Digital Sanskrit Buddhist Canon

3 atha samudayasatyaskandhaḥ

Technical Details
atha samudayasatyaskandhaḥ
95 samudayasatyaskandhe karmādhikāre
karmalakṣaṇavargaḥ

śāstramāha-duḥkhasatyaṃ parisamāpya samudayasatyamidānīṃ vakṣyata iti| tatra karma kleśāśca samudayasatyam| trividhaṃ karma kāyikaṃ vācikaṃ mānasikamiti| kāyena kṛtaṃ karma kāyikam| tat trividhaṃ akuśalaṃ prāṇātipātādi| kuśalaṃ caityavandanādi| avyākṛtaṃ tṛṇacchedādi|

(pṛ) yadi kāyena kṛtaṃ kāyikam| tadā ghaṭādidravyamapi kāyikaṃ karma syāt| kāyena kṛtatvāt| (u) ghaṭādi kāyikakarmaṇaḥ phalam na kāyikaṃ karma| hetuphalayorbhedāt| (pṛ) na syātkāyikaṃ karma| kasmāt| kāyaspandanakṛtaṃ kāyikaṃ karma| saṃskṛtadharmāṇāṃ kṣaṇikatvāt na syātspandanam| (u) idaṃ kṣaṇikavarge pratyuktaṃ yadekasmin dharma utpadyamāne'nyasyāpacaya upacayo vā [tat] kāyikaṃ karmeti| (pṛ) tathā cet kāya eva kāyikaṃ karma bhavet| anyatrotpadyamānatvāt| na tu kāyena kṛtaṃ kāyikaṃ karma| (u) kāyaḥ karmakriyāyāḥ sādhanam| kāye'nyatrotpadyamāne puṇyapāpasamudayaḥ karma| ato na kāya eva karma| (pṛ) puṇyapāpasamudayo'vijñaptiḥ| kāyavijñaptiḥ katham| (u) kāye'nyatrotpadyamāne kriyamāṇā vijñaptiḥ kāyavijñaptirbhavati| (pṛ) kāyavijñaptiḥ kuśalā vā'kuśalā vā| kāyastu na tathā| ato na kāyavijñaptiḥ syāt| (u) cittabalāt kāye'nyatrotpadyamāne karma samudeti| atastatsamudayo yadi vā kuśalo [yadi vā] akuśalaḥ na tu sākṣātkāyikaḥ| tathā vācikakarmāpi| na tu tat sākṣācchabdavyavahāra [rūpam]| cittabalāt śabdavyavahārasamuditaṃ karma kuśalamakuśalaṃ vācikaṃ karmetyucyate| evaṃ mānasaṃ karmāpi| ya imaṃ sattvaṃ hanmīti adhyavasitacitto bhavati| tasya tasmin samaye pāpaṃ samudeti| evaṃ puṇyamapi|

(pṛ) yathā kāyavāgbhyāṃ pṛthagasti karma| [tathā] mano'pi mānasakarmaṇo'nyadeva| (u) tat dvidhā bhavati mana eva mānasaṃ karma manasa utpannaṃ vā mānasaṃ karma iti| sattvaṃ hanmīti yadadhyavasitaṃ manaḥ tadakuśalaṃ mana eva manasaṃ karma| tatkarma pāpasañcayarūpaṃ kāyikavācikakarmātiśāyakam| yadi cittamanadhyavasitam| tadā manaḥ karmaṇo'nyat|

(pṛ) vijñaptilakṣaṇaṃ jñātam| vijñaptita utpanno'nyaḥkarmasamudayaḥ| kiṃ [tasya] lakṣaṇam| (u) tadavijñaptireva| (pṛ) kiṃ kevalamasti kāyikavācikāvijñaptireva na mānasikāvijñaptiḥ| (u) maivam| kasmāt| nahyasti tatra kāraṇaṃ kevalaṃ kāyikavācikāvijñaptirevāsti na mānasikāvijñaptiriti| sūtre coktaṃ dvidhā karma-cetanā vā cetayitvā vā [karme] ti| cetanā mānasaṃ karma| cetayitvā [karma] trividham-cetanāsañcitaṃ karma kāyikaṃ vācikaṃ karmeti| tatra mānasaṃ karma gurutaramiti paścādvakṣyate| gurutarakarmasañcitamavijñaptyākhyaṃ sadā santānena pravartate| ato jñāyate mānasikakarmaṇo'pi avijñaptirastīti||

samudayasatyaskandhe karmādhikāre

karmalakṣaṇavargaḥ pañcanavatitamaḥ|

96 avijñaptivargaḥ

(pṛ) ko'vijñaptidharmaḥ| (u) cittaṃ pratītyotpadyamānaṃ puṇyapāpaṃ middhamūrchādikāle'pi yannityaṃ pravartate| sā'vijñaptiḥ| yathoktaṃ sūtre-
ārāmaropā vanaropā ye janāḥ setukārakāḥ|
prapāñcaivodapānañca ye dadanti upāśrayam|
teṣāṃ divā ca rātriñca sadā puṇyaṃ pravartate|| iti|

(pṛ) kecidāhuḥ- vijñaptikarma pratyakṣamupalabhyate| yāni cīvaradānacaityavandanahananahiṃsādīni tāni bhaveyuḥ| avijñaptistu anupalabhyamānatvāt nāstītyayamarthaḥ spaṣṭaṃ syāditi| (u) yadi nāstyavijñaptiḥ| tadā prāṇātipātaviratyādidharmo nāsti| (pṛ) viratirnāmākaraṇam| akaraṇamabhāvadharmaḥ| yathā puruṣasyābhāṣaṇakāle nāstibhāṣaṇadharmaḥ| rūpasyādarśanakāle'pi nāstyadarśanadharmaḥ| (u) prāṇātipātaviratyādinā svarga utpadyate| yadi viratirabhāvadharmaḥ| kathaṃ hetuḥ syāt| (pṛ) na viratyā svarga utpadyate, kintu kuśalacittena| (u) maivam| uktaṃ hi sūtre-vīryavān puruṣa āyurvaśāt bahupuṇyaṃ prasavati| puṇyabahutvācciraṃ svargasukhaṃ vindata iti| yadi kuśalacittamātreṇa, kimarthaṃ bahupuṇyo bhavati| na hyayaṃ kuśalacitto bhavituṃ kṣamate| āha ca vanādiropasya divā rātriñca sadā puṇyaṃ pravardhata iti| śīlaṃ dhruvamiti coktam| yadi nāstyavijñaptiḥ| kathaṃ vaktavyaṃ syāt puṇyaṃ sadā pravardhate, śīlaṃ dhruvamiti ca| na ca vijñaptiḥ prāṇātipātakriyaiva| prāṇātipātānantaraṃ dharmo bhavati| tadūrdhvaṃ prāṇātipātapāpaṃ labhate| yathā hantuṃ kañcana prerayati| hananakālamanu prerako hananapāpaṃ labhate| ato jñāyate'styavijñaptiriti| manaśca na śīlasaṃvaraḥ| kasmāt| yadi kaścidakuśalāvyākṛtacittasthaḥ, yadi vā'cittaḥ| so'pi śīladhārītyucyate| ato jñāyate tasmin samaye'styavijñaptiriti| evamakuśala saṃvaro'pi|

(pṛ) jñātaṃ vinā'pi cittamastyavijñaptidharma iti| idānīṃ kimidaṃ rūpaṃ kiṃ vā cittaviprayuktasaṃskāraḥ| (u) sa saṃskāraskandhasaṅgṛhītaḥ| kasmāt| yasmādabhisaṃskaraṇalakṣaṇaḥ saṃskāraḥ| avijñaptirapi abhisaṃskaraṇalakṣaṇā| rūpañca rūpaṇālakṣaṇam nābhisaṃskāralakṣaṇam| (pṛ) sūtra uktaṃ ṣaṭ cetanākāyāḥ saṃskāraskandha iti| na cittaviprayuktasaṃskārā iti| (u) pratipāditamidaṃ pūrvaṃ yadasti puṇyaṃ pāpaṃ cittaviprayuktamiti| (pṛ) avijñaptiryadi rūpalakṣaṇā| ko doṣaḥ| (u) rūpaśabdagandharasaspraṣṭavyāḥ pañca dharmā na puṇyapāpasvabhāvāḥ| ato na rūpasvabhāvā'vijñaptiḥ| bhagavānāha-rūpaṇālakṣaṇaṃ rūpamiti| avijñaptau rūpaṇālakṣaṇānupalambhānna rūpasvabhāvatā|

(pṛ) avijñaptiḥ kāyikavācikakarmasvabhāvā| kāyikavācikakarma ca rūpameva| (u) avijñaptiḥ kāyikavācikakarmeti nāmamātram| na vastutaḥ kāyavāgbhyāṃ kriyate| kāyañca vācañca pratītya mānasikakarmaṇotpannatvātkāyikavācikamānasikakarmasvabhāvetyucyate| athavā manasa utpannaivāvijñaptiḥ| iyamavijñaptiḥ kathaṃ rūpasvabhāvā| ārūpye'pyastyavijñaptiḥ| ārūpye kathaṃ rūpaṃ bhaviṣyati| (pṛ) kāḥ kriyā avijñaptimutpādayanti| (u) śubhāśubhakarmakriyābhya utpadyate'vijñaptiḥ| nāvyākṛtābhyaḥ| alpabalatvāt| (pṛ) kadā kriyābhyo'vijñaptirutpadyate| (u) dvitīyacittādutpadyate| yat kuśalākuśalānugāmi cittaṃ prabalaṃ bhavati| tat ciraṃ tiṣṭhati| yaccittaṃ durbalaṃ na tacciraṃ tiṣṭhati| yathā ekadinasamāttaṃ śīlamekadinaṃ tiṣṭhati| ādehapātasamāttaṃ śīlantu ādehapātaṃ tiṣṭhati||

avijñaptivargaḥ ṣaṇṇavatitamaḥ|

97 hetvahetuvargaḥ

(pṛ) sūtra uktam-hetukṛtaṃ karma ahetukṛtaṃ karmeti| katamo hetuḥ ahetuśca| (u) jñānapūrvakaṃ kṛtaṃ [karma] hetukṛtam| tadviparītamahetukṛtam| (pṛ) [tarhi] yadahetukṛtaṃ na tat karma bhavati| (u) astīdaṃ karma| kintu yaccittahetukṛtaṃ karma tatsavipākam| citte'dhyavasīyakṛtaṃ karma hetu [kṛta]m, anadhyavasīyakṛtaṃ karmāhetu [kṛtam]| yathā yodhājīvavyavahāro'hetukaḥ| ayodhājīvavyavahārastu hetuḥ| yathoktaṃ sūtre-tava doṣān gaṇayiṣyāmi| yadi yodhājīvo vyavaharasi na tadā gaṇayiṣyāmīti yāvat tridhā pṛcchati| yadyakaraṇacittapūrvakaṃ karoti-yathā kaścidviharan pādanikṣepaṇena kīṭaṃ hanti| so'hetuḥ| ahetukakarmāsañcitamiti na vipākajanakam|

karmāṇi caturvidhāni-kṛtānupacitaṃ, upacittākṛtaṃ, kṛtopacitaṃ akṛtānupacitam iti| kṛtānupacitamiti-yathā hananādikarma kṛtvā paścāccittaṃ paritapati| dānādikarma kṛtvā ca cittaṃ paritapati| karmakriyācittamutpādya na punaḥ smarati| tat kṛtānupacitam| upacitākṛtamiti-yat anyaṃ hananādi kārayitvā pramuditacitto bhavati| anyaṃ dānādi kārayitvā ca pramuditacitto bhavati| kṛtopacitamiti-yat hananādi pāpaṃ kṛtvā dānādipuṇyaṃ kṛtvā ca pramuditacitto bhavati| akṛtānupacitamiti-na ca karoti nāpi muditacitto bhavati| tatra kṛtopacitakarmaṇo'sti vipākavedanā| yathoktaṃ sūtre-yat karma kṛtamupacitaṃ tasya karmaṇo'vaśyamasti vipākapratisaṃvedanā iti| ataḥ kṛtopacitakarmaṇo dṛṣṭadharme vā vipāko vedyate| upapattau vā vipāko vedyate| āyatyāṃ vā vipāko vedyate|

(pṛ) yadi hetukṛtopacitakarmaṇo'vaśyamasti vipākapratisaṃvedanā tadā nāsti vimuktiḥ| (u) karma hetukṛtamapi tattvajñānalābhino na punarupacīyate| yathā dagghabījaṃ na punaḥ prarohati| lavaṇapalavarge bhagavānāha-ekatyaḥ (śca) puruṣo [bhāvitakāyo] narakavedanīyaṃ karma karoti| tasya tādṛśamevālpamātrakaṃ dṛṣṭadharmavedanīyaṃ bhavati| iti| (pṛ) yadi gurupāpakaṃ karma alpamātrakaṃ [dṛṣṭadharma] vedanīyaṃ prajñāyate| kasmānnātyantaṃ kṣayameti| (u) yastattvajñānaṃ na bhāvayati sa pāpakarmaṇo'nuśayaṃ labhate| ato'lpako dṛṣṭadharmavedanīyo vipāko bhavati| (pṛ) [tarhi] bhāvitatattvajñāno'rhannapi akuśalavipākaṃ vedayate| (u) paramakuśaladharmamabhyasannakuśalaṃ pratihanti| ato yo janmaśatasahasreṣu śīlādi kuśalamupacinoti| na tasyākuśalaṃ karmodeti| yathā buddhānāṃ sarvajñānāṃ puruṣāṇām| nānyeṣāmevaṃ sāmarthyam| ato'kuśalakarma labhante| ato'rhan bhāvitatattvajñāno'pi pūrvakarmavaśādakuśalavipākaṃ vedayate ca| (pṛ) uktaṃ sūtre'pi-bhagavānapavādādyakuśalakarmavipākaṃ vedayata iti| (u) bhagavān sarvajño nākuśalakarmavipākaḥ| samucchinna sarvākuśalamū[la]tvāt| kintvapramāṇarddhyupāyenopadarśayati acintyaṃ buddhavastviti| yathoktamekottarāgame acintyāni pañcavastūnīti|

karma dvividham-niyatavipākamaniyatavipākamiti| niyatavipākaṃ karma bahu vā alpaṃ vā avaśyavedanīyavipākam| aniyatavipākaṃ karmeti atyantaparikṣīyamāṇam| (pṛ) kiṃ niyatavipākaṃ karmaṃ kimaniyatavipākam| (u) yāni sūtroktāni tāni niyatavipākakarmāṇi| (pṛ) kiṃ pañcānantaryāṇyeva niyatavipākakarmāṇi| kimanyānyapi santi| (u) anyeṣāṃ karmaṇāmasti niyatavipākatābhāgaḥ| kintu na pradarśitaḥ| viṣayagauravādvā niyatavipākatā| yathā bhagavati tacchrāvake vā satkāraḥ athavā'lpamātrānindā| cittagauravādvā niyatavipākatā| yathā gambhīraghanaparyavasthānena krimikīṭān hanti| idaṃ puruṣahananādapi gurutaram| evamādi| anyāni karmāṇyaniyatavipākāni santi| (pṛ) yadi pañcānantaryapāpakāni tanūbhavantīti| kasmādatyantaṃ na kṣīyante| (u) na te pāpadharmāstasmin samaye'tyantaṃ kṣīyante| yathā strotaāpannaḥ kausīdyaprāpto'pi nāṣṭayonīḥ prāpnoti| sāragauravātpañcānantaryāṇi nātyantaṃ kṣīyante| yathā rājadharme gurupātakī daṇḍya eva na kṣantavyaḥ||

hetvahetuvargaḥ saptanavatitamaḥ|

98 gurulaghupāpavargaḥ

sūtra uktam-asti gurulaghupāpaṃ karmeti| katamadgurulaghu| (u) yatkarmāvīcinarakavedanīyaprāpakaṃ tat karma gurupāpakamityucyate| (pṛ) kāni karmāṇi tadvipākaprāpakāni| (u) yatsaṅghabhedanakarma tenāvaśyaṃ tadvipākaṃ vedayate| kasmāt| trīṇi ratnāni prativibhinnāni| saṅgharatnaṃ buddharatnādvyatiriktam| dharmaratnabhedo'pi [gurupāpam]| adhimātra mithyādṛṣṭijātastatkarmābhinirvartayati| buddhe paramīrṣyāvyāpādābhyāṃ tatkarma karoti| ciropacitākuśalasvabhāvaḥ svalābhalobhāttatkarma karoti| dharmo dharma iti [yat] tannāstīti tasmin vadati kuśaladharmāṇāmacaritāro bahavaḥ sattvāḥ pratihanyanta ityato bhavati gurutaraṃ pāpam|

(pṛ) kiṃ saṅghabhedamātramavīcau vipākaprāpakam| kimanyadapyasti| (u) anyadapyasti karma| nāsti pāpaṃ nāsti puṇyaṃ nāsti mātāpitṛsajjānānāṃ satkāravipāka iti yadvacanaṃ tadādimithyādṛṣṭirapi tadvipākaprāpiṇī| anyaṃ mithyādṛṣṭau pātayan bahūn sattvānakuśalāni kārayaṃśca tadvipākaṃ vedayate| īdṛśamithyādṛṣṭisūtrāṇi racayanti yathā pūraṇādayo mithyādṛṣṭināmācāryāḥ samyagdṛṣṭivihiṃsayā bahūnāṃ sattvānāmakuśalāya hetupratyayaṃ prakāśayanti| āryāṇāmapavādo'pi tadvipākaprāpakaḥ| yathā vadanti caturaśītivarṣasahastrāṇi ekanindako duḥkhamanubhavati| yathā coktaṃ dharmapade-

dharmeṇa jīvannāryo yastena dharmeṇa śikṣayet|
mṛdvindriyaḥ pāpasevī vilomayati tadvacaḥ||
kaṇṭakodvandhanaṃ yadvadātmakāyavighātakam|
narake sa patatyeva hyūrdhvapādamavācchiraḥ||
śataṃ sahasrāṇāṃ nirarbudānāṃ
ṣaṭ triṃśacca pañca ca arbudānām
yadāryagarhī nirayamupaiti
vācaṃ manaḥ praṇidhāya pāpakam| iti|

prāṇātipātādi yadviṣayagurukaṃ cittagurukaṃ tatpāpamapi avīcinarakapātakam| guruviparītaṃ laghu yaduta tapanapratapanādiṣu hīnanarakeṣu tīryakṣu preteṣu devamanuṣyeṣu cākuśalavipākaṃ pratisaṃvedayate| tallaghupāpakamityucyate|

gurulaghupāpavargo'ṣṭanavatitamaḥ|

99 mahālpārthakakarmavargaḥ

(pṛ) sūtra uktaṃ mahālpārthakaṃ karmeti| kiṃ tanmahārthakaṃ karma| (u) yena karmaṇā anuttarasamyaksambodhimadhigacchati| tanmahattamārthakaṃ karma| tato'varakarmaṇā pratyekabuddhamārgaṃ vindate| tato'varakarmaṇā śrāvakamārgaṃ labhate| tato'varakarmaṇā bhavāgra'śītimahākalpasāhasrāṇyāyurvipākaṃ labhate| idaṃ saṃsāre mahattamavipākaṃ karma| tato'varakarmaṇā ākiñcanyāyatane ṣaṣṭikalpasahasrāṇyāyurvindate| evaṃ krameṇa yāvadbrahmalokaṃ kalpārdhamāyurvindate| tato'varakāmadhātau paranirmitadeveṣu divyagaṇanayā ṣaṣṭivarṣasahasrāṇyanubhavati| yāvaccaturmahārājikeṣu divyagaṇanayā pañcavarṣaśatāni [vipākaṃ] vedayate| evaṃ manuṣyeṣu caturmahārājikānāmadhaḥ pratyekaṃ karmavaśādvipākaṃ vedayate| evaṃ tiryakpretanarakeṣvapyasti alpalābhaṃ karma|

kīdṛśāni karmāṇi anuttarasamyaksambodhyādīn prāpayanti| (u) dānādiṣaṭpāramitāsampadanuttarasamyaksambodhiṃ prāpayati| tataḥ kuśalakarmakrameṇa jaghanyapravṛttaṃ pratyekabuddhabodhiṃ prāpayati| [tato'pi] jaghanyapravṛttaṃ śrāvakabodhiṃ prāpayati| adhimātreṣu caturapramāṇacitteṣu viharan bhavagra utpadyate| tato jaghanyabhūteṣu caturapramāṇacitteṣu viharannavarabhūmāvutpadyate| tato jaghanyabhūteṣu caturapramāṇacitteṣu viharan śīlasamādhipratyayavaśācca rūpadhātāvutpadyate| dānaśīlakuśalābhyāsapratyayena kāmadhātāvutpadyate| dānādikarmaṇāṃ puṇyakṣetrotkarṣanikarṣamanusṛtyāsti viśeṣaḥ| yat buddhakṣetra ācaraṇaṃ tadatyuttamam| yatpratyekabuddhakṣetra ācaraṇaṃ tat tato nyūnam|

(pṛ) puṇyakṣetraṃ kiṃ bodhyotkṛṣṭaṃ kiṃ vā prahāṇena| (u) atyantaśūnyatākhyaṃ dharmalakṣaṇaṃ yā bodhiḥ prāpayati| sā prahāṇādutkarṣati| kasmāt| yathā bhagavān bodhyā śrāvakebhyo'tiricyate na prahāṇena| yathoktaṃ saṃyuktapiṭake-

jambūdvīpasamāṃ yacca saṅghabhūmiṃ viśodhayet|
pāṇikalpasya caityasya śāstustacchodhanopamam||

sarvajñajñānañca prahāṇārtham| ato yadbodhisattvānāṃ saṃsāre dīrghakālāvāsaḥ sa samyak prahāṇārthaḥ| samyak prahāṇamiti yat svasaṃyojanaprahāṇaṃ sattvaprahāṇañca| tāni saṃyojanāni ca kramaśo bodhipraheyāni| ato jñāyate bodhyā puṇyakṣetraṃ prahāṇādutkṛṣṭamiti|

(pṛ) yastīkṣṇendriyaḥ strotaāpannaḥ yaśca mṛdvindriyaḥ sakṛdāgāmī| atayo puṇyakṣetrayoḥ ka utkṛṣṭaḥ| (u) tīkṣṇendriya utkṛṣṭo na mṛdvindriyaḥ| (pṛ) tadvacana mayuktam| yathoktaṃ sūtre strotaāpannaśatasatkāro naikasakṛdāgāmisatkārakalpa iti| āha ca-dandhānāṃ hiṃsayā kāmarāgakalahacittaṃ prarohati| iti| ato vītarāgasya dānaṃ bahupuṇyāni prāpayet| sakṛdāgāmī ca trīṇi viṣāṇi tanūkaroti| na strotaāpannaḥ| kasmāducyata utkṛṣṭa iti| (u) tatsūtraṃ neyārthakam| kenedaṃ jñāyate| tasminneva sūtra uktaṃ-tiraścāṃ dānaṃ śataguṇaṃ hitaṃ prāpayati iti| vastutastu pārāvatapakṣyādīnāṃ dānena pratilabdho vipākaḥ tīrthikānāṃ pañcābhijñānāṃ dānamatiśete| atastatsūtraṃ cintyārthakam| sūtraṃ tat bahunā hetunāha-nissaraṇārthā prajñā iti|

strotaāpannaśca prajñābalena kāmān vedayamāno'pi puṇyakṣetramityucyate| na tu prahīṇarāgaḥ prākṛto yāvadbhavāgraniyamalābhī [puṇyakṣetram]| bahuśrutajñānaṃ nirvedhabhāgīyagatameva prakṛṣṭaṃ na bhavāgraniyato'nirvedhabhāgīyagataḥ| maitreyabodhisattvo'pratilabdhabuddhatvo'pi arhatāṃ satkāryaḥ| śūnyatākāramātrabodhicittotpādako'rhatāṃ satkāryaḥ| tadyathā ekaḥ śrāmaṇeraḥ pātracīvaramādāya arhantamanucarati| asmin śrāmaṇere utpannānuttara [bodhi] citte tu arhanneva tatpātracīvaramādāya svayamuttarāsaṅgaṃ kṛtvā tamanugacchati| tadyathā dṛṣṭānte vistareṇoktam| ato jñāyate prajñayā puṇyakṣetramutkṛṣṭaṃ bhavatīti||

mahālpārthakakarmavarga ekonaśatatamaḥ|

100 trividhakarmavargaḥ

(pṛ) sūtra uktam-trividhaṃ karma kuśalamakuśalamavyākṛtamiti| kiṃ kuśalaṃ karma| (u) yat karma pareṣāṃ priyaṃ prayacchati tat kuśalam| (pṛ) kiṃ priyam| (u) pareṣāṃ yat sukhaprāpakaṃ tat priyam| kuśalamityapyucyate puṇyamityapyucyate| (pṛ) yat pareṣāṃ sukhaprāpakaṃ tat puṇyam| yat pareṣāṃ duḥkhaprāpakaṃ tena pāpena bhavitavyam| yathā āñjanauṣadhaśalyavedhāḥ pareṣāṃ duḥkhajanakāḥ pāpāḥ syuḥ| (u) āñjanauṣadhaśalyavedhāḥ sukhapradatvādapāpāḥ| (pṛ) sukhapradaṃ tat puṇyamiti| yathā paradāragamanaṃ tat tasya sukhajanakaṃ tat puṇyakaramapi syāt| (u) abrahmacaryaṃ niyamenākuśalam| yat parānukuśaladharme pravartayati tat duḥkhāya bhavati na sukhāya| sukhaṃ nāma yadihāmutra ca sukham| na tvaihikamalpasukham| yat pretyāmutra mahāduḥkhaṃ vindate|

(pṛ) kecidannapānapratyayaṃ pareṣāṃ sukhamutpādayanti| tadannapānaṃ kadācidajīryamāṇaṃ sat puruṣasya maraṇaṃ prāpayati| tadannadāyakaḥ kiṃ pāpaṃ labheta kiṃ vā puṇyam| (u) sa sādhucitto'nnaṃ prayacchati na duṣṭacittaḥ| ataḥ puṇyamātraṃ labhate na pāpam| (pṛ) paradāragamanamapyevaṃ syāt| kevalaṃ sukhārthatvātpuṇyamapi labheta| (u) idaṃ pūrvameva pratyuktaṃ yadabrahmacaryaṃ niyamena akuśalamiti| mahāduḥkhajanakatvāt| annapānadāne tvasti puṇyaguṇabhāgaḥ| kasmāt| nahyavaśyamannalābhī mriyate| sattvāḥ kāmakliṣṭāḥ kāmamaithunamanubhavanti| tat sarvathā'puṇyahetuḥ| kathaṃ puṇyaṃ labheran| (pṛ) kecit prāṇihiṃsayā bahū nāmupakurvanti| yathā corāṇāṃ nigrahe rāṣṭraṃ nirīti bhavati| krūrapaśumāraṇe janānāṃ hitaṃ bhavati| evamādiprāṇihiṃsayā kiṃ puṇyaṃ labhyeta| kecitsteyapratyayaṃ pitarau poṣayanti| maithunapratyayaṃ priyaputraṃ janayanti| mṛṣāvādapratyayañca kasyacijjīvītaṃ pradadanti| pāruṣyavacanapratyayaṃ pareṣāṃ hitaṃ bhavati| idaṃ sarvaṃ daśākuśalasaṅgṛhītam| kathamanena puṇyaṃ labheran| (u) te puṇyaṃ pāpañca labhante| parānugrahātpuṇyaṃ labhante paropaghātātpāpam| (pṛ) cikitsā'pi parasyādau duḥkhapradā paścātsukhaṃ prāpayati| kasmātpāpamalabdhvā puṇyamātraṃ labhate| (u) cikitsāyāṃ kuśalacittena kṛtāyāṃ nāstyakuśalāśayaḥ| yat karma kuśalākuśalahetusamuddhitaṃ, tataḥ puṇyaṃ pāpaṃ vyāmiśraṃ labhate|

codayati| hiṃsādayaḥ sarve puṇyaprāpakāḥ| kasmāt| hiṃsāpratyayamabhīṣṭaṃ labhate| yathā rājñāścoranigrahe puṇyaṃ labhyate| puṇyapratyayañca yadabhīpsitaṃ tallabhyate| iti prāṇātipātāt kathaṃ puṇyaṃ na bhavati| hiṃsāṃ kurvan yaśo labhate| yaśaḥ puruṣasya kāmyaṃ bhavati| puruṣasya kāmyaṃ puṇyaphalakam| hiṃsayā ca prītisukhaṃ labhate| prītisukhamapi puṇyaphalavipākam| āha ca ca sūtram-yo yuddhe hanyate sa svarga utpadyata iti| yathāha gāthā-mriyamāṇañca saṅgrāme patiṃ barayatepsarāḥ iti| kiñcāha-

sudhanatve'pi puruṣaścoraṃ purata āgatam
hanyādeva na vai pāpaṃ āhantā vindate tu tat|| iti

dharmasūtramāha-catvāro varṇāḥ brāhmaṇakṣatriyavaiśyaśūdrāḥ| eṣāṃ pṛthak santi svadharmāḥ| brāhmaṇasya ṣaḍdharmāḥ kṣatriyasya catvāro vaiśyasya trayaḥ śūdrasyaikaḥ| ṣaḍ dharmā iti yajanamārvijya madhyayatamadhyāpanaṃ dānaṃ pratigrahaḥ| catvāro dharmā iti yajanaṃ nārtvijyaṃ, parato vedādhyayanaṃ nādhyāpanaṃ, dānaṃ na pratigrahaḥ prajāpālanam| trayo dharmā iti yajanaṃ nārtvijyaṃ, adhyayanaṃ nādhyāpanaṃ dānaṃ na pratigrahaḥ| eko dharma iti trayāṇāmuttamavarṇānāṃ śūśrūṣā| kṣatriyasya prajāpālanāya prāṇivadhe puṇyameva na pāpam| veda uktam-prāṇivadhaḥ puṇyaprāpakaḥ yaduta vaidikamantreṇa hatāḥ paśavaḥ svarga utpadyanta iti| vedāśca loke śraddheyā bhavanti| kiñcāha yadvastuto martavyaṃ taddhanane nāsti pāpam-yathā pañcābhijña ṛṣirmantreṇa puruṣaṃ hanti| na vaktavyamṛṣeḥ pāpamastīti| [anṛṣe]ḥ pāpiṣṭhasya kathametatsidhyati| ato jñāyate prāṇivadho na pāpaprāpaka iti| kaścitkadāciccittabalena prāṇinaṃ hatvā puṇyaṃ labhate| prāṇadānena tu pāpaṃ labhate| yadi kuśalacittena sukhalipsayā prāṇinaṃ hanti| kathaṃ tasya pāpaṃ bhavati| yathā sūnakādayaḥ| paśupālānāṃ gavājadāne'pi pāpam| evamadattādānādiṣvapi puṇyaguṇo'sti|

atrocyate| yaduktaṃ bhavatā prāṇivadhenābhīpsitalābhādasti puṇyaguṇa iti| tadayuktam| kasmāt| puṇyaguṇādhīnatayā hi abhīpsitalābhaḥ| abhīpsitapratyayaḥ prāṇivadhalābha iti kasmādyuktam| pūrvādhvakṛtāviśuddhapuṇyatvāt| yathoktaṃ sūtre-cauryaharaṇavadhahiṃsāpratilabdhadhano'nyasya dānaṃ prayojayati| tat daurmanasyaparidevanenāpariśuddhaṃ dānamiti| evamādidānamapariśuddhamityucyate| avaśyamaśubhapratyayādhīnāṃ vipākavedanāṃ prāpayati| tasya puruṣasya pūrvādhvani puṇyamasti prāṇātipātakarmapratyayo'pyasti| tasmādidānīṃ kāyo hananahetukaṃ vipākaṃ vedayate| kecitsattvā api pratyarpaṇīyajīvitadhanā ityato vadhahiṃsayā yadabhīpsitaṃ tallabhate| na ca tathā sarve sattvāḥ| [ataḥ] prāṇivadhenopabhogyaṃ labhate| yathā loka āhuḥ-ayaṃ puruṣo'lpapuṇyo bahukurvannapi na vindata iti| yaśaḥprītisukheṣvapyevaṃ syāt| puṇyaguṇapratyayena yaśaḥkāyabalasukhāni labhate| puṇyasya kevalamapariśuddhatvāt vadhena [upabhogyaṃ] labhate| (pṛ) siṃhavyāghrādilabdhaṃ kāyabalaṃ sarvaṃ pāpajam| yakṣarākṣasādilabdhaṃ kāyabalasukhamapi pāpajam| (u) idaṃ pūrvameva pratyuktam| aviśuddhapuṇyatvātpāpapratyayena labhate|

yadbravīṣi sūtra uktaṃ-yo yuddhe hanyate sa svarga utpadyata iti| tadayuktam| kasmāt| sūtramidamanena mithyāpralāpena mūḍhān protsāhayati sauryamutpādayitum| kenedaṃ jñāyate| avaśyaṃ puṇyādhīnaṃ puṇyamutpadyate pāpādhīnaṃ pāpam| tatrātyantamasati puṇyahetau kena puṇyaṃ labheta| yadāha bhavān-caturṇāṃ varṇānāṃ pṛthak santi svadharmāḥ| kṣatriyasya prajāpālanāt vadho'pāpa iti| sa gṛhyadharmasamaḥ| yathā sūnakādīnāṃ lokānāṃ gṛhyadharmāḥ prāṇivadhāḥ sadā kriyamāṇā na pāpavimuktāḥ| tathā kṣatriyasyāpi| sa rājadharmo'pi hetunā pāpaprāpakaḥ| yadi kṣatriyo rājadharmatvena prāṇān vadhyan apāpo bhavati| tadā sūnakavyādhādayo'pyapāpāḥ syuḥ| kṣatriyaḥ paraṃ prajāsu karuṇārdracittatayā vairamutsṛjya tadadhīnaṃ puṇyaṃ labhate| yaḥ puruṣajīvitamapaharati| tasya pāpamasti| yathā kaścinmātāpitṛpālanāya paradhanamapaharati| sa puṇyaṃ pāpaṃ vyāmiśraṃ labhate|

