Digital Sanskrit Buddhist Canon

Ātreyatilakam

Technical Details
  • Text Version:
  • Input Personnel:
  • Input Date:
  • Proof Reader:
  • Supplier:
  • Sponsor:
  • Other Version
    N/A


 



Ātreyatilakam



(pratibimbalakṣaṇam )



 



namo buddhāya |



 



ātreyatilake bauddhaśāstre'nyatra purātanaiḥ |



uktaṃ yatpūrvamunibhiḥ pratimāmānalakṣaṇam ||1||



 



tatsaṃhṛtyeha caikatra piṇḍīkṛtya yathākramam |



natvā sarvavidaṃ devamarccālakṣaṇamucyate ||2||



 



dvādaśāṅgulitālañca vitastirmukhameva ca |



jñeyamevārca(rcā)nāmetat dvyaṅgulaṃ golakaṃ kalā ||3||



 



pallavānāṃ caturbhāgo māpanāṅgulikā smṛtā |



tato'ṅgulyaṣṭabhāgena yavaṃ vindyādvicakṣaṇaḥ ||4||



 



arcānāmaṅga pratyaṅgamāpanārthamiti smṛtam |



anenaiva vidhānena māpayetpratimāṃ budhaḥ ||5||



 



yatkiñcidrūpakāyāmaṃ vibhajya navabhāgataḥ |



ekatālaṃ mukhaṃ kuryādvistārañca tathaiva ca ||6||



 



vakārākṛti cūtābhaṃ mukhaṃ khagāṇḍābhaṃ tilākṛti |



sārddhāṅgulavihīnaṃ yattat vakārākṛtīṣyanta (te)||7||



 



dvyaṅgulena vihīnena cūtābhamānanaṃ bhavet |



sārddhadvyaṅgulahīnaṃ tu khagāṇḍākāramucyate ||8||



 



varjayettryaṅgulaṃ yattu nāmadheyaṃ tilākṛti |



caturṇṇāmapi vaktrāṇāṃ kapoleṣu vivarjayet ||9||



 



kevalaṃ tilasaṃsthānaṃ nārīṇāmiṣyate mukham |



aśāstreṇa mukhaṃ kṛtvā yajamāno vinaśyati ||10||



 



saśāstreṇa mukhaṃ kṛtvā barddhate sahabāndhavaiḥ |



evaṃ śāstrāgamaṃ kṛtvā arcānāṃ kārayedbudhaḥ ||11||



 



dvītā(go)laṃ śīrṣabhāgañca chatrākāraṃ prayojayet |



aṅgulārddhaṃ dvigolañca lalāṭaṃ parikīrtitam ||12||



 



tiryyañcaṃ lalāṭasya niyataṃ pañcagolakam |



dvikalo dviyavaścaiva nāsikāyāma ucyate ||13||



 



dviyavaścāgravistāro niṣkāsaṃ sārddhamaṅgulam |



dvyaṅgulaṃ pārśvayorūrdhvaṃ nāśā(sā)cayayavatrayam ||14||



 



arddhāṅgulisame vṛtte vaṃśamūle yavadvayam |



śrotasī triyave syātāṃ śaṅkhākṛtisuśobhanā(ne)||15||



 



iti mānasamāyuktā jihvāpiṇḍī praśasyate |



tilapuṣpasamākārā śukasenamukhopamā ||16||



 



tryaṅgulaṃ dviyavaṃ tasya adhobhāgaṃ pracakṣate |



ṣaḍyavaṃ bhojakaṃ kuryāduttaroṣṭhaṃ caturyavam ||17||



 



tribhāgāṅgulikā kāryā gojī(dhiḥ)tasyopariḥ sthitā |



adharaṃ bhojakaṃ tulyaṃ vistāramaṅguladvayam ||18||



 



niṣkāsaṃ ṣaḍyavaṃ madhye viśvarekhāṃ ca kārayet |



sṛkkaṇīṃ cāṅgulārddhena kiñcinnimnāṃ tu kārayet ||19||



 



dvyaṅgulaṃ cibukaṃ tiryyagāyāmena yavā daśa |



arddhāṅgulaṃ bhruvormadhye dīrghaṃ pañcāṅgulaṃ bhavet ||20||



 



yavārddhamānā bhrūrekhā cāpākṛtirakhaṇḍitā |



dvyaṅgulaṃ dviyavaṃ netramāyataṃ tanti(ttri)bhāgataḥ ||21||



 



