Digital Sanskrit Buddhist Canon

4 atha nirodhasatyaskandhaḥ

Technical Details
atha nirodhasatyaskandhaḥ
141 nirodhasatyaskandhe ādyaḥ
prajñaptisthāpanavargaḥ

śāstramāha-trividhacittānāṃ nirodho nirodhasatyaṃ yaduta prajñapticittaṃ dharmacittaṃ śūnyatācittam| (pṛ) kathameṣāṃ trayāṇāṃ cittānāṃ nirodhaḥ| (u) prajñapticittaṃ bahuśrutapratyayajñānena vā nirudhyate| cintanāpratyayajñānena vā nirudhyate| dharmacittamūṣmagatādidharmeṣu śūnyatābuddhayā nirudhyate| śūnyatācittaṃ nirodhasamāpattyavataraṇena nirudhyate| yadi vā'nupadhiśeṣanirvāṇe'vatarataḥ santānasamucchede nirudhyate|

(pṛ) katamā prajñaptiḥ| (u) skandhānupādāya ye vikalpā tadyathā pañcaskandhānupādāya puruṣa ityucyate| rūparasagandhasparśānupādāya ghaṭa ityucyate ityādi| (pṛ) kasmādiyaṃ prajñaptiḥ| (u) sūtre bhagavānāha-

yathāhyaṅgasambhārādbhavati śabdo ratheti ca|
evaṃ skandheṣu satsveva bhavati sattveti saṃvṛtiḥ|| iti|

yathā ca bhagavān bhikṣūnavocat-dharmā anityā duḥkhāḥ śūnyā anātmānaḥ pratītyasamutpannā aniyatasvabhāvā nāmamātramanusmaraṇamātraṃ bhogamātram| imāneva pañcaskandhānupādāya nānā nāma pravartate sattvo manuṣyo deva ityādi iti| sūtre'smin vastusato dharmasya pratiṣedhāducyate nāmamātramiti|

kiñcāha bhagavān-dve satye paramārthasatyaṃ saṃvṛtisatyamiti| paramārthasatyaṃ yaduta rūpādayo dharmā nirvāṇañca| saṃvṛtisatyaṃ yat prajñaptimātraṃ niḥsvabhāvam| yathā rūpādipratyayo ghaṭaḥ sidhyati| tathā pañcaskandhapratyayaḥ puruṣaḥ sidhyati| (pṛ) yadi paramārthato nāstīdam| lokasatyasya ka upayogaḥ| (u) laukikāḥ sattvā lokasatyamupādāyopayojayanti| kenedaṃ jñāyate| yathā citrito'gnirityuktau janāḥ śraddadhante| buddhā bhagavanto laukikānāṃ prajñaptito viyojanāya lokasatyena vyavaharanti| yathoktaṃ sūtre-nāhaṃ [bhikṣavo] lokena vivadāmi| lokaśca mayā vivadati| na [bhikṣavaḥ] dharmavādī [kenacilloke] vivadati| iti|

purā kila janā vastūpabhogakāmanayā vahuvastunāmutpattikāle ghaṭa ityādi nāma sthāpayāñcakruḥ| saddharme sati nopayogo labhyeta| ato lokasatyamityucyate| satyadvaya ukte bhagavataḥ śāsanaṃ suviśuddham| paramārthatastu vidvān na viśiṣyate| lokasatyato bālairna vivadante| satyadvayaṃ vadan na śāśvatoccheda [dṛṣṭau] patati| na patati mithyādṛṣṭau sukhānte duḥkhānte ca| karmavipākādi sarvaṃ sidhyet| lokasatyaṃ buddhānāṃ śāsanavinayamūlam| yaduta dānaśīlayorvipākaḥ susthāna upapattiḥ| anena dharmeṇa taccittaṃ damayitvā mārgaśāsanaṃ grāhayitvā paścātparamārthasatyamupadiśati| evaṃ jinaśāanamādāvagādhagabhīram-tadyathā mahāsamudraḥ kramaśo gabhīraḥ| ato lokasatyaṃ vadanti| yo mārgasya lābhajñānaṃ sādhayati [sa] paramārthadharmopadeśārho bhavati| yathā bhagavata evaṃ cetaḥ parivitarka udabhut-paripavkāḥ khalu rāhulasya [bhikṣoḥ] vimuktiparipacanīyā dharmāḥ yannūnamahaṃ rāhulaṃ uttara āsravānāṃ kṣaye vinayeyamiti| tadyathā ghrāṇapākaḥ tadvināśe sukhaṃ janane durbhedanam| evaṃ lokasatyena cittaṃ damayitvā'tha paramārthajñānena vināśayati| uktañca sūtre-dharmāṇāṃ pravicayapūrvakaṃ nirvāṇaṃ parijñātavyamiti| yogī pūrvaṃ dharmāḥ [kiṃ] prajñaptisantaḥ [kiṃ vā] paramārthasanta iti jñātvā paścānnirodhasatyaṃ sākṣātkaroti| kleśāḥ sthūlasūkṣmakrameṇa nirudhyante| yathā keśaromādinimittena strīpuruṣādinimittaṃ nirudhyate| rūpādininimittena keśaromādinimittaṃ nirudhyate| atha śūnyatādinimittena rūpādinimittaṃ nirudhyate| yathā kīlena kilo'panīyate| ato lokasatyamucyate|

lokasatyena madhyamā pratipatsādhyate| kasmāt| pañcaskandhāḥ santānena pravartanta iti nocchedaḥ| kṣaṇikā iti na śāśvataḥ| śāśvatocchedavinirmukta iti madhyamā pratipat| yathoktaṃ sūtre-lokasamudayaṃ paśyataḥ nāstīti dṛṣṭirna bhavati| lokanirodhaṃ paśyataḥ astīti dṛṣṭirna bhavati iti| ata ucyate lokasatyam| lokasatyato bhagavataḥ śāsanaṃ sarvaṃ satyameva yaduta astyātmā nāstyātmā ityādi paryāyāḥ| lokasatyato'styātmeti vadato nāstyavadyam| paramārthato nāstyātmeti vadataśca satyam|

lokasatyena pratidūṣaṇaṃ sthāpyate| paramārthatastu prativacanam| asti vastutaḥ sattva iti yā dṛṣṭiḥ ayaṃ mahāmohaḥ| nāstīti yadvacanaṃ tadapi mohatamasi pātayasi| kasmāt| iyaṃ bhāvābhāvadṛṣṭiḥ śāśvatocchedātmikā| yena yogino bhāvāntānnirgamya abhāvānte patanti| lokasatye'sati kena nirgamaṃ labheran| yadapratilabdhaśūnyatāprajño vadati nāsti sattva iti| iyaṃ mithyādṛṣṭiḥ| jananamaraṇavedakaḥ sattvo nāstīti vacanaṃ hi mithyādṛṣṭiḥ| yadi śūnyatābuddhipratilābhī vadati nāsti sattva iti| na tadā doṣaḥ| yathoktaṃ sūtre-arhantī bhikṣuṇī pāpīyāṃsaṃ māramavocat-

kiṃ nu sattva iti pratyeṣi māradṛṣṭigataṃ nu te|
śuddhasaṃskārapuñjo'yaṃ neha sattva upalabhyate|| iti|

kiñcāha-
kāyo'yaṃ skandhasantānaḥ śūnyaścāpyakiñcanaḥ|
māyāvat nirmitavaccāpi prākṛtānāmakṣimohanaḥ||
śalyavadgaṇḍavaccāpi sapatno'mitrahārakaḥ|
duḥkhaṃ śūnyo nirātmā ca jātivyayavināśanaḥ|| iti|

(pṛ) sarvasyāpi nāsti yatkiñcana cittam| kasmāt keṣāñcinmithyādṛṣṭirityucyate keṣāñcitparamārthadṛṣṭiriti| (u) yasya puruṣasya śūnyatātattvajñānaṃ notpannaṃ tasyāstyātmeti matirbhavati| ato nāstyātmeti śrutvaiva santrāsamutpādayati| yathāha bhagavān-ye bālāḥ pṛthagjanāḥ śūnyo nāstyātmā, na punaḥ karoti iti śrutavantaḥ te mahābhītā bhavanti| iti| ato jñāyate apratilabdhaśūnyatājñānaḥ astyātmeti matyā nirvāṇādbibheti| tadā mithyādṛṣṭirbhavati| pratilabdhaśunyatājñānastu nāsti mūlata āgatiriti prajānāti| tadā nāsti kiñcana bhayamiti| apratilabdhaśūnyatātattvo nāsti kiñcanetidṛ ṣṭyā durgatau patati yadutocchedadṛṣṭi[rūpa]mithyādṛṣṭiḥ| yo'yaṃ lokasatyato'styātmeti prajñāya asti karmaphalamiti śraddadhānaḥ paścāt saṃskārā anityā utpattinirodhalakṣaṇā iti bhāvayitvā nirodhaṃ sākṣātkaroti| [tasya] ātmabuddhyabhāve kāmacittaṃ nirudhyate| sa yadi nāsti kiñcaneti vacanaṃ śṛṇoti| tadā nāsti kaścana doṣaḥ| ata ucyate lokasatyam|

kecittīrthikā apavadanti śramaṇo gautamaḥ paramārthata ātmānaṃ dūṣayatīti| ato bhagavānāha- lokasatyato vadāmi asti sattva iti| samyagdṛṣṭiṃ prakāśayan vadāmi santi sattvāḥ sandhāvantaḥ saṃsaranta iti| iyaṃ samyagdṛṣṭiriti vadāmi| pṛthagjana mithyāmanaskārānniḥsattve vastusaditi vacanaṃ, tanmithyāmanaskārasya dūṣaṇam| na sattvasya dūṣaṇam| yathā ghaṭādayaḥ prajñaptyocyante| tatra na rūpādayo ghaṭāḥ| na rūpādivyatirikto ghaṭaḥ| evaṃ na rūpādayaḥ skandhāḥ sattvaḥ| nāpi rūpādivyatiriktaḥ sattvaḥ| yathā rūpādīnupādāya prajñaptimatikrāmati| evaṃ nirodhalakṣaṇena rūpādīnatikrāmati| dṛṣṭāntenārthaḥ suvibhajyate| yathā citritaḥ pradīpaḥ pradīpa ityukto'pi na pradipavṛttiko bhavati| evaṃ ghaṭo'stīti kathito'pi na vastusan bhavati| santi pañcaskandhā ityuktā api na paramārthāḥ||

