Digital Sanskrit Buddhist Canon

Samyaksambuddhabhāṣitaṃ pratimālakṣaṇam

Technical Details
samyaksambuddhabhāṣitaṃ pratimālakṣaṇam


namo buddhāya|


[evaṃ mayā śrutamekasmin samaye] buddho bhagavān jetavane viharati sma| tuṣitavarabhavanāt māturdharmadeśanāgamanakālasamaye śāriputro bhagavantametadavocat| bhagavan bhagavatā gate parinirvṛte vā śrāddhaiḥ kulaputraiḥ [kuladuhitṛbhiśca] kathaṃ pratipattavyam| bhagavānāha-śāriputra ! mayi gate parinirvṛte vā nyagrodhaparimaṇḍalaṃ kāyaṃ kartavyam| yāvatkāyaṃ tāvadvyāmaṃ yāvadvyāmaṃ tāvatkāyaṃ pūjāsatkārārthaṃ pratimā kartavyā| sarvāṅgopāṅgāvayavasthaulyalāvaṇyalālityasalīlatvaṃ chatrākāraṃ śiraḥskandhāṃ(dhasu)saṃsthitoṣṇīṣatvādisusaṃsthānāt| tatrāyāmavistāroccheda(tsedha)sandhibandhanirgamaiḥ pramāṇaṃ bodhisattvānāṃ sugatānāñca pravakṣyāmi tacchṛṇu| tatra tāvat pramāṇaṃ bodhisattvānāṃ svenāṅgulīpramāṇenaśataṃ viṃśatyuttaram, buddhānāṃ pañcaviṃśatyuttaram|