locanasya trayo bhāgaṃ (gā)tathā tāraṃ prakīrtitam |



tasya bhāgatrayaṃ kuryādasitaṃ saṃprakīrtitam ||22||



 



kumudotpalapatrābhaṃ padmapatraṃ jhaṣodaram |



apāṅge dve kale jñeye tetramadhyañca dvyaṅgulam ||23||



 



karṇau dvyaṅgulavistārau dīrghaṃ tu caturaṅgulam |



pṛṣṭhataḥ karṇaniṣkāsaṃ dvyaṅgulaṃ parikīrtitam ||24||



 



tuṭikā dvyaṅgulaṃ sampattadarddhā kakunā bhavet |



aṅgulasya caturthāṃśaḥ karṇavartyāstu vistaraḥ ||25||



 



tri(dvi)yavaiḥ karṇayorguhyaṃ yathāśobhā ca pāśikā |



karttarīmūlasaṃsthānaṃ karṇanālaṃ prakīrtitam ||26||



 



karṇayorubhayormadhye mastako'ṣṭādaśāṅgulaḥ |



caturdaśāṅgulaṃ pṛṣṭhaṃ lalāṭasya na saṃśayaḥ ||27||



 



bhrūrekhā netrayormadhye golakaṃ parikīrtitam |



aṣṭāṅgulaṃ bhavenmadhyaṃ cibukākarṇamūlayoḥ ||28||



 



tathā cibulalāṭaṃ ca kartavyaṃ netrayoḥ samam |



sṛkkaṇī tārakā pārśve samasūtreṇa māpayet ||29||



 



bhrūrekhā karṇaśīrṣaṃ ca samasūtreṇa tāḍayet |



tuṭikā netramadhyaṃ ca tathaiva samatāḍanam ||30||



 



dvigolaṃ mukhaniṣkāsaṃ grīvāyāmastathaiva ca |



skandhamūlācchrutermūlaṃ yāvat syāt golakatrayam ||31||



 



cibukādho yathāśobhaṃ kartavyaṃ māṃsavartana(rtula)m |



tadā lambapramāṇena gṛhinīṃ hrāsayetsanāk ||32||



 



maulikotha jaṭābandhaḥ kuñcitāśca śiroruhāḥ |



kirīṭi triśikhaṃ caiva mukuṭaṃ khaṇḍameva ca ||33||



 



teṣāmaṣṭāṅgulaṃ dīrghaṃ kartavyaṃ nādhikaṃ tataḥ |



mukhātā(khadvā)raṃ pravakṣyāmi śubhaṃ vā yadi vā'śubham ||34||



 



kiñcitprahasitaṃ kuryānmādhuryalavaṇānvitam |



kaṣāyaṃ kaṭukaṃ kruddhamāmlaṃ ca tiktameva ca |



vaktraṃ vedanasaṃsthānaṃ dūrataḥ parivarjayet ||35||



 



ataḥparaṃ pravakṣyāmi dehānāṃ mānalakṣaṇam |



hikkāto nābhiparyantaṃ dvimukhaṃ kārayedbudhaḥ ||36||



 



nābhito vṛṣaṇāmūlaṃ tiryyak pārśvau sphicau tathā |



hikkācūcukayormadhye cūcukāntarameva ca ||37||



 



grīvāpārśvāt bhujāśīrṣaṃ tālamekaṃ prakīrtitam |



nābhicūcukayormadhye bhāgaścaturdaśāṅgulam ||38||



 



samasūtraṃ ca kartavyaṃ hikkā cāṃsāgrameva ca |



aṃsayormadhyavistāraḥ tritālaḥ samudāhṛtaḥ ||39||



 



akṣaṃ(pṛṣṭhaṃ)ṣaḍaṅgulaṃ kuryāttathā kakṣastanāntata(ra)m |



ekagolapramāṇaṃ ca cūcukāpārśvamaṇḍalam ||40||



 



dviyavaṃ cūcukaṃ vṛttaṃ triyavaṃ nābhimaṇḍalam |



nimnā nābhiśca kartavyā dakṣiṇāvartalāñchanā ||41||



 



tryaṅgulau vṛṣaṇau syātāṃ meḍhraṃ tu caturaṅgulam |



hi(sphi)cāvaṣṭāṅgulādūrdhvaṃ pīnavṛttau suśobhanau ||42||



 