(pṛ) mātapitṛpālanāya corayan na pāpaṃ labheta| yathoktaṃ dharmasūtre-yaḥ saptadinānyupavasati| sa caṇḍālādapaharan na pāpamupādatte| yo mumūrṣuḥ sa brāhmaṇādapyupādānaṃ labhate iti| ime duṣkarmaṇā jīvanto'pi nocyante śīlavyasanina iti| āpannatvāt| yathākāśo na rajasā dūṣyate| tathā te'pi na pāpena dūṣyante| (u) ukta brāhmaṇa dharma eva-cauryakāle dhanasvāmyāgatya rakṣati| tasmin samaye brāhmaṇena vicārayitavyam| yadi sa dhanasvāmiguṇairasamāno bhavati| tadā taṃ hanyāt| kasmāt| ahamuttamaḥ, nānāprāyaścittaistatpāpaṃ nirharāmi| yadi tena tulyaguṇaḥ| tadā ātmahanane parahanane vā tatpāpamapi tulyam| tasya gurutarapāpasya durharaṇatvāt| yadi dhanasvāmī guṇādhikaḥ| tadā svakāyaṃ tyajet| tatra pāpasyāpanodyatvāt| evaṃ vivekaḥ| corahanane'pyevaṃ syāt duṣkarmaṇā jīvanta iti yaduktaṃ tatra duṣkarmasattvātkathaṃ puṇyaṃ bhavet|

yadavocaḥ coraṃ purata āgataṃ hanyādeva na vai pāpamahantā tu vindate tat iti| taddūṣitacarameva| kasmāt| yadi purata āgato guṇādhikaḥ| tadā svakāyaṃ tyajet| yadi nāsti pāpamiti| kasmāttathā bhavet| yadabravīḥ veda uktaṃ prāṇivadhaḥ puṇyaprāpaka iti| tatpratyuktameva yaduta badhe nāsti puṇyamiti| yaduktaṃ vastuto martavyasya kasyacidvadhe nāsti pāpamiti| tadā duṣṭacoravadhe'pi pāpaṃ na syāt| sarve ca sattvāḥ pāpiṣṭhāḥ| skandhakāyānubhavakarmābhisaṃskāritvāt| evañca prāṇivadhena pāpaṃ labheta| tattu na sambhavati|

(pṛ) ye sattvāḥ pūrvādhvani svayaṃkṛtabadhapratyayāḥ| teṣāmidānīṃ vadhe kasmātpāpaṃ labhyate| cauryādikarmasvapyevaṃ syāt| (u) tathā cet puṇyapāpe na syātām| kasmāt| ayaṃ puruṣaḥ pūrvādhvakṛtavadhapratyayatvāttadvadho'pāpaḥ| tatprāṇātipātaviratirapyapuṇyā syāt| evaṃ yaḥ parasmai dadāti tasyāpi na puṇyaṃ syāt| pratigrahītā pūrvādhvani svācaritadānakarmaka idānīṃ tadvipākaṃ labhate| na hi sambhavati nāsti puṇyaṃ pāpamiti| ato jñātavyaṃ sattvānāṃ pūrvādhvakṛtavadhakarmaṇāmapi vadhitā pāpaṃ labhata iti| rāgadveṣamohebhyaḥ samutpannatvāt| ime kleśā mithyāviparyāsāḥ| mithyāviparyastacittotpāda eva pāpaṃ labhate| kaḥ punarvādastaddhetūtthiteṣu kāyavākkarmasu| tena saṃsāro'navasthaḥ| tathā nocedṛṣayo rāgadveṣādikleśānāmudaye ṛddhe na hīyeran| yadīdaṃ na pāpam| kasya dharmasya viparītaṃ puṇyamityucyeta| jñātavyaṃ pūrvādhvakṛtapratyayānāmapi sattvānāṃ vadhitā pāpavān syāditi| yadyupyuktaṃ tvayā pāpiyān na kiñcitsādhayatīti| tadayuktam| caṇḍālādayo'pi mantravidhinā puruṣaṃ ghnanti| tathā maharṣayo'pi akuśalacittena yathābhihitaṃ sādhayanti| te puṇyabalātsādhayantaḥ prāṇātipātātpāpaṃ labhante|

yadabravīḥ-kaściccittabalena prāṇātipātaṃ kurvan puṇyaṃ prasūte| prāṇadānena pāpamiti| tadayuktam| kasmāt| avaśyaṃ cittabalena puṇyapratyayena puṇyaṃ labhate| na tu cittamātreṇa| yaḥ kuśalacittena gurutalpago brāhmaṇahantā vā bhavati| tena kiṃ puṇyaṃ labhyeta| pārasīkādi paryantabhūmigatānāṃ janānāṃ puṇyabuddhayā mātṛbhaginyādigāmināṃ kiṃ puṇyaṃ bhavet| ato jñāyate puṇyapratyayatvātpuṇyamutpadyate| na tu cittamātreṇa evaṃ steyādāvapi| ato jñāyate vadhādayo'kuśalā iti| te vadhādayaḥ pareṣāmapakārakatvādakuśalā ityucyante| yadyapi dṛṣṭe kañcitkālaṃ sukhaṃ labhate| paścāttu mahadduḥkhamanubhavati| parāpakāro hyakuśalalakṣaṇam| paśyāmaḥ khalu pratyakṣaṃ bahavaḥ sattvā vadhādīnācaranto bhūyasā tisṛṣu gatiṣu manuṣyagatau ca duḥkhapīḍā anubhavantīti| [ato] jñātavyaṃ duḥkhapīḍā vadhādīnāṃ phalamiti| hetusarūpatvātphalasya| tisṛṣu durgatiṣu pāpāni tīvraduḥkhāni| ato jñāyate vadhādipratyayāttatropapadyanta iti|

(pṛ) deveṣu maneṣyeṣu caivaṃ syāt| devā api sadā yuddhe'suraiḥ saha vadhyante| manuṣyeṣu gartagrahaṇayantrajālaviṣaiḥ sattvān ghnanti| (u) devamanuṣyeṣu santi vadhaviratyādayo dharmāḥ| na tu tisṛṣu gatiṣu, iti jñātavyaṃ tatra pāpaṃ tīvraduḥkhamiti| manuṣyā vadhādipratyayena tu prakṣīṇāyurādilābhasukhā bhavanti| [tathā hi] purā manuṣyā apramāṇāyuṣkā abhūvan| candrasūryavatsvakāyaniścaradraśmayaḥ vihāyasā svairacāriṇāḥ| pṛthivī svābhāvikayatheṣṭhadravyāḥ svābhāvikataṇḍulāḥ| sarvamidaṃ vadhādipāpaiḥ praṇaṣṭam| tataḥ punaḥ kṣayo'bhūt| yāvaddaśavarṣeṣu manuṣyeṣu dhṛtatailasitopalāśālicolayavādayaḥ sarve'pi tirohitāḥ| ato jñāyate vadhādayo'kuśalakarmāṇīti| yo vadhahiṃsādibhyo viramati sa punarlābhasukhāyuḥpauṣkalyaṃ labhate| yathāśītivarṣasahasrāyuṣkasya yatheṣṭaṃ kāmā bhavanti| ato jñāyate vadho'kuśala iti|

idānīmauttarā vadanti taṇḍulaṃ svābhāvikaṃ vasanaṃ vṛkṣajam| prāṇātipātaviratitvāt| saṃkṣipyedamucyate sattvānāṃ sarvāṇi sukhopakaraṇāni prāṇātipātaviratisamutpannānīti| ato jñāyate prāṇātipātādayo'kuśalakarmāṇīti| prāṇātipātādidharmāḥ sajjanaiḥ parityājyāḥ| ye buddhā bodhisattvāḥ pratyekabuddhāḥ śrāvakā anye ca bhadantāḥ te sarve tān parityajya viramanti| ato jñāyate'kuśalā iti|

(pṛ) prāṇivadhādayaḥ sujanairapyanuśrūyante| yathoktaṃ mede yajñārthaṃ paśuvadho'nuśrūyata iti| (u) te na sujanāḥ| sujanaḥ sadā parasya hitārthī bhavati| karuṇācittābhyāsī mitrāmitrayoḥ samaḥ| tādṛśaḥ puruṣaḥ kathaṃ prāṇivadhamanuśrāvayet| kāmakrodhakaluṣitacittāḥ santa imaṃ granthaṃ racayāmāsuḥ| [sattvānāṃ] svarge janmābhilāṣī sattvānabhimantrayamānaḥ svapuṇyabalena tatsādhayati| vadhādibhyo vimuktilābhī na tatkaroti| ato jñāyate'kuśalamiti| (pṛ) vimuktilābhī anyadapi vikālabhojanādi karoti| idamapyakuśalaṃ bhavet| (u) idaṃ pāpaheturiti sujanāḥ pariharantyapi| yo dharmo'duṣṭaḥ na sa dharmaḥ pariharaṇīyaḥ syāt| vikālabhojanādayo brahmacaryaṃ ghnantītyato'pi pariharanti| keciddharmāḥ svarūpato'kuśalā ityataḥ pariharanti yathā madyapānavikālabhojanādayaḥ| ato jñāyate prāṇātipātaḥ svarūpato'kuśala iti| prāṇātipāto bahujanavidviṣṭaḥ| yathā siṃhavyāghradasyucaṇḍālādayaḥ| yadanena hetunā janavidviṣṭaṃ kathaṃ tadakuśalaṃ na bhavet| yaḥ prāṇātipātavirataḥ sa bahūnāṃ janānāṃ priyo bhavati| yathā karuṇāvihārī āryāṇāṃ priyaḥ| ato jñāyate vadho'kuśala iti|

(pṛ) kaścittu prāṇivadhakṛt svavikramavaśājjanānāṃ priyo bhavati| yathā kaścidrājārthaṃ duṣṭacorāṇāṃ hantā rājapriyo bhavati| (u) [pāpa]hetusattvānnātyadhikaṃ priyo bhavati| yathā vadanti yo duṣkarmaṇā rājacittaṃ tarpayati| rājā ca yadi nirviṇṇacitto bhavati| tasya punaḥ sa vimato bhavati| yo durvṛttyā vimato bhavati| sa kathaṃ priyo bhavet| akuśalacārī ātmana evāpriyaḥ| kaḥ punarvādo'nyeṣām| ato jñāyate prāṇihiṃsā'kuśaladharma iti| vadhādidharmāḥ tāḍanahiṃsanavandhanādīnāṃ duḥkho padravāṇāṃ hetava ityato jñāyate'kuśalā iti| (pṛ) ahiṃsādidharmā api duḥkhahetavaḥ| yathā rājā duṣṭacorān vadhitumājñāpāyati| yo na vadhyati taṃ rājā hanti| (u) yo na hanti sa hanyata ityahantāraḥ sarve mariṣyamāṇā bhaveyuḥ| rājaśāsanaviruddhatvādeṣām| yadi rājā jānāti ayamavadhacitta iti tadā avadhitā pratyuta satkriyate| ato jñāyate vadhādayo duḥkhahetavo na tvavadhādayaḥ| yo vadhānācarati| tasya maraṇakāle cittaṃ paritapati| ato jñāyate'kuśalamiti| vadhādyācaraṇāt na janānāṃ śraddheyaḥ| svayūthyeṣveva na śraddhīyate| kaḥ punarvādaḥ sajjaneṣu| siṃsādyācārī sajātīyairevādhikṣipyate| kaḥ punarvādo'nyajanaiḥ| hiṃsādyācārī caṇḍālasūnakavyādhādivat sajjanaiḥ dūrataḥ parityajyate| hiṃsādyācaritā na sukhī jana ityucyate| yathā sūnako na kadāpīdṛśakarmaṇā satkāraṃ labhate| sujano guṇāya hiṃsādibhyo viramati| yadi nākuśalam| kasmāt guṇāya viratiṃ sampratyeṣati| dṛṣṭe paśyāmaḥ khalu hiṃsādīnāṃ vipriyaṃ phalaṃ bhavatīti| jñātavyamāgāminyadhvanyapi duḥkhavipākaṃ prāpayatīti| yadi hiṃsādayo nākuśalāḥ| ko dharmaḥ punarakuśalaḥ syāt|

(pṛ) yadi hiṃsādidharmā akuśalāḥ| tadā dehapoṣaṇaṃ na syāt| kasmāt| na hyasti ahiṃsāsambhavakālaḥ| gatāgate pādotkṣepaṇe pādāvakṣepaṇe vā sadā sūkṣmasattvān vihanti| ātmīyasaṃjñayā paravastūni sadā gṛhṇāti| yathāsvasaṃjñañca mithyā vyavaharati| ato naiva dehapoṣaṇaṃ bhavet| (u) yat hetukṛtaṃ tat pāpam| nāhetukṛtam| yathoktaṃ sūtre-vastusantaḥ sattvāḥ, teṣu sattvasaṃjñāmutpādya jighatsābuddhyā tān hatvā hananapāpaṃ labhanta iti| evaṃ steyādāvapi| (pṛ) yathā viṣaṃ pītavāniti hetāvahetāvubhayathā puruṣaṃ hanti| yathā ca vahniprakramaṇaṃ jñāne'jñāne ca puruṣaṃ dahati| tathā vedhanādirapi syāt| jñātavyaṃ prāṇihiṃsā hetāvahetau ca pāpaṃ prāpayati| (u) nāyaṃ dṛṣṭānto yuktaḥ| viṣeṇa kāyahiṃsanānmaraṇam| puṇyantu cittagatam| kimatra dṛṣṭānto bhavet| vahnivedhanādirapi prabodhe'sati na duḥkhajanakaḥ| ato na sa dṛṣṭānto yujyate| asati vijñāne na khedaṃ budhyate| sati tu vijñāne budhyate evamasati hetucitte na karma sidhyati| sati tu citte sidhyati| sa dṛṣṭāntastathā syāt| hetau sati pāpam| asati tu nāsti| karmaṇāṃ cittabalātpuṇyapāpavibhāgaḥ| asati hetucitte kathamuccanīcabhāvo bhavet| cikitsāyāmacikitsāyāñcobhayathā puruṣasya duḥkhaṃ jāyate| cittabalātpuṇyapāpavibhāgaḥ| yathā mātustanagrahaṇe bālako na pāpaṃ labhate| anurāgacittābhāvāt| anurāgacittena grahaṇe tu pāpamasti| puṇyaṃ pāpaṃ sarvaṃ cittādhīnaṃ jāyata iti jñātavyam|

yadi hetucitte'satyapi pāpamasti| tadā vimuktilabdho'pi asati hetau sattvān pīḍayan pāpaṃ labheta| tadā na vimucyeta| pāpiṣṭhānāṃ mokṣābhāvāt| yadi hetovasatyapi puṇyapāpamasti| tadaikameva karma kuśalamakuśalañca syāt| yathā kaścitpuṇyaṃ karma kurvan sattvaṃ hatavānasmīti bhrānto bhavati| tadā tatkarma pāpaṃ puṇyañca syāt| tattu na yujyate| hetāvasati puṇyaṃ pāpaṃ vā nāstīti jñātavyam| yadi vinā cittaṃ karmāsti| tadā kathamidaṃ kuśalaṃ idamakuśalaṃ idamavyākṛtamiti vibhāgaḥ syāt| cittahetunā tvayaṃ vibhāgaḥ| yathā trayaḥ puruṣāḥ sambhūya stūpapradakṣiṇaṃ kurvanti| tatraiko buddhaguṇānusmaraṇāya| dvitīyaḥ steyaharaṇāya| tṛtīyo bhāvaśamanāya| [teṣāṃ] kāyakarmaṇi samāne'pi kuśalākuśalāvyākṛtavibhāgaścittagata iti jñeyam| kiñcitkarma niyatavipākaṃ, kiñcidaniyatavipākaṃ, kiñciduttamaṃ madhyamamadhamaṃ, dṛṣṭadharmavipākamupapadyavipākaṃ, taduttaravipākamityādi| yadi cittena vinā puṇyapāpaṃ labhyate| kathamayaṃ vibhāgo bhavet| yadi cittavyatiriktaṃ karmāsti asattvasaṃkhyeṣvapi puṇyapāpaṃ syāt| yathā sabhīraṇonmūlitaparvatopadruteṣu sattveṣu samīraṇe pāpaṃ syāt| sugandhikusumasya stūpavihārapatane puṇyaṃ syāt| tattu na sambhavati| ato jñāyate na cittavyatiriktaṃ puṇyapāpamastīti|

tīrthikā vadanti-upavāsasthaṇḍilaśayanaśalākāvedhādibhirjalapatanadahanapraveśa bhṛgupatanādibhiśca duḥkhapratyayaiḥ puṇyaṃ bhavatīti| tatra prājñā dūṣayanti| tathā cennārakāḥ sattvāḥ sadā dahyante pacyante ca| pretā bubhukṣitāḥ pipāsitāḥ| pataṅgā dahanapraviṣṭāḥ| mīnanakrā jalāvasathāḥ| ajavarāhāśvādayaḥ sadā purīṣakṣetraśāyinaḥ| te'pi puṇyaṃ labheran| te pratibrūvanti| avaśyaṃ hetucittena tadduḥkhamanubhavatāṃ puṇyaṃ bhavati natvahetucittena| nārakādayo na hetucittena dāhādiduḥkhamanubhavanti| yadi hetucittena vinā puṇyaṃ nāsti| hetucittena vinā pāpamapi nāsti| yadi hetucittena vinā puṇyamasti| nārakādīnāmapi puṇyaṃ syāt| ityevaṃ doṣo'sti| [iti]| yadi hetucittaṃ vinā puṇyaṃ pāpaṃ vāsti| tadā sujano na syāt| kasmāt| caturṣu iryāpatheṣu sadā sattvān hanti| tattu na sambhavati| hetāvasati nāsti puṇyaṃ pāpamiti jñātavyam| sujanmakṣetrañca na labhet| sadā pāpakattvāt| vastutastu santi brahmakāyikādīnāṃ surucirāḥ kāyā ato jñāyate na hetuṃ vinā puṇyaṃ pāpaṃ vāstīti|

bhāvatāṃ śāsane apariśuddhāhāre pāpaṃ bhavati| yo'bhipraiti sarvāṇyannapānāni apariśuddhāhārāḥ pāpaprāpakāḥ syuriti| evaṃ surādisparśe so'brāhmaṇaḥ syāt| pariśuddhena cittena bhojane na punarasti pāpamiti śrutaṃ dṛṣṭavānasi| tadā cittaṃ vinā nāsti puṇyaṃ pāpaṃ vā iti jñātavyam| adhvare ca puṇyacittena paśavo hanyante| tena svarga utpadyeran iti| puṇyacittena hananātpuṇyamasti| tathā no cet sarve prāṇivadhāḥ puṇyaprāpakāḥ pāpaprāpakā vā syuḥ| brāhmaṇamāha-kiñcitsteyamapāpam| yathā saptadinānyanaśanaḥ śūdrādapi pratigṛhṇīyāt| yo mumūrṣuḥ sa brāhmaṇādapi gṛhṇīyāt| putrārthino'brahmacaryamapāpam iti| hetucitte'sati na syādīdṛśavibhāgaḥ| ato jñāyate yo hetuṃ vinānyasya viṣaṃ prayacchati| kena sa pāpaṃ labheta| yaḥ sahetu anyasya viṣaṃ prayacchati| viṣaṃ pratyuta vyādhiṃ śamayati| sa puṇyaṃ labheta| kasyacidannaṃ prayacchati| anne cājīrṇe puruṣo mriyate| tata pāpaṃ prāpnuyāt | yadi vinā hetuṃ puṇyapāpe staḥ| tadā dharmo'yaṃ vyākulaḥ syāt| laukikāḥ sarvavastuṣu cittaṃ śraddadhante| yathā ekameva vacanaṃ prītidveṣajananam| pṛṣṭhatāḍanādirapyevam| ato jñāyate karmāṇi cittādhīnāni iti| [tatra] mānasaṃ karma gariṣṭhamityuttaratna vakṣyate| ato jñāyate karmāṇi cittādhīnānīti| yaḥ prājñaḥ sa pañcakāmaguṇeṣu vasannapi na pāpamāk bhavatīti manaso balam| kasmāt| na hi prājño rūpāṇi dṛṣṭvā mithyāsaṃjñāmutpādayati| ato nāsti rūpāsaṅgadoṣaḥ| tathā śabdādāvapi| yadyanutpannamithyāsaṃjño'pi pāpavān| tadā sarvāṇi darśanaśravaṇāni pāpāni syuḥ| tathā ca mānasaṃ karma niṣprayojanaṃ syāt| jñānī prajñāśīrṣakaḥ pañcakāmaguṇānanubhavannapi nāsaktimutpādayati| pañcakāmaguṇāḥ santo'pi cittanirvedānna malinayanti| kimidaṃ na mānasakarmaṇo balam| ato nāsti vinā hetuṃ puṇyapāpapratilābhaḥ|

codayati| yadbravīṣi parasyānugrahānanugrahau kuśalākuśalalakṣaṇamiti| tadayuktam| kasmāt| yaḥ svakāyaṃ paripālayanpuṇyaṃ karmācarati| tasyātmānaṃ bhojayato'pi puṇyamasti| caityavihārāvasattvabhūtau| tayoḥ secanaśodhane api puṇyaprāpake| vandanādayastu na parānugrāhakāḥ| kevalaṃ paraguṇavaikalyakarā iti na bhavetpuṇyam| na ca cittamātreṇa puṇyaguṇo bhavati| annavastrābhyāṃ paramupakurvatā tasmin samaye puṇyaṃ labhyate| tathā karuṇā [mātra] cāriṇo na bhavetpuṇyam| yadi caityavihārādayo'sattvasaṃkhyātāḥ| teṣāṃ yo dhanamapaharati vināśayati vā| na tasya bhavetpāpam| anabhimukhīkṛtya durvacasā paranindane na bhavetpāpam| aśrutatvātkasyāpakarṣaḥ syāt| anyapuruṣe ca duṣṭacittamātramutpādayati na kāyavākkarma karoti| kiṃ punarhīyate| na sa pāpabhāk syāt| kaścidātmānaṃ nindati| kaścidātmānaṃ hanti| kaścitsvayaṃ mithyācarati| kaścicca pāpaṃ labhate| ataḥ kuśalākuśalalakṣaṇaṃ na parānugrahānanugrahamātreṇa bhavati|

atrocyate| yadbravīṣi svadehaṃ pālayataḥ puṇyaguṇo'stīti| tadayuktam| yadyātmasatkāre puṇyaguṇo'sti| tadā na kaścitparaṃ satkuryāt| vastutastu puṇyārthī paraṃ satkaroti| yātmārthatā tataḥ puṇyamalpaṃ bhavati| ato jñāyate ātmārthatā na puṇyavatī syāditi| yadāha bhavān ātmapoṣaṇaṃ puṇyakarmācaraṇārthamiti| tat svadehaḥ pareṣāmupakārārtha iti puṣṇāti| tasyāsyāścittabhūmeḥ puṇyaguṇaḥ prasūte| nātmapoṣaṇamātreṇa| yadbravīṣi caityavihārā vasattvabhūtau, tayoḥ secanaśodhane api puṇyaprāpaka iti| tat bhagavadguṇāḥ sattveṣu pūjyā iti smṛtvā janāḥ secante śodhayanti ca| tasya sattvādhīnatvācca puṇyameva labhyate| (pṛ) nirvṛto hi bhagavānasattvabhūtaḥ| uktañca sūtre-na tathāgataḥ san nāsan, nāpi sadasat nāpi ca na san nāsan iti| kathaṃ sattva ityucyeta| (u) yadi nirvṛto'sattvabhūtaḥ| tadā anirvṛtakālīnaṃ bhagavantaṃ smṛtvā pūjayantaḥ puṇyaṃ labhante| yathā janāḥ pitarau jananapoṣaṇakālaṃ smṛtvā yajanti| tathā no cet na pitṛpūjā bhavet| tathedamapi| yadbravīṣi vandanādayo na parānugrāhakā iti| tadayuktam| kasmāt| vandanādibhiḥ parasya nānāhitaṃ bhavati| yena paraḥ pūjyānāṃ satkāryo bhavati| ayameva [parā] nugrahaḥ| tenānye'pi janāḥ satkāraśikṣānanusarantaḥ puṇyaguṇaṃ labhante| parasya vandane svābhimānaṃ bhajyate| akuśāṅgabhaṅgādbahūpakṛtaṃ bhavati| paraguṇāṃśca khyāpayatīti vandanādīnāmīdṛśaṃ hitaṃ bhavati| yadabravīḥ vandanādayaḥ paraguṇavaikalyakarā iti| tadayuktam| vandanaṃ bhakticittena [kriyate]| na tīrthikānāmiva parāpakarṣārthatayā tadācaryate| yathā ca vastradānaṃ yadyapi paraṃ hāpayati| tathāpi paraguṇāpakarṣakameva| tathā ca vastradānenāpi na puṇyaṃ bhavet| ato vandanādīnāṃ gabhīracetanena sabhavyamācaraṇaṃ syāt| yathoktaṃ sūtre-eko bhikṣuḥ snānagṛhe anyasya dehaṃ hastena mārjayati sma| [etacchṛtvā] bhagavān bhikṣūnāmantryāha-ayamupasevako bhikṣurarhan| upasevyamānastu bhinnaśīlaḥ| tathā śikṣayatha yūyam| na siṃhena śvādaya upasevyanta iti|

yadbhavānāha-na ca cittamātreṇa puṇyaṃ labhata iti| tatra cittaṃ hi sarvaguṇānāṃ mūlam| yat kaścitparasyopakāraṃ cakāra karoti kariṣyati vā sarvaṃ tat kuśalacittamūlakam| yacca parasyāpakāraṃ cakāra karoti kariṣyati vā sarvaṃ tadakuśalacittamūlakam| karuṇācārī ca karuṇācittavipākena sarveṣāmupakaroti yaduta caṇḍavātavṛṣṭyanupatane'pi sūryācandramasau nakṣatrāṇi ca na bhraśyanti sadā caranti ca| na mahāsamudramudvelayati| na ca mahāgnirdahati| nāpi caṇḍavāta utplāvayati| idaṃ sarvaṃ karuṇāvipākabalam| yathoktaṃ sūtre-yadi sarve lokāḥ karuṇācittamācaranti| tadā kāmāḥ svābhāvikāḥ syuḥ iti| yadbravīṣi caityavihāradhanāpahāre na pāpaṃ syāditi| tat sa puruṣaḥ sattvacittena tadapaharati| yaccaityadhanamapaharati| tatpratyayena apakarṣakaraṇe'karaṇe vā sarvathā tadādhipatyena pāpaṃ labhate| bhagavati piḍā'jananānna pāpamastīti bhavato yadi matam| tadā [kaścit] vākpāruṣyādibhirarhantaṃ yojayati| na tadarhato duḥkhaṃ janayati| tasyāpi na pāpaṃ bhavet|

yabdravīṣi-anabhimukhanindane na bhavetpāpamiti| tadayuktam| akuśalacittena tatra prayujyate| akuśalacittavattvāt tasmin śṛṇvati aśṛṇvati vā'vaśyaṃ duḥkhaṃ janayet| ataḥ pāpaṃ labhate| yaduktaṃ duṣṭacitta[mātra]mutpādya kāyavākkarmākurvato na bhavetpāpamiti| tadapi na yuktam| parapīḍanāyāviśuddhākuśalacittatvāt [pāpaṃ] janayatyeva| yadi paraprabodhito jānāti tadā tasyāvaśyaṃ duḥkhopāyāso jāyeta eva| yathā cora āgatya paradhanamapaharati| tadā [svāmī] prabudhya yadyapi na jānāti tathāpi tasya [paścāt] pīḍāṃ karotyeva| yadbravīṣī ātmahananamātmanindanañca pāpakaramiti| tadayuktama| yadi svadehaṃ duḥkhayan pāpabhāk bhavati| tadā na ko'pi sujanmasthānaṃ prāpnuyāt| kasmāt| janā hi caturṣviryāpatheṣu svadehaṃ duḥkhayanti| tathā ca sarve sattvāḥ sadā pāpaṃ labheran yathā parapīḍanā janāḥ| ato na kaścitsusthāne jāyeta| na hyetadyujyate| ato na svadehamātrātpuṇyaṃ pāpaṃ vāstīti jñātavyam| mārgahetutvādvinaye śīlamidaṃ paribaddhaṃ yaḥ kliṣṭacittenātmānaṃ hanti na saṃkleśātpāpaṃ labhata iti|

avyākṛtaṃ karmeti| yatkarma na kuśalamakuśalaṃ vā na parasattvānāmupakārakaṃ nāpakārakaṃ tadavyākṛtamityucyate| (pṛ) kasmādavyākṛtamiti nāma| (u) tatkarma nirucyate| yatkarma na kuśalaṃ nākuśalaṃ tadavyākṛtamiti vadanti| kuśalamakuśalañca karma vipākaprāpakam| naitatkarma vipākaprāpakamityavyākṛtam| kasmāt| kuśalamakuśalañca karma prabalam| idantu durbalam| yathā pūtibījaṃ nāṅkuraṃ prarohayati| vipāko dvividhaḥ| kuśalaṃ priyavipākam akuśalamapriyavipākam| avyākṛtantvavipākam| (pṛ) tatra na priya nāpriyopādānaṃ tadavyākṛtavipākamastu| ko doṣaḥ| (u) bhagavānāha-dvidhā vipākaḥ mithyākāyacaryā apriyavipākaprāpiṇī samyakkāyacaryā priyavipākaprāpiṇīti| na tvāha anayorudāsīnamastīti| puṇyaṃ priyalābhamanojñasmṛtivipākam| pāpaṃ tadviparītam| sukhaduḥkhe puṇyapāpayorvipākau| aduḥkhāsukhañca sucaritavipākaḥ| ato jñāyate nāstyavyākṛtavipāka iti|

trividhakarmavargaḥ śatatamaḥ|

101 duścaritavargaḥ

bhagavānāha-trīṇi duścaritāni kāyaduścaritaṃ vāgduścaritaṃ manoduścaritaṃ iti| kāyābhisaṃskṛtamakuśalaṃ kāyaduścaritam| tat dvividham (1) ekaṃ daśākuśalakarmapathasaṅgṛhītam| yathā prāṇātipātādattādānakāmamithyācārāḥ| aparaṃ tadasaṅgṛhītam| yathā kaśādaṇḍādhātabandhanasvadāragamanādayaḥ akuśalakarmapathapūrvottaraduṣkarmāṇi ca| (pṛ) prāṇātipātādīni trīṇyakuśalakarmāṇi kiṃ kevalakāyikakarmasvabhāvāni| (u) hananapāpaṃ hananākuśalakarmetyucyate| pāpamidaṃ svakāyenāpi kriyate yatra svakāyena sattvān hanti| vācāpi kriyate yatna sattvān hantuṃ paramājñāpayati| manasāpi kriyate yat kaściccittamutpādayati yena paro mriyate| evamadattādānakāmamithyācārapāpe'pi| svakṛtantu pūrṇaṃ pāpaṃ labhate| kāyākuśalaṃ karma kāyātmakaṃ vāgātmakaṃ vā| kadāciccittotpāde paro jānāti anena pratyayenāpi pāpakaraṃ prāṇātipātādi kuryāditi| bhūyasā kāyakṛtatvātkāyikaṃ karmetyākhyā| evaṃ vāṅmithyācaritamapi| vācābhisaṃskṛtamakuśalaṃ karma vāṅmithyācaritam| tasyāpi dvaividhyam| yat kenacitpraśne sthāpite taṃ purata eva vañcayati|

tadakuśalakarmapathasaṅgṛhītam| anyattadasaṅgṛhītam| abhidhyāvyāpādamithyādṛṣṭyādayo mānasamithyācaritam|

