Digital Sanskrit Buddhist Canon

Citralakṣaṇam

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version चित्रलक्षणम्
citralakṣaṇam

atha bhāratīyabhāṣāyāṃ citralakṣaṇam |

prathamaḥ parivarttaḥ

brahmāṇaṃ ca mahādevaṃ nārāyaṇaṃ sarasvatīm |
varadāṃ ca mayā natvā kriyate jayamaṃgalam ||1

prajāpatestathā śambhoḥ padmāsyāyāstathā giram |
pārvatyā anusṛtyaiva jāyatāṃ kila paṇḍitāḥ ||2

tadanantaraṃ citralakṣaṇamucyate |
maṃgalamastu |

mahādevāya devāya sarvavidyavijānate |
namo namo mayā samyagucyate citralakṣaṇam ||3

ādau candramasaṃ vande haraṃ ca candraśekharaṃ |
viṣṇūvindrau sūryamagniṃ ca varuṇaṃ marutaṃ tathā ||4

namaskaromyahaṃ caiva viśvakarmaprajāpatī |
nagnajitaṃ namaskṛtya tvācāryāṃśca punaḥ punaḥ ||5

varṇaṃ ca citrakarmātha śāstrānusāratastathā |
yathājñānaṃ yathāśakti saṃkṣepeṇa mayocyate ||6

viśvakṛnnagnajiddevaprahlādasāramujjvalam |
lakṣaṇamanusṛtyaica viduṣāṃ sudhiyāṃ punaḥ ||7

saṃgṛhya mativṛddhaye nānāśāstrasamuddhṛtam |
ucyate citralakṣaṇaṃ śṛṇvantu tadvidā janāḥ ||8

puredaṃ lakṣaṇaṃ śrutvā nararājo mahodharaḥ |
dharmajñaḥ satyaniṣṭhaśca buddhimāṃśca yaśo'nvitaḥ |
viśruto bhayajinnāmnā tathābhūt dharaṇītale ||9

guṇottamasya bhūpasya dhārmikasya praśāsane |
śatasahasravarṣāṇi cāyuḥ prajāḥ prapedire ||10

nīrogā na ca hantāro manorogavivarjitāḥ |
akālamṛtyuhīnāstāḥ kutaḥ krodhāḥ kuto malāḥ ||11

vāyuḥ supravahaścaiva śakraḥ suvarṣakastathā |
varṇrasasametāni vījamūlaphalāni ca || 12

varṇāśramā hi catvāro na cyutā dharmatatparāḥ |
ṛddhiguṇasamāyuktaṃ śrīmad vikasitaṃ jagat || 13

evambhūte sthite rāṣṭre sukhaśāntisamanvite |
bhayajito manaḥ śuddhaṃ pravṛttaṃ tapasi drutam || 14

suduṣkaraṃ tapaḥ kṛtvā rājñātiśuddhacetasā |
varā bahuvidhā prāptā devāllokapitāmahāt || 15

viṣayastasya śatrubhirdevāstrairapi durjayaḥ |
uttamāpratirodhyā ca sarvaśāstre matistvatha || 16

sarvaguṇairupetasya parākrāntasya dhīmataḥ |
mahābhāgasya devānāṃ prabhāvaiḥ prāptaviśruteḥ || 17

sarvavidyāśrayasyāsya mūrttadharmasya bodhinaḥ |
maṇiputrasamākhyaspa etādṛśasya bhūpateḥ || 18

savidhe tvāgataḥ kaścid rudan vipro'tiduḥkhitaḥ |
kathaṃ rodiṣ bho vipra cetyapṛcchad dvijaṃ nṛpaḥ || 19

kruddhena tena vipreṇa kathito nṛpatistadā |
tava śāsanakāle'smin deśe'kālamṛtiyataḥ || 20

tato'dharmeṇa rājyaṃ taṃ śāssīdaṃ nṛpa niścitam |
viṣmayo ya itaḥ pūrvaṃ na jāto'sau pravartate || 21

madīyavaṃśarakṣākṛt lakṣaṇākṛtisundaraḥ |
akālamṛtyunā kasmāt kroṛato'pahṛtaḥ sutaḥ || 22

bramha priyau hi rājan tvaṃ sarva jānāsi bhūtale |
prāṇatulyaṃ sutaṃ mahyaṃ dehi svāmin kṛpānvitaḥ ||23

dayāṃ yadi na kuryāstvaṃ śaktiman guṇavan nṛpa |
tṛṇakhaṇḍāṇiva prāṇān tvatsavidhe tyajāmyaham || 24

bhāṣite tu dvijenaivaṃ buddhimān puraṣottamaḥ |
ākarṣaṇe sutaṃ tasya matiṃ cakre nṛpālakaḥ || 25

sāntvitastu nṛvākyena " āgaccha mama dāsa hi" |
sūryavarcodharaṃ yamamuditaṃ tatra dṛṣṭavān || 26

dharmarājaṃ jagadbandyaṃ praṇamya bhayajinnṛpaḥ |
brāhmaṇasya hitārthāya sādaraṃ vākyamabravīt || 27

pratyupakṛddvijātestu prāṇebhyo'pi sutaḥ priyaḥ |
cākāle'pahṛto yo'sau tava dūtena durdhiyā || 28

prabho tribhuvanasyāpi dīyatāṃ tanayaḥ priyaḥ |
viśvakarman dvijanmane asmai prītyā ca dhīmate || 29

śrutvā pretādhipo vākyaṃ pūjanīyaṃ hasan nṛpam |
dadau pratyuttaraṃ mṛdu tejasā pūritaṃ vacaḥ || 30

svakīyakarmavaśād jīvāḥ sarve madvaśagā dhruvam |
kasyāpyākarṣaṇe tyāge svecchāśaktiḥ kuto mama || 31

sukhaṃ vā yadi vā duḥkhaṃ sarvaṃ karmavaśaṃ sadā |
tasmāt rājan vijānīyān mayā naiva pragṛhyate || 32

madgṛhaṃ pratipadyātha śarīrī na nivartate |
kālena mahatākṛṣṭo dvijaputro balīyasā || 33

kuśalaṃ cākuśalaṃ vā sarvamihānubhūyate |
karmānusāriṇī bhūmirvijñeyā ca sadā nṛṇām ||34

evamuktaḥ punarbhūpaḥ prāha vaivasvataṃ yamam |
matprārthanāvaśād deva dehyasmai putramuttamam || 35

na śakyate na śakyate yama āha punaḥ punaḥ |
dehi dehi sutaṃ deva rājñāpi prārthitaḥ punaḥ || 36

āgrahasyātiśayyaṃ ca tayoritthaṃ babhūva ha |
vyākulau tī mahāyuddhe tadā liptau babhūvatuḥ || 37

tiṣṭha tiṣṭheti ta rājā bahuśaḥ prāha vīrahā |
sthito'smīti raṇe rājan tamavocad nṛpaṃ yamaḥ || 38

asaṃkhyānāṃ ca vāṇānāṃ tīkṣṇānāṃ parivarṣaṇam |
akarod bhayajid rājā yamasyopari sarvataḥ || 39