bhujāyāmaṃ praśaṃsanti tajjñā mukhacatuṣṭayam |



bāhū cāṣṭakalau syātāṃ prabāhū navagolakau ||43||



 



trigolaṃ karadīrghaṃ taṃ bhāvatī madhyamāṅguliḥ |



kuryād dvigolamaṅguṣṭhaṃ tattulyā ca kanīyasī ||44||



 



madhyamāyā nakhārddhena hīnā cānāmikāṅguliḥ |



hīnā nakhena vijñeyā madhyamasya pradeśinī ||45||



 



aṅguṣṭhasya tu vistāraṃ kalpayeta yavā nava |



sārddhamaṣṭayavaṃ tiryak madhyamāyāśca yojayet ||46||



 



ubhau cāṣṭayavaṃ kṛtvā saptayavā kanīyasī |



kaniṣṭhāmūlato bandhaṃ maṇeḥ pañcāṅgulaṃ matam ||47||



 



tatpramāṇena jānīyāttiryak karatalasya tu |



aṅguṣṭhamūlato bandhamaṇeryāvad dvigolakam ||48||



 



aṅguṣṭhamūlāttarjjinyā mūlaṃ sārddhakalaṃ kalet |



aṅgulyastāstriparvāḥ syurdviparvo'ṅguṣṭhako bhavet ||49||



 



aṅguṣṭhasyāṅgulīnāṃ ca samaparvo vidhīyate |



suvartitāgrasūkṣmāśca susandhāśca prayojayet ||50||



 



svāṅgulārddhaṃ nakhaṃ tiryak parvārddhadīrghameva ca |



mūle'rddhacandrasaṃyuktaṃ karajaṃ kārayedbudhaḥ ||51||



 



pāṇiṃ pañcāṅgulaṃ kuryāttatpārśvamaṅguladvayam |



pūrṇaṃ karatalaṃ kuryāt śubhale(re)khopaśobhitam ||52||



 



hastarekhāṃ pravakṣyāmi devānāṃ śubhalakṣaṇam |



śaṅkhaṃ padmaṃ dhvajaṃ vajraṃ cakraṃ svastikakuṇḍalam ||53||



 



kalaśaṃ śaśinaṃ chatraṃ śrīvatsāṃśukameva ca |



triśūlaṃ yavamālāśca kurvīta vasudhāṃ tathā ||54||



 



nābhiguhyakayormadhyenorumūlaṃ samaṃ kalet |



dvivitastyurudīrghatvaṃ jaṅghāṃ dīrghaṃ mukhadvayam ||55||



 



jānunī dvikale syātāṃ gulphāke(ve)kakalau smṛtau |



dvikalau pārṣṇikau jñeyau pakvabimbaphalākṛtī ||56||



 



aṅghreḥ saptāṅgulaṃ tiryagāyāmena daśāṅgulam |



caturbhāgena pādasyāṅguṣṭhāyāmaṃ vidhīyate ||57||



 



tatsamā sūcikā hīnā madhyamā dviyavena tu |



anāmikānakhārddhena hīnaparvā kanīyasī ||58||



 



aṅguṣṭhasya ca vistāra ekādaśayavaḥ smṛtaḥ |



sūcyaṅguṣṭhakayoragre cāntaraṃ triyavaṃ bhavet ||59||



 



sūca(cī)navayavā tiryak sārddhāṣṭayavamadhyamā |



anāmāṣṭayavā tiryakkīrtyate mānalakṣaṇe ||60||



 



bāle cūtakasaṃsthānāvaṅguṣṭhau parikīrtitāḥ (tau)|



kūrmapṛṣṭhasamākāraṃ pādasyopari kārayet ||61||



 



jalūkapadasaṃsthānā aṅgulyaḥ parikīrtitāḥ |



pādau samatalau kāryau śuktyākārā nakhāḥ smṛtāḥ ||62||



 



ataḥ paraṃ pravakṣyāmi pariṇāhasya lakṣaṇam |



ṣaṭtriṃśadaṅgulaṃ jñeyaṃ śirasaḥ parimaṇḍalam ||63||



 



grīvāṣṭāṅgulivistārā triguṇaṃ parimaṇḍalam |



kakṣayormadhyavistārau viṃśatyaṅguliratra tu ||64||



 



