Digital Sanskrit Buddhist Canon

Pratimālakṣaṇavivaraṇam

Technical Details


 



Pratimālakṣaṇavivaraṇam



 



oṃ ..........bhagavatā yadevoktaṃ buddhākṛtau phalam |



lakṣaṇaṃ buddhamūrttīnāṃ tadevātrāpi likhyate ||



sarvalakṣaṇasaṃpūrṇā pratimā sukhadāyikā |



tadvihīnā yadā yasmāt dānta(yā syādante )duḥkhapradāyika ||



 



kiṃ tatsukham | tadāha - yāvantaḥ paramāṇavo bhagavatstūpeṣu bimbeṣu vā tatkarturdivi bhūtale ca niyataṃ tāvanti rājyā....rūpāsanādhisaṃpadamvinā bhuktvā ca sarvaṃ....prāpte janmajarāvipattirahitaṃ prāpnoti bauddha padam | ato rūpakāyasya lakṣaṇamāha - tatra samyaksambuddhānāṃ mahāvajradharāṇāñca dairghyeṇa kāyasya bāhudvayapārśvaprasāritavyāmenāpi kiṃ pramāṇam | svakīyāṅgulena sārddhadvādaśāṅgulastālistena pañcaviṃśatyadhikaśatāṅgulam | locanādidevīnāṃ dvādaśāṅgulastālastena navatālenāṣṭottaraśatāṅgulāyāmo vyāmaśca | bodhisattvānāñca dvādaśāṅgulairdaśatālakameva | kharvvalambodarakrodhānāñca ṣaṇṇavatyaṅgulamaṣṭatālena |lalatkrodhānāṃ tu daśatālena viṃśatyuttaraśatāṅgulāyāmavyāmābhyāṃ sarvāṅgopāṅgoditaṃ jñātavyam | "śāsturddharmadeśanāgamanasamaye śāriputro bhagavantametadavocat - bhagavan bhagavatā vinā śrāddhaiḥ kulaputraiḥ kuladuhitṛbhiśca kathaṃ pratipattavyam | bhagavānāha - śāriputra !mayi gate parinirvṛte vā nyagrodhaparimaṇḍalaṃ yāvadvyāmaṃ tāvat kāyaṃ yāvatkāyaṃ tāvadvyāmaṃ pūjāsatkārārthaṃ pratimā kartavyā | sarvaṅgaupāṅgāvayavasthaulyalāvaṇyalālityasalīlatvaṃ saptotsadamahāhanutvaṃ chatrākāraśiraḥskandhasusaṃsthitoṣṇīṣatvādisusaṃsthānā| tatrāyāme vistārotsedhasandhibandhananirgamaiḥ pramāṇaṃ buddhamūrttīnāṃ bodhisattvānāṃ ca ''iti vacanāt | tatra lāvaṇyaṃ snigdhaca(dha)rmatā | lālityaṃ manoharatā | salīlatvaṃ tribhaṅgatvādiguṇena | saptotsadeti saptāvayavāḥ | utsadā ucchrayā unnatāśceti paryāyāḥ | katame pādadvayaṃ hastadvayaṃ skandhadvayaṃ grīvā ceti | aparaṃ prasiddhameva kiñcidunnatirucche(tse)dhaḥ | tatra caturaṅgulamuṣṇīṣaṃ keśasthānañca tathaiva lalāṭanāsikadhaścibukāntaṃ caturvādhikacaturaṅgulam | etenārddhatrayodaśīmātrā mukhabhāgaḥ| cibukaṃ dvyaṅgulaṃ bhavet | āyāmanirgamābhyāñcaiva caturaṅgulamiṣyate | caturaṅgulau kapolavākarṇamūlādvinirgatau | cakṣuradhaścarmaṇo'dhobhāgā hanuḥ syāt dvyaṅgulotsedho vistārāt dvyaṃgulaśca saḥ | bodhisattvāpekṣaḥ so'dhikaḥ paripūrṇaḥ syānmahāsiṃhahanuryathā | saṃbuddhamahāvajradharāṇāṃ kiñcidunnata ityarthaḥ | krodhānāṃ tu cipiṭo vistārādhikaḥ | adharo dvyaṅgulāyāmo nirgamotsedhamātrikaḥ | aṅgulyāstṛtīyabhāgo mātrika iti | adharamadhyaṃ bimbaphalavat | ekāṅgule sṛkkaṇī| caturaṅgulāyāmaṃ vaktraṃ yathopapannavinyāsaśca catvāriṃśaddaśanānāṃ rājadadantādikrameṇa | uttaroṣṭho'ṅgulārdhaścaturyavo nirgamotsedhābhyām | nāsāgrā'dharaṣṭāṅgulastribhāgā praṇīlākārā śmaśrumathyā | godhiḥ nāsādvyaṅgulavistārā sārddhāṅgulonnatā | buddhānāṃ kiñcidadhikā | atikrodhānāṃ kiñciccipiṭā pārśvanirgatā | arddhāṅgulasame vṛtte śrotasī| tasyā nāsāvaṃso(śo)nāsāgramavakro vistārārddhāṅgulaḥ | caturaṅgulaścakṣuḥ koṣaḥ | tanmadhyamekāṅgulaṃ vistārāt madhye dvyaṅgulam | bhrūvoradhastādārabhyādhaḥ paryantaṃ tryaṅguliḥ | cakṣuṣorantare nāsāmūlamekāṅgulaṃ bhrūcaturaṅgulāyatācāpākārā | arddhāṅgulavistārā madhye vajradharasya | krodhānāṃ tu kuṭilā | buddhānāṃ dhyānadṛṣṭīnāṃ dviyavavistārād dvyaṅgulaṣaṭyavādhikāyāmāccāpākāraṃ bodhisattvānāṃ tu caturyavavistārāt viṃśatiyavāyāmādutpalam | sarvāsāṃ śṛṅgārastrīṇāṃ aṣṭādaśayavāyāmena ṣaṭyavavistārāt matsyodarākāram | caturyavakaravīraṃ nāsāsamīpaṃ netrāntaḥ | aparanetrānto'pāṅgaścaturyavaḥ | tryaṅgulaścakṣurmaṇiḥ | piṭakena dviyavonnataḥ | kālikā sātirekapañcayavapramāṇā sṛkkaṇīsūtramādṛṣṭirmadhyeputtalikā | sārddhaṅgulasyaiva pañcabhāgena vistāreṇaikāṅgulaṃ tārātribhāgikā'ṅgulasya caturthāṃśaḥ prakāśito akṣiputrakaḥ | padmapatrākṛti[kāryo]netrakośo'ṅgulatrayam | karavīrasamasūtraṃ nāsikāpuṭasya | tārāsamaṃ cibukaṃ sṛkkaṇī tathā | bhruvormadhyaṃ sārddhāṅgulam | tatraivorṇṇā ekāṅgulā pūrṇacandranibhā | nāsā urṇā uṣṇīṣasamaṃ sūtram | bhruvo rekhāsamau karṇṇau | āyāmena caturaṅgulau dvyaṅgulavistārau tatpatraṃ ca yavam | tayorūrdhvapatraṃ caturyavaṃ natamūcemai (muccaire)kāṅgulam | vilaṃ caturyavam | kapolakarṇacchidrayormadhye karṇṇāvarttaḥ phalikākāro dviyavaḥ | karṇalatā caturaṅgulī dīrghataḥ sthūlā yathā śobhanā|



