupāsiddhyāpi hetvabhāsanirupaṇam

svarupāsidhdayā'pyasidhdo hetvābhāso bhavati | yathā anityaśśabdaḥ cākṣuṣatvāditi | nanu vyāptyasidhdirapi dūṣaṇam , tenāpi pareṣṭārthāsidhdeḥ | tatkiṃ nocyate? anaikāntikadūṣaṇenaiva gatārthatvāt pṛthaḍnoktam | tathā hi - na svalakṣaṇābhyāṃ vyāptirgrahītuṃ śakyā |svalakṣaṇasya deśakālākāraniyatatvenāpyanyatrānugamābhāvāt | api tu sādhyasādhanasāmānyābhyāmeva vyāptirgrahītavyā | tatra ca yadi sādhanaṃ sādhyena vyāptaṃ na pratīyate tadā sādhanaṃ ca syāt sādhyaṃ ca na syādityanaikāntikameva bhavati ||

apohanirupaṇam , sāmānyanirasanaṃ ca

nanu sāmānyaṃ cedaprasidhdaṃ , tatkathaṃ sādhyasādhanasāmānyābhyāṃ sarvopasaṃhāravatī vyāptiḥ pramāṇena gṛhyate ? naiṣa doṣaḥ | yato yādṛśaṃ sāmānyaṃ paraiḥ parikalpyate tādṛśaṃ pramāṇena bādhyata iti nābhyupeyate tatsaugataiḥ | na tu vyavahāraprasidhdamanyavyāvṛttilakṣaṇamapohasaṃjñitamapi | nanu ko'yamapoho nāma ? yathādhyavasāyaṃ bāhya eva ghaṭādirartha apoha ityabhidhīyate , apohyate'smādanyadvijātīyamiti kṛtvā | yathāpratibhāsaṃ buddhyākāro vā'pohaḥ , apohyate pṛthak kriyate'smin buddhyākāre vijātīyamiti kṛtvā | yathātattvaṃ nivṛttimātraṃ prasajyarupo vā'pohaḥ , apohanamapoha iti kṛtvā |

nanu yathādhyavasāyaṃ vidhireva , tarhi kevalo visāya ityāgatam | na apohaviśiṣṭo vidhirabhipretaḥ | yattu gopratītau na gavātmā agavātmeti sāmarthyādapohaḥ paścānniścīyata iti vidhivādināṃ matam | anyāpohapratipattau ca sāmarthyādanyapoḍho gavādirartho'vadhāryata iti nivṛttyapohavādināṃ matam | tanna yuktam , vyavahārakāle prathamaṃ vartamānasyāpi pratītikramādarśanāt | na hi vidhiṃ pratipadya kaścidarthāpattitaḥ paścādapohamavagacchati , apohaṃ vā pratipadya paścādanyāpoḍhamavagacchati | tasmāt gopratipattireva anyāpoḍha pratipattirucyate | yadyapi gośabdāduccaritādanyāpoḍhaśabdānullekha uktaḥ , tathā'pi nāpratipattireva viśeṣaṇabhūtasyānyāpohasya | agavāpoḍha eva vastuni gośabdasya saṃketitatvāt | yathā nīlotpalasaṃketitendīvaraśabdāt utpalapratītau tatkāla eva nīlamasfuraṇamanivāryaṃ tathā gośabdādapyagavāpoḍha eva vastuni saṃketitāt gopratītau tulyakālameva viśeṣaṇatvāt apohasya agavāpoha- sfuraṇamanivāryam | yathā ca pratyakṣasya prasajyapratiṣedharupābhāvagrahaṇamabhāva vikalpotpādanaśaktireva , tathā vidhivikalpānāmapi tadanurupānuṣṭhānaśaktirevābhāva - grahaṇamabhidhīyate | anyathā yadi gośabdādarthapratipattikāle nāvagataḥ parāpohaḥ , kathaṃ tarhi anyaparihāreṇa pratipattā gavi vartatām | tatto gāṃ badhāneti codito'śvānapi badhnīyāditi | tasmāt sthitametat ,bāhyārtho'dhyavasāyādeva śabdavācye vyavasthāpyate, na tu svalakṣaṇaparisfūrtyā , pratyakṣaddyeśakālākārāvasthāniyata pravyaktasvalakṣaṇāsfuraṇāt | yadāha nyāyaparameśvaraḥ -