ūna viṃśatikalaṃ kuryātpariṇāhena buddhimān |



bhujayormūlamadhyāgramaṣṭaṣaṭcaturaṅgulam ||65||



 



svavistārapramāṇena maṇḍalaṃ triguṇaṃ bhavet |



kukṣeśca madhyavistāro jñeyaḥ pañcadaśāṅgulaḥ ||66||



 



ṣoḍaśāṅgulirasyādhaḥ kaṭiraṣṭādaśāṅguliḥ |



ṣaṭgolamurumūle ca jaṃghāmadhye ṣaḍaṅguliḥ ||67||



 



jaṅghānte dvikalaṃ vindyādvistāratvena paṇḍitaḥ |



eteṣāmeva sarveṣāṃ maṇḍalaṃ triguṇaṃ bhavet ||68||



 



tathāṅgulīnāṃ sarveṣāṃ vṛttatvaṃ yatra vidyate |



pṛṣṭhataḥ śīrṣaniṣkāsaṃ kalamekaṃ prakīrtitam ||69||



 



pṛṣṭhād vaṃśasamaṃ kuryāt sphicau tulyāvalambinau |



ūrū ca piṇḍikā pārṣṇiḥ kuryāttulyāvalambinaḥ ||70||



 



pṛṣṭhasya lakṣaṇaṃ vindyādetatsaṃkṣepato dvijaḥ |



muktāhārādirasanākaṭakakeyūrakuṇḍalam ||71||



 



vastrasāṭakavinyāsaṃ śarīrasthaṃ ca kārayet |



athārcānāṃ guṇadoṣau cocyete'dhikahīnataḥ ||72||



 



dīrghavistārasaṃyuktaṃ dadyātsthānaṃ tu susthiram |



śiraścchatrasamaṃ kāryaṃ dhanadhānyasamṛddhidam ||73||



 



lalāṭe subhru rekhā ca śāśvatīṃ dadataḥ śriyam |



sukṛtā sā bhavedarcā jāyate sasukhā prajāḥ ||74||



 



kambugrīvā bhavedarcā sarvasiddhikarī sadā |



śarīraṃ siṃhasaṃsthānaṃ subhikṣabalabarddhanam ||75||



 



bhujau karikarākārau sarvakāmārthasādhakau |



śasyasampatkaraṃ nityaṃ sūdanaṃ ca subhikṣakṛt ||76||



 



rambhorucchāgagobṛddhirgrāmabṛddhiḥ supiṇḍikā |



supādā ca bhavedarcā śīlavidyāprasādhikā ||77||



 



ityarcānāṃ praśaṃsoktā hīnadoṣamathāha ca |



durbhikṣo rāṣṭrabhaṅgaḥ syād hīnā vistāradīrghayoḥ ||78||



 



dehahīnā bhavet kubjo nāsāhīnā ca rogikaḥ |



vāmadṛṣṭiḥ paśornāśa ūrdhvadṛṣṭirdhanakṣayaḥ ||79||



 



alpākṣī maṇḍalākṣī ca kekarākṣī tathaiva ca |



hīnadṛṣṭiradhodṛṣṭirdūrataḥ parivarjayet ||80||



 



nimnakukṣirbhavedarcā śasyanāśaṃ sadā bhavet |



uruhīnā bhavedarcā garbhaṃ patati śāśvatam ||81||



 



trayo hrasvā mahādoṣo nāsikā netramaṅguliḥ |



trayo dīrghā mahādoṣā jaṅghā grīvā cibustathā ||82||



 



trayaḥ sūkṣmā mahādoṣāḥ śiraḥ karṇañca nāsikā |



trayaḥ sthūlā mahādoṣāḥ sandhiḥ kukṣirnakhastathā ||83||



 



trayo nimnā mahādoṣā hastau pādau ca locanau |



trayo hrasvā mahādoṣā grīvāṃsau bhuja eva ca ||84||



 



iti doṣaguṇaṃ jñātvā kartavyārcā vipaścitā |



navatālalakṣaṇāyāmapariṇāhau saṃprakīrtitau ||85||



 



na ca vaktre dhruvaṃ deve aṣṭādvā devamānuṣā |



mānuṣyaṃ aṣṭatālaṃ ca jananyā cāṣṭasaptamam ||86||



 