caturaṅgulamuṣṇīṣaṃ keśasthānaṃ tathaiva ca|

sārddhatrayodasī(śī) mātrā mukhabhāgañca tattrayam||1||



lalāṭaṃ nāsikāñcādhaścibukāntaṃ tṛtīyakam|

caturaṅgulaṃ lalāṭaṃ [ca] tulyaṃ nāsikayā bhavet||2||



sādhikaṃ cibukāntaṃ tu cibukaṃ dvayaṅgulaṃ bhavet|

āyāmaṃ nirgamāccaiva caturaṅgulamiṣyate||3||



caturaṅgulau kapolau tu karṇamūlādviniḥśri(sṛ)tau|

hanuḥ syāttryaṅgulocchedo(tsedho)vistāre dvayaṅgulaśca saḥ||4||



sā'dhikaḥ paripūrṇṇaḥ syānmahāsiṃhahanuryathā|

adharo dvayaṅgulāyāmo nirgamoccheda(tsedha)mātrikaḥ||5||



madhye syācchobhanā rekhā sṛkkaṇī mātṛke smṛtau|

caturaṅgulamāyāmaṃ vaktraṃ kuryādvicakṣaṇaḥ||6||



yathopapannasthānāścatvāriṃśaddaśanāḥ smṛtāḥ|

uttaroṣṭho'ṅgulārddhaḥ syāttathaiboccheda(tsedha)nirgamaḥ||7||



tribhāgāṅgulikā kāryā godhistasyaiva ca sthitā|

nāsā dvayaṅgulavistārā sārddhamaṅgulamunnatā||8||



arddhāṅgule same vṛtte nāsāyāḥ śrotasī smṛtau(te)|

nāsāvaṃśaḥ samo madhye vistāreṇārddhamātrikaḥ||9||



netrāntaro'ṅgule jñeyo netre ca caturaṅgule|

vistārāddvayaṅgulau madhye tayostārā tribhāgikī||10||



dṛṣṭiḥ syātpañcabhāgena dvayaṅgulaṃ tryaṅgulaṃ tayoḥ|

aṅgulasya caturthāṃśo visṛ(stṛ)to'kṣiḥ samudgakaḥ||11||



padmapatrākṛtiḥ kāryo netrakośo'ṅgulitrayam|

karavīrasamaṃ sūtraṃ netrayoḥ nāsikāpuṭe||12||



tārā same ca cibuke sṛkkaṇī pariyojayet|

antarastu bhruvaḥ kāryaṃ vistṛtaṃ sārddhamaṅgulam||13||



madhye corṇātra vijñeyā śubhā pūrṇendusannibhā|

nāsikāvatsa(vaṃśa)sūtrorṇā tathā mūrdhva(rdha)jasaṃsthitam||14||



śiromaṇīḥ sa vijñeyaḥ suprabho vimalastathā|

caturaṅgulamucchedāllalāṭopari mastakam||15||



chatrākāraṃ śubhannīlaṃ dakṣiṇāvarttastūrdhvajam|

bhrurekhā syāccaturmātrā karṇāgraṃ cāpi tatsamam||16||



niḥsṛtau dvayaṅgulau karṇau tayoḥ patrārddhamātrikaḥ|

ucchedo(tsedho)mātriko jñeyaḥ śliṣṭaśrotrārddhamātrikāḥ||17||



aṅgulasya caturthāṃsaḥ(śaḥ) karṇāvarttastu vistaraiḥ|

sārddhamātre'ṅgule dve syāt karṇastvantarabhāgataḥ||18||



pārśvau syātāṃ yathāśobhaṃ keśāścāpi tathaiva ca|

arddhapañcamamātrañca karṇapatramapāṅgataḥ||19||



karṇātkarṇāntavijñeyo mastako'ṣṭādaśāṅgulaḥ|

caturdaśāṅgulaṃ pṛṣṭhaṃ tayorantaramiṣyate||20||



catvāriṃśanmātrañca śiraḥ syātpariṇāhataḥ|

grīvocchedā(tsedhā)ccaturmātrā vistārādaṣṭamātṛkā||21||



pariṇāhācca kartavyā caturviśatimātṛkā|

grīvāntānyaṅgulānyaṣṭau skandhāṃso(śo) dvādaśāṅgulaḥ||22||



vināntarāṃśo vṛttaśca skandhaḥ syāllakṣaṇānvitaḥ|

catvāriṃśatamātrāṇi bāhau cāyāmamiṣyate||23||



bāhurviśatimātrastu prabāhuḥ ṣoḍaśastathā|

dvādaśāṅgulahastāgraṃ maṇibandhātprakīrtitaḥ||24||



kukuṇīmaṇibandhābhyāmaṅgulañcāṅgulaṃ smṛtam|

bāhau madhyaparikṣepa iṣṭo viṃśatimātṛkaḥ||25||



prabāhuḥ ṣoḍaśaḥ [śca] syāddviṣaṭko maṇibandhane|

āyāmaṃ saptakaṃ pāṇau talavistārapañcakam||26||



śaṅkhañcakraṃ tale nyastaṃ padma cākuliśāṅkuśam|

sarvalakṣaṇarūpiṇyo le(re)khāḥ kāryyāḥ pṛthagvidhāḥ||27||