(pṛ) daśākuśalakarmapathānāṃ kasmānmithyādṛṣṭirityākhyā trayāṇāmakuśalamūlānāṃ saṃmoha iti| (u) mithyādṛṣṭiriti saṃmohasya nāmāntaram| saṃmohavivṛddhi sārarūpā mithyādṛṣṭiḥ| na punaḥ saṃmohasya lakṣaṇāntaramasti| abhiṣvaṅgaviparyāsamātraṃ saṃmohaḥ| (pṛ) sūtra uktaṃ-sarvāṇi duścaritāni apriyavipākakarāṇi sucaritāni priyavipākakarāṇīti| priyāpriyalakṣaṇañcāniyatam| yathaikameva rūpaṃ [kasyacit] priyaṃ bhavati [anyasyā] priyaṃ bhavati| atastallakṣaṇaṃ vivecanīyaṃ syāt| (u) sukhameva priyalakṣaṇam| yathoktaṃ sūtre-puṇyavipākaḥ sukhamiti| duḥkhamapriyalakṣaṇam| yathoktaṃ sūtre- pāpātsañjātabhītikā bhavatha| duḥkhahetutvāt iti| (pṛ) sukhameva priyalakṣaṇam| śvavarāhādayo'nnapurīṣeṇa sukhībhavanti| kimidaṃ puṇyaphalam| (u) idamaviśuddhapuṇyaphalam| yathoktaṃ karmasūtre-yadakāle dadāti aśucirdadāti| laghucittena kaluṣitacittena akṣetre ca dadāti| evamādidānena tadvipākaṃ labhata iti|

(pṛ) samyak caritāni priyavipākakarāṇīti sūtra uktvā kasmātpunarucyate sucaritapratyayaṃ svarga utpadyata iti| (u) mithyācāryapi svarga utpadyate| kecidvadanti svarga upapattirduścaritavipāka iti| ataḥ sūtre punarucyate sucaritapratyayaṃ svarga upapadyata iti| duścaritasucarite kuśalākuśalagatikakāyaṃ prāpayataḥ gṛhītakāyastatra sukhaṃ duḥkhaṃ vā vedayate| yathā duścaritapratyayaṃ durgatau duḥkhaṃ vedayate| sucaritapratyayaṃ deveṣu manuṣyeṣu vā sukhaṃ vedayate||

duścaritavarga ekottaraśatatamaḥ|

102 sucaritavargaḥ

kāyakṛtaṃ kuśalaṃ kāyasucaritam| tathā vāṅmanasorapi| prāṇātipātādyakuśalakarmatrayaviratiḥ kāyasucaritam| vāgdoṣacatuṣṭayaviratirvāksucaritam| mānasākuśalatrayaviratirmanassucaritam| ivāstisro viratayaḥ saṃvarasaṅgṛhītāḥ yaduta śīladhyānānāsravasaṃvarāḥ| yadvandanavastradānādi kuśalaṃ kāyikaṃ karma tat kāyasucaritam| yat satyabhāṣaṇamṛdubhāṣaṇādi tat vāksucaritam| anabhidhyādi mānasaṃ karma manaḥsucaritam| imāni trīṇi su caritāni|

(pṛ) tīrthikā jñaptiṃ vinā prātimokṣaśīlabhājo bhavanti| te śīlasaṃvaraṃ labhante na vā| (u) tīrthikāścittataḥ śīlasaṃvaramutpādayanti| kecit vācāpi gṛhṇanti| anye'pi śīlasaṃvarasaṅgṛhītaṃ sucaritaṃ labhante yathā daśavarṣāyuṣkasya puruṣasya prāṇātipātaviratisamādānādviṃśativarṣāyuṣkaḥ putra utpadyate|

(pṛ) sūtra uktaṃ-sucaritaṃ viśuddhacaritaṃ vyupaśamacaritamiti| teṣāṃ ko bhedaḥ| (u) ābhidhārmikā āhuḥ-pṛthagjanānāṃ yat kāyikaṃ vācikaṃ mānasaṃ kuśalaṃ karma tat sucaritamityucyate| śaikṣāṇāṃ saṃyojanaprahāṇāttadeva sucaritaṃ viśuddhacaritamityucyate| aśaikṣāṇāṃ prahīṇasaṃyojanānāṃ visaṃyojanikavyavahāratvāt [tadeva]vyupaśamacaritam| aśaikṣā atyantānutpannākuśalakarmakā ityato vyupaśamacaritā ityucyante| yathoktaṃ-kāyavyupaśamo vāgvyupaśamo manovyupaśama iti| kecidāhuḥ-imāni trīṇi caritāni ekasyaivārthasyavibhinnāni nāmāni| kintu tadbhavyatānurūpatvāt samyagiti śaṃsyate| kleśairviviktatvādviśuddhamiti vadanti| sarvākuśalaviviktatvāt vyupaśama iti| tāni trīṇyapi nārthato bhinnāni|

(pṛ) ābhidharmikā āhuḥ-cittameva vyupaśamacaritaṃ na cetaneti| kathamayamarthaḥ| (u) trīṇi caritānyapi cittameva| kasmāt| cittavyātiriktā nāsti cetanā| nāsti ca kāyavākkarma| (pṛ) sūtra uktaṃṃ-sucaritadṛṣṭisampanno devadṛśo vā bhavati devasaṃkhyātadṛśo vā bhavati| na sarve sucaritā deveṣūpapadyanta iti| kasmādevaṃ viniścayaḥ| (u) devasaṃkhyāteti vacanādidaṃ jñāpitam| sucarītaśālī yadyapi nāvaśyaṃ deveṣūtpadyate tathāpi ya āryabahumatasthāna utpadyate| sa devasarūpa ityato devasaṃkhyātadṛśa ityucyate| sarve sucaritavanto deveṣūtpadyeran| kecidanyapratyayairviniṣṭā notpadyeran| yat samyaṅmithyāvyāmiśraṃ sucaritaṃ [tatra] mithyācaritasya prābalyānna deveṣūtpadyante| yathoktaṃ sūtre-bhagavānānandamavocat-paśyāmyahaṃ kecana trīṇi suritāni caranto'pi durgatāvutpadyante| tat teṣāṃ pūrvādhvagataduścaritasya phalavipāka iti| idānīṃ sucaritasyāpi aparipūrṇatvānmaraṇa upasthite mithyādṛṣṭeścittābhimukhyāddargatau patanti| duścaritaśālī susthāna utpadyata itīda mapyevam| ataḥ pṛthagjanatvamaśraddheyam| prabalakarmavaśādupapattivibhedaṃ vedayata iti jñātavyam||

sucaritavargo dvayuttaraśatatamaḥ|

103 pratisaṃyuktakarmavargaḥ

(pṛ) sūtra uktaṃ-trividhaṃ karma kāmadhātupratisaṃyuktaṃ karma rūpadhātupratisaṃyuktaṃ karma arūpyadhātupratisaṃyuktaṃ karmeti| kānīmāni| (u) yat karma ānarakādāca paranirmitavaśavartidevādantarāle vipākavedakaṃ tatkāmadhātupratisaṃyuktaṃ karma| ābrahmalokādākaniṣṭhāccāntarāle vipākavedakaṃ karma rūpadhātupratisaṃyuktaṃ karma| ākāśānantyāyatanādānaivasaṃjñānāsaṃjñāyatanāccāntarāle vipākavedakaṃ ārūpyadhātupratisaṃyuktaṃ karma| (pṛ) avyākṛtaṃ karma aniyatavipākañca karma kimeteṣu nāntargatam| (u) tatkarmavipākaśca kāmadhātupratisaṃyuktaḥ| kasmāt| tasya dharmasya kāmadhātukavipākatvāt| (pṛ) nanu kāmadhātukadharmāḥ sarve tatkarmavipākāḥ| ato na yujyate| (u) sarve ca kāmadhātukadharmāḥ kāmadhātukakarmavipākā eva| (pṛ) tathā cedidaṃ tīrthikaśāstraṃ yaduta sarvapratisaṃvedyaṃ sukhaṃ duḥkhañca pūrvakarmahetupratyayaṃ bhavatīti| pūrvakarmavipāko yaduta kuśalamakuśalaṃ karma savipākamavipākamiti vyavasāyaguṇasya nāsti yatkiñcanaprayojanam| yadi sarvaṃ karmavipākaḥ| kaḥ punaḥ prayāse guṇaḥ| yasya kleśāḥ karmāṇi karmavipākāśca santi tasya vimuktirnāsti| karmavipākasyākṣīṇatvāt| ucyate| yaduktaṃ idaṃ tīrthikaśāstramiti| tadayuktam| tīrthikā hi vadanti sukhaṃ duḥkhaṃ paratvamaparatvaṃ pūrvavipākamātramiti| tathā ca na syātpratyutpannapratyayāpekṣā| paśyāmastu vastutaḥ padārthāḥ pratyutpannebhyaḥ pratyayebhyaḥ samutpadyante yathā bījāṅkurādaya iti| ato na vaktavyaṃ sarvaṃ pūrvakarmapratyayādhīnamiti| hetupratyayābhyañca vastūnyutpadyante yathā bījahetukāḥ pṛthivyabākāśakālādipratyayā [aḍkurādayaḥ]| cakṣurvijñānañca karmahetukaṃ cakṣūrūpādipratyayam| ato na tīrthikamithyāśāstrasāmyam| yadbravīṣi pūrvakarmavipāka ityādi| tadayuktam| pratyakṣaṃ khalu phalātphalasantatirutpadyata iti| yathā brīhibhyo brīhayaḥ| evaṃ vipākādvipākotpattau ko doṣaḥ| yathā ajātaputrasya ca caṭakacakravākādīnāñca kāmaḥ, sarpādināṃ kopaḥ, tatsarvaṃ pūrvakarmavipāka iti jñeyam|

(pṛ) yadi vipākādvipāka utpadyate| tadā'navasthā syāt| (u) karmavipākāstrividhāḥ kuśalo'kuśalo'vyākṛta iti| kuśalākuśalābhyāṃ vipāka utpadyate nāvyākṛtādityato nānavasthā| yathā brīhibhyo vrīhaya utpadyante| tatra bījādaṅkura utpadyate na tu tuṣādibhyaḥ| evaṃ kuśalākuśalavipākādvipāka utpadyate nāvyākṛtavipākāt| yaduktaṃ bhavatā prayāse na guṇa iti| yadyapi karmaṇo vipāka utpadyate| tathāpi avaśyaṃ yathāśakti paścātsaṃsidhyati| yathā sasyakarmataḥ sasyamutpadyate| tathāpi bījādyapekṣya tat sidhyati| yadāha bhavān-na vimuktirbhavediti| tadapyayuktam| tattvajñānalābhātkarmāṇi kṣīyante| tadyathā dagdhaṃ bījaṃ na punaḥ prarohati| ato nāsti vimukterdoṣaḥ| kiñca ya utpannā dharmāḥ sarve te karmamūlakāḥ| yadi nāsti karmamūlaṃ, kathamutpadyeta| dharmāṇāmutpāde'sti pratiniyatamaṅgam| yathā'yaṃ dharmo niyamena etatpuruṣakāyādutpadyate nānyakāyāt| yadi nāsti karmamūlaṃ, kathamevaṃ pratiniyatavibhāgaḥ syāt|

(pṛ) dharmā hetumātrajāḥ| yathā māṣānmāṣa utpadyate| [evaṃ sati] ko doṣaḥ| (u) tadapi karmamūlakam| māṣakarmapratyayalābhānmāṣānmāṣa utpadyate| kenedaṃ jñāyate| purā kila janāḥ kuśalamācaritavanta ityataḥ śālitaṇḍulāḥ svata ajāyanta| ato jñāyate karmabhūlakatvāt māṣānmāṣo jāyata iti| (pṛ) nanu sattvasaṃkhyātaṃ vastu khalu pūrvakarmajam| (u) maivam asattvasaṃkhyātaṃ vastvapi karmamūlakam| sarvasattvānāṃ sādhāraṇakarmavipāko yaduta caṅkramaṇāsthānakarmapratyayalābhāt kṣityādayo bhavanti| prakāśakarmapratyayalābhāccandrasūryādayo bhavanti iti jñātavyaṃ janyaṃ vastu sarvaṃ karmamūlakamiti| (pṛ) yadi janyadharmāḥ karmamūlakāḥ| saṃskṛto'nāsravaḥ katham| (u) so'pi karmamūlakaḥ| kasmāt| sarvaṃ pūrvādhvagatadānaśīlādivalādhīnam| ato'pi karmādisambhūtam| (pṛ) yadyanāsravadharmo'pi karmasambhūtaḥ| so'pi pratisaṃyuktadharma ityākhyā syāt| tattu na sambhavati| uktaṃ hi sūtre-asti aprasaṃyuktā vedeneti| (u) anāsravadharmastattvajñānahetukaḥ karmapratyayakaḥ| hetubalamahimnā tu apratisaṃyukta ityucyate|

(pṛ) kiṃ karma kāmadhātuvipākavedakam| kiṃ rūpadhātuvipākavedakam| kimārūpyadhātuvipākavedakam| (u) yaḥ kāmarūpārūpyadhātuṣu daśākuśalakarmāṇi samutpādayati sa kāmadhātau vipākaṃ vedayate| (pṛ) rūpārūpyadhātugato'pi kimakuśalaṃ karma samutpādayati| (u) tatrāpyakuśalaṃ karma samutpādayati| yathoktaṃ sūtre-tatrāsti mithyādṛṣṭiriti| mithyādṛṣṭiḥ kiṃ nākuśalā| (pṛ) tatra mithyādṛṣṭiravyākṛtā natvakuśalā| (u) nāvyākṛtā| kenaitat jñāyate| uktaṃ hi sūtre bhagavatā-mithyādṛṣṭirduḥkhakleśānāṃ heturiti| mithyādarśinā samutpāditāni kāyavāṅmanaskarmāṇi duḥkhavipākāyabhisaṃskriyante| yathā tiktakāravelle vidyamānāni catvāri mahābhūtāni sarvāṇi tiktarasāni bhavanti| yathā kāmadhātau mithyādṛṣṭirakuśalā| rūpārūpyadhātvorapi tallakṣaṇā akuśalā syāt| lakṣaṇasāmyāt| yathā bako brahmā brahmāṇamāmantrayāha-mopagaccha śramaṇaṃ gautamam| asmāllokāduttārayāma iti| idaṃ manovāgakuśalaṃ rūpadhātau samutpannam| anye'pi brahma [kāyikā] devāḥ tatra bhavantaṃ tādṛśaṃ puruṣaṃ dūṣayanti| rūpārūpyadhātugatāḥ puruṣā vadanti-idameva nirvāṇamiti| āyuṣo'nte kāmarūpayorantarābhavameva paśyanti| ito'nyannirvāṇaṃ nāstīti mithyādṛṣṭirutpanneti anuttamadharmāpavādātkathaṃ nākuśalam| anena jñātavyaṃ tatrāstyakuśalaṃ karmeti| (pṛ) yadi tatrākuśalaṃ karmotpādayanti| tatkarma kiṃsthānapratisaṃyuktam| (u) yadīdamakuśalaṃ karma tadā kāmadhātau vipākaṃ vedayata ityataḥ kāmadhātupratisaṃyuktam|

kuśalaṃ karmāsti uttamaṃ madhyamamadhamamiti| adhamaṃ kāmadhātuvedanīyavipākam| madhyamaṃ rūpadhātuvedanīyavipākam| uttamamārūpyadhātuvedanīyavipākam| kecidāhuḥ-caturthadhyānasaṅgṛhītaṃ kuśalaṃ karma rūpadhātuvedanīyavipākam| caturārūpyasamādhisaṅgṛhītamārūpyavedanīyavipākam| anyadvikṣiptacittasamutpāditaṃ karma kāmadhātuvedanīyavipākam| iti| (pṛ) kathaṃ tatra samutpāditaṃ kuśalaṃ karma kāmadhātuvedanīyavipākaṃ bhavet| (u) yathā'smin loke samāhitacittasamutpāditakuśalakarmaṇastatra vipākaṃ vedayate| tathā tatra vikṣiptacittasamutpāditakuśalakarmaṇo'smin loke vipākaṃ vedayate| yathā ca rūpārūpyadhātusamutpāditākuśalakarmaṇaḥ kāmadhātau vipākaṃ vedayate| tathā tatra samutpāditakuśalakarmaṇo'pi|

(pṛ) yo rūpārūpyadhātugataḥ na sa utpādayati kāmadhātupratisaṃyuktaṃ kuśalaṃ karma| (u) tatra nāstyayaṃ hetuḥ yat kāmadhātugato rūpārūpya[pratisaṃyuktaṃ] kuśalaṃ karmaiva samutpādayati na rūpārūpyadhātugataḥ kāmadhātupratisaṃyuktaṃ kuśalaṃ karma samutpādayati iti| ucyate ca yuṣmābhiḥ kāmadhātugataḥ kāmadhātukamavyākṛtaṃ cittaṃ samutpādayatīti| yadyavyākṛtaṃ cittaṃ samutpādayati| kasmānna kucalaṃ cittam| sūtre bhagavān hastakadevaputrametadavocat-cittaviharaṇe audārikavedanāsaṃjñāṃ manasikuru iti| audārikasaṃjñā kāmadhātupratisaṃyuktaṃ cittameva| ayaṃ kuśalacittena yat dharmaṃ śṛṇoti buddhaṃ pūjayati tat sarvaṃ kāmadhātupratisaṃyuktaṃ cittam| tathā no cet audārikasaṃjñeti nākhyā syāt| tatrānusmṛtiprārthanā puṇyavastu| yathāha bhagavān triṣu vastuṣu atṛpto'smin loke āyuṣo'nte'navataptadeveṣūpapatsye yaduta tathāgataṃ paśyāmi dharmaṃ śṛṇomi saṅghaṃ satkaromīti| [tatra] anusmṛtiprārthanā puṇyavastu kāmadhātupratisaṃyuktaṃ cittam| tatrāsti buddhānusmṛtiḥ na puṇyavastu| ato jñeyaṃ kāmadhātupratisaṃyuktaṃ kuśalamastīti|

pratisaṃyuktamakarmavargastrayuttaraśatatamaḥ|

104 trividhakarmavipākavargaḥ

(pṛ) sūtre bhagavānāha-trividhaṃ karma dṛṣṭadharmavedanīyavipākaṃ, upapadyavedanīyavipākaṃ ūrdhvavedanīyavipākamiti| kimidam| yadetatkāyābhisaṃskṛtaṃ karma etatkāya eva vedyate| tad dṛṣṭadharmavedanīyavipākam| yadetallokābhisaṃskṛtaṃ karma samanantaralokamatītya vedyate tadūrdhvavedanīyavipākam| [yat] samanantaralokātītaṃ tadūrdhvamityucyate| (pṛ) antarābhavikakarmavipākaḥ kasmin sthāne vedyate| (u) sthānadvaye vedyate| samanantarāntarābhavikaṃ karma upapadyavipākasthāne vedyate| upapattiviśeṣasyaivāntarābhavatvāt| anyāntarābhavikaṃ karma ūrdhvavipākasthāne vedyate| (pṛ) kimetāni trīṇi karmāṇi niyatavipākāni niyatakālāni ca| (u) kecidāhuḥ-niyatavipākānīti| dṛṣṭavipākaṃ karmāvaśyaṃ dṛṣṭa eva vedanīyavipākam| tathānyat dvayamapi| sato'pīdṛśavacanasyārtho na yujyate| kasmāt| tathā cet pañcānantaryāṇi niyatavipākānīti na syāt| ṣaṭ pādābhidharme tūktaṃ pañcānantaryāṇi niyatavipākānīti| lavaṇapalopamasūtre punaruktam-aniyatavipākānīti yatkiñcanāsti narakavedanīyavipākam| ihaikatyaḥ pudgalaḥ bhāvitakāyo bhavati| bhavitaśīlo bhāvitacitto bhāvitaprajño bhavati| tasya tatkarma dṛṣṭadharmavedanīyaṃ bhavati| tasmāttrividhakarmaṇāṃ niyatakālatayā bhāvyam| dṛṣṭadharmavedanīyavipākaṃ karma nāvaśyaṃ dṛṣṭadharma eva vedyate| vedyate cet dṛṣṭadharma eva vedanīyaṃ syāt nānyatra| evamanyat dvayamapi|

(pṛ) kena karmaṇā dṛṣṭadharme vipākaṃ vedayate| (u) kecidāhuḥ-vyādhyarthakarmaṇo dṛṣṭadharma eva vipākaṃ vedayate| yathā tathāgata āryeṣu mātāpitrādiṣu samutpāditaṃ yat kuśalamakuśalaṃ karma tat dṛṣṭadharmavedanīyavipākam| yadanarthaguru tadupapadyavedanīyavipākam| yathā pañcānantaryādīni| yadartha guru ca tadūrdhvavedanīyavipākam| yathā cakravartinaḥ karma bodhisattvasya vā karma| kecidāhuḥ-trividhakarmaṇāmeṣāṃ yathāpraṇidhānaṃ vipākaṃ vedayata iti| yat karma praṇidadhāti ihaivādhvani vedayeyamiti| tat dṛṣṭadharmavedanīyam| yathā mallikādevī svānnabhāgadānena praṇidadhāti dṛṣṭa evādhvani rājamahiṣī bhaveyamiti| evamanyat karmadvayamapi| yathākarmaparipākaṃ pūrvaṃ vedayate| (pṛ) atītaṃ karma kathaṃ paripacyate| (u) gurutvalakṣaṇasampadeva paripāka ityucyate| (pṛ) yasmin kṣaṇe karmotpadyate tatsamanantarakṣaṇa eva kiṃ vipāko vedyate| (u) na| krameṇaiva vedyate| yathā bījātkrameṇāṅkuraḥ prarohati| karmāpi tathā|

yo garbhamadhyastho ye ca middhonmattādayaḥ te karma sañcinvanti na vā (u) te sacetanāścet karmopacinvanti| kintu na [te cetanā] sampannāḥ| (pṛ) yo'syāṃ bhūmau vītarāgaḥ sa pṛthivīkarma karoti na vā| (u) sātmacittāḥ sarve'pi tat karmopacinvanti| ātmacittavigatāstu nopacinvanti| (pṛ) arhannapi vandanakarmābhyasyati| tatkarma kasmānnopacinoti| (u) yasmāt sattvacittaḥ tasmāt karmāṇyupacinoti| arhannātmacittavihīna ityataḥ karmāṇi nopacinoti| arhannanāsravacittaḥ| yo'nāsravacittaḥ na sa karmāṇyupacinoti| uktañca sūtre-prahīṇapuṇyapāpakarmako'rhanniti sa nopacinoti puṇyakarmāṇi apuṇyakarmāṇyāneñjyakarmāṇi ca| ato vedanāparyavasannaṃ karmeti na nūtnaṃ karmābhisaṃskaroti|

(pṛ) śaikṣāḥ karmāṇyupacinvanti na vā| (u) nopacinvanti| kasmāt| sūtre hyuktaṃ-sa karmāṇi vidhvasya na sañcinoti nopacinoti niruddhaṃ na tathā bhavati ityādi| ābhidhārmikā vadanti-śaikṣāḥ sāsmimānatvātkarmāṇyapyupacinvanti| nairātmyajñānabalena paraṃ nāvaśyaṃ vedayante vipākamiti|

(pṛ) imāni karmāṇi kasmin dhātāvabhisaṃskriyante| (u) sarvatra triṣvapi dhātuṣu (pṛ) aniyataṃ karma kimasti kiṃ vā nāsti| (u) asti| yat karma dṛṣṭadharmavedanīyavipākaṃ vā upapadyavedanīyavipākaṃ vā tadūrdhvavedanīyavipākaṃ vā bhavati| tada niyatamityucyate| evaṃ karmāṇi bahūni|