mukhaṃ (śubhaṃ)ṣaṭsaptatālānāṃ pariṇāhe samucchrayam |



kīrtitā(taṃ)ca yathānyāyamātreyaṃ lakṣaṇanirmitamiti ||87||



 



dīrghaṃ cāṣṭamukhaṃ kṛtvā devīṇāṃ(nāṃ)lakṣaṇaṃ budhaḥ |



mukhaṃ ṣatkalaṃ kṛtvā dehaṃ caikādaśakalam ||88||



 



triya(striyāḥ)grīvāstanaścaiva aṅgau cucumukhāntarau |



sarve te mukhaṃ ma(mū)rddhā ca devīnāñca vidhīyate ||89||



 



madhyaṃ cāṣṭāṅgulaṃ kṛtvā sroṇī pañcakalā smṛtā |



kaṭī viṃśāṅgulaṃ kuryādurū caikādaśau kalau ||90||



 



jānunī a(trya)ṅgulā caiva piṇḍī vā viṃśadaṅgulā |



gulphaṃ dvyaṅgulaṃ kuryāddevīnāṃ lakṣaṇaṃ śubham ||91||



 



kṛtvā triṃśāṅgulaṃ caiva śirasi parimaṇḍalam |



pañcāṅgulaṃ bhujo mūlaṃ triguṇaṃ maṇḍalaṃ bhavet ||92||



 



tryaṅgulaṃ maṇibandhañca maṇḍalānāṃ tathaiva ca |



ūrumadhye kalāṣaḍbhistriguṇaṃ parimaṇḍalam ||93||



 



madhye pañcāṅgulaṃ jaṅgho maṇḍalaṃ triguṇaṃ bhavet |



sarvatra triguṇaṃ kāryamaṅgulīnāṃ tathaiva ca ||94||



 



apāṅgalocanañcaiva stanau tu kaṭireva ca |



īṣanmānādhikaṃ kuryādyena vṛ(dṛ)ṣṭisu(duḥ)khaṃ bhavet ||95||



 



||iti devīlakṣaṇam aṣṭatālasya ||



 



athātaḥ sampravakṣyāmi bālānāṃ mānalakṣaṇam |



ṣaḍguṇaṃ bālarūpīṇāṃ saināpatyañca ṣaḍguṇam ||96||



 



vināyakānāṃ yakṣāṇāṃ pratimālakṣaṇaṃ śubham |



golakaṃ mūrdhni vijñeyaṃ mukhaṃ ṣaḍgolakasya tu ||97||



 



grīvā dvyaṅgulaṃ kurvīta dehe viṃśāṅgulaṃ bhavet |



arddhagolakalā nābhyāṃ khanitaṃ tryaṅgulaṃ tathā ||98||



 



ūrū saptakalā kuryāt golakaṃ jānunī tathā |



piṇḍikaṃ ṣaṭkalaṃ kuryād gulphamekāṅgulaṃ smṛtam ||99||



 



pārṣṇikaṃ tryaṅgulaṃ caiva yathāvadanupūrvaśaḥ |



pādau pañcakalaṃ dīrghamaṅguṣṭhagolakaṃ tataḥ ||100||



 



sūcyaṅguṣṭhasamā kuryād dviyava [hīnā]madhyamā |



nakhahīnaṃ anāmañca parva(yava)hīnā kanīyasī ||101||



 



aṣṭāṅgulena hikkāso(to)bāhū caiva navāṅgulam |



prabāhū pañcagolañca karadīrghaṃ dvigolakam ||102||



 



madhyamāṅgulaṃ dvau golaṃ nakhahīnā pradeśinī |



madhyaṃ parvanakhāhīnaṃ kārayettadanāmikā |



anāmikāparva(yava)hīnā dīrghāṅguṣṭhakanīyasā ||103||



 



athātaḥ saṃpravakṣyāmi vistāreṇa kalāni ca |



dvikalārddhaṃ bhavenmūrdhni triguṇaṃ parimaṇḍalam ||104||



 