prajñaptisthāpanavarga ekacatvāriṃśaduttaraśatatamaḥ|

142 prajñaptilakṣaṇavargaḥ

(pṛ) kathaṃ ghaṭādayaḥ prajñaptitaḥ santi na vastutaḥ| (u) (1) prajñaptau nimittapradarśanamasti na paramārthe| yathā vadanti idaṃ rūpaṃ idaṃ ghaṭarūpamiti| na vaktuṃ śakyata [idaṃ] rūparūpamiti| nāpi vaktuṃ śakyata idaṃ vedanādirūpamiti| (2) pradīpo rūpasahagamāt prajvalatīti [vadanti] sparśasahagamātpradahatīti| paramārthadharmastu naivaṃ dṛśyate| kasmāt| vijñānaṃ nānyasahagamādvijānātīti| vedanā'pi nānyasahagamādvedayata iti| ato jñāyate sahabhāvaḥ prajñaptisanniti| (3) anyadharmamupādāya prajñaptisan sidhyati| yathā rūpādīnupādāya ghaṭaḥ| paramārthadharmastu nānyadharmamupādāya sidhyati| kasmāt| yathā vedanā nānyadharmamupādāya sidhyati| (4) prajñaptiśca nānādharmavatī| yathā pradīpaḥ prakāśate pradahati ca| naivaṃ dṛśyate paramārthadharmaḥ| kasmāt| yathā vedanā na vedayate vijānāti ca| (5) rathaśabdo rathāṅgādiṣu bhavati| rūpādiśabdastu na padārthe vartata| ityevaṃ vibhāgaḥ| rathāṅgādayo rathasādhanāḥ pratyayāḥ| na tatrāsti rathaśabdaḥ| tathā ca rathakāraṇe nāsti rathadharmaḥ| tadupādāya tu rathaḥ sidhyati| ato jñāyate rathaḥ prajñaptiriti| (6) rūpādiśabdenoktā rūpādayo labhyante| ghaṭādiśabdenoktā ghaṭādayastu na labhyante| ato jñāyate ghaṭādayaḥ prajñaptaya iti| (7) prajñaptau cittaṃ vikṣipati, na samādadhāti| yathā kaścidaśvaṃ dṛṣṭvā vadati-aśvaṃ paśyāmīti| kaścidaśvakāyaṃ paśyāmīti| kaściccarma paśyāmīti| kaścidromāṇi vā paśyāmīti| kaścidvadati vīṇāśabdaṃ śṛṇomīti| kaścit tantrīnādaṃ śṛṇomīti| kaścidvadati kusumaṃ jighrāmīti| kaścitkusumagandhaṃ jighrāmīti| kaścidvadati surāṃ pibāmīti| kaścitsurārasaṃ pibāmīti| kaścidvadati puruṣaṃ spṛśāmīti, kaścit puruṣakāyaṃ spṛśāmīti, kaścit puruṣabhujaṃ spṛśāmiti, kaścit puruṣahastaṃ spṛśāmīti, kaścit puruṣasyāṅguliṃ spṛśāmīti, kaścit puruṣasyāṅguliparva spṛśāmiti| manovijñānamapi sattvādau vikṣipati yaduta kāyaḥ sattvaḥ cittaṃ sattva iti| evaṃ rūpādaya eva ghaṭa athavā rūpādivyatirikto ghaṭa ityādi| paramārthavacane tu cittaṃ samādadhāti na vikṣipati| rūpaṃ paśyāmīti [vat] śabdamapi paśyāmīti na vaktuṃ śakyate|

(8) jñeyādau [sarva]mavyapadeśyamapi astītyucyate| [yat vyapadiśyate] iyaṃ prajñaptiḥ yathā ghaṭādayaḥ| ato jñāyate ghaṭādayaḥ prajñaptisanta iti| kasmāt| rūpādayo dharmā jñeyādāvanabhidheyā iti na vyapadiśyante| yathā rūpādayaḥ svalakṣaṇena vyavadeśyāḥ| na ghaṭādayaḥ svalakṣaṇena vyapadiśyante| ata ime prajñaptisanta iti jñāyate| (9) kecit astīti prajñaptilakṣaṇaṃ vadanti| idaṃ lakṣaṇamanyatra vartate na prajñaptau| yathoktaṃ sūtre-karma viduṣo'viduṣaśca lakṣaṇamiti| yaḥ kāyavāṅmanobhiḥ kuśalaṃ karoti sa vidvān| yaḥ kāyavāṅmanobhirakuśalaṃ karma karoti so'vidvān| kāyavākkarma catvāri mahābhūtānyupādāya tiṣṭhati| mānasaṃ karma cittamāśrayate| imāni trīṇi kathaṃ viduṣo'viduṣaśca lakṣaṇam| ato jñāyate nāsti prajñapteḥ svalakṣaṇam| (10) prajñaptilakṣaṇamanyatra vartamānamapi na punarekam| yathoktam-śalyaviddha iva rūpyate iti| rūpyata iti rūpalakṣaṇam| vedayata iti vedanālakṣaṇe puruṣa ucyate| yathāha bhagavān-vidvān mūḍhaśca sarvaḥ sukhaṃ duḥkhaṃ vedayate| vidvān sukhe duḥkhe na kāmamutpādayati| bahvādinimittodgrahaṇaṃ saṃjñālakṣaṇamityapi puruṣa evocyate| yathāha-prabhāmahaṃ paśyāmi rūpamahaṃ paśyāmīti| [saṃskṛta]mabhisaṃskarotīti saṃskāralakṣaṇe'pi puruṣa evocyate| yathāha-ayaṃ puruṣapudgalaḥ puṇyopagaṃ saṃskāramabhisaṃskaroti| apuṇyopagaṃ saṃskāramabhisaṃskaroti| āneñjyopagaṃ saṃskāramabhisaṃskarotīti| vijānātīti vijñānalakṣaṇe'pi puruṣa evocyate| yathāha-[kṣipraṃ] dharmaṃ vijānāti vijño jihvā sūparasaṃ yathā| iti| ato yadanyatragatamuktamapi bahulakṣaṇamucyate| idaṃ prajñaptilakṣaṇam| rūpādi[sva] lakṣaṇaṃ nānyatragataṃ nāpi bahulakṣaṇam|

(11) yo dharmaḥ sarveṣāmanuśayakaraḥ sa prajñaptisan| paramārthadharmastu nānuśayakaraḥ| anuśayā hi puruṣaṃ kurvanti| (12) prajñaptau ca na jñānotpādo bhavati| purovartirūpādiṣu jñānotpādo bhavati| taduttaraṃ manovijñānena vikalpayati ghaṭamahaṃ paśyāmītyādi| ghaṭasya jñānamavaśyaṃ rūpādyapekṣam| kasmāt| rūparasagandhasparśānupādāya hi ayaṃ ghaṭa iti vyavahāraḥ| paramārthajñānantu na yatkiñcidapekṣya bhavati|

(13) prajñaptau ca bhavati saṃśayaḥ yathā sthāṇurvā puruṣo vā iti| rūpādiṣu tu na saṃśayo bhavati rūpaṃ vā kiṃ vā śabda iti| (pṛ) rūpādāvapi saṃśayo bhavati kimasti rūpaṃ kiṃ vā nāsti rūpamiti| (u) nedaṃ yuktam| rūpaṃ paśyan naiva saṃśete ayaṃ śabda iti| anyasmāt kāraṇāt saṃśayo bhavati kimasti rūpaṃ kiṃ vā nāsti rūpamiti| yathā rūpaṃ śūnyamiti śrutvā punā rūpaṃ paśyan saṃśete kimasti kiṃ vā nāstīti| nirodhasatyaṃ paśyato'yaṃ saṃśayaḥ prahīyate| (pṛ) nirodhasatye'pi saṃśayo bhavati kimasti nirodhaḥ kiṃ vā nāsti nirodha iti| (u) abhiniviṣṭeṣu saṃśayo bhavati na tu nirodhasatye| asti nirodha iti mataṃ nāsti nirodha iti matañca yaḥ śṛṇoti tasya bhavati saṃśayaḥ kimasti kiṃ vā nāstīti| sa tadā na nirodhasatyaṃ paśyati| kasmāt| nirodhasatyaṃ paśyato na punaḥ saṃśayo bhavati| ato jñāyate saṃśayotpādasthale prajñaptirasti|

(14) ekasmin vastuni bahuvijñaptyutpattilābhe prajñaptirasti| yathā ghaṭādau| paramārthadharme tu na tathā| kasmāt| rūpādau na bhavanti śrotrādivijñaptayaḥ| (15) bahvāyatanasaṅgṛhītaṃ prajñaptisat| yathā ghaṭādayaḥ| ataḥ kecidvadanti prajñaptisat caturmahābhūtasaṅgṛhītam| paramārthadharmastu na bahvāyatanasaṅgrahaṃ labhate| (16) yat niḥsvabhāvaṃ sat kriyāsamarthaṃ bhavati| idaṃ prajñaptisat| yathā puruṣaḥ karotīti| puruṣasvabhāvaḥ karmasvabhāvaśca na paramārtha upalabhyate| snehadveṣādivikalpo yaḥ kaścana sa sarvaḥ prajñaptisan| na paramārthasan| kasmāt| rūpādidharmāṇāṃ sākṣāddarśane na snehadveṣādisaṃjñotpadyate| (17) gamyate āgamyata ityādi, ucchidyate vinaśyati ityādi, dāhyate pradāhyate ityādi yā kācana kriyā sarvā sā prajñaptisatī| na paramārthasatī| kasmāt| paramārthadharmāsyādāhyatvāt| avināśyatvāt| puṇyapāpādikarma sarvaṃ prajñaptisat| kasmāt| prāṇātipātādi pāpaṃ prāṇātipātaviratyādi puṇyaṃ sarvaṃ na paramārthasat| (18) prajñaptisadāpekṣikam-yathā idaṃ, tat, guru laghu, dīrghaṃ hrasvaṃ, mahadalpaṃ, ācāryaḥ antevāsī, pitā putraḥ ārya anārya ityādi| paramārthastu nāpekṣikaḥ| kasmāt| rūpaṃ nānyapadārthamapekṣya śabdādīn sādhayatīti| na śūnyatayā prajñaptikhaṇḍanaṃ prajñaptisat| yathā vṛkṣān niśritya vanaṃ khaṇḍyate| mūlakāṇḍaṃ niśritya vṛkṣaḥ khaṇḍayate| rūpādi niśritya mūlakāṇḍaṃ khaṇḍyate| tathā śūnyatayā yat khaṇḍanaṃ tattu paramārthasat| yathā rūpādi śūnyatayā khaṇḍyate|