(pṛ) ya imāni trīṇi karmāṇi prajānāti| tasya ka upakāro bhavati| (u) ya imāni trividhakarmāṇi vivecayati sa samyagdṛṣṭimutpādayati| kasmāt| paśyāmaḥ khalu kecidakuśalacāriṇo'pi prabhūtaṃ sukhamanubhavati| kuśalacāriṇo duḥkham| udāsīnasya kadācinmithyādṛṣṭirbhavet yaduta kuśalasyākuśalasya vā nāsti vipāka iti| yasteṣāṃ karmaṇāṃ vibhāgaṃ prajānāti| tasya samyagdṛṣṭirbhavati| yathoktaṃ gāthāyām-

pāpo'pi paśyati bhadrāṇi yāvatpāpaṃ na pacyate|
yadā ca pacyate pāpamatha pāpo pāpāni paśyati||
bhadro'pi paśyati pāpāni yāvadbhadraṃ na pacyate|
yadā ca pacyate bhadramatha bhadro bhadrāṇi paśyati||

mahākarmavibhaṅgasūtramāha-avirataprāṇivadho'pi svarga utpadyate| yaḥ pūrvādhvani puṇyavān san āyuṣo'nte prabalakuśalacittamutpādayati iti| evaṃ prajānan samyagdṛṣṭimutpādayati| ata eṣāṃ trayāṇāṃ karmaṇāṃ lakṣaṇaṃ prajānīyāt||

trividhakarmavipākavargaścaturuttaraśatatamaḥ|

105 trividhakarmavipākavedanāvargaḥ

(pṛ) sūtre bhagavānāha-trividhaṃ karma sukhavipākaṃ, duḥkhavipākamaduḥkhāsukhavipākamiti| kimidam| (u) kuśalaṃ karma sukhavipākaprāpakam| akuśalaṃ karma duḥkhavipākaprāpakam| aneñjyaṃ karma aduḥkhāsukhavipākam| tatkarma nāvaśyaṃ niyatavedanam| yadi vedanā bhavati| tadā sukhavipākaṃ vedayate| na duḥkhavipākam ityādi| tathānyat dvayamapi| (pṛ) tāni karmāṇi rūpavipākaprāpakānyapi bhavanti| kasmāduktaṃ [sukhādi] vedanāmātram| (u) vipākeṣu vedanā pradhānā| vedanaiva vastuto vipākaḥ| rūpādi tu tatsādhanam| vedanāpratyayeṣu vedaneti vyavahāraḥ| yathocyate agnirduḥkhamagniḥ sukhamiti| hetau phalopacāraḥ yathānnasya dātā pañcārthānāṃ dāteti| yathā cānnaṃ dhanam ityādi| (pṛ) kāmadhātumārabhya yāvattṛtīyadhyānaṃ kimaduḥkhāsukhavedanāvipāko labhyate| (u) labhyetaiva vedanā| (pṛ) kasya karmaṇo vipāko'yam| (u) avarakuśalakarmaṇo vipākaḥ| uttamakuśalakarmaṇastu sukhavedanāvipākaḥ| (pṛ) tathā cetkasmāccaturthadhyāna ārūpyasamāpattau [aduḥkhāsukhavedanāvipāka] ucyate| (u) svabhūmikaḥ saḥ| kasmāt| tatrāyameva vipāko'sti| na punarvipākāntaram| sūpaśāntatvāt|

kecidāhuḥ-daurmanasyaṃ na vipāka iti| kathamidam| (u) kasmānna bhavati| (pṛ) daurmanasyaṃ saṃjñāvikalpamātrādutpadyate| [karma] vipākasya saṃjñāvikalpatvā bhāvāt| yadi daurmanasyaṃ vipākaḥ| tadā laghuḥ syāt vipākaḥ| ato na vipākaḥ| daurmanasyaṃ vitarāgāṇāṃ vyāvartate| na vipāko vītarāgāṇāṃ vyāvartate| ato daurmanasyaṃ na vipākaḥ syāt| ucyate| daurmanasyaṃ saṃjñāvikalpādutpadyata ityato na vipākaḥ| sukhantu vipāka iti bravīṣi| dvividhaṃ sukham-sukhaṃ saumanasyañceti| tatra saumanasyamapi saṃjñāvikalpādutpadyata iti na vipākaḥ syāt| bhavānāha vipākastarhi laghuḥ syāditi| daurmanasyamidaṃ duḥkhāt duḥkhataradoṣaḥ| kasmāt| taddhi mūḍhānāṃ vidyate| na tu jñāninām| ato duḥśśodhaṃ paramasantāpakarañca| kiñca catuśśatakaparīkṣāyāmuktam-

agryāṇāṃ mānasaṃ duḥkhamitareṣāṃ śarīrajam iti|

tacca daurmanasyaṃ jñānapraheyaṃ kāyikaṃ sukhaṃ duḥkhamapi pariharati| daurmanasya triṣvadhvasu kleśaṃ janayati yaduta pūrvamahaṃ duḥkhī idānīṃ duḥkhī āyatyāñca duḥkhīti| daurmanasyaṃ kleśānāṃ pratiṣṭhāyatanam| yathā sūtre kleśāyatanatvenāṣṭādaśa manaupavicārā bhavanti| pañcavijñānānāṃ kleśājanakatvāt| uktañca sūtre-daurmanasyaṃ dviśalyarūpamiti| gurutaraduḥkhavedanābhūtatvāt| yathā kaścidekatra gurutaradviśalyaviddho duḥkhamadhikataraṃ pratisaṃvedayate| yathā ca rogī kaścit [roga-] duḥkhābhihataḥ punaḥ kāyacittapīḍanayātyadhikadaurmanasyopāyāso bhavati| ato duḥkhādadhikataraṃ [daurmanasyam]| mūḍhā nityadaurmanasyāḥ| kasmāt| te hi priyavirahavipriyasamāgamaprārthitālabhādimattvāt nityadaurmanasyapīḍitāḥ|

taddaurmanasyaṃ dvābhyāṃ kāraṇābhyāmutpadyate ekaṃ saumanasyādutpadyate| dvitīyaṃ daurmanasyāt| tadā priyavastu praṇaśyati tadā saumanasyajaṃ [daurmanasyam]| yathoktaṃ sūtre-bhagavān prasenajitaṃ rājānamapṛcchat-api tvaṃ [mahārāja] kāśīkosaleṣu priyo'si iti| uktañca-devā rūpāsaktā rūpakāmāḥ rūpe vinaṣṭe daurmanasyajātā bhavanti| iti| idaṃ saumanasyādutpannam| daurmanasyādutpannamiti yat vipriyavastusamutpannam| īrṣyādibhyo'pi samutpadyate| avītarāgasya īrṣyādisaṃyojanāni sadā cittaṃ pīḍayanti| yathoktam-īrṣyāmātsarya bahulā devā iti| bahavaśca sattvā daurmanasyakaraṃ parān sampīḍayantaḥ sadaurmanasyasampīḍanavipākaṃ labhante| yathoktam-yathābījaṃ phalaṃ pravartata iti| ato jñāyate daurmanasyaṃ karmavipāka iti|

yaduktaṃ bhavatā-vītarāgāṇāṃ vyāvṛttatvānna vipāka iti| tadayuktam| strota āpanno'vītarāgo'pi vyāvṛttanarakādivipākaḥ| narakādivipāko na vipāka iti kiṃ sambhavet| ato na sambhavati vītarāgāṇāṃ vyāvṛttamavipāka iti|

(pṛ) aduḥkhāsukhaṃ karma āneñjyam| tat karma kuśalaṃ satsukhavedanīyavipākaṃ syāt| kasmādaduḥkhāsukhavedanīyavipākam| (u) vedaneyamāneñjyeti vastutaḥ sukham| upaśamarūpatvādaduḥkhāsukhetyucyate| uktañca sūtre-sukhavedanāyāṃ rāgo'nuśaya iti| yatra rāgaḥ tadvedanāyāṃ [so']nuśayaḥ| iti jñāyata idaṃ sukhamiti||

trividhakarmavipākavedanāvargaḥ pañcottaraśatatamaḥ|

106 trividhāvaraṇavargaḥ

(pṛ) sūtra uktaṃ-trīṇyāvaraṇāni karmāvaraṇaṃ kleśāvaraṇaṃ vipākāvaraṇamiti| kānīmāni| (u) karmāṇi kleśā vipākāśca vimuktimārgamāvṛṇvantīti āvaraṇāni| (pṛ) kimityāvṛṇvanti| (u) dānaśīlakuśalābhyāsastriṣu bhaveṣu parivartayatīti sa mārgamāvṛṇoti| samāpattivedanīyaṃ karmāpyāvaraṇam| yathoktaṃ sūtre-yo'yaṃ puruṣo nitayaṃ samāpattau vedanīyavipākaṃ karmopacinoti na sa supade'vatarati iti| idaṃ karmāvaraṇam| yat kasyacitkleśā ghanāstīvrāścittagatāḥ tat kleśāvaraṇam| yat kasyacit kleśā anivāryāḥ tadyathā ṣaṇḍādīnāṃ kāmaḥ| tadapi kleśāvaraṇam| yannarakādau pāpākuśalopapattyāyatane yathopapattyāyanañca na mārgaṃ bhāvayati| tat vipākāvaraṇam|

(pṛ) kecit pūrvaṃ vidyāvihīnebhyaḥ pūrvapuruṣebhyo na prajānanti idaṃ kuśalamiti| tadā te na dadanti yat sa yadi matto dānaṃ labdhvā akuśalāni karoti tadā ahaṃ bhāgī syāmiti| yathā brāhmaṇādayaḥ parivrājakāḥ| ataḥ parivrājako na dadyāt| nūtnakarmaṇā mārgapratibandhāt| (u) na yuktamidam| nānyakṛtasya puṇyaṃ pāpamātmano bhāgo bhavati| kasmāt| pratyayānāṃ puṇyapāpavattve bahūnyavadyāni santi| kimiti| yathā sattvo vadhasya pratyayaḥ| yadi nāsti sattvaḥ| kasya vadhaḥ syāt| tathā ca mṛtena pāpinā bhāvyam| yathā ca ghanikaścauryasya pratyayaḥ| sūrūpaṃ kāmamithyācārasya pratyayaḥ| parapuruṣā mṛṣāvādādīnāṃ pratyayāḥ| kūṭamānādayaḥ kuhanāyāḥ pratyayāḥ iti kretāraḥ pāpinaḥ syuḥ| pratigrahītā dānasya pratyaya iti puṇyabhāk syāt| ye kūpataṭākādyupabhoktāraḥ te sarve puṇyabhājaḥ syuḥ| tathā ca svasya puṇyaṃ na syāt| na tat vastuto yujyate| ataḥ pratyayānāṃ na syātpuṇyapāpavattā|

[atha yadi] pratigrahītuḥ svapuṇyabhāgaḥ kṣīyamāṇaḥ syāt| tadā na kaścidanyasmāt dānaṃ pratigṛhṇīyāt| kasmāt| svapuṇyabhāgenānnapānayoḥ krīyamāṇatvāt| dātā ca pāpabahulo'lpapuṇyaḥ syāt| kasmāt| kiyatkuśalaṃ brāhmaṇāḥ kuryuriti| bhūyasā te trividhaviṣakaluṣitacittāḥ pañcakāmaguṇāsaktā na vyavasyanti kuśalabhāvanām| ato dātā pāpabahulo'lpapuṇyaḥ syāt| brāhmaṇādaya ātmānaṃ sujanabhāvitadharmacaya iti kīrtayanto na samyak paśyanti samāpatticittasamādhānāni dharmān| ye dhyānasamāpattivinirmuktāḥ te cittadurvineyāḥ| ato dātā avītarāgāya dadan pāpabāhulyaṃ labheta| janāḥ pitṝn pūjayantaḥ putrabhāryābandhūn samārādhayantaḥ [yadi] jñātvā vijānanti sarve pāpaṃ prāpayeyuriti| tadā na ko'pi puṇyabhāk syāt| na tu vastutastathā yujyate| ataḥ puṇyaṃ pāpañca na pratyayagatam| śīlādidharmopi pareṣāṃ hitakaraḥ| prāṇātipātavirataḥ sarveṣāṃ jīvitaṃ prayacchati| śīladhārī tadā mahāpāpabhāgaṃ labheta| prāṇātipātaviratyā purovartijano jīvitalabdho yadakuśalaṃ karoti| tat śīlavato bhāgaḥ syāt| ataḥ puṇyārthī punaḥ prāṇinaṃ hanyāt, na śīlaṃ dhārayet|

kiñca kaściddharmamupadiśati| tena paraḥ puṇyamabhyasyati| puṇyābhyāsapratyayaṃ paścātprabhūtaghanaṃ labhate| prabhūtaghanena pramatto bhavati| pramattaḥ san pāpāni karoti| teṣāṃ pāpānāṃ dharmabhāṇako bhāgī syāt| dānapratyayaṃ paro ghaniko bhavati| ghanikatvahetoḥ kṛtānāṃ pāpānāmapi dātā bhāgī syāt| tathā ca brāhmaṇā na dānaṃ pratigṛhṇīyuḥ| nāpi prayaccheyuḥ| idānīntu brāhmaṇāḥ kevalaṃ pratigṛhṇanti na prayacchanti| ato jñāyate sa duṣṭaḥ panthā iti| yathā ca rājāno yathādharmaṃ prajāḥ pālayantaḥ pāpino'pi syuḥ| yadi putraḥ pāpaṃ karoti| tadā pitarau bhāginau syātām| tadā na putramutpādayetām| vaidyaścikitsamāno'pi pāpabhāk syāt| taccikitsālabdhajīvitena pāpakaraṇāt| deve varṣati pañcasasyānyāyatāni prarohanti| tadā devaḥ pāpabhāk syāt| duṣṭasattvānāṃ poṣaṇaparitrāṇakaratvāt| annadātā'pi pāpabhāg syāt| bhokturannamajīrṇaṃ kadācinmaraṇāya bhavet| avītarāga āsvādābhiniviṣṭa ityato dātā pāpī syāt| tathā ca dātā, tvadannaṃ bhuktvā nākuśalaṃ kariṣyāmīti bhoktāraṃ sadā pratijñāpya paścāddāsyati| tathā no cet dāturubhayaṃ naśyet|

(pṛ) nanu sūtre'pyuktam-yadi bhikṣurdānapaterannaṃ bhuktvā cīvarañca paridhāyāpramāṇasamādhimupasampadya viharati tatpratyayāt sa dānapatirapramāṇapuṇyaṃ prasūta iti| tatpratyayena puṇyalābhī cet kathaṃ na pāpabhāk bhavati| (u) yadi sa bhikṣurdānapaterannaṃ bhuktvā cīvarañca paridhāyāpramāṇasamādhimupasampadya viharati| tadā dānapaterdānapuṇyaṃ svata evādhikaṃ vardhate| na tu tatsamādheḥ puṇyabhāk bhavati| yathā kṣetrasya sāravattvādāyaphalaṃ bahu bhavati| bandhye'lpam| evaṃ puṇyakṣetrasya sāravattve dānavipāko mahān| vandhye puṇyamalpam| na tu pratigrahītuḥ puṇye pāpe vā dātā bhāgaṃ labhate| ato na tatpuṇyapāpapratyayena dātā puṇyapāpabhāk bhavati| sa yadyapi pratyayo bhavati| tathāpi svaṃ puṇyaṃ pāpaṃ vā svakṛtatrividhakarmāpekṣya bhavati|

(pṛ) avītarāgasya cittaṃ na svavaśavarti, avaśyaṃ kāmāsaktam| ataḥ pravrajito na dānamācaret [tasya]| (u) tathā cet pravrajinaḥ śīlādin dhṛtvā sapuṇyo bhavatīdamupekṣitaṃ syāt| na vastutastatsambhavati| ato dānamapi nopekṣyam| tribhavānāṃ kṛte kebalaṃ nācaret| nirvāṇāya paramācaret| kintu kleśānakuśalakarmāṇi ca varjayet| kasmāt| tāni hi karmāṇi hetukāla eva vāryāṇi| phalakāle na kathamapi śakyate [vārayitum]| ato buddhā [bhagavanto] hetukāla eva vinayāya dharmamupadiśanti| na tu yamarājavat phalakāle'parādhamanyathayeyuḥ|

(pṛ) triṣvāvaraṇeṣu kiṃ gurutaram| (u) kecidāhuḥ-vipākāvaraṇaṃ gurutaramiti| anyathayitumaśakyatvāt| [anye] kecidāhuḥ-pudgalānusaraṇataḥ sarvaṃ gurutaram| (pṛ) kiṃ nivartyaṃ bhavati| (u) sarvaṃ hāpayituṃ śakyam| yannivartyaṃ na tadāvaraṇamityucyate||

trividhāvaraṇavargaḥ ṣaḍuttaraśatatamaḥ|

107 catuḥkarmavargaḥ

(pṛ) sūtre bhagavatoktam-catvārīmāni karmāṇi| [katamāni]| asti karma kṛṣṇaṃ kṛṣṇavipākam| asti karma śuklaṃ śuklavipākam| asti karma kṛṣṇaśuklaṃ kṛṣṇaśuklavipākam| asti karma akṛṣṇamaśuklamakṛṣṇāśuklavipākam| karma karmakṣayāya saṃvartata iti| kāni tāni| (u) asti karma kṛṣṇaṃ kṛṣṇavipākamiti| yena karmaṇā savyābādhye loke yathāvaivartinaraka upapadyate| anyatra ca savyābādhye'kuśala vipākāyatane samupapadyate yadi vā tiryañca ekatyāḥ pretā vā| etadviparītaṃ dvitīyaṃ karma| yena karmaṇā avyābādhye loka upapadyate yathā rūpārūpyadhātvoḥ kāmadhātau ca devā manuṣyā ekatyāḥ| kṛṣṇaśuklavyāmiśraṃ karma tṛtīyam| yena karmaṇā samutpadyate savyābādhye'vyābādhye ca loke yadi vā tiryañcaḥ pretā devā manuṣyā ekatyāḥ| caturthamanāsravaṃ karma trīṇi karmāṇi kṣapayati|

yat karmalokadvayavigarhitaṃ iha vigarhitamamutra ca vigarhitam| tat pāpaṃ karma puruṣaḥ kṛtvā tamasi patitaḥ san na yaśaḥ śrutavān bhavatīti kṛṣṇamityucyate| iha duḥkhamamutra duḥkhamityadhvadvaye'pi duḥkhaviṣamiti kṛṣṇam| (pṛ) idaṃ karma kimiti savyābādhyalokajanakam| (u) nimittakrameṇākuśalaṃ kṛtvā na cittaṃ paritapati| antarāle cākuśalavyāvartakaṃ kuśalaṃ nāsti| idaṃ karma savyābādhyalokajanakam| mithyādṛṣṭicittena hi kriyante'kuśalāni| akuśalakriyā ca gurujaneṣu yanmātāpitṛṣu anyeṣu sajjaneṣu ca| sattvānāmahitaṃ kṛtvā na kiñcidapi kṛpāṃ karoti| yathā sattvān hanti samastaṃ taddhanaṃ vā'paharati| kārāgāre vā badhvā punarāhāramapi niṣedhayati| gurutaraṃ vā tāḍayati| tena na bhavati sukhāntaramapi| evamādi karma ekāntasavyābādhyalokajanakam|

śuklaṃ śuklavipākaṃ karmeti| yaḥ kaścidekāntataḥ kuśalānyupacinoti| akuśalavāṃśca na bhavati| tatkarmadvayātiśayabalaṃ mahattamam| nānyattadatiśete| na kṛṣṇavipākaṃ pratisaṃvedayataḥ śuklavipākasya prasaṅgo'sti| nāpi śuklavipākaṃ pratisaṃvedayataḥ kṛṣṇavipākasya prasaṅgaḥ| kasmāt| sarve sattvāḥ kuśalamakuśalañcopacinvanti| karmabalasya parasparamāvaraṇatvānna yugapatpratisaṃvedayante| yathā dvayormallayo balīyānagre vinipātayati [durbalam]| tṛtīyaṃ karma durbalaṃ kuśalākuśalavyāmiśratvāt tadvipākaṃ yugapatpratisaṃvedayate| anyonyaṃ spardhitvāt|

(pṛ) kecidāhuḥ-yadakuśalaṃ karma durgatau vipākapratisaṃvedakaṃ tadādyaṃ karma| yadrūpadhātupratisaṃyuktaṃ kuśalaṃ tat dvitīyaṃ karma| yat kāmadhātupratisaṃyuktaṃ devamanuṣyeṣu vyāmiśravipākapratisaṃvedakaṃ tat tṛtīyaṃ karma| anāvaraṇamārge saptadaśaśaikṣacetanā caturthaṃ karma iti| kathamayamarthaḥ syāt| (u) bhagavān svayamavocadeṣāṃ karmaṇāṃ lakṣaṇam| yaduta ekatyaḥ savyābādhyaṃ kāyasaṃskāramabhisaṃskaroti, savyābādhyaṃ vāksaṃskāramabhisaṃskaroti, savyābādhyaṃ manaḥ saṃskāramabhisaṃskaroti| sa savyābādhyaṃ kāyasaṃskāramabhisaṃskṛtya savyābādhyaṃ vāksaṃskāramabhisaṃskṛtya savyābādhyaṃ manaḥsaṃskāramabhisaṃskṛtya savyābādhye loke utpadyate| tatra savyābādhye loka utpannaṃ santaṃ savyābādhyāḥ sparśāḥ spṛśanti iti| ato jñāyate yat sattvānāṃ kṛṣṇaduḥkhalokotpādakaṃ tadādyaṃ karmeti| rūpārūpyadhātvostu ekāntasukhavedanaiva| kāmadhātukadevamanuṣyā apyekāntasukhavedinaḥ| yathoktaṃ sūtre-sukhināṃ manuṣyāṇāmapi santi ṣaṭ sparśā iti| devamanuṣyairanubhūyamānā viṣayā yena amanorūpā na bhavanti tat dvitīyaṃ karma| kṛṣṇaśuklavyāmiśrasamudācaraṇaṃ tṛtīyaṃ karma| sarvāṇyanāsravakarmāṇi karmāṇāṃ kṣayāya saṃvartante| mitho virodhāt| na saptadaśaśaikṣacetanāmātraṃ caturthaṃ karma|

(pṛ) anāsravaṃ vastutaḥ śuklam| kasmādaśuklamityucyate| (u) tat śuklalakṣaṇādbhinnam| na dvitīyaśuklakarmasamānam| asmādatiśayitamaśuklasya, tadanapekṣatvāt| yathā rājñaścakravartinaḥ suviśuddhātikrāntadevamānuṣacakṣuḥ sampat| vastutastu tanmānuṣameva cakṣuḥ| anyapuruṣātiśāyitvādatimānuṣamityucyate| tathā tatkarmā'pi anyaśuklakarmātiśāyitvādaśuklamityucyate| kecidāhuḥ-akṛṣṇaṃ śuklavipākaṃ karmeti vaktavyamiti| tattvaduṣṭam| nirvāṇañca na śuklam| atastatkarmāśuklamiti vācyam| vaktavyañcākṛṣṇamaśuklamiti| kasmāt| nirvāṇaṃ hyadharmaḥ| nirvāṇārthatvāttatkarmākṛṣṇamaśuklam| loke ślādhyataraṃ sāsravaṃ kuśalaṃ karma śuklamityucyate| caturthaṃ karma tatkarma vyāvartayatīti aśuklam| tasya karmaṇo'kṛṣṇalakṣaṇatvādaśuklalakṣaṇatāpi prāpyate| vipākasya śuklatvātkarma śuklamityākhyāyate| idaṃ karma tvavipākamityato na śuklamityākhyāyate||

catuḥkarmavargaḥ saptotaraśatatamaḥ|

108 pañcānantaryavargaḥ

[eta] tkāyasamanantaraṃ vipāko vedyata ityānantaryamityucyate| yadi dṛṣṭa eva dharme vedyate tadā savyābādhavipāko laghurbhavati| tasya gurutvātkrameṇa kṣipraṃ vā avaivartike narake patati| trīṇyānantaryāṇi puṇyakṣetraguṇagauravādānantaryāṇītyucyante yaduta saṅghabhedaḥ tathāgataśarīre duṣṭacittena lohitotpādanamarhadvadhaḥ| mātṛpitṛvadha ānantaryamakṛtajñatvāt| tadānantaryaṃ manuṣyagatāveva sambhavati| nānyagatiṣu| manuṣyāṇāmeva vivekajñānavattvāt| (pṛ) anyeṣāmāryajanānāṃ vadha ānantaryaṃ labhate na vā| (u) āryajanānāṃ vadhitā prāyo narake patati| yastvarhantaṃ hanti so'vaśyaṃ narake patet| yastathāgataṃ tāḍayati na tu lohitamutpādayati sa gurutaraṃ pāpaṃ labhate| icchayā bhagavatyāghātāt|

(pṛ) yadyekamānantaryaṃ karoti| tadā narake patati| yadi dve trīṇi vā karoti| tadā ekasminneva kāye vipākavedanā kṣīyate na vā| (u) pāpānāṃ prācuryāt sa ciraṃ gurutaraduḥkhānyanubhavati| tataścyutaḥ punastatraiva jāyate| (pṛ) saṅghabhede kathaṃ gurutaraṃ bhavati [pāpam]| (u) yadyadharmamadharmato jñātvā imaṃ dharmaṃ dharmato jānāti| evaṃmanaskāro gurutaro bhavati| yadyadharmaṃ dharmamiti vadati dharmañcādharmamiti| nedaṃ pūrvavat| yat kaścit buddhātsaṅghaṃ prabhidya ātmānaṃ praśaṃsati mahān śāstā devamanuṣyāṇāṃ pūjya iti| idamapi gurutaram| (pṛ) yaḥ prākṛtajanabhedyaḥ, nāyamāryaḥ| [tadbhedaḥ] kimiti gurutaraṃ pāpam| (u) saddharmasya vighnitatvādguru gurutaraṃ pāpam|

(pṛ) saṅghadharmabhedaḥ kadā bhavati| (u) dharme'cirapratiṣṭhite naikāmapi rātrimativāhayati sma| brahmādayo devāḥ śāliputrādimahāśrāvakāḥ punaḥ [saṅghaṃ] samīcakruḥ| kecidāhuḥ imāni pañca bhikṣuśatāni pūrvādhvani parān vighnayantaḥ kuśalamūlamārgalabdhāstatpratyayamidānīṃ tadvipākaṃ vindanta iti| prākṛtā laghucalacittatvātsubhedyāḥ| yo laukikānātmaśūnyatāmātraṃ labdhavān tasya cittamevābhedyam| kaḥ punarvādo'nāsravaṃ [cittam]| cittagatāmidhyātvāt saṅghabhedapratyayaṃ karoti| ataḥ puṇyārthī san tyajedabhidhyām||

pañcānantaryavargo'ṣṭottaraśatatamaḥ|

109 pañcaśīlavargaḥ

bhagavānāha-upāsakasya pañcaśīlānīti| (pṛ) kecidvadanti-samādānasamanvitastu śīlasaṃvaraṃ labhate iti| kathamidam| (u) samāttabahvalpatvavaśātsaṃvaraṃ labhate nāvaśyaṃ pañcamātrāṇi gṛhṇāti| (pṛ) āptiviratyādayaḥ kasmānna śīlam| kevalaṃ prāṇātipātaviratyādaya ucyante| (u) saparibāratvāt| (pṛ) kasmānnocyate kāmacāravarjanam| kāmamithyācāraviratiḥ kevalamucyate| (u) avadātavasanānāmāvasathe lokavyavahārasya sadā duṣparihāratvāt| svabhāryāgamanañca nāvaśyaṃ durgatiṣu pātayati| yathā strotaāpannādayo'pīmaṃ dharmamācaranti| ato noktaṃ kāmacāravarjanam|

(pṛ) paiśunyādiviratiḥ kasmānna śīlam| (u) vastvidamatisūkṣmaṃ duṣparipālam| paiśunyādirmṛṣāvādasyāṅgam| yadi mṛṣocyate tadā sāmānyataḥ [paiśunya] muktameva| (pṛ) kiṃ madyapānaṃ prakṛtisāvadyam| (u) na| kasmāt| madyapānasya sattvāvyābādhātkevalaṃ pāpahetuḥ| yo madyaṃ pibati so'kuśaladvāramapāvṛṇoti| ato madyapānaṃ yaḥ śāsti sa pāpāṅgaṃ labhate| samādhyādikuśaladharmāṇāṃ vighnakṛttvāt| yathā taruṣaṇḍo'vaśyaṃ bhittyāvaraṇārthaḥ| evamime catvāro dharmāḥ prakṛtisāvadyāḥ| tadviratayaḥ prakṛtipuṇyāni| tatpālanāyaitanmadya [saṃvara]śīlaṃ yojyate||

pañcaśīlavargo navottaraśatatamaḥ||

110 ṣaṭkarmavargaḥ

ṣaḍvidhaṃ karma-naraka[vedanīya] vipākaṃ karma, tiryagyoni[vedanīya] vipākaṃ karma, preta[vedanīya]vipākaṃ karma, manuṣya[vedanīya]vipākaṃ karma, deva[vedanīya]vipākaṃ karma, asamādhivedanīyavipākaṃ karma iti| (pṛ) kānīmāni| (u) narakavedanīyavipākaṃ karmeti yathā ṣaṭpādābhidharme lokaprajñaptau vistṛtam| prāṇātipātapāpena narakaṃ bhavati| yathoktaṃ sūtre-yaḥ prāṇātipātanirataḥ sa naraka utpadyate| yo manuṣyeṣu bhavati so'lpāyurvindate| iti| evaṃ yāvanmithyādṛṣṭi [vaktavyam]|