ṣaṭkalaṃ mukhamadhyaṃ ca karṇanāsāgrameva ca |



trikaraṃ(laṃ)grīvamadhye ca kukṣau tu ṣoḍaśāṅgulam ||105||



 



madhye ṣaḍgolaṃ kāyasya kaṭiñca saptagolakam |



ūrūmadhyacaturgolā jānudvikalaṣaḍyavam ||106||



 



madhye pañcāṅgulañjaṅghaṃ gulphaṃ tryaṅgulameva ca |



dvikalādvyaṅgulaṃ pādau vistāreṇa prakīrtitam ||107||



 



navayavāṅguṣṭhakaṃ caiva antaraṃ triyavaṃ smṛtam |



yavāṣṭasūcikaṃ kuryāt yavasapta ca madhyamam ||108||



 



ṣaḍyavānāmikāṃ yasya yavapañca kanīyasī |



evaṃ kārayate vidvānpādāṅgulasuśobhanam ||109||



 



tryaṅgulañca tathā pārṣṇi vistareṇa prakīrtitā |



aṣṭa cāṅguṣṭhakā caiva navasaptañca madhyamā ||110||



||iti ātreyatilake ṣaḍrūpalakṣaṇam ||



 



ataḥ paraṃ pravakṣyāmi daśatālasya lakṣaṇam |



brahmā ca carccikādevī ṛṣīṇāṃ brahmarakṣasām ||111||



 



divyānāṃ caiva buddhānāṃ kārayetpratimāṃ śubhām |



eteṣāṃ kārayedvidvān anyeṣāṃ naiva (caiva)kārayet ||112||



 



dvigolakaṃ bhavecchīrṣaṃ mukhaṃ ṣaḍgolameva ca |



grīvāṃ dvigolakaṃ kuryāddehaṃ ṣaḍviṃśamaṅgulam ||113||



 



nitambaṃ dvikalaṃ viddhi kaṭiḥ pañcakalaṃ bhavet |



ṣaḍ viṃśāṅgulakaṃ ūrū jānu pañcāṅgulau smṛtau ||114||



 



ṣaḍ viśāṅgulakau jaṅghau gulphau tryaṅgulakau smṛtau |



adho bhāgā prakartavyā pañcāṅgulasusaṃsthitā ||115||



 



bāhubhāgāḥ prakartavyā aṣṭagolakameva ca |



daśagolakavijñeyā prabāhū ca vipaścitā ||116||



 



karapallavabhāgañca ṣaṭkalaṃ tu vijānantuḥ(ta)|



eteṣāṃ ceṣṭamānānāṃ kartavyaṃ śāstracintakaiḥ ||117||



 



|| iti ātreyatilake daśatālalakṣaṇam ||



 



athātaḥ saṃpravakṣyāmi saptatālasya lakṣaṇam |



śiro tryaṅgulavijñeyaṃ mukhaṃ ṣaṭkalameva ca ||118||



 



grīvā tryaṅgulavijñeyā kambugrīvañca kārayet |



ūnaviṃśāṅgulaṃ devamānavṛttasuśobhitam ||119||



 



ekāṅguli nitambaṃ ca golaṃ [ca]kaṭideśakam |



ūnaviṃśāṅgulaṃ urūjānu tryaṅgulameva ca ||120 ||



 



ūnaviṃśāṅgulaṃ jaṅghaṃ gulphamekāṅgulaṃ matam |



tryaṅgulañca adhobhāgaṃ pratimā saptatālakam ||121||



 



aṣṭāṅgulaṃ prakartavyaṃ hikkā cāsyā(cāṃsā)grameva ca |



bāhū aṅgulivijñeyā ekatālaṃ prakīrtitam ||122||



 



prabāhūsaptagolakaṃ ca kartavyaṃ munisattama |



karapallavabhāgaṃ ca aṣṭāṅgulaṃ prakīrtitam |



mānuṣyapramāṇaṃ tu kartavyaṃ śāstracintakaiḥ ||123||



 



|| iti ātreyatilake saptatālalakṣaṇam ||



 



athātaḥ sampravakṣyāmi catustālasya lakṣaṇam |



ekāṅguliśiraḥ kuryāt mukhaṃ dvādaśamaṅgulam ||124||



 



grīvā ekāṅgulaṃ viddhi dehaṃ dvādaśamaṅgulam |



arddhāṅgulanitambaṃ ca kaṭimekāṅgulaṃ matam ||125||



 



navāṅgulaṃ bhavedūru jānū ekāṅgulaṃ smṛtam |



jaṅghā navāṅgulā jñeyā gulphamarddhāṅgulaṃ bhavet ||126||



 