' śabdenāvyāpṛtākṣasya budhdāvapratibhāsanāt |

arthasya dṛṣṭāviva ' iti ||

kiñca svalakṣaṇātmani vastuni vācye sarvātmanā pratipatteḥ vidhiniṣedhayorayogaḥ | tasya hi sadbhāve astīti vyartham , nāstītyasamartham | asadbhāve tu nāstīti vyartham ,astitya samartham | asti cāstyādipadaprayogaḥ | tasmāt paramārthato na svalakṣaṇaṃ śabdairabhidhīyata iti sthitam ||



nanu yathā pratyakṣeṇa ghaṭasvarupe gṛhīte'paścāttatraiva kṣaṇikatvādiniścayārtha pramāṇāntaraṃ pravartate , tathā vṛkṣaśabdena vṛkṣatvāṃśe pratipādite satvāṃśaniścayārthameva sadādipadaprayogo bhaviṣyatīti cet , na | pratyakṣasyāniśyātmakatvādanabhyastasvarupaviṣaye pramāṇāntaraṃ vartata iti yuktam | vikalpasya tu svayaṃ niśyātmakatvāt , gṛhīte svarupe kiṃ pramāṇāntareṇa paraṃ grahītavyamiti ||

paraparikalpitasāmānyanirasanam



yādṛśaṃ sāmānyaṃ paraiḥ parikalpyate , anekavyaktisamavetaṃ dṛśyamekaṃ nityaṃ tādṛśasya sattāsādhakaṃ na kiñcitpramāṇāmupalabhāmahe | tataḥ saditi vyavasthāpayituṃ tanna yuktam | tathā hi - gavādivyaktyanubhavakāle varṇāsaṃsthānādyātmakaṃ vyaktisvarupamapahāya nānyat kiñcidekamanuyāyi pratyakṣe bhāsate | tādṛśasyānubhavābhāvāt | nāpi svalakṣaṇānubhānantaramekākāraparāmarśapratyayāt anyathā'nupapattyā sāmānyaparikalpanaṃ yuktisaṅgatam | vyaktibhya eva svahetudattaśaktibhyo'sya pratyayasya paramparayotpatteḥ | bhede'pi kāścideva vyaktayo'sya jananāya samarthāḥ, na sarvāḥ , ityatra kāryakāraṇabhāvasya pratyakṣānupalambhābhyāṃ dṛṣṭasyātivartayitumaśakyatvāt | dṛṣṭaṃ cedaṃ sāmarthyaṃ bhedāviśeṣe'pi kāsāñcideva vyaktīnām | yathā jvarādipraśamane guḍūcīnimbādīnām | yathoktam -

' ekapratyavamarśārthajñānādyekārthasādhane |

bhede'pi niyatāḥ kecitsvabhāvenendriyādivat' ||iti||

kiñca sarvagate vijātīyād vyāvṛtte satyapi sāmānye kiṃ bhedāviśeṣe'pi govyaktiṣveva samavetaṃ tat sāmānyaṃ tatraiva caikākārāṃ budhdiṃ janayatīti praśne svabhāvenaivetyuttaraṃ parasya | tacca pramāṇāsaṅgatam | asmākaṃ tu svabhāvenottaraṃ pramāṇāsidhdatvāt yuktisaṅgatameva ||



tathedamaparaṃ jātisādhanāya sādhanaṃ parasya | yad viśiṣṭaṃ jñānaṃ tad viśeṣaṇagrahaṇanāntarīyakam , yathā daṇḍijñānam | viśiṣṭajñānaṃ cedaṃ gaurayamityarthataḥ kāryahetuḥ | atrocyate - viśiṣṭabudhderbhinnaviśeṣaṇagrahaṇanāntarīyakatvaṃ sādhyaṃ , viśeṣaṇamātrānubhavanāntarīyakatvaṃ vā | prathamapakṣe pratyakṣabādhā |vastugrāhiṇi pratyakṣe ubhayapratibhāsābhāvāt | viśiṣṭabudhditvaṃ ca sāmānyamityanaikāntiko hetuḥ syāt ,bhinnaviśeṣaṇagrahaṇamantareṇāpi tasya darśanāt | yathā svarupavānayaṃ ghaṭaḥ , gotvasāmānyamiti vā | dvitīyapakṣe tu sidhdasādhanam , svarupavān ghaṭa ityādivat gotvādijātimān piṇḍa iti parikalpitabhedamupādāya viśeṣaṇaviśeṣya bhāvasyeṣṭatvāt |

agovyāvṛttyanubhavabhāvitvāt gaurayamiti vyavahārasya | tadevaṃ ato'pi sādhanānna sāmānyasidhdiriti | tadevaṃ paraparikalpitasāmānyasya vicārāsahatvāt , atadrūpaparāvṛttavastumātrameva sāmānyamapohaśabdavācyaṃ vyavahārāṅgaṃ yathādhyavasāyamanavadyamiti sthitam |