(pṛ) jānīma eva daśākuśalakarmapathairnarakavipākaṃ vindate| tiryakpretamanuṣyagatirvotpadyata iti| bhavāṃstu kevalamāha narakeṣu manuṣyeṣu votpadyata iti| idānīṃ viśiṣya vaktavyaṃ kiṃ karma narakavipākamātravedakamiti| (u) tadeva pāpakarma gurutaraṃ sat narakavipākavedakam| yadyalpaṃ laghu tadā tiryagādivipākavedakam| yaḥ sampannatrividhamithyācāraḥ tasya narakaṃ bhavati| asampannānyakarmaṇaḥ tiryagādayo bhavanti| ataśca gurutarapāpakriyāyāṃ narakaṃ bhavati| śīlabhedinā dṛṣṭibhedinā ca kṛtamakuśalaṃ karma narakāya bhavati| cittabhedacaryābhedākuśale'dhicitto yastatkṛtamakuśalaṃ karma narakāya bhavati| yo'kuśalaṃ karma kṛtvā akuśalasyānucaro bhavati| tasya narakaṃ bhavati| āryeṣu yo'kuśalaṃ karma karoti| tasya narakaṃ bhavati| akuśalaṃ karma kurvato'kuśalaṃ karmopacīyate| yathā kaścidakuśalaṃ karma kṛtvā paścātprīyā praśaṃsan na parityaktumicchati| tasya narakaṃ bhavati| yo vidveṣavyāpādacittena pāpakaṃ karoti| tasya narakaṃ bhavati| yo ghanārthaṃ [pāpaṃ] karoti| sa vipākāntaraṃ vedayate| mithyādṛṣṭicittenākuśalaṃ karma kurvato narakaṃ bhavati| śīladūṣiṇā kṛtaṃ pāpakarma narakāya bhavati| ahrīkeṇāpatrapeṇa kṛtaṃ pāpakarma narakāya bhavatti| akuśalasvabhāvena janena kṛtaṃ pāpakarma narakāya bhavati| tadyathā klinnā bhūmiralpavṛṣṭāpi kardamaṃ sādhayati| sadākuśala karmacāriṇā kṛtamakuśalaṃ karma narakāya bhavati| yaḥ sambhramakāraṇaṃ vinā [sasaṃbhrama] makuśalaṃ karma karoti| tasya narakaṃ bhavati| yo'nātmaśūnyatāṅgamanyatrābhiniveśānna labhate| tena kṛta pāpakarma narakāya bhavati| yaḥ kāyena śīlaṃ manasā ca prajñāṃ nābhyasyati| tena kṛtamakuśalaṃ karma narakāya bhavati| prākṛtena kṛtamakuśalaṃ karma narakāya bhavati| kasmāt| na hyayaṃ prajānāti skandhadhātvāyatanadvādaśanidānādīni| ajñānādakāryaṃ kuryāt| kāryañca na kuryāt| avācyaṃ vadet| vācyañca na vadet| ananusmaraṇīyamanusmaret| anusmaraṇīyañca nānusmaret| tena kṛtaṃ pāpamalpamapi narakāya bhavati| yo na paśyatyakuśalasyādīnavam| sa gurukaṃ pāpakarma kṛtvā narakavipākaṃ vedayate| yaḥ pāpaṃ kṛtvā na kuśalaṃ pratiśrayate| tasya narakaṃ bhavati| yathādhamarṇo na rājānaṃ śaraṇīkaroti| tadottamarṇo'vakāśabhāgbhavati| yasya kuśalaṃ karma durbalam| tena kṛtamalpamapi pāpaṃ narakāya bhavati| yathā kasyacitkāye pācanaśaktiralpā| sa duṣparipācanamāhāraṃ bhuṅktvā na paripaktuṃ śaknoti| akuśalakarmavyāmiśramakuśalamātramācarato narakaṃ bhavati| yathā kaściccauryaṃ kṛtvā laghutaraṃ gurutaraṃ vā badhyate| yaḥ sarvakuśalamūlaviviktaḥ yathā hastinā yudhyamānaḥ [tasya] hastaṃ na parirakṣati| tatpuruṣakṛtaṃ pāpaṃ narakāya bhavati| yo hīnadharmamācaran hīnācāryācchikṣāṃ samādatte| tena kṛtaṃ pāpaṃ narakāya bhavati| yathā daridro'dharmaṇa āhriyate| yo'kuśalaṃ sadā vardhayati adhamarṇasyeva vṛddhim| tadyathā saunakaputravyādhādayaḥ| teṣāṃ karma narakāya bhavati| gaṇḍasyāntaḥ srāvavat pāpasya mrakṣaṇe narakaṃ bhavati| yo dīrghakālaṃ cittagatamakuśalaṃ na sahasā niyacchati| tasya narakaṃ bhavati| yathā cikitsāyai dattaṃ viṣameva puruṣaṃ hanti| yaḥ svayamakuśalaṃ kṛtvā parānapi śāsti| tena bahūnāṃ sattvānāṃ duḥkhopāyāsadvārasyoddhāṭanānnarakaṃ bhavati| yathā rāṣṭrapālā bahavo vijñāḥ pūrṇādivadakuśalamithyācāramācarantonyānyapi bahūn śikṣayanti| yacca kṛtaṃ karma bhūyasā sattvānāṃ byābādhāya bhavati yathā vanadāhādi| bahūnāṃ śāsanaṃ yena adharme te patanti| yathā kedāravyādhādayaḥ| yo'kuśalakarmaṇā jīvati yathā corāmātyasūnikavyādhādayaḥ| atyantaśīladūṣiṇā kṛtaṃ pāpakarma narakāya bhavati| yadāmaraṇaṃ na tyajanti tadatyantamityucyate| yathāha gāthā-

yasyātyantadauḥśīlyaṃ māluḥsālamivātatā|
karoti sa tathātmānaṃ yathainaṃ icchanti dviṣaḥ|| iti|

avastu kupyati| anena kopena yatpāpaṃ karoti| tannarakāya bhavati| yastu savastu kupyasti| tatkṛtaṃ pāpaṃ na tādṛśaṃ bhavati| yo dveṣeṇa karma karoti| asya gurusaṃyojanatvānnarakaṃ bhavati| yathoktaṃ sūtre-dveṣaḥ pāpīyānapi sunigraha iti| yo'kuśalacittasvabhāvaḥ tasya narakaṃ bhavati| yat hetupratyayaiḥ pāpaṃ karma karoti tadaṇīyo bhavati| yaḥ pramādāya vyutsṛṣṭaḥ tena kṛtamaśubhaṃ karma narakāya bhavati| yo vijñaiḥ paripālito bhavati sa deveṣūtpadyate| vāsavayakṣe āyuṣo'nte mriyamāṇe śāriputraḥ tadantikamāgataḥ| so'kuśalendriyeṇa śāliputramabhisabhīkṣya nānyathābhūt| purata āgataṃ mandamāhūya punaraucchvasat| śāriputraprabhāsvaramāhātmyamavalokyācintayat ayaṃ mahātmā na hantavya iti viśuddhacittena saptakṛtvaḥ śāriputramūrdhvamadho vyavālokayat| anenaiva hetunā saptakṛtvo deveṣūdapadyata| saptakṛtvo manuṣyeṣu codapadyata| atha pratyekabuddhamārgamalabhata| yathā cāṅgulimālaḥ pāpakaṃ karma bahukṛtvā mātara[mapi]hantumaicchat| bhagavān tatkuśalābhijñatvāt tasya vimuktiṃ prāpayati sma| yathā ca kaściddānapati ragnighādaviṣānnabhojanairmadhye [gṛhaṃ] hantumaicchat| bhagavān tatkuśalābhijñatvāt tasya vimuktiṃ prāpayat| evamādayaḥ puruṣāḥ akuśalakarmakā api na narake patanti| ata uktaṃ yaḥ pramādāya vyusṛṣṭaḥ tena kṛtaṃ pāpaṃ karma narakāya bhavatīti|

yaḥ samucchinnakuśalamūlo devadattādivatpunaracikitsyo bhavati| tadyathā kaścidrogī dṛṣṭamaraṇanimittaḥ| tena kṛtaṃ pāpaṃ narakāya bhavati| yaḥ kuśalaṃ kartumagaṇayan mriyamāṇo durutpādakuśalacitto bhavati| sa cittaparitāpānnarake patati| yo mriyamāṇo mithyādṛṣṭi cittamutpādayati| sa pūrvākuśalahetukaṃ mithyādṛṣṭi pratyayañca narake patati| evaṃ bahūni karmāṇi narakavipākāya bhavanti| ābhidharmikā vadanti-sarvāṇyakuśalāni narakanidānānīti| ebhyo'kuśalebhyo'nyaistiryagādiṣūtpadyante| yathoktaṃ sūtre-bhagavān bhikṣūnāmantryāvocat-yān sattvān paśyatha kāyikamithyācārān vācikamithyācārān mānasikamithyācārān tān jānīta narakaprekṣakāniti|

(pṛ) narakavipākaṃ karmādhigatam| kiṃ punastiryagvipākaṃ karma| (u) yaḥ kuśalavyāmiśramakuśalaṃ karma karoti| sa tataḥ tiryakṣu patati| anuśayasaṃyojanautkaṭyācca tiryakṣu patati| yathā kāmarāgautkaṭyāccaṭakapārāvatacakravākādiṣūtpadyate| dveṣautkaṭayātsarpavṛścikādiṣūtpadyate| mohautkaṭyāt varāhādiṣūtpadyate| madautkaṭyāt siṃhavyāghraśvāpadādiṣūtpadyate| auddhatyacāñcalyautkaṭyānmarkaṭādiṣūtpadyate| īrṣyāmātsaryautkaṭyāt śvādiṣūtpadyate| evamādīnāmanyeṣāmapi kleśānāmautkaṭyānnānātiryakṣūtpadyate| yaḥ kaściddānabhāgī bhavati| sa tiryakṣūtpanno'pi sukhamanubhavati| suvarṇapakṣagaruḍahastyaśvādayaḥ| vācikakarmaṇo vipāko bhūyasā tiryakṣu patanam| yathā kaścitkarmavipākamajñātvā śraddhayā ca nānāvākkarma tathā karoti yathā vadanti ayaṃ puruṣo markaṭavadaticapala iti| sa markaṭeṣūtpadyate|

yadvadanti vāyasavadāhāralolupaḥ| śvabukkavadbhāṣate| ajavarāhavaddhāvati| gardabhavacchabdāyate| uṣṭravat yāti| hastivadātmānamunnamayati| mattabalīvardavadaśubhayati| caṭakavadyabhati| viḍālavatsārajyati| śṛgālavadvañcayati| kṛṣṇorabhravajjaḍo bhavati| govat droṇabahulo bhavati| evamādyakuśalaṃ vācikaṃ karma kṛtvā yathākarma vipākaṃ vedayate| sattvāḥ sukhalobhānnānāpraṇidhānyutpādayati| tadyathā kāmasukharāge sati pakṣiṣūtpadyate| yo nāgagaruḍādīnāṃ śaktibalaṃ śrutvā praṇidadhāti sa tatrotpadyate| uktañca sūtre-yo nibiḍasthāne mriyamāṇaḥ praṇidadhāti vipulaṃ sthānaṃ labha iti| sa pakṣiṣūtpadyate| yaḥ paritarṣito mriyate sa jalārthitayā jaleṣūtpadyate| kṣudhito mriyamāṇo'nnarāgārdvacaḥ kuṭyāmutpadyate|

vyomāhāt laghu karmāṇi kurvan vyāmiśrakuśalatvāt makṣikālīkṣākṛmikīṭādiṣūtpadyate| yaḥ parānupadiśan asaddharme pātayati so'vidvatpada utpadyate| andho jāyate| mṛtvā ca śave kṛmirbhavati| vyāmiśrakarmācaraṇācca tiryakṣūtpadyate| yathoktaṃ sūtre-tiryañco nānācittavaśānnānākārānanuprāpnuvanti iti| yastṛṇamadyām iti karma karoti| yathā kaścinmithyā vadati ahaṃ mantrānadhyemīti| yo vā idamannamattvā tṛṇamadbhīti prakaṭayati| atha vā vadati mṛdaṃ bhakṣayāmītyeyamādi| yaśca kaścidvākpārūṣyeṇādhikṣipati| kiṃ tṛṇamanattvā mṛdaṃ bhakṣayasīti| so'bhilāpavaśāttṛṇamṛdādibhakṣakeṣūpapattiṃ vedayate| aviśuddhadānāmācāran tṛṇādibhakṣakeṣu vipākaṃ vedayate| ya ṛṇamādāya na pratyarpayati| sa gavājakṛṣṇamṛgāśvagardabhādiṣu patitvā ṛṇarātrīryāpayati| evamādikarmaṇā tiryakṣu patati|

(pṛ) tiryadvipākaṃ karma parijñātam| kena karmaṇā preteṣu patati| (u) annapānādiṣu sañjātamatsaralobhacittaḥ san preteṣu patati| (pṛ) yadi kaścitsvadravyaṃ na dadāti| kasmātsa pāpabhāgbhavati| (u) ayaṃ kadaryo yadi kaścidyācanāṃ karoti| sāpekṣatvāttasmai kupyati| anenāvadyena preteṣūtpadyate| sa kṛpaṇaḥ yācanāṃ kurvati kasmiṃścit nāstīti vadan anṛtavāditvātpreteṣu patati| sa cirātkadaryasaṃyojanāmabhyasyati| parasya hitalābhaṃ dṛṣṭvā īrṣyāsūyācittamutpādayati| ataḥ preteṣu patati| kadaryo'yaṃ dānacāriṇaṃ paraṃ dṛṣṭvā taṃ dānapatiṃ dvipyati| yācako'yaṃ lābhābhyāsānmatto'vaśyaṃ yāceteti| cirādārabhya kadaryacittavāsanayā na svayaṃ dadāti paramapi niṣedhati| yatkiñcidasti vihāre saṅghadravyaṃ yajñe ca brāhmaṇadravyam| tat kaścit svayaṃ kevalamabhilaṣati na parasya dātumicchati| ataḥ preteṣu patati| yaḥ parasyānnapānamapaharati nāśayati vā| sa niraśanasthāna utpadyate| yo dānapuṇyavigataḥ sa tadupapattyāyatane vipākālābhī tato yācakādhikṣepakarmaṇo duḥkhaṃ tatraivānubhavati| ayaṃ kṛpaṇaḥ kṣuttṛṣṇārditaṃ paraṃ dṛṣṭvā nirdayacitto bhavati| ato yatrotpadyate tatra sadā kṣuttṛṣṇāmanubhavati| yathā dayayā deveṣūtpadyate| tathā dveṣopanāhābhyāṃ durgatāvutpadyate| bandhuparivārapriyajaneṣu supratiṣṭhite deśe ca paramāsaktatvātkaliṅgādipreteṣūtpadyate, rāgatṛṣṇāpratyayatvāt| evamādi yathā vistṛtaṃ karmavipākasūtre|

(pṛ) parijñātāni trīṇi durgativipākāni| kena karmaṇā deveṣūtpadyate| (u) yo dānasaṃvarakuśalādikarmābhyasyati| sa uttamaḥ san deveṣūtpadyate| adhamaḥ san manuṣyeṣūtpadyate| yaśca tīkṣṇendriyaḥ sa manuṣyeṣūtpadyate| manuṣyadharmamācaratīti manuṣyaḥ| vyāmiśrakuśalakarmaṇā ca manuṣyeṣūtpadyate| tatkarma [trividha] muttamaṃ madhyamamadhamamiti| ekāgratānaikāgratā viśuddhamaviśuddhamityādi| kenedaṃ jñāyate| manuṣyāṇāṃ nānāvibhāgaśreṇīnāṃ vaiṣamyāt| yathoktaṃ sūtre-prāṇātipātyalpāyuṣko bhavati| caurye daridraḥ| kāmamithyācāre hīnāsatkulaḥ| mṛṣāvāde sadā paribhāṣyate| paiśunye kulapāṃsulaḥ| pāruṣye sadā paruṣaśabdaṃ śṛṇoti| saṃmbhinnapralāpe janānāmaśraddheyaḥ| rāgerṣyāyāṃ kāmacārabahulaḥ| krodhe duḥkhabhāvabhūyiṣṭhaḥ| mithyādṛṣṭau mohabahulaḥ| māne'varajanmā| ātmana unmāne kharvaḥ| īrṣyāyāmate[ja]svī| mātsarye dāridryapīḍitaḥ| dveṣe virūpī bhavati| parapīḍāyāṃ vyādhibahulaḥ| vyāmiśracittena dāne'madhurarasābhilāṣī| akāladāne na yatheṣṭabhāk| paścāttāpavimatau paryantabhūmau jāyate| aviśuddhadānacaryāyāṃ duḥkhato vipākalābhī bhavati| amārgeṇa kāmacaryāyāmapuruṣākāraṃ labhate| manuṣyeṣu evamādīni saṅkīrṇānyakuśalakarmāṇi| tadviparītāni tu kuśalakarmāṇi| yathā prāṇātipātaviratirdīrghāyuṣyaprāpiṇītyādi| manuṣyagatāvevamādi nānāvaiṣamyamastītyato jñāyate vyāmiśrakarmavipāko'yamiti|

praṇidhānena hi manuṣyeṣu jāyate| kecidapramādaratā api na kāmabahulā bhavanti| ye prajñāsvadhimuktikā manuṣyadehapraṇidhānaṃ kurvanti| te manuṣyeṣūtpadyante| yaḥ pitroḥ pūjyānāñca satkāre svabhiruciko bhavati| brāhmaṇaśramaṇādīnāmapi satkāravit tatkarmakriyātuṣṭaśca puṇyaṃ samyagabhyasyati| so'pi manuṣyeṣūtpadyate| manuṣyeṣu ca yo viśuddhakarmapratyayaḥ sa uttara [kuruṣū] tpadyate| yaśca kṣetragṛhakuṭīṣvātmīyaviśeṣeṣu dviṣyati| sa uttarāsūtpadyate| yaḥ śuklakarma samyagācaran parānapīḍayitvā dhanamādatte dānāya nābhiṣvaṅgāya| svayañca śīlamācaran na pūrvāparaparivāreṣu śīlaṃ bhedayati| sa uttarakuruṣūtpadyate| tataḥ kiñcidūnakuśalo godānīya utpadyate| tato'pi kiñcidūnaśca ayathāvat (?) pūrvavideha utpadyate|

devavipākaṃ karmeti| atiśuddhadānaśīlatvāt deveṣūtpadyate| yaḥ prajñāṅgaṃ labdhvā saṃyojanāni samucchedayati| sa deveṣūtpadyate| vyāmiśrakarmavaśācca viśiṣyate| manuṣyeṣūktavat praṇidhānahetunā ca viśrutadeveṣu sukhavedanāpratyayaṃ kṛtakuśalakarmakāḥ sarve tatra janmagatiṃ praṇidadhati| yathoktaṃ-aṣṭapuṇyasargasthāne yaḥ karuṇāmuditopekṣāsu viharati sa utpadyate brahmaloke yāvadbhavāgram| atra dhyānasamāpatterviśiṣṭarūpatvāt vipāko'pi viśiṣyate| yasya styānamiddhauddhatyādīni na samyak prahīṇāni| so'nābhāsvaradehaprabho bhavati| yasya samyak prahīṇāni sa viśuddhataraprabho bhavati| atyuttamakuśalakarmavipāko deveṣūtpadyate| amīpsitānāṃ yathāmanaskārameva pratilābhāt| yo viviktarūpairarūpyasamādhimupasampadya viharati| sa ārūpyasthāna utpadyate| evamādi devavipākaṃ karmākhyāyate|

aniyatavipākaṃ karmeti| yadavaraṃ kuśalamakuśalaṃ karma| idaṃ karma narakeṣu preteṣu tiryakṣu deveṣu manuṣyeṣu vā vedyate| (pṛ) anyāsu catasṛṣu gatiṣu kuśalakarmavipāko vedayituṃ śakyate| narake katham| (u) kaścinnarakānmuhūrtaṃ nivartate| yathā [kaści] darcirnarakādvimukto dūrato vanaṣaṇḍaṃ dṛṣṭvā muditacitta āśu tasmin vane praviśati| śītavātakampite tasmin vane [yāvat] asitomarāṇi na patanti| tasmin samaye muhūrtaṃ sukhī bhavati| athavā kṣāranadīṃ dṛṣṭvā idaṃ prasannasalilamiti drutagati pradhāvya muhūrtaṃ sukhabhāgbhavati| evaṃ narake'pi kuśalakarmaṇo vipākabhāgo'sti| idamaniyataṃ karmetyucyate||

ṣaṭkarmavargo daśottaraśatatamaḥ|

111 saptākuśalasaṃvaravargaḥ

saptākuśalasaṃvarāḥ yaduta hiṃsāsteyakāmamithyācārapaiśunyapāruṣyamṛṣāvādasambhinnapralāpāḥ| ya eṣāṃ saptānāṃ vastunāṃ samagro vā asamagro bhavati| so'kuśalasaṃvara ityucyate| (pṛ) ko'kuśalasaṃvarasamanvāgataḥ| (u) hiṃsākuśalasamanvāgato yaduta saunikavyādhādayaḥ| steyasamanvāgato yaduta corādayaḥ| kāmamithyācārasamanvāgato yadutāmārgamaithunacāriṇo gaṇikādayaḥ| mṛṣāvādāmanvāgatā gāyakanaṭaputrādayaḥ| paiśunyasamanvāgato dūṣaṇaparivādānandī rāṣṭravṛttyādisandhilipidūṣaṇādhyetā ca| pāruṣyasamanvitā narakapālādayaḥ pāruṣyopajīvyādayaśca| sambhinnapralāpasamanvitāḥ śabdasandarbhayogena janahāsyakarādayaḥ| kecidāhuḥ-rājānaḥ pratipakṣiṇo rājñaḥ śāsanāvasare etadakuśalasaṃvarasamanvitā iti| tadayuktam| yaḥ pāpasantatiṃ kṛtvā na viramati| sa khalu etadakuśalasaṃvarasamanvita ityucyate| na tathā rājādayaḥ|

(pṛ) ayamakuśalasaṃvara iti kathaṃ labhyate| (u) yasmin kāle pāpakarmācarati| tadā labhyate| (pṛ) kiṃ vadhitasattvāt saṃvaramimaṃ labhate kiṃ vā sarvasattvebhyaḥ| (u) sarvasattvebhyaḥ| yathā kaścit śīladhārī sarvasattvebhyaḥ śīlasaṃvaraṃ labhate| tathā akuśalasaṃvaramapi| prāṇātipātānuvartinaḥ vadhapāpasaṅgṛhītākuśalasaṃvarasaṅgṛhītarūpadvividhāvijñaptilābhe anyasattvebhyo'kuśalasaṃvarasaṅgṛhītāpi labhyate| (pṛ) ayamakuśalasaṃvaraḥ kiyatkālaṃ samanvito bhavati| (u) yāvadupekṣācittaṃ na pratilabhyate| tāvatsadā samanvito bhavati| (pṛ) yo'varamṛducittādakuśalasaṃvaraṃ pratilabhate| yo vā lobhādicitāt pratilabhate| sa sadā etatsamanvito bhavati| punaḥ kiṃ pratilabhate| (u) yathācittaṃ yathākleśapratyayañca punaretadakuśalasaṃvaraṃ pratilabhate| pratikṣaṇaṃ sadā pratilabhate| sarvasattveṣūtpannaḥ saptavidho bhavati| saptavidho'yamuttamamadhyādhama iti ekaviṃśatidhā bhavati| evaṃ pratikṣaṇaṃ sarvasattvabhūmiṣu pratilabhate|

(pṛ) akuśalasaṃvaramimaṃ kadā tyajati| (u) kuśalasaṃvarasamādānakāle tyajati| maraṇakāle'pi tyajati| adyaprabhṛti na punaḥ karomīti yadādhyāśayamutpādayati| tasmin kāle'pi tyajati| abhidharmikā āhuḥ-indriyaparāvṛtto tyajatīti| tadayuktam| kasmāt| aśaktā api samanvāgamaṃ labhante| vinaye'pyuktam| yo bhikṣuḥ parāvṛttendriyaḥ na sa vinaṣṭasaṃvaro bhavati iti| ato jñāyate nendriyaparāvṛttyā tyajatīti|

(pṛ) pañcasu gatiṣu kasyāṃ gatau sattvā akuśalasaṃvarasamanvitā bhavanti| (u) manuṣyā eva samanvitā nānyagatisthāḥ| kecidāhuḥ-[tathā nocet] siṃhavyāghrādayaḥ sadā duṣkarmaṇopajīvino'pi samanvitāḥ syuriti||

saptākuśalasaṃvaravarga ekādaśottaraśatatamaḥ|

112 saptakuśalasaṃvaravargaḥ

sapta kuśalasaṃvarāḥ prāṇātipātaviratiryāvatsambhinnapralāpaviratiḥ| (pṛ) asattvākhyebhya imaṃ kuśalasaṃvaraṃ labhate na vā| (u) labhate| kevalaṃ sattvamupādāya bhavati| kuśalasaṃvaro'yaṃ trividhaḥ-śīlasaṃvaro dhyānasaṃvaraḥ samādhisaṃvara iti| (pṛ) kasmānnocyate'nāsrasaṃvaraḥ| (u) anāsravasaṃvaro'ntyadvaye saṅgṛhīta ityataḥ pṛthaṅ nocyate| ābhidharmikā āhuḥ-asti punaḥ prahāṇasaṃvaro yaduta kāmadhātuvīta[rāgaḥ] tasmin kāle kuśalasaṃvaraṃ labhate| śīlabhedādyakuśalaṃ prajahātīti prahāṇam iti| vastutastu sarve saṃvarāstiṣu saṅgṛhītāḥ|

(pṛ) tīrthikā imaṃ śīlasaṃvaraṃ labhante na vā| (u) labhante| teṣāmapi akuśalacittebhyo viratāvadhicittatvāt| ācāryaḥ śīlamupadiśati adyaprabhṛti prāṇātipātādipāpaṃ mā kuryā iti| (pṛ) anyāsu gatiṣu imaṃ śīlasavaraṃ labhante na vā| (u) uktaṃ hi sūtre-nāgādayo'pi dinamekaṃ śīlamupādadate| iti| ato jñāyate bhavediti| (pṛ) kecidāhuḥ-aśaktādināṃ na śīlasaṃvaro'stīti| kathamidam| (u) ayaṃ śīlasaṃvaraścittabhūmijaḥ| aśaktādīnāmapi kuśalacittamasti| kuto na labhante| kuto na śṛṇvanti bhikṣukriyām| atigahanasaṃyojanānuśayānāmeṣāṃ durlabhamārgatvāt| tādṛśāḥ puruṣā na bhikṣumadhye vartate(nte) nāpi bhikṣuṇīmadhye| ato na śṛṇvanti| teṣu cānye pratiṣiddhāḥ yathā kāṇādayaḥ| te'pi kuśalasaṃvarasyāsyārhāḥ| (pṛ) asti ca pratiṣedho vinaye pātakinīcavṛttikabhikṣuṇīdūṣakādayo na bhikṣucaryāṃ śṛṇvanti iti| teṣāmapi kiṃ kuśalasaṃvaro'sti| (u) sa yadyavadātavasano bhavati| kadācitkuśalasaṃvaraṃ labhate| yathā te dānadayādisaddharmacaryābhyāse na pratiṣiddhāḥ| evaṃ laukikaśīlasaṃvaravattve ko doṣaḥ| kevalaṃ duṣkarmadūṣitatvāt te pratihatāryamārgāśca bhavanti| ato na pravrajyāṃ śṛṇvanti|

(pṛ) kiṃ vadhyādisattvebhyaḥ kiṃ kuśalasaṃvaraṃ labhate kiṃ vā sarvasattvebhyaḥ| (u) sarvasattvānāṃ sāmantāllabhate| tathā no cet saṃvaraḥ prādeśikaḥ syāt| prādeśiko vikalaḥ syāt| ayaṃ tu saṃvara upacīyamāno'pacīyamāno nirgranthaputradharmasamaśca yaduta śatayojaneṣvantaḥ prāṇātipātādibhyo viratiḥ iti| tādṛśadoṣavattvātsaṃvaro na prādeśiko bhavati| ya āha asya puruṣasya vadhādviramāmi na tasya puruṣasyeti| na sa imaṃ śīlasaṃvaraṃ labhate| ābhidharmikāḥ āhuḥ-prādeśike'pi dānacaryākaruṇācittādau puṇyaguṇo'sti| tathā śīlamapi bhavet| yathaikamapi śīladhāraṇaṃ śīlapuṇyaṃ prasūte| tathaikasattve saṃvaraṃ labheta iti|

(pṛ) śīlasaṃvaro'yaṃ dvividhaḥ yāvajjīvaka ekadināhorātraka iti| yāvajjīvaka iti yat bhikṣorūpāsakasya vā| ekāhorātraka iti yathā ekāhorātramaṣṭaśīlānyupādatte| kathamidam| (u) aniyatamidam| ekāhorātraṃ vā ekadinamātraṃ vā ekarātrimātraṃ vā ardhadinamātraṃ vā ardharātraṃ vā yathaśakti kālaṃ svīkaroti| pravrajyālabdhasya tu yāvajjīvamātraṃ bhavati| ya āha-āhamekamāsamātraṃ māsadvitayamātraṃ vā ekavatsaramātraṃ vā [śīlaṃ samādada iti]| na sa pravrajyālabdha ityucyate| tathā pañcaśīlānyapi | (pṛ) yaḥ kuśalasaṃvaraṃ labhate sa punaḥ saṃvarādbhraśyati na vā| (u) na bhraśyati| kevalamakuśaladharmeṇa saṃvaramimaṃ dūṣayati| (pṛ) kiṃ pratyutpannasattvebhyaḥ śīlasaṃvaraṃ labhate kiṃ vā traikālikasattvebhyaḥ| (u) traikālikasattvebhyo labdhasyaḥ| yathā kaścidatītān pūjyān pūjayitvā'pi puṇyaguṇo bhavati| tathā saṃvaro'pi| ataḥ sarve buddhāḥ samānaikaśīlaskandhāḥ|

apramāṇo'yaṃ saṃvaraḥ| yathaikasya sattvasya saptavidha utpadyate| alobhādikuśalamūlebhya utpadyate| uttamamadhyādhamacittebhyaścotpadyata iti bahuvidho bhavati| yathaikasya puruṣasya tathā sarvasattvānāṃ samantādapi pratikṣaṇaṃ sadā pratilābhādapramāṇaḥ|

(pṛ) śīlasaṃvaraḥ kadā labhyaḥ| (u) kaściddinamekaṃ śīlamupādatte| ayamādyasaṃvaraḥ| tasminneva dine upāsakaśīlamupādatte| ayaṃ dvitīyasaṃvaraḥ| tasminneva dine pravrajya śrāmaṇyaṃ karoti| ayaṃ tṛtīyasaṃvaraḥ| tasminneva dine samagraśīlamupādatte| ayaṃ caturthaḥ saṃvaraḥ| tasminneva dine dhyānasamāpattiṃ labhate| ayaṃ pañcamaḥ saṃvaraḥ| tasminneva dina ārūpyasamādhiṃ labhate| ayaṃ ṣaṣṭhaḥ saṃvaraḥ| tasminneva dine'nāsrava [saṃvaraṃ] labhate| ayaṃ saptamaḥ saṃvaraḥ| mārgaphalalābhamanusaran punaḥ saṃvaraṃ labhate| labdhamūlo na naśyati| pratyuta viśiṣṭa ityākhyāṃ gṛhṇāti| evaṃ puṇyaguṇo'bhivardhate| yasmādayaṃ śīlasaṃvaraḥ sarvasattveṣu sadā pratikṣaṇaṃ labhyate| tasmāducyate catvāro ratnākarā nārhanti ṣoḍaśīṃ kalāṃ dinamekaṃ saṃvarasyeti|

dhyānasaṃvaro'nāsravasaṃvaraśca yathācittaṃ samudācarati| śīlasaṃvaro na yathācitta[mātraṃ] samudācarati| (pṛ) kecidvadanti-samādhipraviṣṭasyāsti dhyānasaṃvaraḥ| na samādhivyutthitasyeti| kathamidam| (u) samādhivyutthitasya sadāsti| labdhatattvo'yaṃ na karoti śīlabhedanaviruddhamakuśalam| akuśalaṃ kadāpyakurvadbhiḥ kuśalacittaprakarṣapravṛttaiḥ sadā bhavitavyam| (pṛ) yadyārūpye dhyānasya śīlabhedakatā nāsti| kasya virodhāt kuśalasaṃvara ityākhyā| (u) dharmatā īdṛśī syāt| [yat] āryā maharṣayaḥ sarve kuśalasaṃvaralābhina iti| yadi śīlabhedanavirodhādeva te saṃvaravantaḥ| tadā sampīḍanīyasattvebhya eva kuśalasaṃvaro labhyeta ityayamasti doṣaḥ| ato na yujyate|

saptakuśalasaṃvaravargo dvādaśottaraśatatamaḥ|

113 aṣṭāṅgopavāsaśīla vargaḥ

aṣṭāṅga upavāsa upāsakasyocyate| sa kuśalacetasā śīlabhedādvirata upavasatīti upavasathaḥ| (pṛ) kasmāt aṣṭa viratayo mukhyata ucyante| (u) aṣṭāvetā dvāraṃ bhavanti| ebhiraṣṭadharmaiḥ sarvākuśalebhyo viramati| tatra catvāri dravyato'kuśalāni| surāpānaṃ sarvākuśalānāṃ mūlam| anyāni trīṇi pramādakāraṇāni| pañcākuśalebhyo viratiḥ puruṣasya puṇyakāraṇam| tribhyo'nyebhyo viratirmārgakāraṇam| avadātavasanānāṃ kuśaladharmo bhūyasā hīnaḥ mārgasya kāraṇatāmātraṃ karoti| ata ebhiraṣṭabhirdharmaiḥ samanvāgatāni pañca yānāni|