śrutaghnaṃ sarvato divyaṃ meghato vārivarṣavat |
apratirodharupaṃ tadastraṃ vavarṣa dharmarāṭ || 40

tena rājā mahākruddho mahāprabhāvaśālibhiḥ |
yamadūtāṃścadevāstraiḥ prapīḍya mumude bhṛśam || 41

śūlāsiprāsamudgarā yamadūtavinirgatāḥ |
bhūpena sarvathā naṣṭā bhayapravartakā ime || 42

preto dāruṇarupī ca pratidiśamadhāvata |
naṣṭaḥ senāpatiścaiva āgamadāhavād drutam ||43

tataḥ pretādhipo devo dṛṣṭvā taṃ tu parājitam |
yathājñākāriṇaṃ daṇḍaṃ jagrāha pratihiṃsayā || 44

kālāgnisadṛśaṃ dṛṣṭvā utkṣiptaṃ pṛthivīpatiḥ |
brahmaśiro'ṅkita cāstramātmahaste gṛhītavān || 45

sarve bhūtā bhayatrastā mahābhūto'pi sarvataḥ |
babhūvurāturā sarve tena durlakṣaṇena vai || 46

duḥkhitāṃ sakalāṃ pṛthvīṃ dṛsṭvā brahmā tathā suraiḥ |
ājagāma svayaṃ tatra tasmin deśe raṇākule || 47

brahmāṇaṃ svāgata dṛṣṭvā bhayajinnṛpasattamaḥ |
sāñjaliḥ pūjayitvā taṃ prāha yathāyathaṃ vacaḥ || 48

yamo'pi praṇipatyātha sarvāmakathayat kathām |
vaiklavyakāraṇani ca śrutvā śeṣāṇi sṛṣṭikṛt |
pratyāvṛtya raṇād devaḥ kathayāmāsa tau tadā || 49

na doṣo bhavatāṃ nātha mṛtyupatermahātmanaḥ |
satyanarādhipasyaiva kālasya na tu karmaṇaḥ || 50

purā śubhāśubhaṃ karma tathā ca śiśunā kṛtam |
labdhañca maraṇaṃ śīghra janma prāpya ca mānuṣam ||51

sāphalyameti te śramo brāhmaṇasyāsya pūjanāt |
tasminnupāyavidyeyaṃ matprasādāt prapūjyatām || 52

varṇādīnāṃ samāyogaiḥ etaddvijasutākṛtim |
rupamālikha bho rājan sarvalokahitāya vaṃ || 53

āvirbhūtena brahmaṇā itthamukte suvuddhimān |
jīvayituṃ lilekha taṃ dvijaputraṃ mahopatiḥ |
brahmā taccitramādāya yojayāmāsa jīvitam || 54

vikacotpalacakṣuṣmān sukumāraśarīradhṛk |
cakṣurunmīlya sānandaṃ punarjīvanamāpede || 55

jīvitaṃ putramāsādya hṛṣṭo brāhmaṇasattamaḥ |
bramhāṇamabhivandyātha svīyaputraṃ gṛhitavān || 56

brahmābravīt tato bhūpaṃ brāhmaṇaprītaye ime |
yamadutā jitāḥ śaktyā sādhu sādhu kṛtaṃ tvayā || 57

brahmāṇā kathite tvevaṃ sa rājā harṣamāptavām |
sarvadamankārī tu daurmanasyaṃ yamo gataḥ || 58

aprasannaṃ yamaṃ dṛṣṭvā vacobhirmadhurairbhṛśam |
brahmā svayaṃ samāśvāsya bhūpatiṃ prāha sattamaḥ || 59

dharmanītiḥ suvijñāya na nindet kāmapi prajām |
sadānandapradobhavyastvabhimānaṃ ca varjayet || 60

yatra sevā satāṃ nāsti tatra nindā bhaved dhruvam |
nālpamapi sukhaṃ kiñcidānpoti nindukaḥ sadā || 61

dveṣiṇo'pi budhāḥ svargād bhavanti vicyutāstahā |
ahaṅkānarayuta bhūtaṃ tyajanti sarvamānavāḥ || 62

nirahaṅkāriṇā tasmāt bhavitavyaṃ sadā khalu |
jātyā balena dānena naipuṇyena ca vidyayā ||63

devatānāñca viprāṇāṃ viśeṣaṇa samādaraḥ |
prakartavyo na kartavyo nindopāyaḥ kathañcana || 64

avirodhena satkāraḥ karaṇīyaḥ sadā nṛpaiḥ |
kṣamāvalambanīyā syāt nindā tyājyā tathaiva ca |
sarvajño nirahaṃkaro guṇine na dviṣennṛpaḥ ||65

puruṣaṃ vacanaṃ tyājyamāghātaṃ visṛjet sadā |
pratyakṣaṃ prāpyate yattu sārthakyaṃ tasya cintayet || 66

devavipravirodhināṃ kutrāpi na sukhaṃ bhavet |
vidhiyaṃ naiva kāryaṃ hi yamasyāpi tato nṛpa || 67

brahmaṇetthaṃ sa bhūpālo hyupadiṣṭo dvijapryaḥ |
namaskṛtya yamasvārthe kṛtavān supriyaṃ tathā | 68

yamo'pi prītimāpanno brahmā prasannatāṃ gataḥ |
aśokaṃ prītimāpede jagadetañcarācaram || 69

atha brahmā nṛpaṃ prāha nagnaṃ pretaṃ nivāraya |
yamadāsaiḥ sadā viśvaṃ na pātayed bhavān khalu || 70

balena tejasā cāpi tapasemaṃ guṇaṃ nṛpāḥ |
anukuryurna karttavyo'kuśala iha bhāvini || 71

bhavān mahāyaśasvī ca karaṇīyo mayā kṣitau |
nivartasva kumārgebhyastvaṃ sadā pṛthivīpate || 72

pretaparyāyakaṃ nagnamajaiṣīstvaṃ yato balāt |
mama prasādād rājendra brāhmaṇānugrahāttathā |
prajāpatitulaḥ pṛthvāṃ yaśasvī tvaṃ bhaviṣyasi || 74

vedajño vrataniṣṭhaśca tapasā śuddhamānasaḥ |
prajāḥ pālaya niṣpāpaḥ anumatistathā mama || 75

asya brāhmaṇaputrasya citrasya lekhanena ca |
tādṛśeṇa kṣitāvādicitrāviṣkārako bhava || 76

lokānāṃ hitasādhanāt pūjanīyo bhaviṣyasi |
adya prabhṛti taccitra jagadvandyaṃ bhavet sadā || 77

pāpaghnaṃ ca manohāri protisukhapradaṃ nṛṇām |
maṅgalaśropradāyakaṃ rakṣoghnaṃ śatrunāśanam || 78

tavādau lekhakakhyātiḥ mameyaṃ vacanena ca |
citramiti prasiddhaṃ tat sarvatraiva bhaviṣyati || 79

brahmaṇetthaṃ vacasyukte yamo vipraśca nagnajit |
sarve nemuśca bhaktyā taṃ brahmāṇaṃ lokapālakam || 80