sāmānyasya niṣedhāya prayogaḥ punarevaṃ kartavyaḥ - yadyatropalabdhilakṣaṇaprāptaṃ sannopalabhyate tattatra asadvyavahāraviṣayaḥ ,yathā turaṅgamottamāṃge śṛṅgaṃ , nopalabhyate copalabdhilakṣaṇaprāptaṃ sāmānyaṃ paridṛśyamānāsu vyaktiṣviti svabhāvānupalabdhiḥ | na cāsidhdasambhāvanā | varṇasaṃsthānalakṣaṇaṃ vyaktisvarupamapahāya dvitīyasyānuyāyino rupasya nipuṇamapi nirupyamāṇasya sarvathā darśanābhāvāt , nāpi jñānavaddarśanābhāve'pi pratyakṣasidhdatvamasyābhidhātumucitam | jñānaṃ hi svasaṃvedanapramāṇasidhdam , na tu cakṣurvijñānagrāhyam | idaṃ [ tu sāmānyaṃ ] cakṣurvijñānagrāhyamarthadharmatvāt | pratyakṣaṃ ca parairiṣṭamiti | tadevaṃ paraparikalpitasāmānyasya vicārāsahatvāt , atadrūpaparāvṛttavastumātrameva sāmānyamuktam | tasmāt sarvaṃ saṃskṛtaṃ vastu paraparikalpitasāmānyena śūnyamiti sthitam ||



īśvarasādhananirasanam

nāpi kenacidbudhdimatoparacittamityapi vijñeyam | tathā hi - asya jagataḥ karttā bhavan nityo vā bhavedanityo vā | tatra na tāvannityo yuktaḥ , nitye karttari samarthe sati sargasthitipralayānāṃ niyamena yaugapadyaprasaṅgāt | yena hi svarupeṇa sthitipralayayoḥ sa karttā tadasya svarupaṃ sargakāle'pi sannihitamiti tadaiva sthitipralayau kuryāt | sahakārivirahānna karotīti cet , tadasat | na hi nityena sahakāriṇā kadācidapyayaṃ virahitaḥ sadā sannihitatvāt | nāpyanityena sahakāriṇā virahitaḥ , anityasahakāriṇo'pi tadāyattajanmatvāt | tata ekadā sarvakaraṇādiprasaṅgaḥ ||



nanu budhdimattvādīśvarasya naiṣa doṣaḥ | budhdiśūnyo hi svasattāmātrajanyaṃ kāryamakrameṇaiva kuryāt | budhdimāṃstu karttumīśāno'pi anicchanna karotīti kastasyopālambhaḥ ? ucyate - tā apīcchāḥ svasattāmātranibandhanāḥ kiṃ na karotīti sa evāsyopālambhaḥ | atha svarupeṇa sāmarthye satyapi eṣa eva tasya svabhāvaḥ , yatsahakārilakṣaṇayā'gantukaśaktyā vinā na karotīti cet , tarhi mātā'pi sati vandhyā sā prakṛtyaivaitadapi vaktavyaṃ bhavedbhavatāmiti yatkiñcidetat ||



nanveṣa eva kāryasvabhāvaḥ , kevalāt samarthādapi nodeti , sahakāriṇamapekṣyaiva paścādbhavati [ nāsyopālambha iti ] tanna yuktam | samartho hi sahakāryapekṣāmanādṛtya balādeva kāryaṃ kuryāt | anyathā [ hyasya ] asamarthatvaprasaṅgāt |

nityasya kramakāritvaniṣedhanam

nāpi nityaḥ krameṇa kāryakārīti yuktam , nirapekṣatvāt | yadāha diṅmaṇḍalavikhyātakīrtirdharmakīrtiḥ -



nityasya nirapekṣatvāt kramotpattirna yujyate |

kriyāyāmakriyāyāṃ ca kālayoḥ sadṛśātmanaḥ ||iti||

etena ātmādīnāmakṣaṇikānāṃ ghaṭādīnāṃ kṣaṇikānāṃ ca krameṇa kāryakaraṇaṃ pratyuktam | na cātra pratyakṣavirodhaḥ , pratyakṣeṇākṣaṇikasya grahaṇāyogāt | na hi kṣaṇikaṃ pratyakṣamakṣaṇikamīkṣituṃ kṣamate| anikakṣaṇavyāpāro hyakṣaṇikaḥ | sa kathamekakṣaṇabhāvinādhyakṣeṇa grahītuṃ śakyaḥ | na hi prāgūrdhvaṃ cāvasthānamadhunā prakāśate| tasyāpyadhunātanatāprasaṅgāt | janmavināśāvadhipratibhāsaprasaṅgāditi nedaṃ pratyakṣaṃ pūrvāparakālavyāptamarthaṃ kañcidapi grahītumalam |

pratyabhijñānasya pratyakṣatvaṃ nirasanam

etena pratyabhijñānasyāpratyakṣatvamākhyātam | sākṣātkāri hi jñānaṃ pratyakṣam | na ca prāgavasthamadhunā sākṣātkartavyam , api tu smartavyam | na ca smaraṇasvarupam pratyakṣam |

atha mataṃ bhavedidaṃ smaraṇaṃ yadidānīntanamavasthānaṃ na sākṣātkuryāt , tatsākṣātkaraṇapravaṇaṃ kathamidaṃ smaraṇaṃ nāma ? yadāha bhaṭṭaḥ-

