Digital Sanskrit Buddhist Canon

2 svārthānumānam

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2007
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version 2 स्वार्थानुमानम्
svārthānumānam



anumānasya dvaividhyam svārthānumānalakṣaṇam



anumānaṃ dvividham - svārthaṃ parārthaṃ ca | svasmai yattat svārthamanumānaṃ jñānātmakam | parvatādau dharmiṇi dhūmādikaṃ dṛṣṭvā yasya pratipattuḥ vahnijñānamutpadyate, sa eva tena jñānena parokṣamarthaṃ pratipadyate nānya iti svārthānumānamucyate | parasmai yattat parārtham | parārthānumānaṃ vacanātmakam | trirupaliṅgapratipādakaṃ vacanaṃ paraṃ pratipādayati jñāpayatīti kṛtvā vacanamapyanumānaśabdenocyate, upacārāt , yathā āyurghṛtamiti |

anumānasya kāryam

tatra svārtha trirupaliṅgādyadanumeye jñānam | rupatrayayuktālliṅgādanumeye parokṣaviṣaye yad jñānaṃ rpatipatturutpadyate , tat svārthānumānam | tacca dharmaviśeṣa sambandhitayā sādhyāvinābhāvitvaniścaya ityeke | agnyadhyavasāya ityanye |

liṅgasya trirupatvam

samprati liṅgasya trirupatvamucyate - anumeye satvameva niścitam | anumeye parvatādau dharmiṇi liṅgasyāstitvameva niścitaṃ , tadekaṃ rupaṃ pakṣadharmatāsaṃjñakam | atra sattvagrahaṇenāsidhdasya nirāsaḥ , yathā -anityaśśabdaścākṣuṣatvāt , cākṣuṣatvaṃ cakṣurvijñānagrāhyatvamucyate , tacca śabde dharmiṇi nāsti | evakāreṇa pakṣaikadeśāsidhdasya nirāsaḥ , yathā digambaraprayogaḥ - cetanāstaravaḥ svāpāt | patrasaṅkocalakṣaṇo hi svāpaḥ , sa ca sarveṣu taruṣvasidhdaḥ | niścitagrahaṇena sandigdhāsiddhasya nirāsaḥ , yathā - agniratra vāṣpāditvena sandihyamānād bhūtasaṃghātāt | satvaśabdātpaścādevakāreṇa asādhāraṇasya nirāsaḥ , yathā- anityaśśabdaḥ śrāvaṇatvāt ghaṭavat ||

sapakṣanirupaṇam



sapakṣa eva sattvaṃ niścitamiti vartate| samānaḥ pakṣaḥ sapakṣaḥ | pakṣeṇa saha sadṛśo dṛṣṭāntadharmītyarthaḥ | sapakṣa eva satvaṃ niścitamityanvayasaṃjñakaṃ dvitīyaṃ rupam | atra sattvagrahaṇena virudhdasya nirāsaḥ , yathā - śabdo nityaḥ kṛtakatvāt ghaṭavat | kṛtakatva hi nityatvavipakṣeṇānityatvena vyāptamiti virudhdamucyate | evakāreṇa sādhāraṇasya nirāsaḥ , yathā - nityaśśabdaḥ prameyatvāt ghaṭavat | prameyatvaṃ hi vikalpaviṣayīkṛtatvam , tacca sapakṣe ākāśādau vipakṣe ca ghaṭādau sarvatrāstīti sādhāraṇamucyate | sattvaśabdāt pūrvasminnevakāreṇa sarvasapakṣāvyāpino'pi prayatnānantarīyakasya hetutvaṃ kathitam | yathā - anityaśśavdaḥ prayatnānantarīyakatvādghaṭavadvidyudvat | niścitagrahaṇena sandigdhānvayasya nirāsaḥ , yathā - asarvajño'yaṃ kaścit vaktṛtvādiṣṭapuru ṣavat | iṣṭapuruṣe sapakṣe ca vaktṛtvamasarvajñatvena vyāptamavyāptaṃ vā na jñāyate ||