(pṛ) kimetānyaṣṭopavāsāṅgāni sahopādeyāni kiṃ vā pṛthak| (u) yathābalaṃ dhartuṃ śakyate| kecidāhuḥ-eme dharmā ekamupavāsadinaṃ rātriñca bhavanti iti| tadayuktam| bahvalpaṃ śīlaṃ yathā [balaṃ] upādāya ardhadinaṃ vā yāvadekaṃ māsaṃ vā sambhavatīti ko doṣo'sti| kecidāhuḥ-avaśyamanyasmādupādatta iti| ayamapyaniyamaḥ| asatyanyasmin manasā smaran vācā vadati-ahamaṣṭaśīlāni dhārayāmīti| śīlasya pañca śaucāni-(1) daśakuśala[karma]pathācāraṇam| (2) pūrvāntāparāntayo duḥkha[saṃjñā]| (3) akuśalacittena na kasyacidupaghātaḥ| (4) smṛtvā saṃvararakṣaṇam| (5) nirvāṇapravaṇatā| ya idṛśopavāsasamarthaḥ tasya catvāro mahāratnākarā naikāmapi kalāmarhanti| denāvāmindrasya puṇyavipāko'pi nārhati| śakro gāthāmavocat| bhagavān taṃ vigarhya [avocat]-yaḥkṣīṇāsravaḥ tena hīyaṃ gāthā vaktavyā| yathoktam-

māse ṣaḍupāvāsārddha aṣṭāṅgeṣu prapannakaḥ|
sa pumān puṇyamāpnoti mayā ca sadṛśo bhavet|| iti|

yo dinamupavasati sa upavāsapuṇyamupabhuñjānaḥ śakratulyo bhavati| imamupavāsadharmamupādāturnirvāṇaphalaṃ syāt| ataḥ kṣīṇāsraveṇa sā gāthā vaktavyeti|

upavāsadharmasamādāne sunibaddhāḥ śṛṅkhalāḥ sarvā mocayitavyāḥ| sarvākuśalapratyayo'pi prahātavyaḥ| idaṃ śaucamityucyate| (pṛ) āryaścaka vartī rājā upavāsadharmasamādānamabhilaṣati [cet] kastaṃ samādāpayati| (u) bhadantā brahmā devā bhagaddraṣṭārastaṃ śāsayitvā grāhayeyuḥ||

aṣṭāṅgopavāsaśīlavargasrayodaśottaraśatatamaḥ|

114 aṣṭavidhavādavargaḥ

aṣṭavidhavādeṣu catvāro'śuddhāḥ catvāraḥ śuddhāḥ| catvāro'śuddhā iti| yo vadati dṛṣṭvā nādrākṣamiti| adṛṣṭvā vadati adrākṣamiti| adṛṣṭvā adrākṣamiti van [vyavahāre] pṛṣṭo vadati nādrākṣamiti| dṛṣṭvā nādrākṣamiti brūvan pṛṣṭo vadati-adrākṣamiti| evaṃ vastuviparyāsena cittaviparyāsādaśuddhāḥ| catvāraḥ śuddhā iti| dṛṣṭvā vadati adrākṣamiti| adṛṣṭvā vadati nādrākṣamiti| dṛṣṭvā nādrākṣamiti brūvan pṛṣṭho vadati nādrākṣamiti| adṛṣṭvā adrākṣamiti bruvan pṛṣṭho vadati adrākṣamiti| evaṃ vastutattvena cittatattvāt śuddhāḥ| śrutibuddhijñāneṣvapi|

(pṛ) dṛṣṭiśrutibuddhijñānānāṃ ko bhedaḥ| (u) trividhāḥ śraddhāḥ| dṛṣṭiḥ pratyutpanne śraddhā| śrutirāptavacane śraddhā| jñānamanumitijñānam| buddhistrividhaśraddhāvivecanī prajñā| imāstrividhāḥ prajñāḥ kadācitsatyā bhavanti| kadācidviparīttāḥ| uttamapuruṣā aśuddhavādamakṛtvā śuddhavādamātraṃ kurvanti| ato'varajanaiḥ prayujyamāno'śuddha ityucyate| uttamajanaiḥ prayujyamānastu śuddha iti| kecidāhuḥ- arthasyāsya samyagabhijñātāraḥ uttamā bhavanti| na mārgamātralābhina [uttamāḥ]| ataḥ prākṛtā api śuddhavādina iti||

aṣṭhavidhavādavargaścaturdaśottaraśatatamaḥ|

115 navakarmavargaḥ

navavidhaṃ karma-kāmadhātupratisaṃyuktaṃ karma trividhaṃ vijñaptiravijñaptirnavijñapti nāvijñaptiriti| rūpadhātupratisaṃyuktaṃ karmāpyevam| ārūpyadhātupratisaṃyuktaṃ dvividhañcānāsravaṃ karma| kāyavāgbhyāṃ kṛtaṃ karma vijñaptiḥ| vijñaptimupādāya [yaḥ] puṇyapāpasañcayaḥ sadānuyāyī| ayaṃ cittaviprayuktadharmo'vijñaptirityucyate| cittamātrajā'vijñaptirapyasti| navijñapti nāvijñaptiriti mana eva| manaśca cetanaiva| cetanā ca karmetyucyate| tasmādyanmanasā praṇidhāya paścātkāya[kṛtaṃ] tanmānasaṃ karmāpi cetanetyucyate| cetanayā cintayitvā kāya[kṛta] mityataḥ karmetyucyate|

(pṛ) tathā cedanāsravacetanā na [syāt]| (u) yadidaṃ cetanātmakaṃ saivānāsravacetanā| (pṛ) avijñapteḥ kāyajātāyā api kiṃ tāratamyavibhāgo bhaviṣyati na vā| (u) yat sarve kāyāvayavāḥ vijñaptikarma kurvanti| tadupādāya sañcitā'vijñaptirmahatī mahāvipākaprāpiṇī| (pṛ) avijñaptiriyaṃ kasmin sthāne vidyate| (u) karmapathasvarūpaṃ niyatamavijñaptisañcāyakam| vijñaptiḥ satī asatī vā bhavati| anyā tu cittāpekṣiṇī| yadi cittaṃ sudṛḍhaṃ bhavati| tadā satī| yadi cittaṃ mṛdu bhavati| tadā asatī| avijñaptiriyaṃ praṇidhānādapi utpadyate| yadi kaścitpraṇidadhāti-avaśyamahaṃ dāsyāmīti| yadi vā caityaṃ karomīti| so'vaśyamavijñaptiṃ pratilabhate| (pṛ) kadā pratilabhyate'vijñaptiriyaṃ| kadā praṇaśyati| (u) yathāvijñapti vastu vartate| yadi caityārāmādidānaṃ karoti| yāvaddattaṃ vastu na praṇaśyati| tāvatkālaṃ sadānuvartate| cittañcānusarati| noparamati| yathā kaściccittamutpādayati-mayedaṃ sadā kartavyam| yadi vā samaiḥ melayāmi, yadi vā cīvaraṃ dadāmīti| evamādi vastu cittagataṃ noparamati| tasmin samaye sadā pratilabhyate| yāvajīvamanurati ca| yathā pravrajyāśīlaṃ samādadāti| tasmātkālātsadā pratilabhyate|

(pṛ) kecidāhuḥ-kāmadhātāveva vijñapteravijñaptirutpadyate| na rūpadhātāviti| kathamidam| (u) dhātudvaye'pyutpadyate| kasmāt| rūpadhātukadevā api dharmaṃ pravadanti| buddhaṃ saṅghañca vandante| yathā manuṣyādaya iti kathaṃ vijñaptikarmato'vijñaptirnotpadyate| kecidāhuḥ-vilīnāvyākṛtā nāstyavijñaptiriti| idamayuktam| vilīnāvyākṛtā gurutarakleśaḥ| kleśopacayo'yamanuśaya ityucyate| avilīnāvyākṛtā paraṃ nāstyavijñaptiḥ| kasmāt| cittamidamavaraṃ mṛdu sat nopacayamutpādayati| yathā puṣpaṃ tilaṃ vāsayati na tṛṇavṛkṣādi| kecidāhuḥ-brahmalokādūrdhvaṃ nāsti vijñaptikarmacittamutpādakaṃ iti| kasmāt| vitarkavicārau hi vākkarma samutpādayataḥ| na tatra sto vitarkavicārauḥ| brahmalokopabhogacittamātraṃ vākkarma samutpādayati| iti| tadayuktam| sattvāḥ karmānusāreṇa śarīramupādadate| ya ūrdhvaloka utpadyate| na sa brahmaloke vipākamupabhuñjyāt| ato jñāyate svabhūmikacittena vākkarma karotīti| yaduktaṃ bhavatā na tatra vitarkavicārau sta iti| tatpaścādvakṣyate sta iti|

(pṛ) āryā aparyavasannasaṃyojanaprahāṇā vijñaptikarma kurvanti na vā| (u) āryāḥ prakṛtito nāvadyaṃ karma kurvanti| (pṛ) śvādīnāṃ sattvānāṃ [vāg]dhvaniḥ vākkarma bhavati na vā| (u) asatyapyālāpaviśeṣe cittataḥ samutthānātkarmetyapyucyate| yadi vā vyaktalakṣaṇaṃ yadi vāhvānaṃ yadi vā veṇvādi sarvaṃ [tat] vākkarmetyucyate| idaṃ kāyikaṃ vācikaṃ karmāvaśyaṃ manovijñānādutpadyate| nānyavijñānāt| ataḥ puruṣāḥ svakāyikaṃ karma paśyanti svavācikaṃ karma śṛṇvanti ca| manovijñānasamutpannaṃ karma santatyāvicchinnaṃ sat svayaṃ paśyanti śṛṇvanti ca||

navakarmavargaḥ pañcadaśottaraśatatamaḥ|

116 daśākuśalakarmapathavargaḥ

sutre bhagavānāha-daśākuśalakarmapathā yaduta prāṇātipātādi| pañcaskandhakalāpaḥ sattva ityucyate| tadāyuṣaśchedaḥ prāṇātipāto nāma| (pṛ) yadīme pañcaskandhāḥ pratikṣaṇavināśinaḥ| kena vadho bhavati| (u) pañcaskandhāḥ pratikṣaṇavināśino'pi punaḥ punaḥ santatyā samutpadyante| tatsantatisamuccheda eva prāṇātipāto bhavati| prāṇātipātacittena ca prāṇātipātapāpaṃ labhate puruṣaḥ| (pṛ) kiṃ pratyutpannapañcaskandhānāṃ samucchedaḥ prāṇātipāto bhavati| (u) pañcaskandhasantatāvasti sattva ityākhyā| tatsantativināśaḥ prāṇātipātaḥ| na kṣaṇikeṣu sattva ityākhyāsti| (pṛ) kecidāhuḥ kaścidanucarānavalambya sattvān hanti| atha vā dṛḍhāsinābhihatya sahasā sattvān hanti| tadā tasya pāpaṃ nāstīti| kathamidam| (u) te'pi pāpaṃ labheran| kasmāt| te vadhapāpasamanvitāḥ| caturbhiḥ pratyayaiḥ khalu prāṇātipātapāpaṃ labhante| (1) sattvasattā, (2) sattvasattājñānam, (3) jighatsācittam, (4) tajjīvitoccheda iti| ebhiścaturbhirhetubhirmaṇḍitaḥ pumān kathamapāpī syāt|

adattādānamiti yadvastu yatpuruṣasambandhī tat tasmātpuruṣāccauryeṇa gṛhṇāti| tadadattādānamityucyate| atrāpi santi catvāraḥ pratyayāḥ- (1) dravyasya parasambandhitā, (2) parasambandhitājñānam| (3) cauryacittam, (4) cauryeṇa grahaṇam iti| (pṛ) kecidāhuḥ-nidhiḥ rājasambandhī| ya imaṃ gṛhṇāti| sa rājñaḥ pāpaṃ labhata iti| kathamidam| (u) bhūmadhyagatadravyasya na vicāraḥ| bhūmāvupari gataṃ dravyaṃ paraṃ rājasambandhi syāt| kasmāt| anāthapiṇḍadādaya āryā api hīdaṃ dravyaṃ gṛhṇanti| ato jñāyate nāsti pāpamiti| yaḥ svābhāvikadravyasya lābhaḥ na tat cauryam|

(pṛ) yadi sarve padārthāḥ sādhāraṇakarmabhirutpadyante| kasmāt cauryeṇa pāpaṃ labhante| (u) sādhāraṇakarmahetoḥ samutpattāvapi asti hetoḥ prābalyadaurbalyam| yat [yasya] puruṣasya karmahetubalatiśayādhiṣṭhitaṃ tat dravyaṃ tatsambandhi| (pṛ) yadi kaściccaityāt saṅghādvā kiñcit kṣetragṛhādidravyamapaharati| katarasmāt pāpaṃ labhate| (u) bhagavataḥ saṅghasya vā dravye nāsti mamatācittam| asatyapi tataḥ pāpaṃ labhate| dravyamidaṃ niyamena bhagavataḥ saṅghasya vā sambandhi| tasya caurye adattādāne vā akuśalacittaṃ samutpannamityataḥ pāpaṃ labhate|

kāmamithyācāra iti| yā [yasya] sattvasya jāyā na bhavati| tayā saha kāmacāraḥ| [tasya] kāmamithyācāraḥ| svajāyāyāmapi amārgeṇa kāmacāro'pi kāmamithyācāra ityucyate| sarvāsāṃ strīṇāṃ santi pālakāḥ yanmātṛpitṛbhrātṛgaṇasvāmiputravadhvādayaḥ| pravrajitastrīṇāṃ rājādayaḥ pālakāḥ| (pṛ) gaṇikā na [kasyacit] jāyā bhavati| tayā saha kāmacāraḥ kathaṃ na kāmamithyācāraḥ| (u) alpavayaskā hi jāyā| yathoktaṃ vinaye-alpavayaskā jāyā yāvadekena śmaśrṛṇāntaritā iti| (pṛ) yadi kācidasvāminī strī svayamāgatya prārthayate jāyā bhavāmīti| kathamidam| (u) yā vastuto'svāminī

kasyacitsattvasya purato yathādharmamāgatā, [tayā saha gamanaṃ] na kāmamithyācāraḥ| (pṛ) pravrajitasya jāyāparigraheṇa kāmamithyācārādunmoko'sti na vā| (u) nonmoko'sti| kasmāt| na hyasti sa dharmaḥ| pravrajitasya dharmaḥ sadā kāmamithyācārādviratiḥ| parastrī-[gamana]āpattito'tijaghanyaṃ pāpaṃ bhavati|

mṛṣāvāda iti| yatkāyabāṅmanobhiḥ parasattvān vañcayitvā mṛṣā pratipādayati| ayaṃ mṛṣāvādaḥ| pāpasya gurutaratvādbhagavānāha bahūnāṃ paśnasamādhiḥ mṛṣāvādaḥ| yāvadekasmin puruṣe pṛcchatyapi mṛṣāvādaḥ| kimuta bahūnām iti| yo vañcayitumabhīṣṭaḥ, tasmātpāpaṃ labhate| yadi kaścitparaṃ vadati ahamamukamīdṛśaṃ vadāmīti| tadvastuno'tattve'pi na mṛṣāvādaḥ| kiñca saṃjñāmanusṛtya mṛṣāvādaḥ| yaḥ paśyan na paśyati saṃjñām| sa pṛṣṭo vadati nādrākṣamiti| tasya nāsti mṛṣāvādapāpam| iti yathā varṇitaṃ vinaye|

(pṛ) yadi kaścidvastuviparyayāt adṛṣṭvā vadati adrākṣamiti tasya kathaṃ na mṛṣāvādaḥ| (u) sarvāṇi puṇyapāpāni cittādhīnāni utpadyante| sa puruṣo'dṛṣṭavastuni dṛṣṭasaṃjñāmutpādayatītyato nāsti pāpam| yathā [yasya] tāttvikasattve nāsti sattvasaṃjñā| asattve ca sattvasaṃjñotpannā| sa na vadhapāpaṃ labhate| (pṛ) yathā vastusati sattva utpannasattvasaṃjño vadhapāpaṃ labhate| tathā yadi dṛṣṭe dṛṣṭasaṃjñāmutpādayati| tadā na pāpaṃ syāt| natvadṛṣṭe dṛṣṭasaṃjñāmutpādayan na pāpaṃ labhata iti| (u) pāpamidaṃ sattvopādānakacittamupādāyotpadyate| ataḥ sattve satyapi sattvasaṃjñāvihīno na labhate pāpam| [tādṛśa] cittābhāvāt| asati sattve sattvasaṃjñāvān [vastutaḥ] sattvasyābhāvādapi na pāpaṃ labhate| sati sattve sattvasaṃjñāvān prāṇātipātapāpaṃ labhata eva| hetupratyayānāṃ samagratvāt| yasya dṛṣṭe vastuni adṛṣṭasaṃjñotpadyate| sa pṛṣṭo vadati nādrākṣamiti| sa saṃjñāviparyayābhāvāt na sattvān vañcayati| vastuviparyaye'pi satyamityevocyate| yasyādṛṣṭe vastuni dṛṣṭasaṃjñotpadyate| sa pṛṣṭo vadati nādrākṣamiti| sa saṃjñāviparyayāt sattvān vañcayati| vastvaviparyaye'pi mṛṣāvāda ityucyate|

paiśunyamiti| yat kaścitparavibhedayiṣayā vākkarma karoti| tatpaiśunyamityucyate| yasya nāsti sambhedabuddhiḥ| paraḥ śrutvā svayaṃ bhedayati| sa na pāpabhāgbhavati| yastu vinayakuśalabuddhayā durjanān sambhedayati| sa sambhede kṛte'pi na pāpabhāgbhavati| yaḥ saṃyojanānuśayena kaluṣitacitto na bhavati| sa vācaṃ vadannapi na pāpabhāgbhavati|

pāruṣyamiti| yat kaścitkaṭu vadati hitakarañca na bhavati parasyopāyāsamātramicchati| tatpāruṣyamityucyate| yastu karuṇācittena hitaṃ kurvan kaṭu vadati| na tasyāsti pāpam| yathā nirarthakaprayukta upāyāse pāpamasti| [cikitsārthaṃ] kasmiṃścitkāyadeśe sūcyā vedhanaṃ kaṭvapi na pāpaṃ bhavati| tathā kaṭuvacanamapi| buddhā āryā api kurvantī dam| yathā rūgṇādīnāmupadeśaḥ| yaḥ saṃyojanānuśayakaluṣitacitto na bhavati| tena kṛtaṃ kaṭuvacanaṃ na pāpamityucyate| yathā vītarāgādayaḥ| yaḥ kaluṣitacittena kaṭu vadati| sa kleśotpattikāla eva pāpaṃ labhate|

sambhinnapralāpa iti| yadanṛju asatyārthabhāṣaṇaṃ sa sambhinnapralāpaḥ| akāṇḍe satyavacanamapi sambhinnapralāpaḥ| satyamapi kāle vipattyānulomyenāhitakaratvāt sambhinnapralāpa ityucyate| satyavacane'pi kāle cāhite amūlamanarthamakramaṃ vacanaṃ sambhinnapralāpaḥ| mohādikleśavikṣiptacittatayā vacanaṃ sambhinnapralāpaḥ| kāyamanasoranārjavamapi sambhinnaṃ karma| kintu bhūyasā vākkṛtameva vyavahārataḥ sambhinnapralāpa ityucyate| anyāni trīṇi vākkarmāṇi sambhinnapralāpasaṃmiśrāṇi bhavanti na vivekabhāgīni| yadi mṛṣāvādaḥ kaṭuvacanāñcāviviktam| tadā dvidhā bhavati mṛṣāvādaḥ sambhinnapralāpa iti| yadi mṛṣāvādo'pi saṃbibhedayiṣayā akaṭuvacanaḥ| tadā tridhā bhavati mṛṣāvādaḥ paiśunyaṃ sambhinnapralāpa iti| yadi mṛṣāvādaḥ kaṭuvacanaḥ sambibhitsā ca| tadā caturdhā bhavati| yadi nāsti mṛṣāvādaḥ| kaṭuvacanamapi aviviktaṃ kevalamakāṇḍavacanamahitavacanamanarthavacanam| tadā sambhinnapralāpamātram| ayaṃ sambhinnapralāpo'pi sūkṣmo dustyajaḥ| kevalaṃ buddhā eva tadindriyaṃ samucchedayanti| ato buddhā eva bhagavadvādaprasādhane śraddheyāḥ nānye|

(pṛ) uktāḥ saptavidhāḥ karmapathāḥ| ka upayogaḥ punastrividhamānasakarmakathanena| (u) kecidvadanti-puṇyaṃ pāpamavaśyaṃ kāyavāgadhīnaṃ na cittamātrāt iti| ato vadanti cittamapi karmapathaḥ| trividhasyāsya mānasakarmaṇo balādutpadyate kāyikaṃ vācikamakuśalakarma iti| idaṃ trividhaṃ yadyapi gurutaram| mānasakarmaṇaḥ sūkṣmatvāt iti paścādvakṣyate| sarveṣāṃ leśānāmakuśalakarmotpādakatve'pi idaṃ trividhaṃ paraṃ sattvānāmupāyāsakaratvādakuśalakarmapatha ityucyate| yadi rāgo madhyamo'varo vā na sa karmapatho bhavati| rāgo'yamadhimātraḥ paramadhirajya saṃpīḍecchayā sopāyaḥ kāyikavācikakarmotpādakatvāt rāgerṣyā karmapatho bhavati| pratighamohāvapi tathā| yadi moha eva sarvakleśātmaka ucyata iti matam| tasyaiva kāyavāgbhyāṃ sattvānāmupadravotpādakatvāt traividhyamucyate|

(pṛ) kasmānmoho mithyādṛṣṭirbhavati| (u) asti [sa] mohaviśeṣaḥ| kasmāt| na hi sarvo moho'kuśalaḥ| yo moho mithyādṛṣṭipravṛttāvadhipatiḥ so'kuśalaḥ karmapathaḥ| sarvāṇyakuśalāni etattrimukhādhīnāni bhavanti| yadi [vā] kaściddhanalābhāyākuśalaṃ karma karoti tadyathā suvarṇakārṣāpaṇāya prāṇinaṃ hanti| dveṣeṇa vā [akuśalaṃ karma karoti] tadyathā amitraṃ coraṃ vā hanti| atha vā na dhanalābhāya na dveṣeṇa, api tu mohabalenaiva parāparāvijñānāt prāṇinaṃ hanti| (pṛ) catvāro durgatipratyayāḥ sūtra uktā rāgato dveṣato bhayato mohataśca durgatiṣu patantīti| idānīmatra kasmānnoktaṃ bhayato'kuśalaṃ karmotpadyata iti| (u) bhayaṃ mohasaṅgṛhītam| yaducyate bhayata iti tanmohata eva bhavati| kasmāt| na jñānī yāvadāyurvināśapratyayamapi akuśalaṃ karma karoti| idañca pūrvaṃ pratyuktameva|

yat kleśavivṛddhiḥ kāyikavācikarmotpādayati sa kālo'kuśalakarmapatha ityucyate| asya trividhasya bhūyasā akuśalotpādakatvāt| (pṛ) kasmātkarmapatha ityucyate| (u) mana eva karma| tatra caratīti karmapatha ityucyate| antimatritaye pūrvaṃ carati| ādyasaptake paścāccarati| trīṇi karmapathāḥ na karma| sapta karmāṇi karma ca panthāśca| (pṛ) kaśātāḍanasurāpānādīnyakuśalakarmāṇyuktāni| kasmāddaśaivoktāni| (u) gurutarapāpatvādimāni daśoktāni| kaśātāḍanādīni sarvāṇi tatparivārāḥ paurvāparikāḥ| na surāpānaṃ prakṛtisāvadyam| nāpi paropadravakṛta| paropadravakṛditi svīkāre'pi na surāpānaṃ tadbhavati|

(pṛ) akuśalakarmapathā ime kutra vartante| (u) sarvatra pañcagatiṣu vartante| uttarakuruṣu kevalaṃ na santi| mithyākāmacārastribhirvastubhirutthāpitaḥ kāmarāgeṇa saṃsiddhaḥ| anye tribhirvastubhirutthāpitaḥ tribhirvastubhiḥ saṃsiddhaḥ| (pṛ) āryāḥ kimakuśalaṃ karma kuvanti na vā| (u) mānasākuśalakarmotpattāvapi na kāyikavācikakarmotpādayanti| mānasakarmaṇyapi dveṣacittamātramutpādayanti na vadhacittam| (pṛ) sūtra uktam-śaikṣā anyān śapamānā āhuḥ samucchinnavṛṣaṇo bhava iti| tatkatham| (u) [anyat] kiñcitsūtramāha-arhan śapata iti| ayaṃ kṣīṇāsrava puruṣaḥ prahīṇakleśamūlaḥ cittameva notpādayati| kiṃ puna śapeta iti| śaikṣasya śāpavacanamapi tathaiva syāt| āryā akuśalakarmasu avijñaptisaṃvaraṃ labhanta| kathaṃ kuryurakuśalam| na ca te durgatau patanti| yadyakuśalamutpādayanti| pateyurapi| yadyāryā ihādhvani akuśalaṃ karma kṛtvā durgatau na patanti| atītādhvani akuśalakarmavanta iti kasmānna patanti| (u) āryāṇāṃ manasi tattvajñāne samutpanne sarve'kuśalakarmapathā mandā bhavanti yathā dagdhaṃ bījaṃ na punaḥ prarohati|

trīṇi ca viṣāṇi dvividhāni-durgatiprāpakāṇi tadaprāpakāṇīti| yāni durgatiprāpakāṇi tāni āryāṇāṃ prakṣīṇāni| karmakleśābhyāṃ hi śarīramupādīyate| āryāḥ karmayuktā api kleśavikalatvānna patanti| kiñca te ratnatrayākhyamahāsthānabalamavaṣṭabhya mahadakuśalaṃ kṣapayanti| yathā kaścidrājāśrita uttamarṇena na pīḍyate| te ca tīkṣṇaprajñāvidyā akuśalaṃ karma kṣapayanti| yathā kaścitkāye'gniśaktivivṛddhyā duṣparipācaṃ paripācayati| teṣāṃ santi bahava upāyāḥ| kadācid buddhān smṛtvā kadācitkaruṇāṃ smṛtvā kuśalakarmahetubhi [rvā] akuśalebhyo vimuktiṃ labhante| yathā coro vahvalīkairaraṇyadurgamāśritya nopalabhyate| āryā ime jñānena vimuktimārgaṃ labhante| yathā gauḥ svāminaṃ yāti| vihaga ākāśaṃ niśrayate| dīrgharātraṃ kuśaladharmāṇāmabhyāsānna durgatau patanti| yathoktaṃ sūtre-yo nityaṃ kāyena śīlaṃ cittena prajñāmabhyasyati sa narakavedanīyaṃ karmābhimukhībhūya laghu vedayate iti| yathā cāha gāthā-

carantaṃ karuṇācitte'pramāṇe'nirāvṛte|
gurukarmāṇi sarvāṇi na kiñcidupayanti ca|| iti|

āryāṇāmeṣāñcitte'kuśalaṃ karma na sthirībhavati| santaptāyasi patitaikajalabinduvat| āryāṇāṃ kuśalaṃ karma sudūragāmi khadira vṛkṣamūlavat| āryāśceme bahukuśalā alpākuśalāḥ| alpamakuśalaṃ bahukuśaleṣu vartamānaṃ na balavat yathā gaṅgāyāṃ kṣiptamekapalalavaṇaṃ na vikārayati tadrasam| āryāste puṇyaśraddhādinā dhanikāḥ| yathā daridra ekakarṣāpaṇāya pāpaṃ svīkaroti| na [tathā]dhanikaḥ śatasahasrebhyo'pi pāpaṃ prāpnoti| āryamārgapraveśābdahumatā bhavanti| yathāryāḥ satyapi pāpe na narakaṃ praviśanti| yathā vyāghraśārdūlajāśvavarāhānāṃ(ṇāṃ) saha vivadamānānāṃ baliṣṭho jayaṃ labhate| āryāṇāmeṣāṃ cittāmāryamārgoṣitam| durgatikapāpāni na punarupāyāsayanti| yathā rājādhyuṣita ekāntagṛhe nānye praviśanti| āryāḥ svavihṛtisthānavihāriṇaḥ| na [teṣu] durgatikapāpakarmāṇyavakāśaṃ labhante| tadyathā gṛdhro vā kaṅka iti dṛṣṭāntaḥ| kiñcāryāścatusmṛtyupasthāneṣu cittaṃ pratibadhnanti| ato durgatikakarmāṇi nāvakāśaṃ labhante| śākhāniveśitavṛttaghaṭavat| dvividhasaṃyojanasamanvāgamāddhi durgatau patito yathākarma vipākaṃ vedayate| āryāstu eka [saṃyojana] prahāṇānna durgatau patanti| te sadā kuśalakarmavipākaṃ samādadata ityato durgatikakarmāṇi nāvakāśaṃ labhante| yathā pūrvaṃ ṣaṭkarmavarge pratipāditaṃ naraka[vedanīyaṃ] karmalakṣaṇam| [tādṛśa] kāraṇābhāvādāryā na durgatau patanti||

daśākuśalakarmapathavargaḥ ṣoḍaśottaraśatatamaḥ|

117 daśakuśalakarmapathavargaḥ

daśakuśalakarmapathā yaduta prāṇātipātaviratiḥ yāvatsamyakdṛṣṭiḥ| ime daśaśīlasaṃvarasaṅgṛhītā aikakālikāḥ| dhyānamarūpasaṃvarasaṅgṛhītamapi aikakālikam| viratirnāma karmapathaḥ| sā'vijñaptireva| (pṛ) vandanādīni puṇyāni anye karmapathāḥ santi| kasmādviratimātraṃ karmapatha ityucyate| (u) viratiprādhānyāt| imāni daśa karmāṇi dānādibhya utkṛṣṭāni| kasmāt| dānādinā labdhaḥ puṇyavipāko na śīladhāraṇasya [tulā] marhati| yathā daśavārṣikaḥ pumān prāṇātipātaviratipratyayamāyurvardhayati| daśākuśalakarmaṇāṃ pāpatvāt tadviratiḥ prakṛtitaḥ puṇyam| antimāni trīṇi kuśalakarmāṇi kuśalakarmāṇāṃ mūlam| tasmāddānādīni kuśalāni karmapathasaṅgṛhītāni| asmin karmapathe'sti paurvāparyeṇopanidhyoktakaśātāḍanādiviratiḥ| ataḥ sarvāṇi kuśalāni atra saṅgṛhītāni||

daśakuśalakarmapathavargaḥ saptadaśottaraśatatamaḥ|

118 ādīnavavargaḥ

(pṛ) akuśalakarmaṇāṃ kimādīnavam| (u) akuśalakarmabhirnarakādiduḥkhaṃ vedayate| yathoktaṃ sūtre-prāṇātipātapratyayaṃ narake patati| yadi manuṣyeṣūtpadyate| alpāyu rvindate| yāvadevaṃ mithyādṛṣṭiḥ| akuśakarmapratyayaṃ ciraṃ duḥkhamanubhavati| yathā'vīcinarake'pramāṇavarṣāṇyativāhayan nāyuḥ kṣapayati iti| sattvānāṃ vidyamānāḥ sarvā akuśalaparābhavahānipīḍā akuśalaiḥ [karmabhi]reva bhavanti| adṛṣṭākuśalakarmaṇāṃ mahopakāro'sti| yathā sainikavyādhādayo nānena karmaṇā bahumānaṃ labhante| coravadhapratyayaṃ dhanabhānaṃ labhata iti yat bhavata āśayaḥ| tadidaṃ pūrvameva trikarmavarge pratyuktam| akuśalacārī garhānirbhatsanādīni duḥkhopāyāsāṅgāni vindate| pareṣāmaniṣṭaprāpakaṃ krūramityata ebhyo'kuśalakarmabhyo viramitavyam| uktañca sūtre-prāṇātipātasya pañcāvadyāniḥ-(1) janānāmaśraddheyatā, (2) duryaśaḥprāptiḥ, (3) kuśalādviprakṛṣyākuśalapratyāsattiḥ, (4) maraṇakāle cittavipratisāraḥ, (5) ante durgatipatanam iti| prāṇātipātapratyayamalpasukhaṃ bahudduḥkhaṃ bhavati| akuśalakarmācaraṇaṃ puruṣacittaṃ saṃkleśayati| adhvanyadhvani samupacitasamudayaściraṃ duścikitso bhavati| akuśalacārī tamasastamaḥ praviṣṭaḥ pravṛttimārgatritayānna niryāṇaṃ labhate | akuśalacārī manuṣyadehopādānaṃ vṛthākaroti| yathoṣadhinicitāt himagirerviṣatṛṇasya samāhartā'timūḍho bhavati| evaṃ daśakuśalakarmapathairmanuṣyadehaṃ labhate| kuśalamanācaran kevalaṃ mahatīṃ hānimeva karoti| kiṃ punarakuśalakarmasamādāne| kiñcākuśalacārī svakāyaṃ kāmayannapi na vastutaḥ svātmānaṃ kāmayate| svātmānaṃ rakṣannapi nātmānaṃ rakṣati| ātmapīḍākarakarmapratyayatvāt| puruṣo'yaṃ kāyasaṅgataḥ tadyathā'mitracoreṇa [saṅgataḥ] svātmana eva duḥkhakārakatvāt| yo'kuśalamācarati| sa svayameva tatkāyaṃ corayati| kiṃ punaḥ paraḥ| akuśalakarmacaryā yadyapīdānīṃ nābhivyajyate vipāke tu adhyavasīyate| tasmādalpīyasyapi aśraddhā na kartavyā| yathā'lpīyo'pi viṣaṃ puruṣaṃ hanti| yathā vā ṛṇamalpamapi krameṇa vṛddhyā vardhate| parasya kṛtaṃ pāpaṃ paraḥ sadā na vismarati| ataḥ kṛtaṃ ciraviprakṛṣṭamapi na śraddhātavyam| akuśalacārī na sukhe ramate| akuśalācaraṇāddevamanuṣyasukhādbhraśyati| asukharato mūḍhaḥ śreṣṭhaḥ| akuśalacāriṇo duḥkhaṃ gāḍhaśocanīyaṃ bhavati| vipratisārādiduḥkhaṃ pratyakṣaṃ vedayate| ante tu durgatiduḥkhaṃ vedayate| akuśalakarmaphalāt vihāyasā gatvā samudre nimajyāpi na vimuktisthānaṃ labhate| yathā suvarṇatomaro buddhamanvadhāvat| sarvamakuśalaṃ mohotthitam| ato vidvān nānusmaret| uktañca sūtre-pramādaḥ śatruvatkuśaladharmān hanti iti| ato nānusmaret| kiñcākuśalaṃ karma buddhabodhisattvairarhadbhirāryaiḥ pañcabhijñairmaharṣibhiḥ puṇyapāpavedibhiravigītaṃ na bhavati| ato na kurvīta| paśyāmaḥ khalu pratyakṣamakuśalacittavaipulya eva bhāvavyāmohavikṣepopāyāsādhiduḥkhairvikṛtamukhavarṇaḥ pumānaprīto dṛśyata iti| kiṃ punaḥ kāyikavācikakarmotpādane| ebhiḥ pratyayairjñāyate akuśalānāmapramāṇānyavadyāni santīti||