' pūrvapramitamātre hi jāyate sa iti smṛtiḥ |

sa evāyamitīyaṃ tu pratyabhijñā'tirekiṇi ||' iti ||



smaraṇagrahaṇasvarupaṃ tarhi pratyabhijñānaṃ syāt , na tu grahaṇasvarupameva | smaryamāṇe grahaṇāyogāt , gṛhyamāṇe ca smaraṇāyogāt | na caikasya smaraṇagrahaṇe sambhavataḥ , parasparavirodhāt | yena hi svarupeṇa smaraṇaṃ na tena svarupeṇa grahaṇamityanunmattena śakyate vaktum | rupāntareṇa caikasya smaraṇagrahaṇe na syātām | bhāve'pi pratyakṣāpratyakṣe syātām | na tu smaryamāṇe pratyakṣameva , pratyakṣāyogāt | tasmāt pratyabhijñāpratyayo bhrānta eva ,nirviṣayatvāt |

prayogaścaivam -yaḥ pratyabhijñāpratyayaḥ sa tattvato naikālambanaḥ , yathā lūnapunarjātatṛṇādiṣu | pratyabhijñā pratyayaścāyaṃ tadevedaṃ nīlādīti pratyaya iti virudhdavyāptopalabdhiḥ | ekatvānekatvayoḥ parasparavirodhāt tadviṣayakasaṃvedanayorapi virodhaḥ tenaikālambanatvena anekālambanatvavirudhdena anekālambanatvena pūrvoktyā nītyā pratyabhijñāpratyayo vyāpta iti na pratyabhijñānaṃ kṣaṇikānumānabādhakam | na ca keśādiṣvapi sāmānyālambanatayā ekālambanatvam keśādivyaktereva pratyabhijñāyamānatvāt | sāmānye pratyabhijñāyamāne tadevedaṃ keśādīti syāt , na tadevedaṃ keśādīti | ata evaikālambanatve pratyabhijñāpratyayasya krametarābhyāmutpattivirodhāt , virudhdānaikāntikatve nāśaṅkanīye | na ca pratyabhijñānameva tadavasthāpakam , yasyaiva vicāryamāṇatvāt | tasmāt sthitametat nityaḥ kartā nāstīti | yadi nityaḥ kartā jagato na kāraṇaṃ , kimasya tarhi kāraṇam ?

sattvānāṃ śubhakarmaṇaḥ jagataḥ kāraṇatvasamarthanam

sattvānāṃ śubhāśubhākhyaṃ karma | yathoktam -

sattvalokamatha bhājanalokaṃ

cittameva racayatyaticitram |

karmajaṃ hi jagaduktamaśeṣaṃ

karma cittamavadhūya na cāsti ||iti||

vaibhāṣikamāśritya punarbhagavatā sarvajñena coktam -

' ākāśaṃ dvau nirodhau ca nityaṃ trayamasaṃskṛtam |

saṃskṛtaṃ kṣaṇikaṃ sarvamātmaśūnyamakartṛkam ||' iti||

sarvajñasamarthanam bhavaparamparāsamarthanaṃ ca



nanu sarvajñasidhdau hi tadvacanaṃ nidarśanīkartumucitam | sarvajñasidhdaye kiṃ pramāṇamiti cet ? ucyate | yo yaḥ sādaranirantaradīrghakālābhyāsakalitacetoguṇaḥ sa sarvaḥ sphuṭībhāvayogyaḥ , yathā yuvatyākāraḥ kāminaḥ puruṣasya | yathoktābhyāsakalitacetoguṇāścāmī caturāryasatyaviṣayākārā iti svabhāvahetuḥ |

na tāvadāśrayadvāreṇa hetudvāreṇa vāsidhdasambhāvanā | saṅkalparuḍhānāṃ caturāryasatyaviṣayākārāṇāṃ dharmiṇāṃ cetoguṇamātrasya ca hetoḥ pratyātmavedyatvāt | na caiṣa virudhdaḥ , sapakṣe kāminyākāre sambhavāt | na cānaikāntikaḥ , abhyāsena sahitacetoguṇasfuṭapratibhāsayoḥ kāraṇakāryayoḥ kumbhakāraghaṭayoriva sarvopasaṃhāreṇa pratyakṣānupalambhataḥ kāryakāraṇabhāvasidhdau abhyāsasahitacetoguṇatvasya sādhanasya sfuṭapratibhāsakāraṇayogyatayā vyāptisidhdeḥ | tathā hi - vyāptyadhikaraṇe kāmāturavartini yuvatyākāre sādaranirantaradīrghakālābhyāsasahitacetoguṇāt pūrvamanupalabdhiḥ sfuṭābhatvasya paścādabhyāsasaṃvedanaṃ ,sfuṭābhasaṃvedanamiti trividhapratyakṣānupalambhasādhyaḥ kāryakāraṇabhāvaḥ sfuṭapratibhāsābhyāsa sahitacittākārayorityupapannā sarvopasaṃhāravatī vyāptiḥ | ato'naikāntikatvābhāvāt anavadyo hetuḥ ||