vipakṣanirupaṇam

asapakṣe cāsattvameva niścitam | na sapakṣo'sapakṣaḥ | tatrāsattvameva niścitaṃ vyatirekasaṃjñakaṃ tṛtīyaṃ rupam | atrāpyasattvagrahaṇena virudhdasya nirāsaḥ | yathā nityaśśabdaḥ kṛtakatvādghaṭavat | virudhdo hi vipakṣe'sti | evakāreṇa sādhāraṇasya vipakṣaikadeśavṛtternirāsaḥ | prayatnānantarīyakatve sādhye anityatvaṃ vipakṣaikadeśe vidhudādāvasti | ākāśādau nāsti | tato niyamenāsya nirāsaḥ | asattvavacanātpūrvasminnavadhāraṇe ayamarthaḥ syāt | vipakṣa eva yo nāsti sa hetuḥ | tathā ca prayatnānantarīyakatvaṃ sapakṣe'pi nāsti , tato na hetuḥ syāt , tataḥ pūrva na kṛtamiti | niścitagrahaṇena sandigdhavipakṣavyāvṛttikasya nirāsaḥ | yathā'vītarāgo'yaṃ puruṣo vaktṛtvāt , rathyāpuruṣavat | yatrā'vītarāgatvaṃ nāsti tatra vaktṛtvamapi nāsti , yathopalakhaṇḍe | yadi nāma pāṣaṇakhaṇḍādubhayaṃ vyāvṛttaṃ tathāpi na jñāyate kimavītarāgatvanivṛttyā pāṣaṇakhaṇḍādbaktṛtvaṃ nivṛttaṃ , ahosvit svata eveti| tataḥ sandigdhavyatireko'yamanaikāntikaḥ | asattvaśabdātpaścādevakāreṇa vipakṣaikadeśavṛtternirāsaḥ | yathā - prayatnānantarīyakaśśabdo'nityatvāt | anityatvaṃ vipakṣādākāśānnivṛttaṃ , na vidyutaḥ | tato vipakṣaikadeśavṛttitvamasya||



trirupaprayogasya prayojanam

nanu sapakṣa eva sattyamityukte sāmārthyādevāsapakṣe cāsattvamiti gamyate | tatkimarthamubhayorupādanamiti cet ? vipakṣaniyamārthamiti pūrvavṛddhāḥ | te ca trividha eva vipakṣo bhavatīti manyante | sādhyābhāvamātraṃ , sādhyādanyaḥ , sādhyena saha viruddhaśca prayoganiyamārthamiti kecit | anvayaprayogo vyatirekaprayogo vā niyamavānekaḥ prayoktavyo na dvāvapīti | sādharmyavaidharmyaprayogasūcanārthamiti kecit|

triliṅgabhedanirupaṇam

trirupāṇi ca trīṇyeva liṅgāni | trīṇi rupāṇi yeṣāṃ tāni trirupāṇi trīṇyeva liṅgāni | kāryaṃ trirupaṃ liṅgam | svābhāvastrirupaṃ liṅgam | anupalabdhistrirupaṃ liṅgam | sādhanaṃ jñāpakaṃ heturvyāpyaṃ ceti liṅgāparanāmāni |

kāryahetunirupaṇam

tatra kāryaṃ yathā - yatra dhūmastatrāgniryathā mahānase , dhūmaścātreti | vyāptipakṣadharmatāsaṃjñakaṃ dvayavayavameva sādhanavākyaṃ saugatānām | anye tu pratijñāhetudṛṣṭāntopanayanigamanaṃ ceti pañcāvayavaṃ sādhanavākyamāhuḥ | upanyāsaścedṛśaḥ - agniratra , dhūmāt , yatra dhūmastatrāgniryathā mahānase , tathā cāyaṃ, tasmādagniriti | etaccāyuktam | pratijñāvacanamātrātsambandharahitāt sādhyapratipatterayogāt | sambandhābhāvastu śabdārthayoḥ sambandhadūṣaṇe pratipāditatvānna punarucyate | pratijñāmantareṇa pañcapyantahetuprayogo'pyayuktaḥ | hetuṃ vinopanayadṛṣṭāntāvapyayuktau| yatra pratijñaiva nāsti tatra pratijñāyāḥ punarvacanaṃ nigamanaṃ kuto bhaviṣyatīti sarvamāmūlaṃ viśīrṇam |