sarveṣāṃ maṅgalaṃ kṛtvā trilokeśaḥ prajāpatiḥ |
sarvadevagaṇaiḥ sārdhaṃ jagām svagṛhaṃ mudā ||81

rājātha dharmarājaṃ taṃ pūjayitvā prayantataḥ |
svasthānamāgato dhīmān prīṇayitvā yamaṃ tathā || 82

athāsau brāhmaṇastuṣṭaḥ prapayau nagaraṃ drutam |
yasmād deśāt samāpannastatraiva praviveśa ca || 83

hṛṣṭo rājā samitraśca citrasaṃracanāya vai |
udyato'bhūt sadaivāsau saputre prasthite dvije || 84

sarvarūpānukūlaṃ tat mānaṃ vā kīdṛśaṃ bhavet |
tat praṣṭuṃ sṛṣṭikattariṃ brahmalokaṃ jagāma saḥ ||85

kṛpayā brūhi me brahman citrasaṃlekhanakramam |
citrasya lakṣaṇāni me nānāvidhāni santi ca || 86

parimāṇaṃ kimasya syāt vidhinā kīdṛśena vā |
utpādanīyametaddhi sāñjaliḥ pṛṣṭhavān nṛpaḥ ||87

brahmātha prāha bhūpendraṃ śṛṇu rājan samāhitaḥ |
atiguhyaṃ mahad vākyaṃ paramaṃ kathayāmi te || 88

sṛṣṭerādau samāyātā vedā yajñāśca bhūpate |
tataḥ prajā mayā sṛṣṭā upadiṣṭāśca tā mayā || 89

caityānāṃ karaṇāyaiva citraṃ saṃlikhyate yataḥ |
vedāccitraṃ prajātaṃ vai tasmād jñeyaṃ tathaiva tat || 90

ādau saṃlikhitatvācca citramityucyate tataḥ |
carācarayutā vṛkṣā jaṅgamāśca yathāsthitāḥ |
tathā pralikhanātteṣāṃ taccitramiti kathyate || 91

girīṇāṃ sumeruḥ śreṣṭhaḥ aṇḍajānāṃ khagādhipaḥ |
yathā nareṣu bhūpendrastathā citraṃ kalāsu vai || 92

patanti sāgare nadyaḥ samudrā ratnamāśritāḥ |
nakṣatraiścāśritaḥ sūryo bramhā ṝṣyāśrayo yathā |
tathaiva citrakarmaṇi kalāḥ sarvāḥ samāśritāḥ || 93

himālayo yathā śreṣṭho nageṣu sakaleṣu ca |
gaṅgā nadiṣu śreṣṭhaiva graheṣu somabhāskarau || 94

sameṣu vainateyaśca mahendro devavṛndake |
tathā śreṣṭhaṃ bhaveccitraṃ sarvāsu hi kalāsu ca || 95

nagnajid gaccha tasmāt tvaṃ viśvakarma samīpataḥ |
lakṣaṇavidhimānaṃ ca tubhyaṃ sa upadekṣyati || 96

upadeśamanusṛtya brahmaṇo bhūpatistataḥ |
viśvakarmasamīpe tu prasanno hyagamad drutam || 97

dṛṣṭo'sau viśvakarmā ca rājñā namaskṛtastathā |
ātithyaṃ vidhivat kṛtvā rājñe so'dadadāsanam || 98

rājāha viśvakarman bho brahmajñayā hyupasthitaḥ |
citrsya lakṣaṇaṃ karma upadiśatu me prabho || 99

vidhirvā parimāṇaṃ vā kīdṛśaṃ vā bhavettathā |
upadiśatu kārtsnyena rahasyaṃ saprakārakam || 100

evamukte narendreṇa viśvakarmā mudānvitaḥ |
citraśilpasya śāstraṃ tu tasmai rājñe hyupādiśat | 101

ekāgramanasā tattu śrūyatāṃ yad madbhāṣitaṃ |
parimāṇaṃ tathāsthānaṃ varṇopāyau yathāyatham || 102

pradāya sarvamīśena devena padmayoninā |
nirdiṣṭaṃ citralakṣaṇaṃ buddhimantaḥ kṛte śṛṇu || 103

sarvavastusamākīrṇā ākṛtīrlakṣaṇānvitāḥ |
lokaśraddhāspadaṃ mahyaṃ likhitvādau hyupāharat || 104

kena mānena śobhanāḥ sthānopāyaiśca kīdṛśaiḥ |
brahmaṇaḥ kṛpayā labdhāḥ sarve śilpā mayā kṛtāḥ || 105

ākāreṇedṛśenaiva prajā mayā vinirmitāḥ |
devaiścitraṃ vivarddhitaṃ vividhaṃ lakṣaṇānvitam || 106

jñeyaṃ mattastvathā rājan lakṣaṇamākṛti tathā |
sādṛśyaṃ veśasaundaryaṃ parimāṇaṃ kalānvitaṃ || 107

citramīdṛśaṃ saṃlekhyaṃ yatnād buddhimatā tvayā |
darśanīyaṃ manuṣyebhyo vidvabhyo guṇayuktebhyaḥ |
citrasandarśane tāvadutsāhamatiyuktebhyaḥ || 108

munināgāsurāṇāṃ ca pretānāṃ yakṣarakṣasām |
gandharvāṇāṃ ca rājendra vidhivat kakṣaṇādikam |
likhitvā vividhaṃ samyak tubhyaṃ mayā pradaśryate || 109

||iti nagnajiccitralakṣaṇanirdeśe nagnajayo nāma prathamaḥ parivarttaḥ ||

dvitīyaḥ parivarttaḥ

yathoktaṃ brahmaṇā pūrvamācaṣṭe bhūpatiṃ tathā |
likhanādividhiṃ samyak citrasya parinirmito || 1

sthāvare jaṃgame naṣṭe pralayānte ca vai purā |
prādurabhūt suvarṇāṇḍaṃ tamo hatvā jalāt kila || 2

tasmādaṇḍāt prādurabhūt lokapitāmahaḥ svayam |
omityekākṣaraṃ tasmād vedavidyāśca kalpanā || 3

catasraśca prajāstāsāṃ rupasaṃjñādayastadā |
āyuṣā sahitasyaiva brahmaṇo jātireva ca || 4

sthānaṃ caryā ca dharmaśca nyāyaśca prābhavan tadā |
evaṃ kṛte sati brahmācintayat jagato hitam || 5

evaṃ cintayatastasya matiritthaṃ babhūva ha |
kathaṃ janāśca jānīyuḥ saṃjñāṃ devamahībhūjām |
apramādena cādaraḥ sadā teṣu kathaṃ bhavet || 6

brahmetthaṃ cintayitvā tu viṣṇoḥ śivasya cātmanaḥ |
śakrasya sarvadevānāṃ parimāṇaṃ guṇaṃ tathā || 7

savastraṃ vividhasthitamalaṃkārāstrasaṃyutaṃ |
manoramaṃ surupaṃ ca atyantasradṛśaṃ tathā || 8

sasavibhaktasarvāṅgaṃ pratyaṅgaṃ ca yathāyatham |
miśritena ca varṇena citrākāraṃ vinirmame|| 9

vilokya tāni citrāṇi netramūlāt pramoditāḥ |
sādhu sādhviti saṃpūjya praśaṃśasurvidhiṃ surāḥ || 10

ime devāḥ prasannāśca svaptākāraṃ ca lebhire |
adhiṣṭhānaṃ prabhāvaṃ ca kṛtavantastathā ime || 11

prāha saptasurān brahmā astu puṇyaṃ samāśritam |
adya prabhṛti sarvatra yuṣmākaṃ pratimāsu ca ||
nātra śaṅkā kṛthā naraḥ pūjayiṣyati vaḥ sadā || 12