ādīnavargo'ṣṭādaśottaraśatatamaḥ|

119 trikarmagauravalāghavavargaḥ

triṣu karmasu kiṃ gurutaraṃ-kiṃ kāyikaṃ karma, vācikaṃ karma kiṃ vā mānasaṃ karma| (pṛ) kecidāhuḥ-kāyikaṃ vācikañca karma gurutaram| na mānasaṃ karmeti| kasmāt| kāyikavācikakarmaṇorniyamena satyatvāt| yathā pañcānantaryāṇi kāyaṃ vācañcopādāya kriyante| kāyo vāk ca karma niṣpādayati| yathā kaścidimaṃ sattvaṃ hanmīti cittamutpādya kāyavāgbhyāṃ tatkarma sādhayati| na mānasakarmamātreṇa prāṇivadhapāpaṃ vindate| nāpi cittotpādamātreṇa caityanirmāṇabrāhmapuṇyaṃ vindate| kāyavacasyasati mānasikakarmamātrasya na vipāko'sti| yathā kaściccittamutpādayati dānaṃ dāsyāmīti| na tu prayacchati| na tasyāsti dānapuṇyam| nāpi praṇidhānamātreṇa vastu pariniṣpadyate| yathā kaścitsaṅghasya mahādānaṃ karomīti praṇidadhāti| na tu dadāti| tasya nāsti saṅghadānapuṇyam| mānasaṃ karma mahattaramiti cet [tadā] dānapuṇyaṃ labheta| tathā ca karmavipākaḥ vyāmohaḥ syāt| vinaye ca nāsti mānasyāpattiḥ| yadi mānasaṃ karma mahattaram| kasmānnāstyāpattiḥ| yadi cittamutpādayituḥ puṇyaṃ labhyata iti| tadā puṇyaṃ sulabhaṃ syāt| ācaritā kasmāt sulabhamidaṃ karma tyaktvā durācaraṇaṃ dānādikarma kuryāt| tathā cedakṣīṇapuṇyaḥ syāt| yathā kaścid vṛthā cittamātramutpādayati| nātyantaṃ vyāpriyate| [tadā] kasya kṣayaḥ| dhanaṃ parimitamityataḥ puṇya[mapi] kṣīyate| na cittotpādamātraṃ parasyopakaroti| apakaroti vā| yathā tarṣito bubhukṣitaḥ sattvaḥ pānamāhāramabhilaṣati| na mānasakarmaṇā vāryate| laukikānāṃ hānilābhāvatimātrau| cittaṃ laghu calaṃ durdamamityato'kuśalākaraṇaṃ na kiñcit| tadā gurvī hāniṃ vinderan| ye puṇyacikīrṣayā kuśalacittamutpādayanti| te mahālābhamevāpnuyuḥ| idantu atyantaṃ duṣṭam| yadi mānasaṃ karma mahattaram, prāṇātipātacikīrṣācittamutpādayan narake patet| evaṃ ciropacitenāpi śīlādinā kimupakṛtaṃ syāt| śīlādikuśalācārāṇāṃ guṇā avyavasthitā bhaveyuḥ| kasmāt| ekacittotpādamātreṇa pāpalābhāt| uktañca sūtre-kāyikaṃ vācikaṃ karma audārikam| ataḥ pūrvaṃ prajahyāt| audārikakleśaprahāṇāccittaṃ samādhīyata iti| yo'brahmacaryacittamutpādayati| tasya maithunaṃ kṛtamiti śīlaṃ vipadyeta| yaścittotpādaḥ na tanmaithunam| etanmaithunacittavyatiriktaḥ ko dharmo maithunamityucyate| utpadyamānaṃ vijñaptikarma sarvaṃ kāyavacasā bhavati na mānasakarmaṇā| yathā parapuruṣanindā avaśyaṃ vākkarmādhīnā mṛṣāvādapāpaṃ gamayati| yatpūrvamuktaṃ caturbhiḥ pratyayaiḥ prāṇātipātapāpaṃ labhate yaduta sattvasattā, sattvasattājñānaṃ, jighatsācittaṃ tajjīvitoccheda iti caturbhirvastubhiḥ pāpaṃ sidhyati| [ato] jñātavyaṃ na mānasaṃ karma gurutaramiti| yathā cāha bhagavān- yo bālaka ājanma karuṇāmabhyasyati| sa kimakuśalaṃ karmotpādayituṃ śankoti akuśalaṃ karma cetayate vā iti| ato jñāyate kāyikaṃ karmaivotpādayati na mānasaṃ karma iti|

atrocyate| yat bhavānāha-kāyikaṃ vācikaṃ karmaiva gurutaraṃ na mānasam iti| tadayuktam| kasmāt| sūtre bhagavānāha-

cittaṃ dharmasya vai mūlaṃ cittaṃ prabhuśca kiṅkaraḥ|
śubhāśubhaṃ tatsmarati vacanaṃ caraṇañca tat|| iti|

ato jñāyate mānasaṃ karmaiva gurutaramiti| manoviśiṣṭatvena kāyikavācikakarmaṇo rviśeṣo'sti| yathā uttamaṃ madhyamamadhamamityādi| vinā cittaṃ nāsti kāyikaṃ vācikaṃ karma| sūtre vacanācca vijñaptikarma kṛtvā niyamena vipākaṃ vedayate| āha ca-saptaviśuddhipuṇyānāṃ trividhamānasakarmamātramupayojayati| imāni saptaviśuddhipuṇyāni puṇyasampatsūttamāni bhavanti| karuṇā ca mānasaṃ karma| sūtramāha-karuṇācittaṃ vipākaprāpakamiti| yathāha sūtram-purā'haṃ saptavarṣāṇi karuṇāsamudācaraṇānneemaṃ lokaṃ saptamahākalpān pratinivartāmīti| ato jñāyate mānasaṃ karmeva gurutaramiti| tadeva sarvān lokān vyāptuṃ śaknoti| mānasaṃ karma gurutaram| yathā mānasakarmavipākādaśītimahākalpahasrāṇyāyurbhavati| mānasakarmaṇaḥ śakti kāyikaṃ vācikaṃ karmātiśete| yathā kuśalacārī āyuṣo'nte mithyādṛṣṭimutpādayan narake patati| akuśalacārī maraṇakāle samyagdṛṣṭimutpādayan deveṣūtpadyate| [tato] jñātavyaṃ mānasaṃ karma mahattaramiti| uktañca sūtre-pāpeṣu mithyādṛṣṭirgurutareti| āha-yo lokottarāṃ samyagdṛṣṭimutpādayati sa varṣaśatasahasyāṇi saṃsāre saṃsarannapi na durgatau patati iti| mānasakarmaṇo balaṃ kāyikaṃ vācikaṃ karmātiśete| yathoktamupālisūtre-tīrthiko maharṣiḥ [āgatya vadet] ekena manodaṇḍena nālandaṃ bhasmīkaromīti iti| yathā daṇḍakāraṇyāni ṛṣiṇāṃ manodaṇḍena [bhasmī-] kṛtāni iti| mānasaṃ karmaiva vipākaprāpakam| yathoktaṃ sūtre-yo'yamatra mṛtaḥ sa eva narakaṃ praviśati| sa eva deveṣūtpadyate hastamukteṣuvat iti| yathā mānasakarmaṇopacittairmaladharmairyāvadavaivartikanarakaṃ praviśati| [tathā] upacitaiḥ kuśaladharmairyāvannirvāṇam| caitasikasya savipākatvādeva kāyikaṃ vācikaṃ vipacyate| abhāve karmaṇo vipākābhāvāt| na vinā mānasaṃ karma kāyavākkarmaṇorvipāko'sti| yanmanasā kāyaṃ vācañca niśritya kuśalamakuśalaṃ vā carati tatkāyikaṃ vācikaṃ karmetyucyate| vināpi kāyikavācikakarmaṇanasakarmaṇo vipāko'sti| na tu vinā mānasaṃ karma kāyikasya vācikasya vā vipākaḥ| ato jñāyate mānasaṃ karma gurutaraṃ na kāyikaṃ vācikam| iti|

yadbhavatoktaṃ kāyikavācikakarmaṇorniyamena satyatvāt yathā pañcānantaryāṇi kāyaṃ vāca[ñcopādāya] kriyanta ityato gurutarāṇīti| tanna yujyate| yasmāt cetanā gurvī vastu ca guru tasmātkarma guru| na kāyavacasī guruṇī iti| cittanaiyatyātkarma niyamena satyam| yathā cittabalamātreṇa saddharmapadaṃ praviśati tathā cittabalenaiva cānantaryapāpaṃ sampādayati| asati citte mātāpitṛvadho'pi nānantaryam| ato jñāyate kāyavacasī na balavatīti|

uktaṃ bhavatā kāye vāk ca karma vastu niṣpādayatīti| tanna yuktam| karmasamāpanaṃ niṣpattiḥ| parasyāyurapaharan prāṇātipātapāpaṃ labhate| na kāyikavācikakarmotpattikāle| karmasamāpane cittabalamavaśyamapekṣate| na kāyavacasī| yaduktaṃ bhavatā-vṛthācittotpādamātreṇa nāsti vipāka iti| tadayuktam| yathoktaṃ sūtre-dṛḍhacittamutpādya tadaiva deveṣūtpadyate narake vā'dhaḥ patati iti| kathamāha mānasakarmaṇo na vipāko'stīti| yaduktaṃ bhavatā-nāpi praṇidhānamātreṇa vastu sādhayatīti| tadapyayuktam| kasyacidutpannaṃ gabhīraṃ kuśalacittaṃ mahāsaṅgha[dāna] puṇyamapyatiśete| yadāha bhavān-nāsti mānasyāpattiriti| tadayuktam| yadā'kuśalacittamutpādayati tadaiva pāpaṃ labhate| yathāha bhagavān-santi vividhāni pāpāni kāyikavācikamānasapāpānīti| ato jñāyate'kuśalacittotpādamātrama pāpamiti na labhyate| asaṃyojanamātraṃ śīlam, durdharatvāt| audārikaṃ pāpaṃ śīladhāraṇena vārayati| sūkṣmaṃ pāpaṃ samādhyādinā pariharati|

yaduktaṃ bhavatā puṇyaṃ pāpañca sulabhaṃ syāditi| tadayuktam| cittabalasya tanutvāt janāḥ sulabhaṃ tyaktvā durlabhaṃ kurvanti| yathā karuṇācittādi, tatpuṇyamatimātrabahulam| na tu dānaṃ [tathā]| sattvā avarajñānabalāḥ karuṇādi mānasaṃ karma carituṃ na samarthā ityato dānādi kurvanti| prakīrṇakusamagandhādiṣu pūjopakaraṇeṣu viśuddhacittasya durlabhatvāt| yaduktamakṣīṇapuṇyaḥ syāditi| tatpratibrūmaḥ| sa yadi bodhibalayuktaḥ tadā akṣīṇaṃ kuśaladharmaṃ labhetaiva| yaduktaṃ mānasaṃ karma na kasyacidupakaroti apakaroti vā iti| tanna yujyate| kāyikavācikarmāṇi mānasakarmaṇā''hṛtānīti na pradhānāni bhavanti| yadbalādutpadyate tat [tataḥ] pradhānam| sarva upakārāḥ karuṇācittavihārādhīnā bhavanti| kasmāt| karuṇāvihārabalātsamīraṇavṛṣṭayoḥ ṛtumanuvartamānayorapi bījaśatāni pacyante| yathā kalpādau taṇḍulāni svayamutpadyante puruṣāṇāṃ daśavarṣāyuḥkāle prāpte tatsarvaṃ nābhūta| kathamāha-karuṇācittamanupakārakamiti| karuṇāvihārī sarvāṇyakuśalamūlāni kṣapayati| akuśalakarmādhīnā hi sarva upadravāḥ| kathamāha-karuṇāvihāro mahopakāraka iti| yadi sarve sattvāḥ karuṇācitte virahanti| tadā sarve susthāna utpadyeran| na hi sarve prakṛtitaḥ puṇyaprayogamabhilaṣanti| ato jñāyate karuṇāpuṇyaṃ paramagabhīragahanamiti| kadācitkaruṇādānābhyāṃ sattvānupakurvanti| kadācitkaruṇāmātreṇa| karuṇāvihāriṇaḥ sattvā yadi kāyaṃ spṛśanti| yadi vā tacchāyāyāṃ nipatanti| sarvathā nivṛtiṃ labhante| jñātavyaṃ karuṇāpuṇyaṃ dānādibhya uttamamiti|

yaduktaṃ bhavatā-hānilābhāvatimātrāviti| tatpratyuktapūrvaṃ yanmanobalena sattvānupakaroti apakaroti ceti| ato jñāyate mānasaṃ karma gurutaramiti| yaduktaṃ ciropacitenāpi śīlādīnā na kiñcidupakṛtamiti| tadapyayuktam| kasmāt| manoviśuddhayā hi śīlaviśuddhiḥ| yadi mano na viśuddham| śīlamapi na viśuddhyati| yathedaṃ saptābrahmacaryasūtra uktam| viśuddhaśīlaśca mahāvipākaṃ pratilabhate| yathāha sūtrama-śīlavrataḥ prāṇihitaṃ mano'nuyāyi bhavati| yaduta śīlaviśuddhyā iti| śīlaviśuddhau ca cittaṃ praśāmyati| nānyadharme [sati]| yaduktaṃ kāyikaṃ vācikaṃ karmādaurikam| ataḥ pūrvaṃ prajahātīti| tadayuktam| sūkṣmakuśalena mahāvipākaṃ labhate| yathā dhyānasamāpattau cetanā| yaduktaṃ yadyabrahmacaryacittamutpādayati tadā śīlaṃ vipadyeteti| tadayuktam| yasya mānasaṃ karmāviśuddham, tasya śīlamapi aviśuddham| puṇyapāpayorbhede labdhe saṃyojanaśīladharmayorbhedaḥ| yaduktaṃ tvayā-utpadyamānaṃ vijñaptikarma kāyavāgbhyāṃ bhavatīti| tat sāmānyataḥ pratyuktaṃ yaduta kāyikavācikakarmadharmabhede mānasakarmadharmabhedaḥ| kāyikaṃ vācikaṃ karma avaśyaṃ vijñāpayitrā sidhyati| yathā caturbhiḥ pratyayaiḥ siddhaṃ prāṇātipātapāpaṃ na mānasakarma vinā bhavati| laukikāḥ satvā vadanti kāyikaṃ vācikaṃ karmākuśalaṃ na tathā mānasamiti| mānasaṃ karma ca na janeṣūpaprayujyate nāpyupalabhyate'stīti| pūrvañcoktaṃ puṇyapāpayorlakṣaṇam| tallakṣaṇatvānmānasaṃ karmaiva gurutaraṃ na kāyikaṃ vācikaṃ vā||

trikarmagauravalāghavavarga ekonaviṃśatyuttaraśatatamaḥ|

120 karmahetuprakāśanavargaḥ

śāstramāha-saṃkṣipyoktāni karmāṇi| karmedaṃ kāyopādānasya kāraṇam| kāyo duḥkhasvabhāvaḥ| atastaṃ nirodhayet| etatkāyaniroddhukāmena tatkarma prahātavyam| hetunirodhe phalasyāpi nirodhāt| yathā bimbamupādāya pratibimbam| bimbanirodhe pratibimbaṃ nirudhyate| ato duḥkhanirodhakāminā taddhetukarmaprahāṇāya vīryamārabdhavyam|

(pṛ) karmataḥ kāya utpadyata itīdaṃ pratipādayitavyam| kasmāt| kecidāhuḥ-kāyaḥ prakṛtita utpadyata iti| kecidāhuḥ-maheśvarādutpadyata iti| kecidāhuḥ-mahāpuruṣātsambhūta iti| anye kecidāhuḥ-svabhāvaja iti| ato vaktavyaṃ kāraṇaṃ kathaṃ jñāyate karmata utpadyata iti| (u) idaṃ vividhaiḥ kāraṇairdūṣitam| jñātavyaṃ karmataḥ kāyamupādatta iti| padārthā nānāviprakīrṇajātaya iti jñātavyaṃ heturapi bhidyata iti| yathā paśyāmaḥ alakasandukakodravādīnāṃ bhedaḥ tadbījamasamaṃ jñāpayati iti| maheśvarādīnāṃ bhedābhāvāt na heturiti jñātavyam| karmaṇastu apramāṇavibhaktatvāt nānākāyā upādīyante| kiñca sajjanāḥ śraddhadhante yat karmopādāya kāya upādīyata iti| kasmāt| te hi sadācaranti dānaśīlakṣāntyādikuśaladharmān| viramyante ca prāṇātipātādyakuśaladharmebhyaḥ| ato jñāyate karmataḥ śarīramupādīyata iti| yadi karmopādāya śarīramupādīyate tadā tat nivartanīyam| tattvajñānalābhānmithyājñānaṃ prahīyate| mithyājñānaprahāṇātkāmakrodhādayaḥ kleśāḥ prahīyante| kleśānāṃ prahāṇādūrdhvajanmotpādakaṃ karmāpi prahīyate| tadā tvayaṃ kāyo nivartyate| īśvarādīnāṃ kāraṇatve tu na nivartayituṃ śakyate| īśvarādīnāmaprahātavyatvāt| ato jñāyate karmataḥ śarīramupādīyata iti| pratyakṣaṃ praśyāmaḥ khalu hetusadṛśaṃ phalam| yathā krodravātkodrava utpadyate śāleśca śāliḥ| evamakuśalakarmato'niṣṭavipāko labhyate| kuśalakarmata iṣṭavipākaḥ| īśvarādīṣu tu nedṛśamasti| ataḥ karma kāyasya mūlam| neśvarādayaḥ|

paśyāmaḥ khalu pratyakṣaṃ padārthāḥ karmasambhūtā iti| akuśalakarmaṇā hi tāḍananigrahabandhanakaśādhātādiduḥkhānyanubhavanti| kuśalakarmapratyayañca yaśolābhasatkārādisukhānyanubhavanti| manojñapriyavādī manojñapriyavipākaṃ vindate| ato jñāyate karmataḥ śarīramupādīyate na maheśvarādibhya iti| laukikāḥ svayaṃ jānanti padārthāḥ karmahetasambhūtā iti| ata eva kṛṣyādikarma kurvanti| dānaśīlakṣāntyādipuṇyakarmāṇi ca kurvanti| nānta[rgṛha]mupaviśanti īśvarādibhya īpsitamākāṃkṣamāṇāḥ| ato jñāyate karmato vipāko labhyata iti| janā īśvarādīn kāraṇaṃ vadanto'pi karmāṇi niśrayante yaduta svadehaṃ khedayanta upavāsādīn svīkurvanti ca| ato jñāyate karmahetukamiti| yadadṛṣṭaṃ vastu tatra paraśāsanamanusaret yadāryāṇāmācaritam| sarve cāryāḥ śīlādikuśaladharmān niśrayante yato jānanti karmahetorloko'stīti| yadi śīlādivirataḥ na [sa] āryo bhavati| na kaścidāryaḥ śāsanapratidvandvikarmako bhavati| ato jñāyate karmaṇaḥ śarīramupādīyata iti| kiñca śīlādi karmaṇāmācaraṇādṛdhyabhijñānirmitādīni sādhayanti| ato jñāyate karmahetuka iti| narakādidurgatiṣu dveṣapradāśādayo bahulāḥ| ato jñāyate dveṣapradāśādinā durgatayo bhavantīti| yathā upari vṛkṣe phalaṃ dṛṣṭvā jānanti vṛkṣastaddheturiti| ato jñāyate karma dehasya mūlamiti| durgatau mohādayaḥ prabalā iti jñātavyaṃ kleśāḥ durgatikāraṇam| sarveṣāmakuśalānāṃ mohādhīnatvāt iti| durgatiṣūtpannā bahavaḥ, sugatiṣūtpannā alpāḥ| cakṣuṣā paśyāmaḥ khalu vadhādyakuśalacāriṇo bahavaḥ| kuśalacāriṇo'lpā iti| ato jñāyate hiṃsādivṛttirdurgatikāraṇamiti| vadhādi sajjanā vigarhya na kurvanti| yadi jānanti nāśubhaphalānīti kasmāt nirākurvanti| sajjānānāṃ citte yadyakuśalamutpadyate tadaiva prayatnena nigṛhyate| akuśalavipākabhīrutvāt| [ato] jñātavyaṃ vadhādayo'vaśyamakuśalavipākā iti| tathā nocet yatheṣṭaṃ kuryaḥ idameva paramaṃ sukhamiti| tadā hatvā sattvānāṃ bhojanaṃ paradravyāpahāraḥ yadi vā parastrīgamanaṃ imānyapi sukhāni bhaveyuḥ| āgāmiduḥkhabhīrutvāt tāni dūrataḥ pariharanti| ato jñāyate karmataḥ kāyo bhavatīti| samyak jñānabhāvanayā sāsravaṃ karma kṣīyate| na tadā kāya upādīyate| ato jñāyate karma tasya mūlamiti| arhato yadyapi sāsravakarmāṇi santi| samyak jñānabhāvanayā tu [tāni] nopacinoti| ato jñāyate karma kāyasya heturiti| kāyahetunirodhātkāyo'pi nirudhyate| catussatyajñānāt satyāśrayāḥ kleśā na kadāpi punarudbhavanti| anudbhavānna bhavati kāyavān| vidvānevaṃ cintayan catussatyāni jijñāsati| ato jñāyate karma kāyasya heturiti| pratyaye vikale ca na kāyamupādatte| yathā śuṣkabhūmau bīje ca dagdhe na sarvo'ṅkuraḥ prarohati| evaṃ vijñānasthitikṣetre tṛṣṇāsnehānabhiṣyandite karmabīje ca tattvajñānadagdhe nordhvadehāṅkuraḥ prarohati| vidvānetadvastu prajñāya vijñānasthitikṣetraṃ śoṣayituṃ karma bījaṃ dagdhuñca vīryamadhiṣṭhāya prayatate| ato jñāyate karma kāyopādānasya pratyaya iti||

karmahetuprakāśanavargo viṃśatyuttaraśatatamaḥ|

karmādhikāraḥ samāptaḥ

121 samudayasatyaskandhe kleśādhikāre
ādyakleśalakṣaṇavargaḥ

śāstramāha-uktāni karmāṇi| kleśā idānīṃ vakṣyante| malinacittasamudācāraḥ kleśa ityucyate| (pṛ) kiṃ malamucyate| (u) yat saṃsārasantānasya pravartakaṃ tanmalinacittamityucyate| tanmalinacittaprabhedā eva rāgadveṣamohādayaḥ| idaṃ malinacittaṃ kleśa ityucyate| pāpadharma ityapi, parihāṇidharmaḥ tirobhāvadharma paritapanadharma anupatanadharma ityādināmnāpyucyate| etanmalinacittābhyāsopacayo'nuśaya ityucyate| na tu malinacitta utpannamātre'nuśayaḥ| kleśā nāma rāgadveṣamohavicikitsāmānapañcadṛṣṭayaḥ| tatprabhedā aṣṭanavatiranuśayāḥ|

rāgaḥ prītisukhākhyastrividhaḥ| vibhavaprītisukhamapi rāga ityucyate| yathoktaṃ sūtre-kāmatṛṣṇā bhavatṛṣṇā vibhavatṛṣṇā iti| vibhavo nāma prahāṇaṃ nirodhaḥ| sattvā duḥkhābhihatā skandhakāyaṃ parijihīrṣavo vibhavaṃ sukhaṃ manyante|

(pṛ) prītisukhaṃ vedanālakṣaṇaṃ na nandirāgaḥ| yathoktaṃ sūtre-aihikaṃ saumanasyamāmuṣmikaṃ saumanasyaṃ ihalaukikasukhavedanā āmuṣmikasukhavedanā ityarthamabhidadhāti iti| kiñcāha-aihikaṃ daurmanasyamāmuṣmikaṃ daurmanasyaṃ ihalaukikaduḥkhavedanā āmuṣmikaduḥkhavedanā ityarthamabhidadhāti| yathoktaṃ devatāpraśne-kiṃ nandati putraiḥ putravān| bhagavānāha-śocati putraiḥ putravān ityādi|

atrocyate| rāgo nandyaṅgam| yathoktaṃ sūtre-vedanāpratyayā tṛṣṇā| sukhavedanāyāṃ rāgo'nuśayaḥ| kabalīkārāhāre'sti nandirasti rāgaḥ| nandikṣayādrāgakṣaya iti| ato jñātavyaṃ rāgaḥ prītyaṅgamiti| idaṃ tvanavadyam| kena tat jñāyate| yathoktaṃ sūtre-samudayasatyaṃ yaduta tarṣaṇaṃ iti| kasyābhidhānaṃ tarṣaṇam| yat punarbhavalipsā| kiṃlakṣaṇamidaṃ tarṣaṇam| yat rāgaṃ niśritya vividhalipsā| (pṛ) yadyucyate punarbhavalipsā tarṣaṇalakṣaṇamiti| kasmātpunarucyate rāgaṃ niśritya vividhalipseti| (u) asti punastarṣaṇalakṣaṇam| vividhalipseti viśiṣṭalakṣaṇavacanam| vītarāgasyāpyasti vividhalipsātarṣaṇaṃ yaduta salilādilipsā| neyaṃ samudayasatyasaṅgṛhītam| yadrāgamupadāya punarbhavalipsā, tattarṣaṇaṃ samudayasatyasaṅgṛhītam|

(pṛ) yadi tarṣaṇamapi nandiḥ, rāgo'pi nandiḥ kasmāducyate rāgaṃ niśrityeti| (u) ādyotpannaṃ tarṣaṇam| vivṛddho rāgaḥ| atastaṃ niśrityetyucyate| yathoktaṃ sūtre-nandisambandho loka iti| ato nandireva rāgaḥ| uktañca sūtre-nirodhaṃ varjayitvā rāgo daurmanasyañca sarve'kuśalā dharmā iti| tatra rāga eva nandiḥ| daurmanasyaṃ dveṣaḥ| yathocyate dveṣo daurmanasyamiti tadā jñāyate nandiḥ rāga ityupyucyata iti| ato'ṣṭādaśamanaupavicāreṣu na kleśā ucyante kevalaṃ vedanā ucyante| ato jñāyate nandyaṅgaṃ rāga iti| pṛthagjanā vītarāgā na vedayante sukham| vītadveṣāśca na duḥkhaṃ vedayante| vītamohā nāduḥkhamasukhaṃ vedayante| kena tat jñāyate| tṛtīyavedanāyāmucyate pṛthagjanā asyā vedanāyā na jānanti samudayaṃ, na jānanti nirodhaṃ, na jānanti āsvādaṃ, na jānanti ādīnavaṃ na jānanti nissaraṇam| ato'duḥkhāsukhavedanāyāmavidyānuśayo'nuśete| ime pṛthagjanāḥ sadā pañcadharmān tān na jānantītyato'duḥkhāsukhavedanāyāṃ sadā'vidyānuśayaṃ rvanti| yo'vidyānuśayaḥ tadvedanopavicārasvabhāvājñānam| evaṃ pṛthagjanānāṃ sukhaduḥkhamanaupavicārāveva rāgapratighau| yadādāvāgatya citte vartate [sā] vedanetyucyate| tadeva cittamadhimātraṃ kleśa ityucyate|

samudayasatyaskandhe kleśādhikāre ādyakleśalakṣaṇavargaṃ ekaviṃśatyuttaraśatatamaḥ|