(19) śūnyatācāryāyatanānuvartanaṃ prajñaptisat| nairātmyacaryāyatanānuvartanantu paramārthasat| (20) santi catvāro vādāḥ- ekatvaṃ, nānātvaṃ, anirvacanīyatvaṃ, abhāva iti| ete catvāro vādāḥ sāvadyāḥ| ato jñāyate ghaṭādayaḥ prajñaptisanta iti|

ekatvam-rūparasagandhasparśā eva ghaṭa iti| nānātvam rūpādīn vihāyānyo'sti ghaṭa iti| anirvacanīyatvam-rūpādaya eva vā ghaṭaḥ kiṃ vā tadvayatirikto ghaṭa iti na nirvaktuṃ śakyate| abhāvaḥ-nāstyayaṃ ghaṭa iti| ime catvāro vādā ayuktāḥ| ato jñāyate ghaṭaḥ prajñaptiriti|

prajñaptilakṣaṇavargo dvicatvāriṃśaduttaraśatatamaḥ|

143 ekatvakhaṇḍanavargaḥ

(pṛ) eṣāmekatvādīnāṃ caturṇāṃ vādānāṃ ke doṣāḥ| (u) ekatvavāde doṣo yaduta rūpādīnāṃ dharmāṇāṃ lakṣaṇaṃ pratyekaṃ vibhaktam| yadi ghaṭa ekaḥ, tadā na sambhavati| rūpādīni naikaikaṃ pṛthivīdhāturityucyante| tatsamavāyaḥ kathaṃ pṛthivī bhavet| kasmāt| yadyekaiko'śvo na gaurbhavati| tatsamavāyaḥ kathaṃ gaurbhavet| (pṛ) yathā ekaikaṃ tilaṃ na kalāpaṃ sādhayati| tatsamavāyastu sādhayati| evaṃ rūpādīnyekaikaṃ na pṛthivīṃ sādhayanti| tatsamavāyastu sādhayati| (u) na yujyate| kasmāt| tilakalāpaḥ prajñaptisan| ekatvādi tu paramārthadharme vicāryate| iti kathaṃ dṛṣṭāntaḥ syāt|

rūparasagandhasparśāścatvāro dharmāḥ| pṛthivī tu ekadharmaḥ| na catvāra ekaḥ syāt| yadi catvāra ekaḥ| eko'pi catvāraḥ syāt| tattu na sambhavati| ato jñāyate rūpādaya eva na pṛthivīti| laukikā vadanti-pṛthivīrūpaṃ pṛthivīgandhaḥ pṛthivīrasaḥ pṛthivīsparśaṃ iti| na paśyāmo rūparūpamiti vadantaṃ yaṃ kañcana| anyadharmalakṣaṇenāvaśyaṃ pradarśyate-yathā amukasya puruṣasya kuṭīti| (pṛ) idaṃ nānyadharmalakṣaṇena pradarśanaṃ, svadharmeṇaiva svātmapradarśanam| yathā śilāpuruṣasya hastapādamiti| kasmāt| na hi hastapādavyatiriktaḥ śilāpuruṣo'sti| evaṃ rūpādivyatiriktā pṛthivī yadyapi nāsti| tathāpi svātmarūpeṇaiva svātmapradarśanaṃ [iti vadataḥ] ko doṣaḥ| (u) yadyucyate pṛthivī rūpādinā svātmānameva pradarśayatīti nāyaṃ nyāyo bhavati| śīlāpuruṣadṛṣṭānto yadyapi bhavatoktaḥ| sa dṛṣṭāntastu na yuktaḥ| kasmāt| śilāpuruṣasya hasta iti pradarśane tadanyaḥ kāyaḥ śilāpuruṣa iti syāt| śūnyatāyāmapi ca astītyabhidhīyate| yathā vadanti śilāpuruṣasya kāya iti| tasmin samaye śilāpuruṣa eva na punastadanyo'stītyucyate| yathā bhagavānāha-santyasmin kāye keśā romāṇi raktaṃ māṃsaṃ ityādi| tāni keśādīni vihāya nāstyanyaḥ kāyaḥ| keśādīnāṃ niśrayasthānamidaṃ pṛthagasadapi [astīti] abhidhīyate| ato jñāyate śilāpuruṣa iti vacanamapi mṛṣāvacanam, iti| yadi śilāpuruṣadṛṣṭāntena pṛthivīṃ sādhayasi| tathā'pi nāsti pṛthivī| bhavatāṃ sūtre uktaṃ-rūparasagandhasparśavatī pṛthivīti| iyaṃ pṛthivyeva nāsti kāyavat| ato jñāyate rūparasagandhasparśā eva, naivāstīyaṃ pṛthivīti|

guṇānāñca na lakṣaṇaṃ pradarśayituṃ śakyate| rūpaṃ gandhavaditi na vaktuṃ śakyate| rūparasagandhasparśavatī pṛthivī iti tu vaktuṃ śakyate| ato naikatvamiti| rūpādibuddhiḥ pṛthivībuddhiśca pṛthak| ato jñāyate rūpādīni na pṛthivīti| anyadrūpādīnāṃ nāma anyat pṛthivyā nāma| (pṛ) buddhibhedo nāmabhedaśca sarvaḥ saṃyoge bhedavān| (u) yadi buddhirnāmasaṃyogamātreṇāsti| [tadā] saṃyogo nāmamātraṃ bhavet| tathā ca pṛthivī nāmamātramasti| iti nāstyekatvavādaḥ|

pṛthivī sa sarvendriyajñeyā bhavati| kenedaṃ jñāyate| puruṣa evaṃ cintayati-pṛthivīṃ paśyāmi, pṛthivīṃ rasayāmi, pṛthivīṃ spṛśāmi iti| yadi rūparasagandhasparśāḥ pṛthivī| na syāt rūpamātre pṛthivīṃ paśyāmīti pṛthivīsaṃjñā| gandhādāvapyevam| vastutastu na rūpamātre pṛthivī jñāyate| ato jñāyate na rūpādīnyeva pṛthivīti| prajñaptisaṃjñākāraṇe ekasminnavayave ca prajñaptisaṃjñā'bhidhīyate| yathā kaścid vṛkṣaśākhāṃ chindan vadati-vṛkṣaṃ chindāmi, vanaṃ chindāmīti ca| guṇānāṃ sīmāni dravyāṇi anyāni| tatra yadyasti kāraṇam| nānena sidhyati ekatvavādaḥ|

sāṃkhyāḥ punarāhuḥ-pañca guṇāḥ pṛthivīti| tadapyayuktam| kasmāt| yathā pūrvamuktaṃ-śabdo rūpādivyatiriktaḥ kṣaṇikaḥ santānapravṛttaḥ| na caturmahābhūtasādhanaheturiti| ato jñāyate na sarvāṇi bhautikāni śabdavantīti||

ekatvakhaṇḍanavargastricatvāriṃśaduttaraśatatamaḥ|

144 nānātvakhaṇḍanavargaḥ

(pṛ) nānātvavāde ke doṣāḥ| (u) rūpādīn vihāya nāsti pṛthivī| kasmāt| kena tat jñāyate| na hi rūparasagandhasparśān vihāya pṛthivībuddhirutpadyate| rūpādidharmeṣvevotpadyate| kasmāt| yathā anyat rūpaṃ anye śabdādayaḥ| na ca śabdādīnapekṣya rūpabuddhirutpadyate| yadi rūpādivyatiriktā pṛthivī| rūpādīnyanapekṣyāpi pṛthivībuddhiḥ syāt| na vastutastānyanapekṣya bhavati| ato nāsti pṛthivī pṛthak| (pṛ) nānyadharmamanapekṣya bhavati| avaśyaṃ rūpalakṣaṇamapekṣya rūpabuddhirbhavati| (u) sāmānyalakṣaṇakhaṇḍanavarge vakṣyate| na rūpavyatiriktaṃ rūpalakṣaṇaṃ pṛthagastīti| ato na yujyate|

pṛthivyādipṛthagdharmasya nendriyaṃ jñāpakam| ato jñāyate na pṛthak santi pṛthivyādayo dharmā iti| (pṛ) pṛthivyādayo dvīndriyagrāhyā yaduta kāyendriyagrāhyāścakṣurindriyagrāhyāḥ| kena tat jñāyate| cakṣuṣā dṛṣṭvā jānīmo'yaṃ ghaṭa iti| kāyendriyeṇa spṛṣṭvāpi jānīmaḥ ayaṃ ghaṭa iti| ato nendriyagrāhyā iti bhavato vacanamayuktam| (u) tathā cet ghaṭo'yamindriyacatuṣṭayagrāhyaḥ syāt| ghrāṇenāpi mṛta jighryate| rasanayāpi mṛt rasyate| (pṛ) ghrāṇarasanābhyāṃ na gṛhṇāti ghaṭam| kasmāt| na hyandhakāre vivecayati ghaṭo vā jighrayate kapālaṃ vā| ghaṭo vā rasyate kapālaṃ vā iti| (u) yadyapi na vivecayati kiṃ ghaṭa uta kapālamiti| tathāpi mṛdi jñānaṃ bhavati mṛdaṃ jighrāmi, mṛdaṃ rasayāmīti| yadi ghaṭa udgatamukhaṃ khanyate| tadā dṛṣṭvā spṛṣṭvā vā na nirdhārayati kimayaṃ ghaṭa śarāvaḥ kiṃ vā ghataśakalamiti| ato jñāyate cakṣurindriyaṃ kāyendriyañca na ghaṭaṃ gṛhṇīyāt iti| andhakāre ghaṭabuddhirutpannā'pi na vivecayati suvarṇaghaṭo rajataghaṭo vā iti| ato jñāyate cakṣurindriyaṃ kāyendriyamapi na ghaṭaṃ gṛhṇīyāt| ghrāṇendriyaṃ jihvendriyaṃ puṣpaphalakṣīrasurādīn dharmān gṛhṇāti| cakṣurindriyaṃ kāyendriyantu na gṛhṇāti| yathā [cakṣuḥ] puṣpādi paśyati na vivicya jānāti gandhaḥ surabhirasurabhirvā raso madhuro'madhuro vā ityādi| ato yadi mataṃ cakṣuḥkāyendriyābhyāṃ jānīmo dravyaṃ na ghrāṇajihvābhyāmiti| nedaṃ sambhavati| yathā ghrāṇajihve dravyaṃ pṛthakkṛtya na vikalpayataḥ| tathā cakṣuḥkāyendriye api dravyamapṛthagbhūtamapi na vikalpayataḥ|