adho bhāgā prakartavyā ekāṅgulaprakīrtitā |



catuḥkalaṃ ca vijñeyā hikkā cāsyā(cāṃsā)grameva ca ||127||



 



bāhū trigolakaṃ caiva prabāhū aṣṭamaṅgulam |



saptāṅgulamitaṃ jñeyaṃ ucchritaṃ karapallavam ||128||



 



yathāśobhena vijñeyā kartavyā māṃsavartanam(nī)|



vāmanasya pramāṇaṃ tu kathitaṃ munisattama ||129||



 



|| iti ātreyatilake catustālasya lakṣaṇam ||



 



mahāpratimāvinyāsaṃ pravakṣyāmyadhunā śṛṇu |



daśapañcādhikairhastaiḥ pratimā kanyasī smṛtāḥ ||130||



 



dviguṇā madhyamā jñeyā jyeṣṭhā tu triguṇā smṛtāḥ |



ataḥ paraṃ na kurvīta yadicchet śreyamātmanaḥ | ||131||



 



dagdhā jīrṇā ca bhagnā ca sphuṭitā cāpi devatāḥ |



sthitāvasthāpyamānā vā sadā doṣakarā bhavet ||132||



 



dagdhārcayā anāvṛṣṭirjīrṇārcayā dhanakṣayaḥ |



bhagnārcayā kule nāśaḥ sphuṭitā yuddhamādiśet ||133||



 



arccā vā yadi vā liṅgaṃ devī mātṛgaṇastathā |



śīghramutpāṭayedeva vidhidṛṣṭena karmaṇā ||134||



 



puṣpārghaṃ ca tathā dhūpaṃ naivedyaṃ balimeva ca |



dattvā ca vāsasī caiva homakarmasamanvitaḥ ||135||



 



vipraśāntyudakaṃ caiva veda(deva)mantreṇa kārayet |



bālarajju tathā mauñjaṃ dukūlakṣomakastathā ||136||



 



vidhirevaṃ samuddiṣṭaṃ rajju cātra vidhīyate |



vṛṣasya kakude baddhvā ākarṣejjīrṇadevatām ||137||



 



śailīmayī bhavedarccā tīrthe bahūdakeṣu ca |



nadīsaṅgamasaṃsthāne tasmiṃścaiva tu nikṣipet ||138||



 



sauvarṇaṃ rajataṃ caiva tāmraṃ raityamayīmapi |



drāvayedagninā sarvaṃ yadicchecchreyamātmani ||139||



 



dārumayī bhavedarcā navavastreṇa veṣṭayet |



ghṛtena madhunā snigdhaṃ dīptamagnau pradāpayet ||140||



 



pārthivī ca bhavedarccā yadi syānmṛṇmayīmapi |



bhūkhanitvā śiro mātre nyasettasmin prapūrayet ||141||



 



arccā [vā]yadi vā liṅgaṃ punaḥ śīghraṃ tu sthāpayet |



sarvalakṣaṇasampannā vidhidṛṣṭena sthāpayet ||142||



 



dvijaśca (jānāṃ)bālavṛddhānāṃ mānuṣāṇāṃ śubhāya ca |



rājā jayamavāpnoti śasyavṛddhikaraṃ bhavet ||143||



 



jīrṇoddhāraṇamarccānāṃ kṛtvā(taṃ)yena mahātmanā |



yugakoṭiśatasahasraṃ devaloke mahīyate ||144||



 



||ātreyatilake jīrṇoddhāraḥ samāptaḥ ||



 



pārthivī ca bhavedarccā yadi syānmṛṇmayīmapi |



bhūkhanitvā śiro mātre nyasettasmin prapūrayet ||141||



 



arccā [vā]yadi vā liṅgaṃ punaḥ śīghraṃ tu sthāpayet |



sarvalakṣaṇasampannā vidhidṛṣṭena sthāpayet ||142||



 



dvijaśca (jānāṃ)bālavṛddhānāṃ mānuṣāṇāṃ śubhāya ca |



rājā jayamavāpnoti śasyavṛddhikaraṃ bhavet ||143||



 



jīrṇoddhāraṇamarccānāṃ kṛtvā(taṃ)yena mahātmanā |



yugakoṭiśatasahasraṃ devaloke mahīyate ||144||



 



||ātreyatilake jīrṇoddhāraḥ samāptaḥ |



 


uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project