kāryasambandhanirapaṇam

ayaṃ ca kāryaheturviṣayabhedena trividhaḥ | agnyādau sādhye dhūmādiḥ trividhapratyakṣānupalambhena niścetavyaḥ | cakṣurādau sādhye jñānaṃ kādācitkāryotpādānniścīyate | rupādau sādhye rasādirekasāmagryadhīnatayā niścīyate, yathā mātuluṅgafale rasādrūpānumānam | na rupādrasānumānam | atra rupe janayitavye pūrvakaṃ rupamupādānam | rasastu sahakārikāraṇam | pūrvapuñjāduttarapuñjasyotpattau nyāya eṣaḥ | nanūpādānasahakārikāraṇayoranvayavyatirekānuvidhānasya kāryaṃ prati tulyatvātko bhedaḥ ? ucyate, yadvikriyayā yanniṣpattirekasantāne tatkāryaṃ pratipūrvakamupādānam | yatsantānāntare viśeṣodayanimittaṃ tatsahakārikāraṇam | yathā śālyaṅkure janayitavye śālibījamupādānam , kṣitisalilādi tatra sahakāri | tadevaṃ kāryahetustadutpattisambandhād gamaka iti sthitam ||

svabhāvahetunirupaṇam

svabhāvo yathā - svabhāvaḥ svasattāmātrabhāvini sādhyadharme yo heturucyate sa tasya sādhyasya dharmasya svabhāvo boddhavyaḥ | yathā- vṛkṣavyavahārayogyo'yaṃ śiṃśapāvyavahārayogyatvāt | ayamiti puraḥ paridṛśyamānaḥ padārtho dharmī | śiṃśapāvyavahārayogyatvāditi hetuḥ | śiṃśapāvyavahārayogyatvāditi ko'rthaḥ ? śākhāpatravarṇasaṃsthānaviśeṣavyavahārayogyatvādityarthaḥ | vṛkṣavyavahārayogyatvaṃ sādhyam| nanvekatve sādhyasādhanabhāvo na yuktaḥ , pratijñārthaikadeśatvāt ? na | abhede'pi kaścitpratipattā śiṃśapāvyavahāraṃ kṛtvā tatra vṛkṣavyavahāraṃ prāk kṛtamapi vyāmohāt kiñcidāropya punarna karoti | sa idāniṃ svabhāvahetunā vyavahāryate | tasmādetayoḥ paramārthata ekatve'pi vikalpabuddhau vyāvṛttisamāśrayeṇa samutpannāyāṃ bhedena pratibhāsanāt sādhyasādhanatvaṃ na virudhyata iti ||

anupalabdhihetunirupaṇam

anupalabdhiryathā - nāstīha pradeśe ghaṭaḥ , upalabdhilakṣaṇaprāptasyānupalabdheḥ | upalabdhilakṣaṇaprāptasyeti dṛśyasyetyarthaḥ |

nanvasataḥ kathaṃ dṛśyatā ? ekendriyajñānagrāhyo pradeśādāvupalabhyamāne yadi ghaṭaḥ syāt dṛśya eva bhavediti| upalambhapratyayāntarasākalyāt dṛśtayā sambhāvitaḥ , na tu dṛśya eva | tasyānupalabdheriti hetuḥ | sa caikajñānasaṃsargipadārthādekajñānasaṃsargipadārthopalambhādvā niścīyata iti tadubhayaṃ karmakartṛbhāvena paryudāsavṛttyā anupalabdhirucyate , na tu prasajyavṛttyā upalabdhinivṛttimātram | taddhi svayameva na kiñciditi kathaṃ sādhanaṃ syāt | nāpi pratiṣedhyādanyasya jñānamātram , rupopalambhādapi nāraṅgarasaniṣedhaprasaṅgāt | tasmānniṣedhyādanyadviśiṣṭameva vastudvayaṃ pradeśaḥ pradeśajñānaṃ vā'nupalabdhiriti sthitam |

abhāvo'sādhyaḥ

ata evābhāvo na sādhyate | tasya ghaṭaviviktapradeśagrāhiṇā pratyakṣeṇaiva siddhatvāt | abhāvavyavahārastu mṛḍhaṃ prati anulambhena sādhyate | tathā hi - kaścinmūḍho rajaḥprabhṛtiṣu sāṃkhyaprasiddheṣu guṇeṣvanupalambhena pravarttitābhāvabyavahāro'pi punaḥ sarvaṃ sarvatrāstīti svasiddhāntābhyāsāt kvā'pi pradeśādau ghaṭānupalambhe satyapi nābhāvavyavahāraṃ karotītyanupalambhena trividho vyavahāraḥ kāryate | tatra niḥ śaṅkagamanāgamanalakṣaṇaḥ kāyiko vyavahāraḥ | ghaṭo nāstīti vācikaḥ | īdṛśa eva antarjalpākāro mānasikaśceti |