pañcendriyeṣu prajñaptigrāhakaṃ jñānaṃ nāsti| ato jñāyate prajñaptirna cakṣuḥkāyaghrāṇajihvendriyairlabhyate| ṣaṣṭhasya tvasti prajñaptijñāpakaṃ jñānam| kasmāt| manovijñānasya sarvadharmālambanatvāt| cakṣuryadi rūpaṃ paśyati arupañca paśyati| tadā śabdādīnamapi paśyet| tathā cet śrotrādīnīndriyāṇi nāvaśyakāni syuḥ| na tu sambhavati| ataścakṣuḥkāyendriyābhyāṃ na dravyaṃ gṛhyate| (pṛ) rūpeṇa dravyopalabdhau cakṣuḥ paśyati| na tu sarvo rūpātpṛthagbhūto dharmo dṛśyaḥ| (u) rūpeṇa ghaṭopalabdhiritīdaṃ na yujyate| kasmāt| kaḥ karoti ghaṭarūpam| saṃyogamātramidam| ato na rūpeṇa ghaṭopalabdhiḥ| yadi ca dṛśyadharmeṇa tadanyadharma upalabhya dṛśyo bhavati| ghaṭādinādṛśyadharmeṇa rupolabdhiriti rūpamapi adṛśyaṃ syāt| ghaṭo'pi dvividhaḥ syāt dṛśyo'dṛśya iti| dṛśyadharmasyādṛśyopalabdhyarthatvāt| yadyavaśyaṃ rūpādidharmasyopalabdhatvāt cakṣurādīndrayagrāhyamiti| [tadā] rūpalakṣaṇaṃ cakṣurindriyagrāhyamiti na syāt| kasmāt| bhavatāṃ sūtre rūpamupādāya (=rūpahetukaṃ) indriyeṇa rūpaṃ dṛśyamitīdaṃ rūpalakṣaṇaṃ punaralakṣaṇaṃ bhavati| tathā tu rūpalakṣaṇamadṛśyamiti syāt| ato na yujyate|

yadi rūpopalabdhyā dṛśyamiti| [tarhi] sarvāṇīndriyāṇi dravyaṃ jānīyuḥ| śrotrendriyamapi ākāśaṃ jānīyāt śabdopalambhāt| kāyendriyeṇa vāyuṃ jānīyāt sparśopalambhāt| bhavatāṃ mate tu na yujyate| ato nedaṃ dharmamupalambhayati| (pṛ) anye dharmā nopalabdhikarāḥ| rūpamātramupalabdhikaram| (u) maivam| na tatrāsti vinigamanā rūpamātramupalabdhikaraṃ nānye dharmā iti| yathā bhavānāha mahatyanekadravyavattvāt rūpāccopalabdhiriti| evaṃ rūpahetukaṃ rūpamupalabhyate| rūpalakṣaṇopalambhena rūpaṃ taduttaramupalabhyam| na rūpamātramupalabdhikaramiti| evamukte['pi] na pūrvoktadoṣaparihāraḥ|

anyakālaṃ rūpabuddhirutpadyate anyakālañca ghaṭabuddhiḥ| ato rūpāt ghaṭopalambhe ka upakāraḥ| yathā andho'bhyastaghaṭaparimāṇo vinaṣṭacakṣuṣko'pi spṛṣṭvā ghaṭaṃ jānāti| ato na rūpamātraṃ darśanasya kāraṇam| andhaḥ kāyendriyeṇa ca vāyuṃ jānāti| ato na rūpamātropalambhāt jñānamutpadyate| bhavatāṃ sūtre'pyuktam-kāyāgataspṛṣṭaḥ sparśo na pṛthivyaptejasāṃmiti jñātavyam-adṛṣṭaliṅgo vāyuriti| tadapyayuktam| kasmāt| andha imaṃ vāyuṃ jānannapi na jānāti vāyurayaṃ kiṃ dṛśyaḥ kiṃvā adṛśya iti| puruṣaścakṣuṣā saṃkhyāparimāṇādīn dharmān paśyati| na tatrāsti rūpopalabdhiḥ| gandhamāghrāyāpi agandhadharme jñānaṃ labhate| rasaṃ rasayitvā'pi arasadharme jñānaṃ labhate| ato'vaśyaṃ rūpolambhena dravyaṃ tadūrdhva jñeyamitīdamayuktam|

(pṛ) yadi rūpopalambho darśanasya na kāraṇam| ye saṃkhyāparimāṇādayo dharmāḥ[te] adṛśyadravyagatāḥ, vāyuśca dṛśyaḥ syāt| (u) asmanmate rūpaṃ vihāya nāstyanyo dharmo dṛśyaḥ| ato jñāyate mate['smin] yatra rūpamutpannamasti tatra cakṣuḥ paśyati| cakṣuṣā dṛṣṭarūpasyaiva ghaṭasaṃjñā bhavati| yasmin dharme nāstyutpannaṃ rūpam, tatra sacakṣuṣkasyāpi notpadyate'nyaghaṭasaṃjñā| ato rūpadi vihāya pṛthagasti ghaṭa itīdaṃ na nyāyyam||

nānātvakhaṇḍanavargaścatuścatvāriṃśaduttaraśatatamaḥ|

145 anirvacanīyatvakhaṇḍanavargaḥ

(pṛ) anirvacanīyatve ke doṣāḥ| paramārthadharmo naikatvanānātvābhyāmanirvacanīyaḥ| kasmāt| na hetudṛṣṭāntau staḥ idamanirvacanīyamiti jñāpayitum| rūpādayo dharmāḥ paramārthasantaḥ| ato nānirvacanīyāḥ| dharmāḥ pratyekaṃ sasvalakṣaṇāḥ| yathā rūpaṇalakṣaṇaṃ rūpam| na nānātvalakṣaṇam| kathamucyate'nirvacanīyamiti| vijñānaviśeṣāddharmaviśeṣaḥ| yathā cakṣurvijñānena rūpaṃ jñāyate, na śabdādi| ato'sya nānirvacanīyatā| rūpaṃ rūpāyatanasaṅgṛhītaṃ na śabdādisaṅgṛhītam| yadyanirvacanīyatvamicchasi| idaṃ rūpamidaṃ rūpamiti nirvacanīyamasti| rūpamidamarūpamidamiti anirvacanīyam| evaṃ śabdādayo'pi| dharmāṇāṃ kramaḥ saṃkhyā cāsti| yadyanirvācyāḥ| tadā dharmā asaṃkhyāḥ syuḥ| kasmāt| prathamaṃ dvitīyamiti lakṣaṇabhedasyābhāvāt| ato jñāyate paramārthato nānirvācyāḥ dharmāḥ prajñaptāveva ekatvanānātvasatvāducyate'nirvācya iti||

anirvacanīyatvakhaṇḍanavargaḥ pañcacatvāriṃśaduttaraśatatamaḥ|

146 abhāvakhaṇḍanavargaḥ

(pṛ) abhāvavāde ke doṣāḥ| (u) abhāvatve na puṇyapāpādīnāṃ vipāko vimuktyādayaḥ sarve dharmāḥ| vidyamānaṃ nāstīti grahe sa graho'pi abhāvaḥ syāt| vaktuḥ śrotuścābhāvāt| asti nāstīti vādāḥ śraddhayoktāḥ pratyakṣajñānaśraddhayā vā bhavanti anumitijñānaśraddhayā vā bhavanti| sūtramranthānusāreṇa vā bhavanti| yatkiñcana nāstīti yat vacanaṃ tadeṣu triṣu na bhavati| sūtraṃ vānusarāma iti bhavatāmāśayo[yaḥ] nāyaṃ yujyate| sūtrāśayo'pi duḥsaṃvādaḥ| kadācidastītyāha kadācinnāstītyāha| kathaṃ śraddhāṃ gṛhṇīmaḥ| yadyanumānajñānaṃ śraddadhyāt| avaśyaṃ pratyakṣapūrvakamanumitijñānaṃ bhavet| ghaṭādayo dharmā idānīṃ pratyakṣadṛṣṭāḥ santi| jñānajanakatvāt| yo jñānajanakaḥ dharmo'sti nābhāva[rūpaḥ]|

idānīṃ ghaṭaśarāvādayaḥ saviśeṣā dṛśyante| yadi sarve'bhāvāḥ| kaḥ saviśeṣaḥ syāt| mithyāsaṃjñayā saviśeṣā iti bhavatāṃ matam| kasmāt ākāśe ghaṭādīn na vikalpayati| mohātpadārthabuddhirutpadyata iti bhavatāṃ matam| sarveṣāmabhāvatve moho'pyabhāvaḥ syāditi kena pravarteta| sarve dharmā abhāvā iti bhavata āśaye jñānamidaṃ kiṃ pratītya bhavati| na hi jñānānyabhāvapratyayenotpadyante| padārthān jānātīti jñānam| nedaṃ jñānamabhāva iti vācyam| yadyatyantābhāvā iti| tadā sarve janā yathābhipretaṃ yatkiñcana kuryuḥ| kintvāryā dānaśīlakṣāntyādikuśalakarmābhiratā akuśaladharmaviviktāśca bhavanti| ato jñāyate nābhāvā iti| ghaṭādayo dharmāḥ pratyakṣajñeyāḥ| bhavāṃstvāha-pratyakṣaṃ sarvamabhāvarūpamiti| abhāvadharmakatvācca na sūtre śraddadhīta| tathā ca kena kāraṇenāha-sarvamabhāva iti| ataḥ sarvamabhāva itīdaṃ[na] spaṣṭaṃ bhavet| yadi kāraṇena na prakāśayati [tadā] paragṛhītaṃ prakṛtitaḥ sidhyet| paravādasya siddhatvāt bhavatāṃ dharmo vinaśyet| yo bhāvaḥ kāraṇena sādhyaḥ na so'bhāva ityucyate||