nanvanena sādhanena caturāryasatyākārāṇāṃ sākṣātkaraṇāt caturāryasatyākārasākṣatkārī vivakṣitassarvajñaḥ sidhyati , na tvaviśeṣeṇa sarvadharmasākṣatkārī , tatastatsidhdaye sādhanāntaramabhidheyam | ucyate - yatpramāṇasaṃvādi niścitārthaṃ vacanaṃ , tat sākṣāt pāramparyeṇa vā tadarthasākṣatkārijñānapūrvakaṃ , yathā dahano dāhaka iti vacanam , pramāṇasaṃvādi niścitārtha cedaṃ vacanaṃ , kṣaṇikāḥ sarvasaṃskārā iti arthataḥ kāryahetuḥ | nāsyāsidhdiḥ , sarvadharmakṣaṇabhaṅgaprasādhanādasya vacanasya satyārthatvāt | nāpi virudhdaḥ , sapekṣe bhāvāt | na cānaikāntikatā , vacanamātrasya saṃśayaviparyāsapūrvakatve'pi pramāṇa saṃvādi ] niścitārthasya [ vacanasya ] sākṣāt pāramparyeṇa vā tadarthasākṣātkārijñānapūrvakatvena pratyakṣānupalambhābhyāmupalambhāt | anyathā dhūmādāvapi hetutyāgaprasaṅgādaśeṣakāryahetūcchedaprasaṅgaḥ ||

bhavaparamparānirupaṇam

syādetat | anekabhavaparamparālakṣaṇena dīrghakālena bhāvyasya saṅkalpāruḍhasya sfuṭābhatvaṃ sambhāvyate | bhavaparamparāsidhdaye tu kiṃ pramāṇam ? ucyate | yaccittaṃ tat cittāntaraṃ pratisandhatte , yathedānīntanaṃ cittam | cittaṃ ca maraṇakālabhāvīti svabhāvahetuḥ | na cārhaccaramacittena vyabhicāraḥ | tasyāgamamātrapratītatvāt niḥ kleśacittāntarajananādvā| hetoḥ kleśe sati | viśeṣāpekṣaṇādi tyanāgatabhavasidhdiḥ | iha pūrvajanmābhyāsāt tapodānādhyayanādau sarvasattvānāmabhyāse pravṛttiriti pravādaḥ | tatastatsidhdaye pramāṇamucyate - yaccittaṃ tat cittāntarapūrvakaṃ yathedānīntanaṃ cittam | cittaṃ ca janmasamayabhāvītyarthataḥ kāryahetuḥ ||

vaibhāṣikamatanirupaṇam

nanu tattvasākṣātkāraṇānmuktiḥ | tattvaṃ caikameva, yathoktam -



' muktistu śūnyatādṛṣṭistadarthāśeṣabhāvanā ' iti |

tatkathaṃ sarvajñadvaitaṃ, baudhdaprabhedaśceti ? naiṣa doṣaḥ | yasmātsarvametad bhūtārthe sattvānavatārayituṃ bhagavatā pratipāditam | tathā hi vaibhāṣikāṇāṃ matam -

' ākāśaṃ dvau nirodhau ca nityaṃ trayamasaṃskṛtam |

saṃskṛtaṃ kṣaṇikaṃ sarvamātmaśūnyamakartṛkam ||'iti ||

sautrāntikānāṃ matam

jñānamevedaṃ sarvaṃ nīlādyākāreṇa pratibhāsate, na bāhyo'rthaḥ , jaḍasya prakāśāyogāt | yathoktam -