pañcāṅgulāyatā madhyā parvārddhonā pradeśinī|

aṅgulārddhavihīnā tu kartavyā syādanāmikā||28||



anāmikātaḥ parvonā kartavyā tu kanīyasī|

triparvāṅgulayaḥ sarvāḥ parvārddhena nakhāḥ[śu]bhāḥ||29||



maṇibandhopariṣṭāttu so'ṅguṣṭhaścaturaṅgulaḥ|

tāvāneva parikṣepaḥ parvārddhena nakhaśca saḥ||30||



aṅguṣṭhāttu pradeśinyā antaraṃ tryaṅgulaṃ smṛtam|

kanīyasī maṇibandhādbhavetpañcāṅgulāyataḥ||31||



agrahastaparikṣepo vijñeyo dvādaśāṅgulaḥ|

dairghyāttṛtīyabhāgaḥ syāt svāṅgulīnāṃ parigrahaḥ||32||



grīvāhṛdayayormadhye sārddhadvādaśamātrikaḥ|

hṛnnābhyo[śca] catuścaiva stanayorapi cāntaram||33||



stanayorupariṣṭācca kakṣe kārye ṣaḍaṅgule|

tadūrdhvaṃ punarāskandhānnavamātrā prakīrtitā||34||



uraso'pi ca vistāraḥ pañcaviṃśatimātrikaḥ|

pariṇāhāduraḥ kāryo vistārāttriguṇaṃ śubham||35||



stananābhyantare(raṃ) caiva ṣoḍaśāṅgulamiṣyate|

avedhaḥ sandhirandhrābhyāṃ nābhimaṇḍalamaṅgulam||36||



nābhimadhyāt parikṣepaḥ ṣaṭcatvāriṃśadaṅgulaḥ|

aṣṭādaśāṅgulaṃ caiva vistāreṇa kaṭirbhavet||37||



nābhimeḍhrontarañca syāt sārddhadvādaśamātrikaḥ|

tadarddhena tu meḍhraḥ syādapānapariṇāhataḥ||38||



pañcamātrāyatau lambau vṛṣaṇau caturaṅgulau|

pañcamātrāṇi catvāri vistārāyāmatastayoḥ||39||



ūrū samāhitau kāryau pañcaviṃśatimātrikau|

suvistāraṃ tayormadhyaṃ māpayeddvādaśāṅgulam||40||



pariṇāhe'pi kartavyaṃ śubhaṃ ṣaṭtriṃśadaṅgulam|

madhye................caturaṅgulaṃ tu jānutaḥ||41||



sandhibandhaścaturmātrā tridvikaṃ jānugulphakam|

guḍhagulphaṃ sirāsthitvaṃ sukumārau stayau (?) śubhau||42||



ṛjuvṛttāyate jaṃghā(ghe) pañcaviṃśatimātrike|

tayormadhye pariṇāha ekaviṃśatimātrikaḥ||43||



caturdaśāṅgulā'yatā gulphāntāścaturaṅgulam|

gulpho dvādaśakāyāmaḥ pādaḥ pādārddhavistaraḥ||44||



pārśvau dvayaṅgulavistārau pārṣṇī ca caturaṅgule|

ṣaḍaṅgulaṃ tva(su)vistāraṃ triguṇaṃ pariṇāhataḥ||45||



pañcāṅgulyo dviparvāṇi parvārddhena nakhāḥ smṛtāḥ|

pañcāṅgulaṃ parikṣepādaṅguṣṭhastryaṅgulāyataḥ||46||



aṅguṣṭhakasamā caiva āyāmena pradeśinī|

ṣoḍaśāṣṭāṣṭabhāgena śeṣā hīnāḥ parasparam||47||



aṅgulyo mātrikocchre(tse)dhādaṅguṣṭhaḥ sārddhamātrikaḥ|

tatra tāmranakhāḥ sārddhāṃ aṅgulāḥ komalāyatāḥ||48||



kūrmapṛṣṭhasamau pūrṇau pādau bahiralaṃkṛtau|

samaśliṣṭānatācchidrau supratiṣṭhataḥ(ṣṭhita) lakṣaṇaiḥ||49||



tayostalaṃ sucakrādicitrākāraṃ tu kārayet|

pādāvatra praśaṃsanti sarvajñā hatakilviṣāḥ||50||



kukkuṭāṇḍaṃ tilākāraṃ caturasraṃ suvartulam|

sarvasāmānyaliṅgānāṃ mukhametaccaturvidham||51||



mahānarasurastrīṇāṃ kukkuṭāṇḍaṃ tilākṛtiḥ|

lāvaṇyaṃ darśanīyaṃ tat kārayet mukhadvayam||52||



pretabhūtapiśācānāṃ rakṣasāṃ vikṛtākṛtiḥ|

maṇḍalaṃ caturasraṃ ca kārayettu mukhadvayam||53||



samā dṛṣṭiḥ prasannā ca buddhānāmavalokane|

nādho nordhvaṃ na dainyena saṃyuktaṃ sarvadarśinām||54||



||iti samyaksambuddhabhāṣitaṃ pratimālakṣaṇaṃ samāptam||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project