abhāvakhaṇḍanavargaḥ ṣaṭcatvāriṃśaduttaraśatatamaḥ|

147 abhāvasthāpanavargaḥ

abhāvavādyāha-yadyapi vacasā śūnyatāṃ khaṇḍayasi| tathāpi dharmāṃḥ paramārthato'bhāvāḥ| indriyairviṣayāṇāmanupalambhāt| kasmāt| na hyasti dharmāṇāmavayavī grāhyaḥ| ataḥ sarve dharmā agrāhyāḥ| agrāhyādabhāvā[tmakāḥ]| avayavinyagrāhye'pi avayavā grāhyā iti bhavato yanmatam| tanna yuktam| nāvayaveṣu buddhirbhavati| kasmāt| sthūlaghaṭādīnāṃ padārthānāmeva grāhyatvāt| na cāvayavā avayavinaṃ kurvanti| kasmāt| avayavinamupādāya hi avayavā ucyante| avayavino'bhāvādavayavā api na santi| dravyeṣu guṇeṣu asatsu nāvayavāḥ santi| ato na santyavayavāḥ| sūkṣmāvayavān paśyato'vayavabuddhiḥ sadā bhavati na ghaṭabuddhiḥ| kasmāt| avayavān nityaṃ smarato ghaṭabuddhirnaiva bhavet| yadyavayavasmaraṇapūrvakaṃ ghaṭabuddhirbhavati| tadā ghaṭabuddhirvilambya bhavet| na vastuto vilambya bhavati| ato nāvayavāḥ smaryante| ghaṭaṃ dṛṣṭvā yannāvayavavikalpabuddhirbhavati saiva ghaṭabuddhiḥ|

sarve cāvayavā abhāvā[tmakāḥ]ḥ| kasmāt| sarvehyavayavā avayavaśo bhidyamānā aṇutāṃ yānti| aṇuśo bhidyamānā atyantābhāvatāṃ pratiyanti| sarveṣāṃ dharmāṇāṃ niṣṭhā śūnyatābuddhijananamavaśyam| ato'vayavāḥ paramārthato'bhāvatmakāḥ| avayavavādinaḥ satyadvayabhaṅgaḥ syāt| kasmāt| yo vadati nāstyavayavī kevalamavayavāḥ santīti| tasyātītāgāmidarśanaprahāṇādīni karmāṇi na syuḥ| evañca lokasatyaṃ nāsti| bhavān paramārthaṃ śūnyatāṃ manyate| paramārthe cābhāvātmakā avayavāḥ| ato jñāyate avayavamātravacanaṃ na satyadvaye'vatārayati| satyadvaye'navatārādabhāvaḥ|

yo dharmo'paneyaḥ so'bhābātmakaḥ| yathā avayavānupādāya avayavī nirākriyate| avayavāntarāṇyupādāya pūrvāvayavā nirākriyante| ato'yamavayavavādo'bhāvātmakaḥ| rūpādīnyapi abhāvātmakāni| kasmāt| na hi cakṣuḥ sūkṣmaṃ rūpaṃ paśyati| na ca mano gṛhṇāti pratyutpannaṃ rūpam| ato rūpamagrāhyam| cakṣurvijñānaṃ na vikalpayati idaṃ rūpamiti| manovijñānantu atīte anāgate vartate na rūpe vartate| ato nāsti kiñcidrūpavikalpakam vikalpakābhāvādrūpamagrāhyaṃ bhavati| nādyavijñānaṃ rūpaṃ vikalpayati| tathā dvitīyādivijñānānyapi| ato nāsti kiñcidrūpavikalpakam|

(pṛ) cakṣurvijñānena rūpe gṛhīte tato manovijñānamanusmarati| ato na nāsti vikalpakamiti| (u) cakṣurvijñānaṃ rūpaṃ dṛṣṭvā niruddhameva| tata ūrdhvaṃ manovijñānamutpadyate| manovijñānamidaṃ na rūpaṃ paśyati| adṛṣṭvā kathamanusmaret| yadyadṛṣṭvā'nusmaret| andho'pi rūpamanusmaret| na vastuto'nusmarati| ato manovijñānaṃ nānusmarati| (pṛ) cakṣurvijñānānmanovijñānamutpadyate| ato'nusmarati| (u) maivam| kasmāt| sarvāṇi caramacittāni cakṣurvijñānamupādāya samutpannāni anusmareyuḥ| naiva vismareyuḥ| tasmādutpannatvāt| na vastuto yujyate| ato jñāyate manovijñānamapi nānusmarati| yathākāśānusmaraṇam, rūpaghaṭādigrahaḥ| sarve'pi padārthastucchā abhāvātmakāḥ mṛṣāgṛhītāḥ| ataḥ sarve padārthā abhāvātmakāḥ|

yadi vadasi cakṣuḥ paśyatīti| kiṃ rūpaṃ prāpya paśyati kiṃ vā'prāpya paśyati| yadi prāpya [paśyatīti] tadā na paśyati| cakṣurnātītalakṣaṇamitīdaṃ pūrvameva pratipāditam| yadyaprāpya paśyatīti| tadā sarvasthaṃ rūpaṃ paśyet| na vastutaḥ paśyati| ato jñāyate nāprāpya paśyatīti| (pṛ) rūpaṃ jñānagocaragataṃ cakṣuḥ paśyati| (u) ko nāma jñānagocaraḥ| (pṛ) yasmin kāle cakṣuḥ paśyati| [sa]jñānagocaraḥ ityucyate| (u) yadi cakṣuraprāptamapi jñānagocara ityucyate sarvasthaṃ rūpaṃ jñānagocaraḥ syāt| ataḥ prāpyāprāpyobhayathā na paśyati| ato jñāyate rūpamadṛśyamiti| yadi sati pūrvameva cakṣuṣi rūpe ca paścāccakṣurvijñānamutpadyate| tadedaṃ cakṣurvijñānaṃ nirāśrayaṃ niṣpratyayañca syāt| yadyekakāla [mutpadyate] tadā na cakṣūrūpapratyayaṃ cakṣurvijñānamityākhyāyate| aikakālikayormitho hetutvābhāvāt|

kiñca cakṣuścaturmahābhūta[mayam]| yadi cakṣuḥ paśyati| śrotrādīnyapi paśyeyuḥ| caturmahābhūtasāmyāt| evaṃ rūpamapi [paśyet]| cakṣurvijñānaṃ syāt sāyatanaṃ nirāyatanaṃ vā| ubhayathā'sti doṣaḥ| tathā hi-yadi ca cakṣurvijñānaṃ cakṣurāśritaṃ, tadā sāyatanam| yadi padārtho nirāyatanaḥ tadā āśritya tiṣṭhatīti na labhyate| yadi bravīṣi vijñānaṃ cakṣuṣo'lpabhāga utpadyate yadi vā vyāpyotpadyate| yadi vobhayoścakṣuṣorekakālamutpadyate| tadā sāyatanaṃ bhavati| sāyatanatve sāvayavam| evaṃ sati bahubhirvijñānairekaṃ vijñānaṃ sidhyati| ityayaṃ doṣaḥ| bahūnāṃ vijñānānāmaikakālikatvadoṣaścāsti| ekaikavijñānāvayavo na vijānāti avayavī tu vijānāti| vastutastu nāstyavayavī ityayaṃ doṣaḥ| yadi nirāyatanaṃ, tadā na cakṣurāśritaṃ syāt||

abhāvasthāpanavargaḥ saptacatvāriṃśaduttaraśatatamaḥ|

148 śabdakhaṇḍanavargaḥ

abhāvavādyāha-ekatvagraha eva nāsti| kasmāt| cittaṃ hi kṣaṇikam| śabdo'pi kṣaṇikaḥ| yathā vadanti puruṣa iti| aya [mekatva]vādo na śrāvyaḥ| kasmāt| ‘pu’ śravaṇamanu vijñānaṃ na ‘ruṃ’ śṛṇoti| ‘ruṃ’ śrutvā śṛṇoti ṣam| iti nāstyekaṃ vijñānamakṣaratrayagrāhakam| ato nāsti vijñānamekatvavādagrāhakam| ato jñāyate śabdo na śrāvya iti| vikṣiptacittaḥ śabdaṃ śṛṇoti| samāhitacittastu na śṛṇoti| samāhitacittena tattvaṃ jñeyaṃ bhavati| ataḥ śabdo na śravaṇīyaḥ| śabdo'yaṃ prāpya aprāpya vā ubhayathā'pi na śravaṇīyaḥ| ubhayathā'pyaśravaṇīyatvānnāsti śabdaḥ|

kecidāhuḥ-śrotramākāśasvabhāvamiti| tamya padārthābhāvarūpatvāt ākāśa ityākhyā| ato nāsti śrotram| śrotrābhāvāt śabdo nāsti| śabdakāraṇaṃ nāstītyataḥ śabdo nāsti| śabdakāraṇaṃ mahābhūtasaṃśleṣaḥ| ayaṃ saṃśleṣadharmo nopalabhyate| kasmāt| ye dharmā vibhinnasvabhāvāḥ, na te saṃśliṣyante| ye na vibhinnasvabhāvāḥ, kathaṃ teṣāṃ svataḥ saṃśleṣaḥ| ekatra sthitamapi kṣaṇikam| ato na saṃśleṣo labhyate|

