Digital Sanskrit Buddhist Canon

Kriyāsaṃgrahakārikā

Technical Details
kriyāsaṃgrahakārikā



parīkṣā guruśiṣyāṇāṃ guroradhyeṣaṇā tataḥ|

mantrasevāṃ guruḥ kuryāt tato bhūmeḥ parīkṣaṇam||1||



devatāyogayuktaḥ san mahīpūjāṃ vidhāya ca|

devatotthāpanaṃ kṛtvā śodhayenmedinīṃ tataḥ||2||



yavānāṃ ropaṇaṃ kṛtvā jāṅgulī cāpi pūjayet|

sūtraṃ saṃpātya yatnena vāstunāgaṃ parīkṣayet||3||



iṣṭakālakṣaṇaṃ samyag jñātvādigrahaṇaṃ tataḥ|

samyagāyavyayau jñātvā prāsādasya ca lakṣaṇam||4||



devadikpālavasudhāḥ sampūjya ca yathāvidhi |

ītikāropaṇaṃ kṛtvā homaṃ kuryāt pramohanam||5||



vanayātrā tato dvāraṃ samyagutthāpayetsudhīḥ|

saṃsthāpya ca śirodāru juhuyādamṛtānalam||6||



vajrācāryapraveśo'smin samādhitrayabhāvanā|

parikramārthasūtrāṇāṃ pātanaṃ rajasāmapi||7||



agnikriyāvidhānaṃ ca piṇḍikāsthāpanaṃ tataḥ|

savyakṣaṇena niṣpādya pratimāṃ sthāpayettataḥ||8||



citrakarma valiḥ piṇḍī gaṇḍikālakṣaṇaṃ tataḥ|

eteṣāṃ ca pratiṣṭhānaṃ pravrajyāgrahaṇaṃ tathā||9||



lakṣaṇaṃ dharmadhātūnāṃ dhvajānāmavaropaṇam|

jīrṇoddhāropasaṃhārau pūjayed gaṇamaṇḍalam||10||



|kriyāsaṃgrahakārikā samāptā||



|kṛtiriyaṃ nāgārjunapādānām||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project