'svakārajñānajanakā dṛśyā nendriyagocārāḥ ' ||iti ||

alaṅkāreṇāpyuktam -

yadi saṃvedyate nīlaṃ kathaṃ bāhyaṃ taducyate |

na cetsaṃvedyate nīlaṃ kathaṃ bāhyaṃ taducyate ||

nanu yadi prakāśamānaṃ jñānamevadaṃ , tadā'sti bāhyo'rtha iti kutaḥ ? bāhyārthasidhdistu syādvayatirekataḥ | na hi sarvatra sarvadā nīlādaya ākārāḥ prakāśante|

na caitat svopādānamātrabalabhāvitve sati yujyate | niyataviṣaye pravṛttyayogāt | tasmādasti kiñcideṣāṃ samanantarapratyayavyatiriktaṃ yadbalena kvacit kadācit bhavantīti śakyamavasātum | sa eva bāhyo'rtha iti , na punarasau bāhyo'rthaḥ avayavī , guṇādayo dharmāḥ dravyāśrayiṇaḥ parābhimatāḥ, navavidhaṃ dravyaṃ paramāṇāvo veti | tatra na tāvat guṇādayaḥ , dravyaniṣedhenaiva teṣāṃ niṣedhāt | na cāsati samavāyini dravye samavāya iti tadduṣaṇamatra nādriyate | dravyaṃ ca pṛthivyāpastejovāyurākāśaṃ kālo digātmā mana iti navavidham |



ātmākāśakāladiṅmanasāṃ nirasanam

tatrātmaniṣedhāyedamapi sādhanam - yatkādācitkaṃ jñānaṃ tatkādācitkakāraṇapūrvakam , yathā saudāminījñānam | kādācitkaṃ cedamahaṃkārajñānamityarthataḥ kāryahetuḥ | nāyamasidhdaḥ ahaṃkāre dharmiṇi jñānatvasya pratyakṣasidhdatvāt | nāpi kādācitkaviśeṣaṇamasidhdam , sarvadā'hamiti jñānābhāvāt | nāpi virudhdaḥ , sapakṣe darśanāt | na cānaikāntikaḥ , dhūmapāvakayoriva kādācitkajñānakādācitkakāraṇayoḥ pratyakṣānupalambhābhyāṃ vyāptisidhdeḥ | kādācitkajñānasya cākādācitkakāraṇādutpattau kādācitkakāraṇādanutpattiprasaṅgaḥ | aniyatahetukatāyāṃ cāhetukatāprasaṅgaḥ , tathā'pyanaikāntikatve prasidhdadhūmādiheturapyanaikāntikaḥ syāt , viśeṣābhāvāt | api cāhaṃkārasya akādācitkakāraṇapūrvakatve sadaivodayaprasaṅgaḥ | kāraṇasya kurvadrūpatvāt , akurvataścopacārataḥ kāraṇatvāt , kurvadakurvatoraikyābhāvāt | bhāve vā kurvato'pyakurvadrūpatāpattiḥ , tatsvabhāvatvāt | kiñcāhaṃkārasya akādācitka kāraṇādutpāde yugapadevotpādaprasaṅgaḥ , avyagrasāmagrīkatvāt | nanvahaṃkārasyālambanamātmā na kāraṇamiti cenna | akāraṇasyālambanatvāyogādatiprasaṅgāditi ||



atha kimākāśaṃ nāma kiñcidvastubhūtamasti? uta nāsti vā ? nāstyevaitat | yatra hi sapratighaṃ dravyamasti na tatrākāśamavakāśaṃ vā dadāti | yatra nāsti tatra tadabhāvādevāvakāśaḥ sidhda iti kva vā''kāśamavakāśaṃ dadyāt ? [ yasmādavakāśapradamākāśaṃ bhaṇyate ] tasmāt satyasmin sarvadā sarvathā sarvatrāvakāśaḥ syāt | na caitadasti | tasmānnāstyevākāśamiti pratīmaḥ | etacca vaibhāṣīkamatapekṣya dūṣaṇamuktam |

paraistvākāśaṃ śabdaguṇakamiṣyate | taccaikamiti cet samānadeśatvāt sarvaśabdānāṃ vibhāgena śravaṇaṃ na syāt | tatassannihitadeśa iva dūradeśābhimato'pi śabdaḥ śrūyeta | na vānyo'pītyekāntaḥ | dikkālayoścaikatvāt pūrvāparādipratyayānupapattiḥ | etena nityasyāpi manaso'sambhava eva | tathā hi - yugapajjñānānutpattyā mano'numīyate tadvādibhiḥ | anubhūyanta eva yugapadbahūni jñānāni narttakīdarśanādau | yadi punarmano [ nityaṃ ] syāttadānīmetāni jñānāni na yujyante | tasmānnāstyeva mano'pi ||

avayavinirasanapūrvakaṃ paramāṇumātrasamarthanam



pṛthivyādayo'vaśiṣyante | te cāvayaviparamāṇubhedena dvidhā iṣyante | tatra yo'vayavī ghaṭādiḥ paramāṇubhidvaryaṇukādi krameṇārabdhaḥ prasidhdaḥ , tasya upalabdhi lakṣaṇaprāptasyānupalambho bādhaka ityuktam | yadyavayavī nāsti kathaṃ tarhyayamekatvena pratibhāsata iti cet -