śabdakhaṇḍanavargo'ṣṭacatvāriṃśaduttaraśatatamaḥ|

149 gandharasasparśakhaṇḍanavargaḥ

na gandho grāhyaḥ| kasmāt| na hi ghrāṇavijñānaṃ vikalpayati| ayaṃ campakagandhaḥ ime'nye gandhā iti| manovijñāna[mapi] na gandhaṃ jighrati| tasmānmanovijñānamapi na vikalpayati campakagandhamimam| (pṛ) yadyapi camapakagandhamimaṃ na vikalpayati| kintu gandhaṃ gṛhṇātyeva| (u) maivam| yathā kaściccampakavṛkṣamalabdhvā mohāccampakabuddhimutpādayati| tathā gandhamalabdhvā mohādgrandhabuddhimutpādayati| pūrvoktavat gandhaḥ prāpto vā aprāpto gṛhyata ityubhayathā'sti doṣaḥ| tasmānnāsti gandhaḥ| tathā raso'pi sparśo'pi nāsti| kasmāt| sūkṣmādyavayaveṣveva sparśajñānaṃ notpadyata iti yathāpūrvaṃ vaktavyam| ato nāsti sparśaḥ||

gandharasasparśakhaṇḍanavarga ekonapañcāśaduttaraśatatamaḥ|

150 manovijñānakhaṇḍanavargaḥ

manovijñānamapi dharmānna gṛhṇāti| kasmāt| manovijñānaṃ hi na pratyutpannān rūparasagandhasparśān gṛhṇāti| [yat] atītamanāgataṃ tannāstīti pūrvamuktameva| ato manovijñānaṃ na rūpādīn gṛhṇāti| (pṛ) yadi manovijñānaṃ rūpādīn dharmān na jānāti| svātmānaṃ [vā] jānīyāt| (u) na [kaścit] dharmaḥ svātmānaṃ jānāti| kasmāt| na pratyutpanne svātmavedanaṃ sambhavati| tadyathā asi[dhārā] na svātmānaṃ chinatti| atītānāgatayorasaddharmatvāt nānyaccittamasti| ato manovijñānaṃ na khātmānaṃ vijānāti|

(pṛ) yadi kaścit paracittaṃ jānāti| tadā tanmanovijñānaṃ caittadharmaṃ jānātyeva| (u) yathā kasyacit cittaṃ svātmānamajñātvā'pi cintā bhavati ahaṃ cittavāniti| evaṃ paracitte'pi| yo'nāgatadharmo'bhāva[rūpaḥ] so'pi jñānajanakaḥ| paracittamapyevamiti cetko doṣaḥ| dharmālambanaṃ mana iti [mataṃ] bahudhā duṣṭam| yathā manaḥ prāpyālambate vijānāti| [vā] aprāpyālambate| manaśca na rūpādīnanusmaret| ebhirdoṣairna manovijñānaṃ dharmān vijānāti||

manovijñānakhaṇḍanavargaḥ pañcāśaduttaraśatatamaḥ|

151 hetuphalakhaṇḍanavargaḥ

abhāvavādyāha-yadyasti phalam| hetau pūrvaṃ san vā guṇa utpadyeta| pūrvamasan[vā] guṇa utpadyeta| ubhayathā cāsti doṣaḥ| yathā dvayorhastayoḥ pūrvamasan śabdo bhavati| dadhihetau pūrvamasat dadhi, dadhi utpādayati| śakaṭahetau pūrvamasamat śakaṭaṃ, śakaṭamutpādayati| ato na hetau pūrvaṃ san guṇaḥ phalamutpādayati|

bhavato yadi mataṃ hetau pūrvamasan guṇaḥ phalamutpādayatīti| tadā rūparahitavāyusūkṣmareṇū rūpamutpādayet| tathā cet vāyū rūpavān syāt| vajrādīnāṃ gandhavattā syāt| dṛṣṭe paśyāmaḥ khalu śuklatantuḥ śuklapaṭaṃ sādhayati| kṛṣṇatantuḥ kṛṣṇapaṭaṃ sādhayati| yadi hetau pūrvamasan guṇaḥ phalaṃ sādhayati| kasmāt śuklatantuḥ śukla[paṭa]meva sādhayati na kṛṣṇam| ato na hetau pūrvamasan guṇaḥ phalamutpādayati|

imau dvāvapi dṛṣṭāntau duṣṭau| ato nāsti phalam| yadi hetau satkāryam, tadā notpadyeta| kathaṃ sadutpadyeta| yadyasat| tadapi notpadyeta| asatkathamutpadyeta| (pṛ) dṛṣṭe paśyāmaḥ khalu ghaṭaṃ kiyamāṇam kathaṃ nāsti ghaṭa iti| (u) ghaṭo'yaṃ pūrvamakṛtaḥ kathaṃ karaṇīyaḥ| tasyaivābhāvāt| yadi pūrvaṃ kṛta eva| kathaṃ karaṇīyaḥ| tasya sattvāt| (pṛ) kriyamāṇaḥ kriyata ityucyate| (u) nāsti kriyamāṇam| kasmāt| yaḥ kṛtabhāgaḥ sa kṛtakoṭau patati| yo'kṛtabhāgaḥ [so]'kṛtakoṭau patati| ato nāsti kriyamāṇam| yadi ghaṭaḥ kriyāvān, atīto'nāgataḥ pratyutpanno vā syāt| atīto na kriyāvān| niruddhatvāt| anāgato na kriyāvān asattvāt| pratyutpanno'pi na kriyāvān, bhūyamānatvāt|

kārakamupādāya kriyāvataḥ karma sidhyati| tatra kāraka eva vastuto nopalabhyate| tathā hi| śīrṣādyavayaveṣu kriyāvṛttyabhāvānnāsti kārakaḥ| kārakābhāvāt kriyāvṛttirapi nāsti| hetuḥ kāryasya pūrvaṃ vā, kiṃ vā paścāt, kiṃ vā samakālam, sarvathā na yujyate| kasmāt| yadi pūrvaṃ hetuḥ paścātkāryam| hetau niruddhe kena phalamutpadyeta yathā avidyamānaḥ pitā kathaṃ putramutpādayet| yadi paścāddhetuḥ pūrvaṃ phalam| hetuḥ svayamanutpannaḥ kathaṃ phalamutpādayet| yathā anutpannaḥ pitā kaḥ putramutpādayati| yadi hetuḥ phalañca samakālam na tarhi ayaṃ nyāyaḥ| yathā dve śṛṅge yugapadudbhūte nocyete vāmadakṣiṇe'nyonyahetuke| siddhāntā ime trayo'pi ayuktāḥ| ato nāsti phalam|

hetuphale ime yadyekaṃ, yadi vā nānā| ubhayathā'sti doṣaḥ| kasmāt| yadi nānā| tadā tantūn vihāya paṭaḥ syāt| yadyekam| tantupaṭayorvibhāgo na syāt| laukikā na paśyanti kañcana dharmaṃ hetuphalayorapṛthagbhāvarūpam|

yadyasti phalam| syāt svakṛtaṃ parakṛtamubhayakṛtamahetukṛtaṃ vā| sarvamidamayuktam| kasmāt| na kaściddharmaḥ svātmānaṃ karoti| yadyasti svarūpataḥ| kiṃ svātmakriyayā| yadi nāsti svarūpataḥ| kaḥ karoti svātmakriyām| na ca paścāmaḥ kañcana dharmaṃ svātmānaṃ kurvantam| ato nāsti svakṛtan| parakṛtamayuktam| kasmāt| cakṣūrūpayorvijñānotpattau vṛttyabhāvāt na parakṛtam| kartṛtvasaṃjñā'bhāvātsarve dharmā akartṛkāḥ| yathā “bījasya naivaṃ bhavati-ahamaṅkuramabhinirvartayāmīti| cakṣuṣo rūpasya naivaṃ bhavati-āvāṃ saha vijñānamabhinirvartayāva iti| ataḥ sarvadharmāṇāṃ nāsti kartṛtvasaṃjñā| ubhayakṛtamapyayuktam| svakṛtaparakṛtadoṣasattvāt| ahetukṛtamapi na yuktam| hetāvāsati phalamapi nāstītyucyate| yadi caturdhā'pi nāsti| kathamasti phalam| yadyasti, ucyeta|

phalamidaṃ yadi kriyācittapūrvakaṃ syāt, yadi vā'kriyācittapūrvakaṃ syāt| yadi kriyācittapurvakam| garbhe'pi bālānāṃ cakṣurādikāyāvayaveṣu kaḥ sacittatvaṃ karoti| īśvarādayo'pi na kurvanti| pūrvakṛtasya karmaṇo'pi nāsti kriyācittam| karmedamatītagatam| kathaṃ kriyācittaṃ bhavet| ato na karmaṇo'pyasti cittam| yadyakriyācittapūrvakamiti| kathaṃ parasya duḥkhakṛt duḥkhaṃ labhate| parasya sukhakṛt sukhaṃ labhate| dṛṣṭe ca karmakaraṇe citte vikalpayati-evaṃ kartavyaṃ, evaṃ na kartavyamiti| yadi nāsti kriyācittam| kathamayaṃ vibhāgo bhavet| ataḥ sacittapūrvakamacittapūrvakaṃ sarvamayuktam| evamādayaḥ sarve'pīndriyaviṣayā nopalabhyante| ato nāsti dharmaḥ|

hetuphalakhaṇḍanavarga ekapañcāśaduttaraśatatamaḥ|

152 lokasatyavargaḥ

uttaramucyate| yat bhavān nānākāraṇairbravīti-sarve dharmāḥ śūnyā iti| tanmatamayuktam| kasmāt| pūrvamevoktaṃ mayā-yadi sarvamabhāva[rūpa]m| śāstramidamapyabhāvarūpam| nāpi sarvadharmeṣu ityādiśūnyatādūṣaṇamaprativadannapi śūnyatāṃ sthāpayasi| ato na sarvadharmā abhāvātmakāḥ| yadbhavatoktaṃ-nāstīndriyaṃ, nāstipratyaya ityādi| na tadasmābhiḥ pratipāditam| kasmāt| bhagavān sūtre svayamidaṃ nyaṣedhīt| yaduta pañca vastūnyacintyāni lokavastu, sattvavastu, karmapratyayatāvastu, dhyānaniṣṭhāvastu, tathāgatavastu iti| idamasarvajñaḥ puruṣo'bhyūhya na nitīrayituṃ śaknoti| tathāgatāḥ kevalaṃ dharmavivecanajñānasamarthāḥ| śrāvakāḥ pratyekabuddhāśca nirvāṇajñānamātragatiṃgatā dharmāṇāṃ vivecanajñānasyekadeśalābhinaḥ| tathāgatāḥ paraṃ sarvadharmāṇāṃ sarvākāraṃ prakṛtito naissvābhāvyaṃ viśeṣasāmānyalakṣaṇāni sarvāṇi pratividhyanti| yathā puruṣālayādayaḥ padārthāḥ suvināśā duṣkalpāḥ| evaṃ śūnyatājñānaṃ sulabham| dharmāṇāṃ pravicayajñānaṃ durutpādam|