 



pūrvamuṣṇīṣādigrīvāparyantaṃ caturyavādhikaviṃśatyaṅgulamuktvā idānīṃ grīvādigulphādhaḥ paryantasya vibhāgaḥ kriyate | grīva caturaṅgulā | grīvāto hṛdayaṃ sārddhadvādaśāṅgulam | hṛdayānnābhiparyantaṃ tathā nābherāguhyaṃ sārddhadvādaśāṅgulam | ūruḥ pañcaviṃśatyaṅgulam,jaṃghāpi tathā | jānuḥ ṣaḍaṅgulam | dvyaṅgulo gulphaḥ | gulphādadhaścaturaṅgulameti samyaksaṃbuddhavajradharabodhisattvādīnāṃ daśatālasya kathito vibhāgaḥ | anyeṣāṃ tu yathāyogamunneyam |



 



yathāśobhaṃ śiromaṇirvimalaḥ kāryaḥ | uṣṇīṣaṃ madhyasthīkṛtya dvādaśāṅgulaṃ jaṭāmakuṭaṃ vajradharasya | vīrāṇāṃ bodhisattvānāṃ cāṣṭāṅgulaṃ jaṭājūṭaṃ makuṭaṃ ceti viśeṣaḥ | daśāṅgulamiti kecit | uṣṇīṣādho veṣṭanena dvādaśāṅgulam | lalāṭoparicchatrākāram | nīladakṣiṇāvartamūrddhvajam | unnatamastakāṃ(kaṃ)karṇasaṃmukhapṛṣṭhaveṣṭanena dvātriṃśadaṅgulamastakam | grīvā cāṣṭāṅgulavistārā | tasyā veṣṭanaṃ caturviṃśatyaṅgulam | grīvāyā aṣṭāṅgulaṃ hitvā karṇasamīpe caturaṅgulena saha dvādaśāṅgulaskandhāvṛttaḥ sthāṇukṣoṇānvitaḥ | kṛśatārahitaskandhāt kaphoṇerurdhvaṃ viṃśatyaṅgulo bāhuḥ kaphoṇirekāṅgulā | kaphoṇeradhastānmaṇibandhādūrddhvaṃ prabāhuḥ ṣoḍaśāṅgulaḥ | ekāṅgulo maṇibandhaḥ | maṇibandhādadho madhyāṅgulyagraparyantaṃ dvādaśāṅgulo hastaḥ | evaṃ pañcāśadaṅgulam | bāhau madhyeveṣṭanaṃ viṃśatyaṅgulam | upabāhormadhyaveṣṭanaṃ ṣoḍaśāṅgulam | maṇibandhe veṣṭanaṃ dvādaśāṅgulam | maṇibandhāt saptāṅgulaṃ karatalam | madhyāṅgulī pañcamātrā | tasyāḥ parvārddhonā pradeśinī | anāmikā tatsamā | parvonā kanīyasī | sarvāṅgulyastriparvāḥ | parvārddhena nakhāstāsām | maṇibandhāccaturaṅgulam tyaktvā nakhāgraṃ yāvaccaturaṅgulo'ṅguṣṭhaḥ | dviparvaḥ parvārddhena nakhaḥ | aṅguṣṭho vesṭanena caturaṅgulaḥ | aṅguṣṭhapradeśinyorantaraṃ tryaṅgulam | maṇibandhāt kanīyasīmūlaparyantaṃ pañcāṅgulam |



 



skandhāt kakṣaparyantaṃ navāṅgulam | kakṣāt stanaṃ yāvat ṣaḍaṅgulam | uraḥpṛṣṭhayorveṣṭanaṃ ṣaṭpañcāśadaṅgulam | stanayormadhyaṃ sārddhadvādaśāṅgulam | stananābhyormadhyaṃ ṣoḍaśāṅgulam | nābhimārabhya vṛṣṭhena (pṛṣṭhena)sa[ha]nābhiṃ yāvat ṣaṭcatvāriṃśadaṅgulaṃ nābhernimūtayo ekāṅgulaṃ pariṇāhaṃ ca | tathā vistareṇāṣṭādaśāṅgulā kaṭiḥ sphiccau caturaṅgulau vistārāyāmau | urumūlayormadhyaṃ dvādaśāṅgulam | veṣṭanena triguṇam | tayormadhya āyāmena pañcāṅgulau vistāreṇa caturaṅgulau aṇḍakoṣau | tadupari dvyaṅgulaṃ vistāreṇa guhyaṃ dairghyeṇa dviyavādhika - ṣaḍaṅgulam | urumadhyaṃ veṣṭanena dvātriṃśadaṅgulam | jānuveṣṭanamaṣṭāviṃśatyaṅgulam | jaṃghāmadhyaveṣṭanaṃ caturviṃśatyaṅgulam | jaṃghādho veṣṭanamekaviṃśatyaṅgulam | pādagrantheradhaḥ pārṣṇī caturaṅgule | adha ūrdhvataḥ ṣaḍaṅgule | tiryakvistārācca pariṇāhenāṣṭādaśāṅgule |



 



gulphātparato'ṅguṣṭhanakhāgraṃ yā[va]t pādau dvādaśāṅgulau vistāreṇa ṣaḍaṅgulau | adha ūrdhvena dvyaṅgulavistārau pādayoḥ pārṣṇī | pādāṅgulyaḥ pañca dvidviparvā | tāsāṃ madhyaparvārddhena nakhāḥ | pādāṅguṣṭhaḥ pañcāṅgulaḥ pariṇāhena dairghyeṇa tryaṅgulaḥ ,tatsamā pradeśinī | tasyāḥ sārddhaparvonā madhyamā | tasyā aṣṭama - bhāgonānāmikā | tasyā apyaṣṭamabhāgonā kanīyasī | aṅgulya ekāṅgulonnatāḥ | aṅguṣṭhāgrau sārddhāṅgulonnatau | bahiruparipādau kūrmmapṛṣṭhasamau | adhastāccakrādi - bhiralaṅkṛtau |