bhāgā eva bhāsante sanniviṣṭāstathā tathā |

tadvānnaiva punaḥ kaścinnirbhāgaḥ sampratīyate ||

ityuktam | nanu ko'yaṃ bhāgapratibhāso nāma ? nānādigdeśāvaṣṣṭambhena sañcitaḥ paramāṇupratibhāsa eva | yadyevaṃ kathaṃ ' pratibhāsadharmaḥ sthaulyam ' ityuktaṃ dharmottareṇa,tatrāpyayamevārthaḥ arthasya svarupeṇa nāsti vedanam, 'bhāktaṃ syādarthavedanam' iti vacanāt | tasmādyo'yaṃ nīlādiprabhāso nānādeśavyāpitvenānubhūyate sa eva sthūlapratibhāsa ityadoṣaḥ ye'pi tadārambhakāḥ paramāṇavo vaiśeṣikāṇāṃ , sākṣādadhyakṣyagocarā vaibhāṣikāṇāṃ darśane, svasvākārasamarpaṇapravaṇāḥ sautrāntikānāṃ mate , te'pi yogācārāṇāṃ darśane na sambhavanti | na khalvekaḥ paramāṇuḥ prasidhdimadhyāste | tasyādharottaracaturdikṣu paramāṇumadhyāsīnasya niyamena ṣaḍaṃśatāpatteḥ |yo hyasya svabhāvaḥ pūrvaparamāṇupratyāsannaḥ na sa evāparaparamāṇupratyāsanno ghaṭate | tayorekadeśatāprāpteḥ | evaṃ ca sa pūrvaparamāṇusannihitasvabhāvo'paraparamāṇuṃ pratyāsīdedyadi so'pi tatra syāt | asatyāmapi pratyāsattāvābhimukhyamātre'pyayameva vṛttāntaḥ | tataśca paramāṇumātraṃ piṇḍaḥ prasaktaḥ ||



yogācārasya matam

athavā'yaṃ vicāraḥ , yadetatpratibhāsamānaṃ tadekaṃ tāvanna yuktam , anantaroktavicārāt | nāpyanekaṃ , paramāṇuśaḥ paramāṇorayogāt | tathā hi - yadyasau sāṃśaḥ kathaṃ paramāṇuḥ ? atha niraṃśaḥ tadā saṃyuktāḥ paramāṇāvaḥ sarvātmanā saṃyogāt parasparamabhinnadeśāḥ syuriti sarvaḥ piṇḍaḥ paramāṇumātraṃ syāt , parvato'pi kṣitirapīti| tasmādavaśyaṃ tayoḥ svabhāvayorbhedo'bhyupetavyaḥ | yathā cānayostathā 'dharottaradakṣiṇottaraparamāṇupratyāsannānāṃ svabhābānāṃ ca bheda iti ṣaḍaṃśataiva paramāṇornyāyabalādāpatati | yadāha -

ṣaṭkena yugapadyogāt paramāṇoḥ ṣaḍāṃśatā |

ṣaṇṇāṃ samānadeśatvāt piṇḍaḥ syādaṇumātrakaḥ ||iti|



na caikāsiddhau anekasyāpi sidhdiriti na santi paramāṇavaḥ | yadi bāhyo'rtho nāsti kiṃ viṣayastarhyayaṃ pratibhāsaḥ ? pratibhāsaḥ khalveṣo'nādivitathavāsanātaḥ pravartamāno nirālambana eva lakṣyate | tathā hi -sati viṣaye sālambanatā syāt | tena cāvayavinā bhavitavyam , paramāṇupracayena vā | sa cāyamubhayo'pyanantarokta bādhakapramāṇa [ grāha ] grastavigraho na vyomatāmarasamatiśete yathoktam -

[ na sannāvayavī nāma na santi paramāṇavaḥ |]

pratibhāso nirālambhaḥ svapnānubhavasannibhaḥ ||iti||

nirālambanavādaḥ

svapnajñānaṃ nirālambanaṃ viditameva | na ca svaprajāgradanubhavayorbhedaḥ kaścidapyasti | sarvaprakārasādharmyadarśanāt | na cānālambanādanavāptarupaviśeṣaṃ vijñānaṃ sālambanasambandhamanubhavitumutsahate | yadanālambanādaviśiṣṭaṃ tadanālambanam , yathaikasmādākāśakeśadarśanāt dvitīyam [ jñānaṃ ] anālambanācca svapnajñānādaviśiṣṭaṃ vivādāspadībhūtaṃ jāgradvijñānamiti svabhāvahetuḥ ||

vijñānasyasya sākāratvanirākāratvapakṣabhedaḥ

yadi bāhyo'rtho nāsti kiṃ tarhi paramārthasat ? grāhyagrāhakādikalaṅkānaṅkitaṃ niṣprapañcavijñānamātraṃ paramārthasat | yathoktam -