(pṛ) yathā bhagavatā bodhimaṇḍagatena dharmāṇāṃ lakṣaṇaṃ pratilabdham| yathā ca bhagavatopadiṣṭam| tattathaiva bhaviṣyati| (u) bhagavān sarvadharmānupadiśannapi na sarvākāramupadiśati| vimuktyarthatvābhāvāt| tadyathā bhagavānupadiśati sarvadharmāḥ pratītya samutpannā iti| nopadiśatyekaikaśaḥ kiṃpratyaya iti|

duḥkhanāśanaprayojanamātramapekṣitamiti[tat]- upadiśati| vicitrāṅkādīni rūpāṇi nṛttagītādayo nādā gandharasasparśā apramāṇaviśeṣā nopadeśyāḥ| upadeśe'pi nāsti mahaddhitam ityata īdṛśaṃ vastu nopadiśati bhagavān| na [tāni] na santīti vaktuṃ śakyate| yathā kaścit citrāṅkanādidharmavikalpamajñātvā vadati tāni na santīti| tathā bhavānapi yatkimapyasādhayitvā vadati nāstīdaṃ-vastu iti| jñātustu asti| ajñātuḥ punarnāsti| yathā jātyandho vadati nāsti kṛṣṇamavadātaṃ vā, mayā'dṛṣṭatvāt| na cādṛṣṭatvādrūpāṇi na santīti sambhavati| yadyevam, pratītyasiddhatvānna santi sarve dharmā iti vaktuṃ pāryate|

tathāgatāḥ sarvajñā iti śraddheyamasmābhiḥ| tathāgatastu āha-santi pañca skandhā iti| ato jñāyate rūpādayaḥ sarvadharmāḥ santi yathā ghaṭādayaḥ saṃvṛtitaḥ santīti||

lokasatyavargo dvipañcāśaduttaraśatatamaḥ|

153 dharmacittanirodhavargaḥ

(pṛ) pūrvamuktaṃ-bhavatā trividhacittanirodho nirodhasatyamiti| hetupratyayākhya prajñapti [citta] nirodho jñāta eva| idānīṃ vaktavyaṃ kiṃ dharmacittaṃ, kathaṃ tasya nirodha iti| (u) santi vastutaḥ pañcaskandhā iti cittaṃ dharmacittamityucyate| pañcaskandhān śūnyān dṛṣṭvā samyagbhāvayato dharmacittaṃ nirudhyate| (pṛ) yogī paśyati pañcaskandhān śūnyān yaduta pañcaskandheṣu nāsti nityadharmaḥ sthiradharmo'vināśadharmo'vipariṇāmadharma ātmāmīyadharma iti| te śūnyā ityucyante| na tu skandhāneva na paśyatīti| (u) yogāvacaro naiva paśyati pañcaskandhān| kasmāt| yogāvacaraḥ saṃskṛtālambanacittaṃ prahāya asaṃskṛtālambanacittaṃ pratilabhate| ato yogāvacaraḥ pañcaskandhān na paśyati, skandhanirodhamātraṃ paśyati| pañcaskandhānāṃ darśane na śūnyā ityucyante| skandhānāmevāśūnyatvāt| evaṃ śūnyatājñānantu vikalaṃ syāt|

(pṛ) yogāvacaro rūpaṃ nairātmyataḥ śūnyaṃ paśyati| yathoktaṃ sūtre-yogāvacara idaṃ rūpaṃ paśyati yāvadidaṃ vijñānaṃ śūnyaṃ ṣaśyati iti| na tu rūpādayaḥ pañcaskandhā na santīti jñātavyam| (u) astīdaṃ vacanaṃ, na tu vyavadānā[rthaka]m| yathoktaṃ dharmamudrāsūtre- yogāvacaraḥ paśyati rūpādīn dharmān anityalakṣaṇān vikṣepalakṣaṇān vināśalakṣaṇān māyālakṣaṇān nirvedalakṣaṇān iti| idaṃ śūnyākhyamapi na vyavadānātmakam| puruṣo'yaṃ [ya]dante pañcaskandhānāṃ nirodhaṃ paśyati| taddarśanaṃ tāvadvayavadānā[tmakam] ato jñāyate pañcaskandhānāṃ nirodhaṃ paśyatīti|

(pṛ) saṃskṛtālambanajñānena kasmānna vyavadānaṃ labhate| (u) yogāvacarasya pañcaskandhasaṃjñāpravṛttasya kadācitprajñapticittaṃ punarbhavet| ataḥ saṃskṛtālambanacittena na vyavadānaṃ labhate| pañcaskandhānāṃ nirodhaṃ sākṣātkurvatastu na tat punarabhimukhībhabati| prajñaptikāraṇanirodhasya prasādhitatvāt prajñaptisaṃjñā nānuvartate| tadyathā kaścana vṛkṣaḥ krakacakṛtto bhasmasātkṛtaḥ prakṣīṇaḥ| na [tatra] vṛkṣasaṃjñā prahīṇā punaranuvartate| tathā idamapi| bhagavān rādhamāha-sattvaṃ tathā vibhida, vidhama, yathā nopatiṣṭhati iti| kiñcāhaikaṃ sūtrama-rūpaṃ rādha tathā vibhida, vidhama yathā nopatiṣṭhati iti| ato jñāyate yaḥ sattvaparibhedaḥ iyaṃ prajñaptiśūnyatā| yo rūpaparibhedaḥ iyaṃ dharmaśūnyateti|

bhāvanā ca dvividhā-śūnya[tā-] bhāvanā nairātmyabhāvanā iti| śūnyatābhāvanā ca yat prajñaptisattvādarśanam| yathā kaścit jalaṃ nāstīti ghaṭa śūnyaṃ paśyati| tathā pañcaskandheṣu pudgalo nāstīti [tān] śūnyān paśyati| yat dharmān na paśyati| idaṃ nairātmyamityucyate| uktañca sūtre-nairātmyajñānalābhī samyagvimucyate iti| ato jñāyate rūpasvabhāvanirodho vedanāsaṃjñāsaṃskāravijñānasvabhāvanirodho nairātmyamityucyate| naiḥsvābhāvyameva nairātmyam| (pṛ) yadi naiḥsvābhāvyaṃ nairātmyamityucyata iti| kimidānīṃ na santi vastutaḥ pañcaskandhāḥ| (u) na santi vastutaḥ| santi tu saṃvṛtitaḥ| kasmāt| bhagavānāha-saṃskārāḥ saṃvṛtitaḥ santi māyāvat nirmitavat| na tu paramārthataḥ| paramārthataḥ śūnyamiti vacanam-ayamarthasatyataḥ śūnyo na saṃvṛtisatyata iti| paramārthaśca yaduta rūpaṃ śūnyamakiñcanam yāvadvijñānaṃ śūnyamakiñcanam| ato yadrūpādīnāṃ dharmāṇāṃ śūnyatādarśanaṃ tat paramārthaśūnyatādarśanamityucyate|

(pṛ) yadi pañca skandhāḥ saṃvṛtisatyataḥ santi| kasmāducyante rūpādayo dharmāḥ paramārthasatyā iti| (u) sattvānāṃ kṛta ucyante| santi kecit pañcaskandheṣu samutpannaparamārthasaṃjñāḥ| tadarthamucyante pañca skandhāḥ paramārthataḥ śūnyā iti| (pṛ) kiṃ nu khalu sūtre noktam asti karma asti phalam, kārakastu nopalabhyate iti| (u) ayaṃ hetuḥ dharmaṇāṃ kārakākhyo nopalabhyata itīdaṃ prajñaptiśūnyatābhidhānam| yathoktaṃ sūtre-dharmāḥ prajñaptisaṃjñāmātram| prajñaptisaṃjñā ca yaduta avidyāpratyayāḥ saṃskārā yāvajjarāmaraṇaduḥkhasamudayanirodho bhavati iti| asmādvacanāt jñāyate pañcaskandhā api paramārthato na santīti| mahāśūnyatāsūtre'pyuktam-ya āha idaṃ jarāmaraṇaṃ, tasya jarāmaraṇam iti| ya āha-sa eva jīvaḥ tadeva śarīram, anyo jīvo'nyat śarīram iti| idamekārthakam, vyañjanameva nānā| yeṣāmeṣā dṛṣṭiḥ na te macchrāvakā na brahmacāriṇa iti| yat tasya jarāmaraṇaṃ pratiṣidhyate tat prajñaptikhaṇḍanam| yadidaṃ jarāmaraṇaṃ pratiṣidhyate| tat pañcaskandhakhaṇḍanam| kiñcāha-jātipratyayaṃ jarāmaraṇaṃ madhyamā pratipadityucyate| nāsti jarāmaraṇaṃ paramārthata ityuktamiti jñātavyam| saṃvṛtita ucyate jātipratyayaṃ jarāmaraṇamiti| yathā ghaṭasaṃjñā'tyaye nāsti ghaṭaḥ paramārthataḥ| evaṃ rūpādidharmāṇāmatyaye nāsti rūpaṃ paramārthataḥ| uktañca sūtre-yo dharmo māyā sa mṛṣā| yo dharmo'māyā, sa eva paramārthaḥ iti| sarve saṃskṛtadharmā vipariṇāmitvāt māyā ityucyante| māyātvādabhūtāḥ| abhūtatvānna paramārthasantaḥ| yathāha gāthā-

abhūtabaddho loko'yaṃ suniścitavatprabhāsate|
asat dṛṣṭaṃ sadābhāsamasadvai parayā dhiyā|| iti|