śūddhayā dānena vidhivat tatparāyaṇamānasaḥ |
manuṣyeṣu ca yo nām bhavantaṃ pūjayiṣyati |
tasmai kāmasya siddhaye nairujyaṃ saṃpradāsyati || 13

nānā prakāraduḥsvapnāt dveṣagrastebhya eva ca |
sarveṣā rakṣaṇa kṛtvā pāpān nāśayati dhruvam || 14

dharmaśca sadṛśo bhāvyaḥ rakṣohānirbhaved dhruvam |
yaśovṛddhirbhaved viśve yuṣmākaṃ paripūjanāt || 15

lokapūjāvyavasthāyai pratimānāṃ yathāyatham |
nāmādikīrtanaṃ kārya stavapūjādikaṃ tathā || 16

pratimāṃ yāṃ pratidinaṃ puṇyātmā pūjayiṣyati |
tayaiva dīyate śāntistasmai bhaktāya sarvataḥ ||17

evaṃ vavatviti prāhurdevāḥ prasannamānasāḥ |
svīyaveṣaiḥ svacetasā svādhiṣṭhānaṃ samāgatāḥ |
itthaṃ pūjābhavad viśvavāsibhiste prapūjitāḥ || 18

parimāṇādikaṃ teṣāṃ mattaḥ śrutvā ca lakṣaṇam |
adya manuṣyalokeṣu pracāraya prayatnataḥ || 19

brahmaṇaśca mayā prāptaṃ vidyottamā ca lakṣaṇam |
aśeṣaṃ parimāṇaṃ ca tubhyamadya pradīyate || 20

trilokeṣu ca pūjyānāṃ sarveṣāṃ dehināṃ tathā |
pāpahānikaraṃ bhītenaśikam netramodakaṃ || 22

ādyutpannañca doṣeṇa hīnaṃ nānāśrayaṃ param |
vijānīhi kṣitīndra tvaṃ yaśorāśivivardhakam || 23

||iti citralakṣaṇe pūjotpattirnām dvitīyaḥ parivarttaḥ ||

tṛtīyaḥ parivarttaḥ

lokasya kāyamānaṃ māṃ svayambhūrupadiṣṭavān |
tat tathaiva pravakṣyāmi mānaṃ brūhi prajāsu ca || 1

devarākṣasagandharva siddhanartakakinnarāḥ |
vidyādharāśca nāgendrāḥ piśācapretakāyikāḥ || 2

ye bhavanti ca teṣāṃ vai bhūpatonāṃ tatastathā |
sarveṣāṃ prāṇijātānāṃ mānamidaṃ pravartate || 3

paramāṇuśca vālāgraṃ likṣā yūko yavo'ṅguliḥ |
aṣṭāṣṭaguṇavṛddhayā vai jñātavyamiti niścitam || 4

paramāṇubhiraṣṭābhirekaṃ vālāgramucyate |
vālāgrāṣṭau ca likṣā sā parimāṇajñakīrtitā ||
aṣṭalikṣā bhaved yūkaḥ aṣṭayūkā yavaḥ smṛtaḥ || 5

dvayaṅguloddharyaṅgulaṃ mānamaṅguliḥ syād yavāṣṭakam |
ardhāṅguliścaturyavā iti mānaṃ nigadyate || 6

vistārasya yathaivārtha āyāmena prakāśitaḥ |
tathārohasamucchrāyau paryāyavācinau matau ||
parimāṇānusareṇa varṇanoyāḥ kṣitau narāḥ ||7

ucchrāyaśca tathāyāmo rājñāṃ nyagrodhavṛkṣavat |
vistṛtaścakravartināṃ śruyatāṃ varṇyate mayā || 8

ucchrāyaścakravartināṃ svāṅguleḥ parimāṇataḥ |
aṣṭottaraśataṃ jñeyaṃ kadācinna parāṅguleḥ || 9

cakravartimahīpānāmucchrāyaparimāṇakam |
sākṣāt savarṇyate cātra purvoktaṃ vistareṇa ca || 10

mukhādīnāṃ parimāṇaṃ śruyatāmucyate mayā |
tribhāgena vibhaktaṃ ca samānena tathā budhaiḥ ||
civunāsālalāṭaṃ vā caturaṅgulamānakam || 11

āyāmo mukhabhāgasya bhaveccaturdaśāṅguliḥ |
urddhabhāge tvadhībhāge āyamo dvādaśāṅguliḥ ||
āroho vadanasyātra dvādaśāṅgulimānakaḥ || 12

ārohaścaturaṃgulamuṣṇīṣasya bhaved dhruvaṃ |
āyāmaśca tathaivāsya ṣaṛhaṅgulasamāyutaḥ || 13

śīrṣaṃ chatrasamākāramāyāmo dvādaśāṅgulaḥ |
dvātriṃśat tasya maṇdalamaṅgulīnāṃ hi mānataḥ || 14

karṇadeśasya cāyamo dvayaṅguliparimāṇakaḥ |
caturaṅgalisamucchrāyo randhramardhāṅgalaṃ matam |
karṇārandhrasya cāroha ekāṅgulo bhaved dhruvam || 15

samānatalavijñeyaṃ bhrupṛṣṭhakarṇayostathā |
akṣikoṣasya vistāraḥ karṇarandhrasamānakaḥ || 16

karṇasya luṭikāmānaṃ niścayena na kīrtyate |
bhruvorucchrāya āroho dvau yavau caturaṃguliḥ || 17

sarveṣāmeva śāntānāṃ bhruḥsyānnavaśaśāṅkavat |
narttane rodane krodhe cāpākārā bhavet sadā || 18

bhaye śoke ca bhruprāntāvunnatau kramikau smṛtau |
nāsākośāt samutthāya ardhalalāṭagāminau || 19

ekāṅgulistathā madhyaḥ romakoṣasamāvṛtaḥ |
bhrūmadhyāt keśaparyantaṃ mānaṃ dvayardhāṅgulaṃ matam || 20

bhrūvaḥ prabhṛti bhālāntaṃ mānaṃ syāccaturaṅgulam |
dvayaṅgulau hyakṣikoṣaḥ syānnetramadhyaṃ tathaiva tu || 21

cakṣuṣodvaryaṅgulāroha āyāmaścaikakāṅguliḥ |
tribhāgastārakā hyasya mukhamānasusammatā || 22