' grāhyagrāhakanirmuktaṃ vijñānaṃ paramārthasat ' iti |

punaścoktam -

' nānyo'nubhāvyo budhdyā'sti tasyā nānubhavo'paraḥ |

grāhyagrāhakavaidhuryāt svayaṃ saiva prakāśate ||'

uktaṃ caitadbhagavatā -

' bāhyo na vidyate hyartho yathā bālairvikalpyate |

vāsanāluṭhitaṃ cittamarthābhāsaṃ pravarttate ||'iti ||

sākāravādināṃ matam

tatra kecidevamāhuḥ - vijñānamevedaṃ sarva sarvaśarīraviṣayabhāvena prasidhdam , tacca svasaṃvedanamiti na kasyacit grāhyaṃ grāhakaṃ vā | kalpanayā tu grāhyagrāhakabhāva iti vyavasthāpyate | tataḥ parikalpitagrāhyagrāhakabhāvarahitaṃ vijñānaṃ [ sākāraṃ ] satyamiti |

nirākāravādināṃ matam

anye tu sakalākārakalaṅkānaṅkitaṃ śudhdasfaṭikasaṃkāśaṃ vāstavaṃ vijñānam | ākārāstvamī vitathā evāvidyayā darśitāḥ prakāśante | tasmāt grāhyaṃ nāma nāstyeva grāhyābhāvāt tadapekṣayā yadgrāhakatvaṃ vijñānasya tadapi nāstīti | mādhyamikānāṃ tu darśane tadapi vijñānaṃ na paramārthasat , vicārāsahatvāt | svabhāvena hi yuktaṃ pāramārthika mucyate loke | na cāsya vicārataḥ kaścitsvabhāvo ghaṭate, eko vā'neko vā , pūrvavicārāsahatvāt | yathoktam -

' neṣṭaṃ tadapi dhīrāṇā vijñānaṃ pāramārthikam |

ekānekasvabhāvena viyogādganābjavat ||'iti ||

kīrtipādairapyuktam -

' bhāvā yena nirupyante tadrūpaṃ nāsti tattvataḥ |

yasmādekamanekaṃ vā rupaṃ teṣu na vidyate ||' iti||

tathā'laṅkārakāreṇāpyuktam -

' yadā tu na vikalpasya na cānyasya pramāṇatā |

tadā viśīryamāṇe'pi sarvasmin ko'parādhyatu ||'

'badhdamuktādi bhedo'pi naivāsti paramārthataḥ |

bhedo hi nāvabhātyeva sarvatra samadarśinām ||'iti||



prayogaḥ punarevam - yadekānekasvabhāvaṃ na bhavati na tatparamārthasat , yathā vyomakamalam ,ekānekasvabhāvaṃ ca na bhavati vijñānamiti vyāpakānupalabdhiḥ | na tāvadayamasidhdo hetuḥ | sākāre jñāne bahirartha iva ekānesvabhāvāyogyatvasya parisfuṭatvāt | yatra hi lokasya bāhyārthavyavahārastadeva sākāravādino jñānam , tato yattasya bahirbhāve bādhakaṃ tadevāntarbhāve'pi bādhakam | na hi sthūlamekamanekaṃ ca paramāṇurupamapīṣyate | vijñānātmakānāmayamākāro yadyekaḥ sthūlo yati vā'nekaḥ paramāṇuśo bhinnaḥ , ubhayathā'pi bāhyārthapakṣabhāvi dūṣaṇamaśakyamurdhdatum | na hi tadvijñāne bahirbhāvanibandhanaṃ dūṣaṇam! yena tadbhāvena bhavet | mūrtinimittaṃ bādhakam,



nāmūrte vijñānātmani ityapi nissāram | sākāratāyāṃ vijñānasyāpi mūrtatvāt | ayameva hi deśāvitānavā [ nākāro ] mūrtiriti ||

śrīmanmahājagaddalavihārīya mahāpaṇḍita bhikṣumokṣākaraguptaviracitāyāṃ tarkabhāṣāyaṃ parārthānumānaparicchedaḥ tṛtīyaḥ samāptaḥ ||

granthāgraṃ ślokamānaṃ 840

tarkabhāṣāmimāṃ kṛtvā puṇyamāsādi yanmayā |

tena yuṇyena loko'yaṃ budhdatvamadhigacchatu ||



* yādṛśaṃ pustake dṛṣṭaṃ tādṛśaṃ likhitaṃ mayā |

yadi śudhdamaśudhdaṃ vā mama doṣo na dīyate ||



udakānalacaurebhyaḥ mūrkhakebhyastathaiva ca |

kaṣṭena likhitaṃ śāstraṃ yatnena paripālayet ||*



tarkabhāṣā samāptā
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project