anupalabdhertādātmyatadutpattisambandhanirupaṇam

anupalambhasya karmadharmapakṣe sādhyena saha [sādṛśye] tādātmyalakṣaṇa eva sambandho boddhavyaḥ | kartṛdharmapakṣe tu tadutpattiḥ | tathā hi - ghaṭaviviktapradeśaḥ pradeśajñānaṃ vā'nupalabdhirityuktam | asadvyavahārayogyatvaṃ ca tasya svabhāvaḥ [na kārya ] jñānaṃ tu pradeśasya kāryamiti ||

anupalabdhervyapadeśaḥ

nanu yadyanupalabdherapi tādātmyatadutpattī eva sambandhau , kathaṃ tarhi kāryasvabhāvābhyāmanupalabdherbhedaḥ ? pratiṣedhasādhanāt bhedau na vastutaḥ | yathoktamācāryeṇa -

atra dvau vastusādhanau , ekaḥ pratiṣedhahetuḥ iti |

upalavdhilakṣaṇaprāptatvaviśiṣṭena deśavipakṛṣṭe sumervādau kālaviprakṛṣṭe bhaviṣyacchaṅkhacakravartyādau svabhāvaviprakṛṣṭe piśācādāvanupalambhamātrasambhave'pi nābhāvavyavahāra ityuktaṃ bhavati |

anupalabdhervartamānakāle anāgatakāle ca pramāṇam

iyaṃ cānupalabdhirvartamānakāle pramāṇaṃ viśiṣṭasmaraṇasadbhāve'tītakāle ca , anāgatakāletvanupalabdhiḥ svayameva sandigdharupā | tato na pramāṇam | [anayā'nulabdhyā'bhāvavyahāraḥ sādhyate, na tvabhāvaḥ | tasya pratyakṣeṇaiva sidhdatvādityuktaṃ prāk ] yathā''hanyāyavādī -



amūḍhasmṛtisaṃskārasyātītasya vartamānasya ca pratipattṛpratyakṣasya

nivṛttiranupalabdhi rabhāvavyavahārasādhanī iti|

anupalabdhibhedāḥ

tatra yadā dūratvānniṣedhyasyāyogyadeśatvaṃ syāt , tadā dṛśyānupalabdhiḥ sākṣātprayoktuṃ na śakyata iti kāryānupalabdhyādayaḥ prayujyante | ata eveyaṃ prayogabhedena ṣoḍaśadhā bhavati | (1) tatra svabhāvānupalabdhiryathā- nāstyatra dhūmaḥ , upalabdhilakṣaṇaprāptasyānupalabdheḥ | pratiṣedhyasya dhūmasya yaḥ svabhāvaḥ tasyehānupalabdhiḥ | (2) kāryānupalabdhiryathā- nehāpratibaddhasāmarthyāni dhūmakāraṇāni santi , dhūmābhāvāt | pratiṣedhyānāṃ hi dhūmakāraṇānāṃ kārya dhūmaḥ , tasyehānupalabdhiḥ | (3) kāraṇānupalavdhiryathā- nāstyatra dhūmaḥ dahanābhāvāt | pratiṣedhyasya dhūmasya kāraṇaṃ dahanaḥ , tasyehānupalabdhiḥ | (4) vyāpakānupalabdhiryathā - nātra śiṃśapā , vṛkṣābhāvāt | pratiṣedhyāyāḥ śiṃpāyāḥ vyāpako vṛkṣaḥ , tāsyehānupalabdhiḥ | (5) svabhāvaviruddhopalabdhiryathā- nātra śītasparśaḥ , vahneriti | pratiṣedhyasy śītasparśasya yaḥ