cakṣuvat tārakocchrāyo nayanaṃ cāpasannibham |
yad bhavettasya mānaṃ syād yavatrayapramāṇakam || 23

utpalapatranetrasya pramāṇaṃṣaṛyavaṃ smṛtam |
matsyodarasunetrasya mānamaṣṭayavaṃ bhavet ||24

padmapatranibhaṃ netraṃ navayavaiḥ susaṃnitam |
varāṭakābhanetrasya mānaṃ daśayavaṃ bhavet ||25

ucchrāyaśca tathāyāmo netrāṇāṃ varṇito mayā |
nirvikalpaṃ bhaveccakṣuryogināṃ cāpasannibhaṃ ||26

kāmināṃ ca tathā strīṇāṃ netraṃ matsyodaraṃ bhavet |
sāmānyānaṃ tu karttavyamutpaladalasannibham ||27

trastasya rudataścaiva padmapatranibhaṃ varam |
kruddhasya duḥkhitasyaiva varāṭakanibhaṃ sadā || 28

utpaladalavannetraṃ raktāntaṃ kṛṣṇatārakam |
dīrdhāgrasundaraṃ pakṣma śuvarṇaṃ sarlaṃ mṛdu || 29

gokṣīravarṇavatsnigdhaṃ prajāhitakaraṃ bhavet |
rājannetat vijānīyād yathā syāt netralakṣaṇam || 30

prasannapadmavannetrāṃ nīlavalkalasundaraṃ |
antarākhacitaṃ kṛṣṇaṃ tārakaṃ śrīsukhapradam ||
vilikhayet tathā dhīmān citraśāstreṣu dīkṣitaḥ || 31

netramānamidaṃ jñeyaṃ yathāśāstramudīritam |
ṣaṭtriṃśaddṛṣṭiniyamalakṣaṇamagra ucyate ||32

nāsāyāḥ punarārohaścaturaṅgulimātrakaḥ |
māsāgrasya samucchrāyau dvayaṅguliparimāṇakaḥ | 33

vakratāyāḥ puṭasyāpi āyāmaḥ svāṅgulidvayam |
nāsārandhrāgradeśasya mānavaṃ syāccaturyavam ||
ucchrāyaśca tathaivāsya yavadvayasamāyutaḥ || 34

deśasturandhrayormadhye dviyavaparimāṇakaḥ |
ārohaḥ ṣaṛyavastasya oṣṭha ekāṅguliḥ smṛtaḥ || 35

adharo'rdhāṅgulistasya gojī cārdhāṅgulistathā |
adharoṣṭhasya cārohaścaturaṅgulimānakaḥ || 36

oṣṭhāntau vimbavad raktau tathā cāpānukārakau |
alpocco mukhakoṇaḥ syāt sadāsusmitasaṃyutaḥ || 37

ucchrāye dvayaṅgulirhanurāyāme tryaṅgulistathā |
kaṇṭhasya tu samucchāyaścaturaṅgulakaṃ smṛtam |
utkṣiptakaṇṭhamānaṃ hi jñeyametanna cānyathā ||38

adhādhaḥ kaṇṭhadeśaya cāyamaḥ syād daśāṅguliḥ |
kaśo'ṣṭāṅgulakaṃ mānaṃ tataḥ sthūlastrimānataḥ || 39

kaṇṭhastribalibhiryuktaḥ karttavyaḥ kambuvat sadā |
unnataḥ pṛṣṭhabhāga syāt parimaṇḍalasaṃyutaḥ || 40

pañcāṅgulaṃ tu gaṇḍodhvaṃ adhaḥ syāt caturaṅgulam |
civukasya tathā mānaṃ caturaṅgulakaṃ matam || 41

āyāmo mukhagāgasya tathauṣṭhasya vivarṇitaḥ |
caturasraṃ mukhaṃ pūrṇaṃ prasannaṃ cārulakṣaṇam || 42

trikoṇā kuṭilā vṛttā naiva kāryā mukhākṛtiḥ |
krodhayuk roṣayuk caiva na mukhaṃ syāt kadācana || 43

īdṛśairlakṣaṇairyuktaṃ mukhaṃ vilikhayed yadi |
susampanno bhaviṣyati nara iha ca sarvadā || 44

śāntikāmi mukhaṃ yat syād dīrghaṃ ravartaṃ ca vartulam |
trikoṇaṃ vā prajānāñca sāmānyānāṃ bhaviṣyati || 45

taditarañca yad bhavet pūrvalakṣaṇasaṃyutaṃ |
tad vijñeyaṃ ca devānāṃ mukhasya mānamīdṛśam || 46

ata ūdhrvaṃ pravakṣyāmi kāyamāna vicārataḥ |
avikṣiptena gṛhyatāṃ manasā ca mahipate ||47

yat sthānaṃ kaṭideśasya udarasya tathāntarā |
jñeyaṃ tad dvayaṅgulaṃ nūnaṃ skandhāyāmaḥ ṣaṛaṅgulaḥ ||

daighrye tvaṣṭāṅgulo jñeyo vakṣastu dviguṇaṃ smṛtam || 48
ārohaḥ syāttu meṭrasya ṣaṛaṅgulapramāṇakaḥ |
aṣṭādaśāṅgulā śroṇī ārohe kathitā budhaiḥ || 49

jatruto hṛdayaṃ yāvanna kuṭilaḥ pradeśakaḥ |
hṛdayān nābhirandhrakaḥ bandhuraḥ syānna saṃśayaḥ |
nābhito meṭraparyantaṃ samānaṃ ca bhaved dhruvam || 50

caturdaśāṅgulaṃ kaṭyā nābherardhāṅgulaṃ matam |
mānaṃ ca dahiṇāvarttaṃ yavaikaṃ cucukaṃ smṛtam || 51

maṇḍalo dvayaṅgulo vāsaḥ punardeyaṃ cucūkayoḥ |
bandhanaṃ ca pradātavyaṃ kaṭideśasya śobhanam ||
kaṭideśastathā nābheradhastāccaturaṅguliḥ || 52

āyāme dvayaṅgulaṃ meḍhraṃ vāsteyastu ṣaṛaṅgulaḥ |
bṛṣaṇau nātilambau hi sthūlatve saptakāṅgulau ||
parivṛtiḥ samānaiva ucchrāye caturaṅgulau || 53

medaṃ ṣaṛaṅgulaṃ proktamantaraṃ svodarānnanu |
ṣaṛaṅgulaṃ bhavet mānaṃ lakṣaṇajñairudāhṛtam || 54

āyāmo jaṅghayoḥ kāryaḥ pañcaviṃśatiraṅgulaḥ |
ūrborgulphayoścaiva mānaṃ syāccaturaṅgulam || 55

prāntadvayaṃ ca jaṅghāyā vikhyātaṃ citrakarmaṇi |
gulphalagnapradeśasya āyāmaścaturaṅgulaḥ |
tathaiva madhyadeśī hi āroheṇa ṣaṛaṅguliḥ || 56