 



kukkuṭāṇḍatilākāraṃ caturasrañca maṇḍalam |



sarvasāmānyaliṅgānāṃ mukhākṛtiścaturvidhā ||



 



saṃbuddhānāṃ mahāvajradharāṇāṃ ca mukhaṃ kukkuṭāṇḍākāram | locanādidevakanyānāṃ tilabimbākāram | maitreyādimahābodhisattvānāṃ mahāvajradharavanmukham | kharvalambodarakrodhānāṃ maṇḍalākāraṃ vṛttamukham | lalitakrodhānāṃ tu bodhisattvavat | pretādīnāṃ tu caturasraṃ mukham | lāvaṇyadarśanaṃ mukhadvayam | caturasramaṇḍalaṃ mukhadvayaṃ vikṛtākāram |



 



same dṛṣṭi(ṣṭhī)prasannāsye saumyasnigdhāvalokane |



sārddhena dainyayukte'dhaḥ kartavye sarvadarśinām ||iti |



 



locanādi yoginīnāṃ uṣṇīṣaguhyorupṛṣṭhaveṣṭanāt daśāṅgulena saha pīnaghanakucau | nābhāvaveṣṭanāt daśabhāgaṃ hitvā kaṭisthalaṃ pīnaṃ kartavyam | bodhisattvamānāduraso daśabhāgena guhyāṃśena ca vīriṇīnā(nāṃ)kucayugmaṃ | kaṭisthalaṃ tu pūrvavat | kākāsyādīnāṃ tattāladvayena stanādau pīnatā | bhagavataḥ śrīsaṃvarasya pūrvakṛtalakṣaṇe mukhakṣetre caturyavaṃ hitvā dvādaśabhāgikavistāre adhaḥ koṇayorekasārddhadvisārddhadvibhāgaharaṇavarttanāt bhagavato mūlavāmadakṣiṇapaścimavaktrāṇi | bhagavato dakṣiṇakhagāṇḍamukhavad vajravārāhīkhaṇḍarohārūpiṇīdevakanyānāṃ ca paścimamukhavattilabimbākāraṃ ḍākinyāḥ pūrvamukhavat lāmāyāḥ vāmamukhavat cūtābhaṃ vīravīreśvarīṇāñca | kākāsyādīnāṃ kākādimukhameva bhagavato vāmadakṣiṇamukhaṃ ca  kurvaddhasitatrasitabubhukṣitānāmiveti viśeṣaḥ | indra - īśānavāyuvaruṇa - upendrapitāmahā navatālāḥ khagāṇḍamukhāḥ | vemacitrinairṛtiṣaṭtālāḥ krodhasvabhāvāḥ | kuberānalau lalitakharvāvaṣṭatālau khagāṇḍamukhau | saumyagrahāḥ sūryaśca śakravanmānamānitāḥ | krūrāḥ krodhasvabhāvāḥ | arddhakāyo rāhuḥ | adhaḥkāyanāgākāraḥ ketuḥ | sarvanāgā navatālā khagāṇḍamukhāḥ | vaṭuvāmanaherambaḥ kartavyaḥ pañcatālikaḥ | tatra tālaikena mukhaḥ grīvāta āguhyaṃ yāvattāladvayena guhyataḥ pādatalaṃ yāvattāladvayeneti pañcatālam | tatra saṃbuddhāḥ karuṇābhūtaśāntarasopetāḥ vajradharamukhaṃ sarvaśarīraṃ navarasarasāviṣṭam | bodhisattvādayastu śṛṅgārarasādhikāḥ iti prastāraḥ kathitaḥ ||



 



|| iti samyaksambuddhabhāṣitaṃ pratimālakṣaṇavivaraṇaṃ samāptam ||svabhāvāḥ | arddhakāyo rāhuḥ | adhaḥkāyanāgākāraḥ ketuḥ | sarvanāgā navatālā khagāṇḍamukhāḥ | vaṭuvāmanaherambaḥ kartavyaḥ pañcatālikaḥ | tatra tālaikena mukhaḥ grīvāta āguhyaṃ yāvattāladvayena guhyataḥ pādatalaṃ yāvattāladvayeneti pañcatālam | tatra saṃbuddhāḥ karuṇābhūtaśāntarasopetāḥ vajradharamukhaṃ sarvaśarīraṃ


uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project