svabhāvaḥ tasya virudhdo vahniḥ tasya cehopalabdhiḥ |(6) kāryaviruddhopalavdiryathā -nehāpratibadhdasāmarthyāni śītakāraṇāni santi , vahneriti| antyadaśāprāptameva kāraṇaṃ kāryaṃ janayati , na sarvaṃ kāraṇām , tato viśeṣaṇopādānam | pratiṣedhyānāṃ śītakāraṇānāṃ kāryaṃ śītaṃ , tasya viruddho vahniḥ , tasyehopalabdhiḥ | (7) kāraṇaviruddhopalabdhiryathā -nāsya romaharṣādiviśeṣāḥ santi , sannihitadahanaviśeṣatvāt | pratiṣedhyānāṃ romaharṣādiviśeṣāṇāṃ kāraṇaṃ śīta , tasya viruddho dahanaviśeṣaḥ , tasya cehopalabdhiḥ | (8) vyāpakaviruddhopalavdhiryathā - nātra tuṣārasparśaḥ , dahanāt | pratiṣedhyasya tuṣārasparśasya vyāpakaṃ śītaṃ , tasya viruddho dahanaviśeṣaḥ tasyehopalabdhiḥ | (9) svabhāvaviruddhakāryopalabdhiryathā, nātra śītasparśaḥ, dhūmāt | pratiṣedhyasya śītasparśasya yaḥ svabhāvastasya viruddho'gniḥ, tasya kārya dhūmaḥ , tasya cehopalabdhiḥ | (10) kāryaviruddhakāryopalabdhiryathā-nehāpratibadhdasāmarthyāni śītakāraṃṇāni santi dhūmāditi | pratiṣedhyānāṃ śītakāraṇānāṃ kāryaṃ śītaṃ , tasya viruddho vahniḥ , tasya kāryaṃ dhūmaḥ , tasya cehopalabdhiḥ | (11) kāraṇaviruddhakāryopalabdhiryathā -na romaharṣādiviśeṣayukta sparśavānayaṃ pradeśo dhūmāditi | pratiṣedhyānāṃ hi romaharṣādisparśaviśeṣāṇāṃ kāraṇaṃ śītam , tasya viruddho'gniḥ , tasya kāryaṃ dhūmaḥ, tasya cehopalabdhiḥ | (12) vyāpakaviruddhakāryopalabdhiryathā - nātra tuṣārasparśaḥ , dhūmāditi | niṣedhyasya tuṣārasparśasya vyāpakaṃ śītam , tasya viruddho'gniḥ , tasya kāryaṃ dhūmaḥ , tasya cehopalabdhiḥ |

(13) svabhāvaviruddhavyāptopalabdhiryathā - nātra vahniḥ , tuṣārasparśāt | pratiṣedhyasya hi vahneryaḥ svabhāvastasya viruddhaṃ śītam , tena vyāptastuṣārasparśaḥ , tasya cehopalabdhiḥ | (14) kāryaviruddha - vyāptopalabdhiryathā - nehāpratibaddhasāmarthyāni vahnikāraṇāni santi , tuṣārasparśāditi | pratiṣedhyānāṃ vahnikāraṇānāṃ kāryaṃ vahniḥ , tasya viruddhaṃ śītam , tena vyāptastuṣārasparśaḥ , tasya cehopalabdhiḥ | (15) kāraṇaviruddhavyāptopalabdhiryathā - nātra dhūmastuṣārasparśāditi | pratiṣedhyasya dhūmasya yatkāraṇamagniḥ , tasya viruddhaṃ śītam , tena vyāptastuṣārasparśaḥ , tasya cehopalabdhiḥ|

(16) vyāpakaviruddha -vyāptopalabdhiryathā - nāyaṃ nityaḥ , kadācitkāryakāritvāt | pratiṣedhyasya nityatvasya niratiśayatvaṃ vyāpakaṃ, tasya viruddhaṃ sātiśayatvaṃ , tena vyāptaṃ kadācitkāryakāritvaṃ , tasya cehopalabdhiḥ |

ete ca kāryānupalabdhyādayaḥ pañcadaśa prayogāḥ svabhāvānupalabdhisvabhāvā eva pratipattavyāḥ | prayuktibhedena paraṃ bhedaḥ | tatra svabhāvānupalambhenāsad vyavahārayogyatvaṃ sādhyate, na tvābhāvaḥ | tasya ca pratyakṣeṇaiva siddhatvāt | aparaiśca sarvairabhāvo'bhāvabyavahāraśca sādhyate , teṣāṃ parokṣaviṣayatvāt ||

iti tarkabhāṣāyāṃ svārthānumānaparicchedo dvitīyaḥ samāptaḥ ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project