ñyaṅgulaṃ jānubhāgasya āyāme na tathārohe |
jaṅghādvayasya tasyordhaṃ mānamaṣṭāṅgulaṃ matam |
jaṅghayoḥ sthūlatāmānaṃ bhaved dvādaśakāṅgulam || 57

jaṅghāgramunnataṃ kuryāt puṣṭamasina saṃyutam |
mṛdu karikarākāraṃ na kāryaṃ viṣamaṃ kvacit || 58

gulphādeśastathā nāṛī pragacchannaiva dṛṣṭitām |
jaṅghāyāḥ paścimo bhāgaḥ suvṛtto'lponnatau bhavet || 59

ucchrāyeṇa tu pārṣṇīnāṃ mānaṃ pañcāṅgulaṃ matam |
āyāmastryaṅgula proktaḥ pādau caturdaśāṅgulau || 60

caturaṅguliko'ṅguṣṭo raktaṃ pādatalaṃ smṛtam |
raktapadmāgrasādṛśyaṃ lākṣārasasamāyutam || 61

cakrādilakṣaṇairyuktaṃ parasparasamīpagam |
pādasya bandhanaṃ syāttu dvayuṅgulaṃ bhūpadeśagam || 62

cakravartimahīpasya haṃsavaccaraṇau matau |
bhūsparśau jālavṛddhau ca aṣṭāṅgulipramāṇakau || 63

kūrmapṛṣṭasamākārau sundaracinhasaṃyutau |
pañcāṅgulisamāyāmau darśane sumanoharau || 64

kaniṣṭikāttayārohaḥ ṣaṛaṅgulisusaṃyataḥ |
aṅguṣṭasya tathāyāmo dvayaṅgulaḥ sādhuniścitaḥ ||
parivṛtiḥ ṣaṛaṅguliḥ ārohe caturaṅguliḥ || 65

agre samunnatā kāryā dīrghā aṅgulayastathā |
aṅguṣṭhāpekṣayā sthūlā ārohe tryaṅgulā matāḥ || 66

ekaikāṅgulito nyūnāḥ sarvāḥ syuḥ kramikāgatāḥ |
kaniṣṭhikāsamucchrāyaparīivṛttirdviraṅguli || 67

aṅgulīnāṃ tu jālāśca sannaddhāḥ sundarāstathā |
nāḍyaviṣamasaṃpuṣṭā asthi cādarśanaṃ gatam || 68

nakhāścārdhaśaśāṅkavat raktimāḥ snigdhavarṇakāḥ |
sinduraliptasarvāṅgāḥ pradiptāgniśikhā yathā || 69

candrakāntasamujjvalāstathā suspaṣṭasaṃyutāḥ |
avraṇā mṛdavaḥ pūrṇāḥ yavamānena pūritāḥ || 70

aṅgulistu tribhāgaḥ syāt spaṣṭā vṛddhāṅgulistathā |
tasyāḥ pārśvāṅgulermadhye sthānamardhāṅgulaṃ matam || 71

gulphādeśādadhobhāgaścaraṇamitisaṃjñitam |
taccaraṇasamucchrāyaḥ caturaṅgulako mataḥ |
itthaṃ caraṇamānaṃ syān mayā proktaṃ sucintitam || 72

hastasya lakṣaṇānyatra śruyantāṃ kathayāmyaham |
talaṃ saptāṅgulaṃ dīrghaṃ vistāraḥ pañcakāṅguliḥ || 73

madhyāṅguleḥ samucchrāyaḥ pañcāṅgulaṃ prakīrtitam |
tarjanyā nyūnatā bodhyā parvārdhena susaṃmatā || 74

anāmikāṅgulīmānaṃ tadūvadeva bhaved dhruvam |
kaniṣṭhikāpyadīrghā syāt pārśvāṅgulikramādanu ||75

aṅguṣṭhasya sadorahoścaturaṅgulako mataḥ |
aṅguṣṭhe dve tu parvaṇī samenaika yavo bhavet || 76

tasyādho māṃsapiṇḍaśca tryaṅgulisammito bhavet |
aṅguṣṭhasya pramāṇaṃ tu navayavakasammatam ||
āyāmo'ṣṭayavaḥ kārya ārohastu yavā nava || 77

aṅguṣṭhāttu caturbhāgā naddhā jālakramādanu |
nakhā raktāstathā svacchāḥ śuktivaccārutānvitā || 78

aṅguṣṭhapārśvamāṃsaṃ tvāyāme aṅgulakaṃ matam |
aṅguṣṭhāntaṃ tu karabhāt saptāṅgulamānakam || 79

āyāmaśca tathārohaḥ kramādaṅguṣṭhayormithaḥ |
yathāśāstramupanyastaḥ śubhaṃ kāryaṃ vicārayan || 80

parvārdhena mitāḥ kāryā nakhāḥ sūkṣmāṃ nakhāgrakāḥ |
sṛṣyante ca yavādṛśaḥ parvatarekhā tvadoṣabhāk || 81

parvaṃ dīrghaṃ ca vṛtaṃ ca karatalasuśobhanam |
talau padmasamau raktau karasyaivaṃ vidhānataḥ || 82

akuṭilamavakraṃ ca gambhīraṃ sūkṣmakaṃ tathā |
rekhātrayaṃ kare proktaṃ raktavarṇaṃ suśobhanam || 83

śrīvatsacakracinhasvastilakṣaṇa samanvitam |
kārpāsasparśakomalaṃ kṣaumasūtramanoharam |
sukhadaṃ cāru susparśaṃ kuryāt karatalaṃ śubham || 84

samantān māṃsapūrṇaṃ vai nāṛī dṛśyā kadāpi na |
hastapṛṣṭhaṃ sadā snigdhamunnataṃ ca bhaved dhruvam |
sūkṣmā aṅgulijālā hi sundaraṃ ca tanustathā || 85

utpalābhaḥ sadā rakto nāgendrābhogasannibhaḥ |
nakhodarastanuḥ snigdha unnataḥ karaśobhakaḥ || 86

ārohāyāmamānaṃ tu hastasya gaditaṃ mayā |
bāhūnāṃ mānamārohaṃ dhīman śṛṇu vadāni te || 87

ubhayostu tathā bāhvīrmānaṃ kuryād yathāvidhi |
ṣaṭtriśakaṃ pramāṇaṃ vai aṅgulīnāṃ vidhānataḥ |
aṣṭādaśa prabāhośca bāhoścāpi tathaiva ca || 88

skandhāgrasya bhaven mānaṃ ṣaṛaṅgulisusammatam |
āyāmo bāhubhāgasya jñeyaṃ pañcāṅgulaṃ sadā || 89

aṅgulirmaṇibandhaḥ syāt pravāhū caturaṅgulī |
viśālo varttulākāraḥ suspaṣṭoraṃśo bhavet punaḥ || 90