[ato] jñātavyaṃ skandhā api śūnyā iti|

nirodhasatyadarśanaṃ mārgalābha ityucyate| ato jñāyate nirodhaḥ paramārthasan, na skandhā iti| yadi skandhāḥ paramārthasantaḥ, yogāvacaro'pi dṛṣṭvā mārgalābhī syāt| vastutastu na tathā| ato jñāyate pañcaskandhā na paramārthasanta iti| skandhanirodhaśca satyam| ato jñāyate skandhā na satyamiti| na sambhavati skandhāḥ satyaṃ skandhābhāvo'pi satyamiti vaktum| dṛśyasya sarvasya mohahetukatvāt| yathā na kaścidavañcitalocano māyāṃ paśyati| tathā yo'mugdhaḥ na sa paśyati skandhān| ataḥ skandhā na paramārthasantaḥ| uktañca sūtre-yatrāsmīti tatreñjitam| skandheṣu cāsti asmīti| yathāhānandaḥ-dharmānupādāya asmīti sidhyati yaduta rūpaskandhaṃ yāvadvijñānaskandhamupādāyeti| sthavirā bhikṣavaḥ kṣemakamāhuḥ-kimasmīti vadasi| kṣemakaḥ pratyāha-na khalvāyuṣmanto rūpamasmīti vadāmi| nāpyanyatrarūpādasmīti vadāmi| evaṃ yāvadvijñānamapi| api ca me āyuṣmantaḥ pañcasūpādānaskandheṣu asmīti adhigatam| [ayamahamasmīti na samanupaśyāmi]| iti| ayaṃ sūtrāśayaḥ-śaikṣajanāḥ kadācit smṛtivikṣepādasmimānamutpādayanti| samāhitasmṛtikasya pañcasūpādānaskandheṣu asmimānaṃ niruddhameva| puṣpavat| na mūlakāṇḍaśākhāpatrāṇyeva puṣpam| nāpyanyatra tebhya puṣpam| evameva na rūpā dīni asmīti [vadāmi]| nāpyanyatra rūpādibhyaḥ asmīti [vadāmi]| evamasminirodhapratyayamasmimānaṃ na pravartate| ato jñāyate pañcopādānaskandhā api śūnyā iti|

yogāvacaraḥ sarvanimittāni nirudhyānimittaṃ sākṣātkuryāt| yadi vastusat nimittam, kimarthaṃ nānusmarati| na tīrthikānāmiva rūpaprahāṇakāle jñāyate vastusat rūpaṃ, parantu nānusmaryata iti| yogī avaśyaṃ rūpādīnāṃ skandhānāṃ nirodhaṃ paśyati nirodhadarśanāt animitte'vatarati| ato jñāyate rūpādayo na paramārthasanta iti| yatra santi pañcaskandhāḥ tatrāsmīti buddhirbhavati| pañcaskandhā na santītyato'smīti buddhirnirudhyate| ataḥ skandhāḥ sarve śunyāḥ| phenasūtre bhagavānāha-yadi puruṣaḥ phenapiṇḍaṃ paśyet yoniśa upaparīkṣeta| sa[tat]tucchakañcaiva jānīyāt| evameva bhikṣuryadi rūpaskandhaṃ samyagupaparīkṣate| sa[taṃ] riktakañcaiva jānāti, tucchakañcaiva[jānāti], asārakañcaiva[jānati], vikṣepalakṣaṇañcaiva jānāti| vedanāmupaparīkṣate yathā buddhudam, saṃjñā [mupaparīkṣate]yathā marīcikām, saṃskārā [nupaparīkṣate] yathā kadalīm, vijñāna[mupaparīkṣate] yathā māyām| tatra pañca dṛṣṭāntāḥ śūnyārthanirūpaṇāḥ| kasmāt| paśyāmaḥ khalu cakṣuṣā phenamapacīyamānamabhāvatāṃ yāti| tathā budbudādīnyapi| ato jñāyate skandhā na paramārthasanta iti| ye jinaputrāḥ saṃsārāt paramanirviṇṇāḥ| [te]dharmāṇāṃ prakṛtito'nutpādamākiñcanyañca paśyanti| ato ye'nityaṃ paśyanti| [teṣāṃ] vikṣepavināśaduḥkhalakṣaṇameva bhavati| ye niḥsvabhāvaṃ paśyanti, anyalakṣaṇābhāvāt te duḥkhacaryāṃ paripūrayanti| etattrividhaduḥkhaparipūraṇaṃ vimuktiprāpakamityucyate| [ataḥ] sarvadharmāḥ śūnyā iti jñātavyam|

śūnyatā ca vimokṣamukham| śūnyatā ceyaṃ na kevalaṃ sattvaśūnyatātmikā| dharmaśūnyatā[tmikā]pi cāsti| yathoktam-cakṣurutpadyamānaṃ na kutaścidāgacchati| nirudhyamānaṃ na kvacidgacchati| tadā prajānāti atītamanāgataṃ cakṣuḥ śūnyamiti| pratyutpannaṃ cakṣurapi caturmahābhūtavikalpitamityataḥ śūnyamiti| yathāha bhagavān-yaccakṣuṣi māṃsapiṇḍe khakkaṭaṃ kharagataṃ sa pṛthivī [dhātu]ḥ ityādi| ya imāṃ śūnyatāṃ pratilabhate sa vadati nāsti yatkiñciditi| kiñcāha-sarvasaṃskārāḥ prahīyanta iti prahāṇasvabhāvāḥ| vimucyanta iti vimuktikhabhāvāḥ| nirudhyanta iti nirodhasvabhāvāḥ iti| ato jñāyate sarve saṃskārā niruddhā bhavantīti| yadi vastusantaḥ saṃskārāḥ tadā na syuḥ samyak prahāṇavimuktinirodhāḥ| nirodhaścābhāva ityucyate| ato draṣṭavyaṃ paramārthataḥ saṃskārāḥ sarve'bhāvātmakāḥ saṃvṛtitastu santi saṃskārā iti||

dharmacittanirodhavargastripañcāśaduttaraśatatamaḥ|

154 nirodhavargaḥ

yannirvāṇālambanaṃ tat śūnyacittamityucyate| (pṛ) nirvāṇamasaddharmaḥ| cittaṃ kimālambate| (u) cittamidaṃ yatkiñcatābhāvamālambate| idaṃ pūrvameva pratipāditam| nirvāṇajñānatvāt| (pṛ) śūnyacittamidaṃ kutra nirudhyate| (u) sthānadvaye [nirudhyate] (1) acittakasamādhimupasampannasya (2) anupadhiśeṣanirvāṇaṃ praviṣṭhasya santānasamucchede vā nirudhyate| kasmāt| hetupratyayanirodhāt| acittakasamādhāvālambananirodhāt [tat] nirudhyate| santāne samucchidyamāne punaḥ karmakṣayāt [tat] nirudhyate|

śāstramāha-etāni trīṇi cittāni nirodhayato yogāvacarasya karmakleśā naiva punaḥ samudācaranti (pṛ) kasmāt na samudācaranti| (u) puruṣo'yaṃ nairātmyasampanna ityataḥ karmakleśā nirudhyante| yathā pradīpo dharmaśca sati niśraye vartate| asati niśraye na vartate| evamātmacitte niśraye sati karmakleśānāṃ samudayaḥ| asati tu na samudayaḥ| anāsravā samyagdṛṣṭiḥ sarvāṇi nimittāni tathā pradahati yathā na kiñcidavaśiṣyate| yathā kalpāgniḥ pṛthivyādin niḥśeṣaṃ dahati| nimittābhāvāt karmakleśānāṃ na punaḥ samudayo bhavati| asmicittakasya tu karmakleśāḥ samudyanti| arhataḥ śūnyatājñānagatiṃgatasya asmimānarahitasya na punaḥ samudyanti|

asya nūtnakarmānupacaye'pi prāktanakarmahetunā kasmānnopapattirbhavati| (u) samyak-prajñayā tatkarmavināśānna vipākabhāgbhavati| yathā dagdhaṃ bījaṃ na punaḥ prarohati| asati ca tṛṣṇācitte na karmāṇi pacyante| yathā anabhiṣyanditāyāṃ bhūmau bījaṃ na prarohati| yogāvacarasyāsya sarvavijñānasthitiṣu sarvanimittanirodhe vijñānaṃ nirāśrayaṃ bhavati| ato nāstyupapattyāyatanam| yathā bījamanāśrayaṃ notpadyate| karmakleśapauṣkalyāt kāyamupādatte| apauṣkalye tu nirudhyate|

sa kleśābhāvāt vikalahetupratyayaḥ satsvapi karmasu nopapattiṃ vedayate| sattvāḥ kleśahetorgatiṣu kāyaṃ vedayante| kāyaṃ vedayata ityataḥ tasya karmāṇi vipākaṃ prayacchanti| asati kleśe kāyo na vedyate| kāyavedyabhāvāt karmāṇi kasya vipākaṃ prayacchanti| yathā adharmeṇa prabalamadhitiṣṭhati uttamarṇo nāvakāśaṃ labhate| tathā yogāvacaro'pi| saṃsāre'vartamānasya santyapi karmāṇi na vipākaṃ prayacchanti| yathā baddhaṃ puruṣamanye janā yatheṣṭaṃ nindanti| evaṃ kleśabaddhānāṃ sattvānāṃ karmatāratamyavaśāt [kleśāḥ] vipākaṃ prayacchanti| pratilabdhavimokṣe tu nāvakāśaṃ labhante|

svīyaṃ karma ca vipākaṃ prayacchati| śūnyacaryāvihāritvādasya puruṣasya dharmeṣu svalakṣaṇa[saṃjñā] nāstītyataḥ karmāṇi na vipākaṃ prayacchanti| yathā dattīkṛtasya putrasya dāyabhāgo nāsti| tathedamapi| kleśabalena ca karmāṇi pravartante| kleśavege kṣīṇe tu na tāni pravartante| yathā cakraṃ gatisthamapi vegakṣayānna punaḥ pravartate| kleśabale ca karmāṇi vikārayanti| yathā sutavatsalāyā mātuḥ raktaṃ stanyaṃ pariṇamate| niruddhavātsalyacittāyāstu na punaḥ pariṇamate| evaṃ kleśabalāt karma vipākaṃ prayacchati| [kleśa]virahe tu na prayacchati| ayañca puruṣaḥ śīlasamādhiprajñādiguṇairbhāvitakāyaḥ| tatprabhāvamāhātmyāt karmāṇi nāvakāśaṃ labhante| ataḥ sadapi prāktanaṃ karma na vipākaṃ prayacchati| evamasya prāktanaṃ karma pratyutpanne kiñci[dvipāka] marpayati| nūtnaṃ tu karma na karoti| yathāgnirindhanānāṃ bhasmībhāve śāmyati| evamayaṃ puruṣo'pi vedanīyābhāvānnirudhyate| [iti] trividhacittānāṃ nirodhātsarvaduḥkhebhyo'tyantaṃ vimucyate| ato vidvān trividhacittāni nirundhyāt||

nirodhavargaścatuḥpañcāśaduttaraśatatamaḥ|

[nirodhasatyaskandhaḥ samāptaḥ|]
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project