āroho bhujayoryastu bhavedaṣṭādaśāṅguliḥ |
ākarādaṣṭacatvāriśat nāṛiparva tvadṛśyakam || 91

hastau na jānuparyantau dīrdhau sūkṣrmau ca sundarau |
samantān māṃsapūrṇau ca bhavetāmānapūrṇyataḥ || 92

gopucchāgrasamau tāvat krameṇoccāvacau punaḥ |
bāhū daṇḍāyamānasya jānuparyantagāminau || 93

tasmād rājendra hastena jānuprāpta udīryate |
bāhuprabāhumānāni āyāmārohaḥ kīrttitaḥ || 94

punaragre pravakṣyāmi lakṣaṇāni śubhāni vai |
yāni purvaṃ na coktāni tāni tubhyaṃ vadāmyaham || 95

keśānāṃ prāntabhāgāttu sthānaṃ kaṭyāsthivistṛtam |
parimāṇaṃ ṣaṛaṅgulaṃ jñeyaṃ sadā mahīpate |
skandhasthalasya mānaṃ hi ṣoṛaśāṅgulisammitam || 96

ārohastasya madhyasya daśāṅgulaṃ bhaved dhruvam |
āyāme cāṅgulīnāṃ hī saṃkhyā yāyād navānvitā || 97

skandhadeśasya madhyāṃśa ārohāyāmaśobhitaḥ |
pṛṣṭhamadhyaḥ ṣaṛaṅgulirurdhve tu viṃśatirmatā || 98

madhyasya dvayaṅgulāyāmaḥ pṛṣṭhaṃ bhāgena sundaram |
puruṣāṇāmidaṃ mānaṃ strīṇāṃ bhāgaḥ sa eva hi |
māṃsapeśyalpasaṃyutaḥ sarvaśarīraśobhanaḥ || 99

nitambapārśvamānaṃ syāt ṣaṛaṅgulisamanvitam |
caturasraṃ ca vijñeyaṃ maṇḍalānvitanimnagam || 100

sthānāt tasmāt samārabhya śroṇīsīmāsamīpagam |
caturaṅgulaṃ sthānaṃ syāt pāyustu dvayuṅgulaṃ matam || 101

nitambadeśa ārohe cāṣṭāṅgulisamanvitaḥ |
nātisaṃkocamāpanna āyāmaḥ saptakāṅguliḥ |
cārumaṇḍalayuktaśca nātiprasārito bhavet || 102

ārohāyāmayoḥ sarvaṃ lakṣaṇaṃ śāstrasammatam |
nirdiṣṭaṃ cāvabodhārthaṃ punaratra pravakṣyate |
avikṣiptena cittena gṛhyatāṃ lokahetave || 103

dantaśirasya lobhānāṃ vyavasthā kramaśo yathā |
varṇasya lakṣaṇaṃ caiva devamukhe na dīyate || 104

sugrathitāḥ samādantāḥ snigdhavarṇāḥ sutīkṣṇakāḥ |
dadhimuktābjavacchuklāḥ svacchāḥ śvetā himā iva || 105

catvāriśacchubhā dantāḥ śvadantaiśca suśobhitāḥ |
ārohe triyavā jñeyā āyāme yavayugmakāḥ || 106

dantamūlaṃ tathā tālu jihvāsīmā ca lohitam |
jātīkusumasaṃkāśaṃ śvadantābhaṃ suśobhanaṃ || 107

śvadantānāṃ yavārdhena vṛddhiḥ kāryā vicārayan |
tīkṣṇāgraparimaṇḍalaṃ mṛdu mṛṇālatantuvat || 108

padmapatrapratīkāśaḥ komalaṣca sulakṣaṇaḥ |
sthirataḍīnnibho jihvādeśaḥ spaṣṭaṣca raktimaḥ |
navārdhaparṇavaccāruḥ mukhe vai vitato bhavet || 109

airāvatasya vṛṃhatī hayarājasya nādavt |
megharavasya gambhīrā vāṇī proktā sulakṣaṇā || 110

jālarekhānibhā keśāḥ śiro'laṃkaraṇaṃ gatāḥ |
indranīlasabhāḥ kṛṣṇā bhramarāñjanasannibhāḥ || 111

mayūrakaṇṭharomābhāḥ kokilābhāḥ śiroruhāḥ |
nīlā dedīpyamānāśca pṛṣṭamūlasamāgatāḥ || 112

sundarā dakṣiṇāvarttāḥ keśariṇaḥ saṭāprabhāḥ |
jālarekhāṅkitāḥ koṇāḥ keśacūṛā manoharāḥ || 113

bāhumūlopajaṅghāsu nāsākarṇamukheṣū ca |
jaṅghāsu kaṇṭhagaṇḍeṣu keśā na syurmahātmanām || 114

mṛdusūkṣmaistathā snigdhairjālarekhaiḥ suśobhanaiḥ |
keśānāṃ parimaṇḍalairnīlāñjanasamaprabhaiḥ |
vakṣasthalaṃ nṛpāṇāṃ ca śobhitaṃ syāt sulakṣaṇam || 115

devabhūtamanuṣyāṇāṃ mukhe śmaśru na roma ca || 116

eteṣāṃ devadehastu romabhiḥ parivarjitaḥ |
ṣoṛaśavarṣapūrakaṃ śarīraṃ taddhi kathyate || 117

surāṇāṃ keśajālaṃ tu sūkṣmalateva saṃgatam |
nīlaṃ cakṣurmanogrāhi sarvasattvasukhapradam || 118

jambunadasamāhṛtataptakāñcanavarṇakaḥ |
dediṣyate ca deho'sya pātacampakapuṣpavat || 119

kamaladalakoṣasya prākāra iva tṛptidaḥ |
uttamaḥ puruṣo jñeyaḥ lakṣmaṇaṃ cakravarttinaḥ || 120

gajarājagatiryasya vṛṣarājapadonnatiḥ |
mṛgarājagatisthairyaṃ lakṣmaṇaṃ cakravarttinaḥ || 121

gajavat sabalau pādau vṛṣavadānanaṃ kharam |
vadanaṃ siṃhavad rājahaṃsatejaḥ samāyutaḥ || 122

veśadṛśāṃ gatiṃ cātha atikramya ca sarveṣām |
dṛśyavannāṭakasyeva bhūtānāṃ śikṣako ca manoramā || 123

sugandhastvak kṛśaḥ snigdhī darpaṇasparśakomalaḥ |
dhūlimalena nirliptaḥ lakṣaṇaṃ cakravarttinaḥ || 124

pradīptamaṇisaṃkāśaḥ shvetavastrasuśobhitaḥ |
samantāt kiraṇāvṛtaḥ rājā lekhyaḥ kṛśaḥ sadā || 125

nirmedhaśaśiccāru prabhāmaṇḍalamaṇḍitam |
śarīraṃ yasya rājendra lakṣaṇaṃ cakravarttinaḥ || 126

mukhaṃ candradṛśaṃ shvetaṃ sugnigdhaścāparaḥ śaśī |
dharāpṛṣṭe samāyāta ittthaṃ mādhuryamaṇḍitaḥ |
bhrūvoḥ kaṇṭhasya bhālasya saundaryaṃ hi mukhasya ca || 127

ākuñcitamṛdusnigdha cārukeśaḥ sunāsikaḥ |
cārvoṣṭaṃ raktimāpūrṇaṃ svacchā dantā nabho yathā || 128

dīrdhottama ca pakṣma hi snigdhavarṇaṃ bhavettathā |
nīlaṃ kṛṣṇaṃ dīrghaṃ ca cakṣuḥ syāt sumanoharam |
bhrūvau dīptau sadā jñeyau netrānandavidhāyakau || 129

phullāravindakoṣasya karṇayorākṛtiḥ samā |
īṣadromau manoharau śarīrāṅgavibhūṣaṇau || 130

karṇayorluṭike tasya kramike śaṅkhasannibhau |
baddhaskandhau supūrṇāṃśau śobhanamaṅgamaṇḍalam || 131

māṃsapurṇaṃ bhaved vakṣaḥ tasyāroho yathākraman |
āyāmaśca yathāyathaṃ cānupūrvyeṇa saṃgatā || 132

siṃhodaravad vijñeyā kaṭirāvartitā bhavet |
dakṣiṇāvartino nābhiḥ gabhīrā syād yathāyatham || 133

airāvatasamānau hi liṅgakoṣaśca sundaraḥ |
samantāt maṇḍalākāraḥ ābhādṛśyā bhaved dhruvam || 134

gajaśuṇḍasamā jaṅghā anukrameṇa vistṛtā |
mukheṣu connatā jñeyā gulpho'dṛśpo bhavet tathā || 135

subaddhāṅgulisundarau kūrmavat māṃsalau tathā |
ardhacandraprabhāyuktāṅgulicakrapadāṅkitau |
pādapṛṣṭomṛdū syātāṃ komalau haritau smṛtau || 136

vṛṣapucchānupūrviyau dīrghāṅguliyutau karau |
nakhaprabhāsamujjvalau prasāre dīrghakau yathā |
parimaṇḍalasampannau cakrarekhāsvalaṅakṛtau || 137

campakadāmaśobhitaḥ marālagātasaṃyutaḥ |
susaṃsthānasamāpannaḥ sarvāṅgeṇa manoharaḥ || 138

tejasvī vīryavān rājan cakravarttī sadā bhavet |
āyāmārohamānaṃ ca lakṣaṇaṃ tadudāhṛtam || 139

dehe jaṅghopajaṅghā ca bhṛśaṃ vikaśitā bhavet |
suhastau caraṇau syātāṃ tathā parva ca dṛśyate || 140

kukṣipṛṣṭe suśobhite mukhaṃ cāru manoharam |
śobhitau ca bhujau syātāṃ deho mānānvito bhavet || 141

aṅgāni māṃsapūrṇāni śarīraṃ snigdhavarṇakam |
priyaudāryaguṇā yatra rājahaṃsagatistathā |
cārudeho mahīpateḥ cakravartī sa ucyate || 142

prasiddhaiḥ śilpibhiḥ kāryaṃ mānavāṅgeṣu yatnataḥ |
śīrṣakaṣṭabhujadvandaṃ jaṅkhopajaṅkhasundaram || 143

upayukteṣu sarveṣu parimāṇaṃ tu yatra ca |
tatra svāṅgulinā kāryaṃ mānaṃ sarvatra karmaṇi || 144

ārohāyāmapīnatve pratyaṅgaṃ samatāṃ bhajet |
vidhinā parimāṇena sammpannaṃ śobhitaṃ bhavet || 145

atī jñeyañca paṇḍitaiḥ parimāṇaṃ suyatnataḥ |
parimāṇapratiṣṭānopāyādibhirvihīnā yā |
pratimā sā parityaktā suradevaiḥ sadā khalu || 146

piśācā rākṣasā bhūtā vasanti tvarita tathā |
śobhitān nāśayanti ca amaṅgalaṃ bhayaṃ bhavet || 147

ārohāyāmayoḥ rājan lakṣaṇaṃ kathitaṃ mayā |
yathecchaṃ vai vibhaktavyaṃ caturbhāgena mukhyataḥ || 148

valiḥ sūryo dāśarathiḥ rāmo manusutastathā |
parimāṇānusāreṇa kāryo bhinno vīcakṣaṇaiḥ || 149

bhadrau dvayaṅgulinā nyūno mālavyaścaturaṅguliḥ |
rucako'ṣṭāṅgulinyūnaḥ śaśakaśca daśāṅguliḥ || 150

apriyo na yathā yāyāt tathā mānaṃ vicārayet |
kiṃ bhavet parimāṇena śarīraṃ cedasundaram || 151

caturṇāṃ ca tathā rājñāṃ parimāṇasya lakṣaṇam |
brahmaṇā tu pradarśitaṃ vistaraṃ bravīmi te || 152

sarvasya lekhane granthe vistāro bhavati dhruvam |
tena trasyanti cālpajñā aśrutikāraṇān nanu || 153

nārīpuruṣayoḥ satsu lakṣaṇeṣu prajāpatiḥ |
dvādaśeṣu sahasreṣu pañcaśa upadiṣṭavān || 154

naralakṣaṇayukteṣu tathānirdiṣṭapañcadhā |
tubhyaṃ pradarśayāmi ced gacched grantho viśālatām || 155

cakravarttinarendrasya lakṣaṇaṃ kathitaṃ mayā |
vidhivat parimāṇañca anyapradarśanena kim |
uttamapuruṣādīnāṃ tena mānaṃ dhruvaṃ bhavet || 156

ato buddhayā suniścitya bhadro lekhyo vicārayan |
sa ca bhavet samucchrāye ṣaḍuttaraśatāṅgulam || 157

rucakasya samucchrāyaḥ śatasaṃkhyānvito bhavet |
mālavasya tathocchrāyaścatuḥśatamitāṅgulam || 158

śaśakasya samucchrāye saṃkhyāṣṭanavatiḥ sadā |
aṅgulīnāṃ vidhātavyā citraśāstraviśāradaiḥ || 159

ato'nyomānaniyamo na bhūto na bhaviṣyati |
uttamādhamamadhyamapradhānānāñca bhūbhṛtām |
ārohāthāmamānaṃ tu ālocyātra pradarśinam || 160

ucchrāyo navarat strīṇā jñeya ekāṅguliḥ kṛśaḥ |
ekāṅgulistathā rājñā puṣṭirjñeyā mahāmate || 161

nābhijaṅkhopajaṅkhānāṃ laṭikaṇṭhopajānunām |
śīrṣadeśasya vakṣasastathā caraṇayornṛpa |
āroho nāpriyo yāyāt tathā mānaṃ vidhīyatām || 162

uttamamadhyamādhamamānaṃ tu kramikaṃ matam |
ārohaśca tathāyāmaḥ teṣāmatra pradarśitaḥ |
nārīṇāṃ parimāṇaṃ ca sarvaṃ śṛṇu krameṇa hi || 163

rājñāṃ yathā pradarśitaṃ mānena ca tathāyutam |
samyag vicārya śemuṣyā bahusthānapratiṣṭhitam || 164

samadvibhāgasampannaṃ niṣkuṭilaṃ sukomalam |
lekhyaṃ citramaninditaṃ netraprītivivarddhanaṃ || 165

iti citralakṣaṇe parimāṇo nāmstṛtīyaḥ parivartaḥ |

yāvat brahmaṇaḥ parimāṇalekhayaḥ samāptaḥ |
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project