122 rāgalakṣaṇavargaḥ

śāstramāha-navasaṃyojaneṣu rāgo'yamātridhātupratipratisaṃyuktastṛṣṇetyucyate| saptānuśayānāmaṅgaṃ dvidhā bhavati-kāmarāgo bhavarāga iti| kasmāt| kecidūrdhvadhātudvaye vimuktisaṃjñāmutpādayanti| ato bhagavānāha-sthānamidaṃ bhava iti| bhavo nāma janma| asati rāge na janma bhavati ityataḥ pṛthagucyate bhavarāga iti| na tu kāmarāgamātram| kecidāhuḥ-kāmarāgamātraṃ kleśaḥ| kṣīṇakāmarāgo vimukto nāma iti| ato bhagavānāha-ārūpyadhyāne'pyasti bhavarāga iti| pradarśayati ca bhagavān tatra[ā'pi] bhavaḥ sūkṣmaḥ pravartata iti| ataḥ pṛthagucyate'yaṃ rāgaḥ| daśākuśalakarmapatheṣu caturṣu bandhaneṣu ca kāmarāga ityākhyā bhavati| kāmarāgasya paradravyalipyetyākhyā| pañcanīvaraṇānāṃ pañcāvarabhāgīyasaṃyojanānāñca kāmakāmanetyākhyā bhavati| [tatra]kāmakāmanā nāma pañcakāma [guṇā]nāṃ kāmakāmanā| trayāṇāmakuśalamūlānāmakuśalamūlarāga ityākhyā| akuśalamūlarāgo nāma akuśalamūlānāmupacayanam| ayaṃ rāgo yadyadhamācaraṇaḥ tadā akuśalarāga ityākhyā| yathā paradravyāpaharaṇaṃ, yāvaccaityasaṅghadravyādānam| yadyamṛtasattvasya māṃsabubhukṣā, yadi vā mātṛbhaginīsvasrācāryapatnīḥ pravrajitapatnīṃ svapatnīṃ vā'mārgeṇa jigamiṣati| ayamakuśalarāga ityucyate| yat svadravyaṃ na tyaktumicchati| tatkārpaṇyam| kārpaṇyaṃ rāga eva| vastuto'sati guṇe astīti vaktumanyapreraṇamakuśalarāgaḥ| sati guṇe anyasya tadvijijñāpayiṣā rāgotpādanam| bahudānasya bahudravyasya vā lipsā, sā bahurāgatā| yadalpadravyasyālpadānaṃ labdhvā priyataraṃ kāmayate na tṛpyati| [iya]masantuṣṭiḥ| gotrakulabandhuyaśorūpasampadyauvanajīvitādiṣu yadabhiṣvaṅgaḥ [sa] mada ityucyate| yaccatuḥsatkārarāgaḥ [tat] tṛṣṇācatuṣṭayamityucyate|

ayañca rāgo dvividhaḥ kāmarāgaḥ upakaraṇarāga iti| punardvividhaḥ ātmarāga ātmīyarāga iti| ādya ādyātmikapratyayaḥ| aparo bāhyapratyayaḥ| ūrdhvadhātudvaye rāga ekāntenādhyātmikapratyayaḥ| punaḥ pañcavidhaḥ-rūparāgaḥ, saṃsthānarāgaḥ, sparśarāgaḥ, iryāpathapralāparāgaḥ, sarvarāga iti| rūparasagandhaśabdasparśarāgaḥ pañcakāmaguṇarāgaḥ| ṣaṭsu sparśeṣūtpannā tṛṣṇā ṣaḍviṣayarāgaḥ| tisṛṣu vedanāsu rāgo'sti sukhavedanāyāmasti lipsārāgaḥ, tatparipālanarāgaḥ| duḥkhavedanāyāmasti alipsārāgaḥ tatparijihīrṣārāgaḥ| aduḥkhāsukhavedanāyāmasti moharāgaḥ| santi cāsya rāgasya navāṅgāni| yathoktaṃ mahānidānasūtre-tṛṣṇāṃ pratītya yatheṣṭavastuparyeṣaṇā| yathā kaścit anena vastunā duḥkhito vastvantaraṃ paryeṣate| yathoktam-sukhī na paryeṣate duḥkhī tu bahu paryeṣate| rāgavivṛddhiḥ paryeṣaṇā| paryeṣaṇākāle yallabhyate [sa] tṛṣṇālābhaḥ| lābhaṃ pratītya viniścayaḥ| idaṃ grāhyamidamagrāhyamiti yaccittanirdhāraṇaṃ sa viniścayaḥ| viniścayaṃ pratītya chandarāgaḥ| chandarāgaṃ pratītyādhyavasānam| adhyavasānaṃ nāma pragāḍhacchandaḥ| adhyavasānaṃ pratītya parigrahaḥ| parigraho nāma upādānam| upādānaṃ pratītya mātsaryam| mātsaryaṃ pratītya ārakṣā| ārakṣādhikaraṇaṃ daṇḍādānaśastrādānādi| imāni navāṅgāni punarapi navāṅgagāni| rāgo'yaṃ kālamanusṛtya adhamaḥ, madhyamaḥ, uttamaḥ, adhamādhamaḥ, adhamamadhyamaḥ, adhamottamaḥ, madhyamādhamaḥ, madhyamamadhyamaḥ, madhyamottamaḥ, uttamādhamaḥ, uttamamadhyama, uttamottama iti| rāgasya cāsya laukikāṅgāni daśa bhavanti| tadyathā priyarūpaṃ dṛṣṭvā citte idaṃ [priya]miti vacanaṃ karoti| tato rāgaṃ janayati| praṇidhānaṃ karoti| anusmarati| yathāśikṣitaṃ prakaṭayati| hryapatrapāṃ vismarati| sadā svayaṃ purovartate| pramatto bhavati| unmatto bhavati| murcchāmaraṇaṃ [karoti]| idaṃ rāgalakṣaṇam||

rāgalakṣaṇavargo dvāviṃśatyuttaraśatatamaḥ|

123 kāmahetuvargaḥ

(pṛ) kāmo'yaṃ kathamutpadyate| (u) strīrūpādhyālambane yadi mithyāmanaskāramutpādayati| yadi vā tadrūpe yadi vākāre yadi vā sparśe yadi vā subhāṣite [mithyāmanaskāramutpādayati]| tadā kāmarāga utpadyate| cakṣuḥ śrotrādidvārāsaṃvaraṇe kāmarāga utpadyate| bhojane cāmātratājñāne kāmarāga utpadyate| strīrūpasaṃstave kāmarāga utpadyate| sukhāni vedayataḥ kāmarāga utpadyate| mohātkāmarāga utpadyate| aśucisaṃjñājananāt, durvijñānātkāmarāga utpadyate| yathā śuddhaṃ vastra [mapagatakalaṅkaṃ] samyaṅ malena dūṣyate| rāgabahulānāṃ puruṣāṇāṃ saṃvāsena kāmarāga utpadyate| kāyādiṣu cāturbhautikeṣu mithyāmanaskāramutpādayan kāmāhṛto bhavati| apragṛhītavṛttaghaṭavadagrathitakusumavacca| yadi kausīdyānna kuśalaṃ bhāvayati| tadā kāmarāgo'vakāśaṃ labhate| agamyasthāne gacchan rāgeṇā bhibhūyate| yaduta veśyāṅganāmadyavikrayavadhakakuṭyādayaḥ| tadyathā gṛdhro vā kaṅko vā iti dṛṣṭāntaḥ| aśucyādi vilokya apratihatālambanasya kāmarāgo vegaṃ labhate| sucirādārabhya sadā kāmarāgābhyāsāt rāgānuśayaḥ sidhyati| tadā sūtpādo'yaṃ bhavati| strīrūpādyalambane prīto nimittaṃ gṛhṇāti paricchedañca gṛhṇāti| nimittagrahaṇaṃ nāma pāṇipādamukhanayanālāpamandahāsakaṭākṣarodananayanabāṣpādinimittānāṃ grahaṇam| paricchedagrahaṇaṃ nāma strī pumāniti saṃsthānaviśeṣavikalpaḥ| evaṃ gṛhītānusmaraṇavikalpasya kāmarāga utpadyate| durbalavicāraṇācitta ālambanamanudhāvati na nigṛhṇāti| tadā kāmarāga utpadyate| yaḥ pravṛttakāmarāgaḥ [tat-] kṣāntiṃ vedayan na parityajati| sa kramaśo vardhayati| adhamānmadhyamamutpādayati| madhyamādadhamamutpādayati|

kāmarāgasya hitāsvādamātraṃ dṛṣṭvā tadānīnavamajānataḥ kāmarāga utpadyate| ṛtunā ca kāmarāga utpadyate yathā vasantādayaḥ| sthānavaśena ca kāmarāga utpadyate yathā kiñcitsthānaṃ yatra cirādārabhya kāmacāro bahuśo'bhyastaḥ| dehasyā [vasthā]vaśācca kāmarāgo bhavati| yathā yūno'rogasya dhanasampannasya| balaśaktyā ca kāmarāgo bhavati| yathā pānauṣadhādiḥ| śubhān manohāriṇaḥ pañcakāmaguṇān yaduta supuṣpitasaraārāmaprasannasnigdhavāpīkūpanavameghataṭitsurabhivātavyajanāni labdhavataḥ, pakṣiṇāṃ kalaravaṃ strīṇāṃ sukumārabhūṣaṇarutāni subhāṣitāni vā śṛṇvataḥ kāmarāga utpadyate| karmapratyayena ca kāmarāga utpadyate| yathā viśuddhadātā viśuddhapraṇīteṣu pañcakāmaguṇeṣu saṃpraharṣati| pāpī tu aviśuddheṣu| jātitaśca kāmarāgo bhavati| yathā puruṣaḥ puruṣamicchati| prajñaptāvatyāsaṅge ca kāmarāga utpadyate| [yathā] kaścidantaḥpuṃlakṣaṇo bahistu strīlakṣaṇo vastraveṣavairamaitryādilakṣaṇaśca| alabdhacittasamādhānasya antaḥ sattvaṃ paśyato bahiḥ rūpādi paśyataśca kāmarāgo bhavati| yasya rāgānuśo'kṣīṇaḥ tṛṣṇāpratyayaśca sammukhī bhavati| tasya mithyāmanaskāra utpadyate| evamādipratyayaiḥ kāmarāgautpadyate||

kāmahetuvargastrayoviṃśatyuttaraśatatamaḥ|

124 kāmadoṣavargaḥ

(pṛ) kāmarāgasya ke doṣāḥ santīti kāmaḥ prahātavyaḥ| (u) kāmarāgo vastuto duḥkham| pṛthagjanā viparyayeṇa mṛṣā [tatra] sukhasaṃjñāmutpādayanti| jñānī tu duḥkhaṃ paśyati| duḥkhaṃ paśyan prajahāti| kāmopādāne nāsti tṛptiḥ| yathā madyapānaṃ tatparitarṣaṇamanuvardhayati| paritarṣaṇavivṛddhyā kaḥ sukhī bhavati| kāmopādānādakuśalāni sahopacīyante| asiśastrādīnāṃ kāmādhīnatvāt| uktañca sūtre-kāmaḥ pāpo laghurdūstyajaḥ| vyāpāda [gato] laghupāpaḥ, vastutaḥ sa [tato'pi] laghuttaraḥ iti| kāmaḥ punarbhavasya hetuḥ| yathoktaṃ-tṛṣṇāpratyayamupādānaṃ yāvanmahato duḥkhaskandhasya samudaya iti| tṛṣṇāṃ pratītya kāyo bhavati| āha ca duḥkhahetustṛṣṇā bhavatīti| kiñcāha-vidyamānāni duḥkhāni bhikṣavaḥ kasmādbhavantīti manasikṛtvā jānīdhvaṃ [tāni] kāmahetukāni| tṛṣṇāyāśca kāyo heturiti| kiñcāha-kabalīkāre [bhikṣava] āhāre'sti nandi asti rāgaḥ| ato vijñānaṃ tatra pratiṣṭhitam iti| jñātavyaṃ tṛṣṇā kāyavedanāyāḥ pratyaya iti| ayañca rāgaḥ sadā aśucau samudācarati| yathā stryādiṣu| strīṇāṃ kāyacittamaśuci śakṛnmṛtsu [vidyamāna] vṛścikavat daṣṭvā dūṣayati| sa kāmarāgaḥ sadā mohe samudācarati| yathoktaṃ sūtre-yathā śvā raktaliptamasthikaṅkālaṃ svādayitvā [sva]lālāyogānmanyate yanmadhura [mida] miti| tathā rāgyapi nīrase kāme mithyāviparyāsabalena manyate yadidaṃ rasāsvādamiti| yathā māṃsapeśyādayaḥ sasopamā [uktāḥ]| keṣāñcidatīte'tāgate vā vastuni kāmarāga utpadyate| ato jñāyate mohe sadā samudācaratīti| sattvānāṃ kāmarāgapratyayaṃ sukhamalpaṃ duḥkhaṃ bahu kena kim [syāt]|

kāmatṛṣṇāvān sukhahetoḥ sarvaduḥkhānyanubhavati yadutārjanakāle duḥkhaṃ rakṣaṇakāle duḥkhamupabhogakāle'pi duḥkham| yathā kṛṣivāṇijyasaṃgrāmarājasevāparicaryādīni arjane duḥkhaṃ hānabhītyā rakṣaṇe duḥkhaṃ, pratyutpanne tṛptyabhāvādduḥkham| iṣṭasaṅgame prītiralpā virahe ca duḥkhaṃ bahu| yatho jñāyate kāyo bahudoṣa iti| yathāha bhagavān-kāmatṛṣṇāyāḥ pañcādīnavāḥ-alpāsvādo bahuduḥkhaṃ, saṃyojanādīpanamāmaraṇatṛptirāryavigarhaṇamakuśalaṃ vinā na karaṇam iti| anena kāmarāgeṇa sattvāḥ saṃsārasrotānugāmino nirvāṇāddūrībhavanti| evamādīnyapramāṇānyavadyāni santi| iti jñātavyaṃ kāyo bahudoṣaḥ iti|

kleśā rāgamupādāya bhavanti yathā kāmarāgāt kleśāḥ sarve samudbhavanti| tṛṣṇānuśaye'nunmūlite punaḥ punarduḥkhamanubhavati| yathā viṣavṛkṣo'nucchinnaḥ sadā puruṣaṃ hanti| rāgeṇa sattvā gurvī dhuraṃ vahanti| uktañca sūtre-kāmatṛṣṇā bandhanamityucyate| yathā kṛṣṇaśuklā gauḥ svayamabaddhā rajjunā paramabaddhā| evaṃ cakṣurna rūpabaddhaṃ, rūpañca na cakṣurbaddham, kāmarāgastu tatra baddhaḥ| imaṃ bandhamavalambayato na vimuktirlabhyate| kiñcoktaṃ sūtre-pūrvā koṭirna [prajñāyate] avidyānīvaraṇānāṃ sattvānāṃ tṛṣṇāsaṃyojanānāṃ sandhāvatāṃ saṃsaratām iti| api coktaṃ sūtre-rāgaprahāṇādrūpaṃ prahīyate yāvadvijñānaṃ prahīyata iti| rāgo'yamanityatādibhāvanayā prahīyate| prahīṇe'smin kāmarāge cittaṃ vimucyate| rūparāgaprahāṇe nāsti rūpam| asati rūpe duḥkhaṃ nirudhyate| yāvadvijñāne'pyevam| jñāyate kāmarāgāḥ sudṛḍhaṃ bandhanamiti|

kāmarāgaścoropamaḥ| sattvāstu tadakuśalaṃ na paśyanti| kāmarāgaḥ sadā kusumāramukhataḥ samudācaratītyataḥ paramamakuśalaṃ nāma| kiñca sattvāścittapramodena kāmarāge pravartante yāvanmaśakapipīlikā[daya]ḥ sarve'pi āhāramaithunayoḥ pravartante| sa kāmarāgo nānākāraṇaiḥ puruṣāṇāṃ cittaṃ badhnāti yaduta mātṛpitṛsvasṛbhaginīpatnīsaṃjñā dhanādayaḥ| satvā āhāramaithunādikāmarāganīvṛtacittāḥ santo janmopādadate| dhyānasamāpattirāga ūrdhvabhūmāvutpadyate| kāmarāgo'yaṃ saṅgamaṃ karoti| sarveṣāṃ lokānāṃ rucayaḥ pratyekaṃ vibhinnāḥ| rāgātsaṅgacchante| yathā śuṣkāḥ sikatāḥ salilayoge saṃyujyante| saṃsāre kāmatṛṣṇāṃ rasaṃ manyante| yathā rūpāṇāmāsvādādhyavasānamityuktaṃ yaduta rūpaṃ pratītyotpadyate sukhaṃ saumanasyam| asati rāge nāsvādaḥ| āsvāde'sati saṃsāramāśu prajahāti| sa ca kāmarāgo vimuktiviruddhaḥ| kasmāt| yasmāt sattvāḥ kāmaḥ sukhaṃ dhyānaṃ sukhaṃ samāpattiḥ sukhamiti saṃrajyante| tasmāt vimuktirasukham| [yat] rāgāṅgaprahāṇaṃ tadeva sukhaṃ pariṇamati| yathoktaṃ-yasya vairāgyaṃ sa paramaṃ sukhamanuprāpnoti iti| kiñcāha-yaḥ sarvasukhalābhamicchati tena sarvāṇi kāmasukhāni tyaktavyāni| sarvakāmānāṃ tyāgādātyantikanityasukhaṃ labhata iti| yo mahāsukhaṃ lipsati tenālpasukhamupekṣitavyam| alpasukhopekṣayā apramāṇasukhaṃ pratilabhate|

viduṣaśca nāsti pratyekalābha ityuktam| yathā vītarāgatṛṣṇacittasya| yasya cittaṃ rāgatṛṣṇāviviktaṃ tasya sarve duḥkhopāyāsā niruddhāḥ| kāmarāgo'yaṃ saddharmaṃ vihanti| kasmāt| na hi paramarāgī śīlajātidharmaśāsaneryāpathaśāṃsyapekṣate| nāvavādamādatte| nādīnavaṃ paśyati| nāpi puṇyapāpamālocayati| unmattavat pramattavacca na jānāti kurūpaṃ surūpam| andhavacca na paśyati dhanalābham| yathoktaṃ-kāmarāgo na paśyati hitam| kāmarāgo na vijānāti dharmaṃ andhatamasi ajñānavat| rāgānapagamāt| kiñcoktam-

kāmarāgaḥ samudro['ya] maparyantaścāpyagādhakaḥ|
sormiḥ savīciḥ sāvartaḥ sagrahaśca sarākṣasaḥ||

evaṃ durgā aśeṣāśca manuṣyāṇāmatāraṇāḥ|
viśuddhaśīlanaukāsthaḥ saddṛṣṭivāyuvegavān||

nāvikaśca mahān buddhaḥ sanmārgān sampradarśayan|
yathoktabhāvanāyogī so'yaṃ tarati vai tadā|| iti|

nāsti kasyacitkleśānāṃ saṃjñāvikalpāsvādo yathā kāmarāgiṇaḥ| sa ca kāmarāgo'tyantaṃ duṣprajahaḥ| yathoktaṃ-dve ime āśe duṣprajahe| katame dve| lābhāśā jīvitāśā iti|

kāmarāgasyedṛśā doṣāḥ santi| kathaṃ jñāyate kāmarāgiṇo lakṣaṇam| (u) kāmarāgabahulaḥ strīrūpakusumagandhamālanṛttavādyagīteṣu pramudito veśyāgṛhapānagoṣṭhīgāmī mahāsamājanāṭakarasikaḥ sānurāgālāpānanditaḥ sadā paritoṣitacittaḥ prasannavadanaḥ sākūtasakākusasmitābhilāṣī durlabhakopaḥ sulabhapramodo bhūyasā dayālucittaḥ punaḥ punarvyādhitacapalagātraḥ svadehādhyāsakta ityevamādi rāgabahulasya lakṣaṇam| lakṣaṇamidaṃ svabhāvabandhenānu gatamityato duṣprajaham| sarve ca kāmarāgā ātyantikaduḥkhāḥ| kasmāt| rāgābhilaṣitasya viprayogo'vaśyabhāvī| viprayogapratyayaṃ daurmanasyaduḥkhamavaśyabhāvi| yathoktaṃ-rūpasukhino [bhikṣavo] devamanuṣyā rūparāgino rūpamuditā rūpavipariṇāme duḥkhacittā viharanti iti| evaṃ vedanāsaṃjñāsaṃskāravijñāneṣvapi| bhagavān tatra tatra sūtre nānādṛṣṭāntairimaṃ kāmarāgaṃ garhayati yaduta [āśī] viṣopamaḥ, prajñāyuḥkṣayakaratvāt| śalyopamaḥ cittagataduḥkhatvāt| asiśūlopamaḥ kuśalamūlasamucchedakatvāt| agniskandhopamaḥ kāyacittaparidāhatvāt| amitra [bhūtaḥ] duḥkhānāmutpādakatvāt| antaḥsapatnabhūtaḥ manasijātatvāt| rūḍhamūlopamaḥ durunmūlanatvāt| paṅkabhūtaḥ yaśodūṣakatvāt| vighnabhūtaḥ kuśalamārgāṇāmāvaraṇatvāt| hṛdgataśalyabhūtaḥ antarvyathanāt| akuśalamūlabhūtaḥ sarvākuśalānāmutpādakatvāt| oghabhūtaḥ saṃsārārṇave saṃplābanāt| corabhūtaḥ kuśalasampadapahārāt| evamādyaprahāṇānāmādīnavānāṃ sattvāt kāmarāgaḥ prahātavyaḥ|

kāmānāmādinavavargaścatuviṃśatyuttaraśatatamaḥ|

125 rāgaprahāṇavargaḥ

(pṛ) kāmarāgasyedṛśā doṣāḥ santi| kathaṃ prahātavyaḥ| (u) aśuci bhāvanādibhiḥ pratiṣedhayati| anityatādibhāvanādibhiḥ prajahāti| (pṛ) keṣāñcidanityatādibodhanātkāmarāgo vardhate| kathamidam| (u) yaḥ sarvamanityamiti prajānāti na tasya kāmarāgo'sti| yathoktaṃ sūtre-anityasaṃjñā [bhikṣavaḥ] bhāvitā bahulīkṛtā tadā sarvaḥ kāmarāgaḥ paryādīryate sarvaḥ rūparāgaḥ paryādīryate sarvo bhavarāgaḥ paryādīryate sarvāvidyā paryādīryate sarvo'smimānaḥ paryādīryate samuddhanyate iti| yaḥ paśyati loko duḥkhaṃ duḥkhahetuḥ rāga iti| tasyāyaṃ rāgaḥ prahīyate| yo nityaṃ smarati mayā jātijarāvyādhimaraṇānyanubhavitavyānīti sa imaṃ rāgaṃ prajahāti| viśuddhasukhe labdhe aviśuddhasukhaṃ tyajati| yathā prathamadhyānalābhe kāmatṛṣṇāṃ tyajati| kāmānāmādīnavānudarśī imāṃ tyajati| ādīnavaśca yathāpūrvamuktaḥ| bahuśrutādiprajñāvivṛdhyā ca kāmarāgaṃ tyajati| jñānasya kleśabhedanasvabhāvatvāt| kuśalapratyayasampannasya kāmarāgaḥ prahīyate yaduta śīlaviśuddhyā dīnyekādaśasamādhyupakaraṇānīti paścānmārgasatye vakṣyate| rūpajñānādīni dharmajñānādīnyupāyāḥ| bhagavān mahābhiṣak| sabrahmacāriṇo'nucarāḥ| saddharma auṣadham| ātmanā yathoktavadācaraṇaṃ virecanam| tadā kāmarāgavyādhiḥ prahīyate| yathā jñāyate rūgṇasya trivastusampannasya tasminneva samaye vyādhiḥ śāmyati iti|

(pṛ) yathoktaṃ sūtre-aśubha[bhāvanayā] rāgaṃ nirvāpaya iti| kasmāt bhavān bravīti aśubhādi anityatādi ca| (u) sarvāṇi buddhaśāsanāni kleśānāṃ bhedakāni| tathāpi pratyekamasti balaviśeṣaḥ| ādau aśubhayā rāgo vāryate paścādanityatājñānena prahīyate| aśubhayā audariko rāgo'panīyata itīdaṃ bahūnāṃ jñātameva| rāgānuśayaḥ sūkṣma iti anityatayā prahīyate| kevalamekasmin sūtra īdṛśaṃ vacanamuktam| sarveṣu sūtreṣvanye'pi prahāṇadharmā uktāḥ| īdṛśapratyaye sati kāmarāgaḥ prahīyate|

rāgaprahāṇavargaḥ pañcaviṃśatyuttaraśatatamaḥ|

126 vyāpādavargaḥ

śāstramāha-vyāpādo dveṣalakṣaṇamiti| yo dviṣyati sa vināśaṃ kartumicchati| parasya tāḍanabandhanamāraṇavihiṃsanāni kartuṃ praṇidadhāti| ekāntato nirākṛtya naiva draṣṭumicchati| ayaṃ dveṣaḥ pratidha ityākhyāyate| gurutaro dveṣa ityarthaḥ| kaścit dveṣī parān nindituṃ daṇḍena tāḍayituñcecchati| [ayaṃ dveṣo] vihiṃsā ityabhidhīyate| madhyamadveṣa ityarthaḥ| kaścit dveṣī [paraṃ] parihartuṃ necchati| kadācit tatputrabhāryādīn vidviṣati| tatrotpadyamāno [dveṣaḥ] krodha ityucyate| adhamadveṣa ityarthaḥ| kaścit dveṣī sadākliṣṭacittaḥ [sa] mrakṣa ityabhidhīyate| avipakvendriya ityarthaḥ| kaścit dveṣī cittagatamakuśalamatyaktvā punarvipākāyecchati| [sa] upanāha ityucyate| vipakvendriya ityarthaḥ| kaścit dveṣī sahasā kiñcit gṛhītvā nānākāraṇai [rna] tyaktumicchati| yathā siṃho nadīṃ vigāhya tattīranimittaṃ gṛhītvā āmaraṇaṃ na [tato] vinivartate| [sa] pradāśa ityucyate| āgraha ityarthaḥ| kaścit dveṣī hitalābhinaṃ paraṃ dṛṣṭvā citte mātsaryamutpādayati| iyamīrṣyatyucyate| kaścit dveṣī sadā kalahapriyo dhṛṣṭamanovāg bhavati| [ayaṃ] saṃrambha ityucyate| roṣakalaha ityarthaḥ| kaścit dveṣī ciramātsaryeṇa śīlamupadiṣṭo'pi punaḥ pratilomayati| ayaṃ dveṣa ityākhyāyate| krauryamityarthaḥ| kaścit dveṣī kiñcidabhīṣṭasya amanaḥprahlādanasya vastuno lābhe kṣubhitacitto bhavati| iyamakṣāntirityucyate| akṣametyarthaḥ| kaścit dveṣī asukumāravacanaḥ sadā bhrukuṭilālaso na manaḥ pūrvamālāpaṃ yojayati| iyamapakīrtirityucyate| anāttamanaskatetyarthaḥ| kaścit dveṣī sahavāsiṣu sadādhikṣepalolupo bhavati| idamasauratya mityabhidhīyate| adānta ityarthaḥ| kaścit dveṣī kāyavāṅmanobhiḥ satīrthyaṃ saṃspṛṣṭopāyāsaṃ karoti| iayaṃ jigīṣā ityabhidhīyate| upāyāsasparśa ityarthaḥ| kaścit dveṣī sadā garhāprakaṭanaprīto vigītavastupriyaśca bhavati| iyaṃ todanatā ityucyate| upālambha ityarthaḥ|

dveṣo'yaṃ dvividhaḥ-kadācitsattvamupādāya bhavati kadācidasattvamupādāya iti| sattvamupādayotpadyamāno gurutaraḥ pāpaḥ| uttamamadhyamādhamavikalpena navarāśayo bhavanti| navakleśānupādāya navadhā vibhajyate| vinā vastu dveṣapariṇāho daśamo bhavati| idaṃ dveṣalakṣaṇam|

(pṛ) kathaṃ dveṣa utpadyate| (u) amanojñādduḥkhopāyāsādutpadyate| duḥkhavedanāsvabhāvasya asamyak parijñānādvyāpāda utpadyate| garhāvadhataḍanādibhyo vā samutpadyate| durjanasahavṛttyā vā vyāpāda utpadyate yathā saunikavyādhādayaḥ| mandajñānabalādvā dveṣa utpadyate yathā vṛkṣāṇāṃ śākhopaśākhā vāteritā bhavanti| cirasamupacitadveṣānuśayasya āniryātanabhāvaṃ dveṣa utpadyate saunikavyādhasarpāṇāmāgamādvā dveṣa utpadyate| paradoṣānusmṛtipremṇā vā dveṣa utpadyata iti yathā navakleśeṣūktam| kālavaśādvā dveṣa utpadyate yathā daśavayaskādīnām| jātyā vā dveṣa utpadyate yathā sarpādīnām| deśasthānādvā dveṣa utpadyate yathā kānyakubjadeśādau| pūrvamukto rāgajananapratyayaḥ| tadvirodhe dveṣa utpadyate| ātmabuddhimadhyayasya [tatra] mānaparipoṣaṇaṃ padārthādhyavasānañcetyevamādipratyayeṣu satsu dveṣa utpadyate|

(pṛ) dveṣasya ke doṣāḥ| (u) uktaṃ sūtre-dveṣaḥ kāmarāgād gurutaraṃ pāpam iti| ataḥ suvimokaḥ| vastutastu durvimokaḥ| kintu rāgavanna ciraṃ cittamanuvartate| dveṣo dvidhā santāpakaḥ| ādāvātmānaṃ santāpayati ante paraṃ santāpayati| kiñca dveṣo niyamena narakāya bhavati| dveṣotthakarmaṇāṃ bhūyasā narake pātanāt| dveṣaḥ kuśalapuṇyāni vināśayati yaduta dānaśīlakṣāntayaḥ| imāstrisraḥ karuṇācittajāḥ| dveṣasya karuṇāvirodhitvāt [tāḥ] vināśayati| dveṣajañca karma sarvamante cittaṃ paritāpayati| dveṣendriyavān nirdayatvāt krūracaṇḍāla ityucyate| sattvāḥ sadā duḥkhinaḥ punardveṣeṇa pīḍitāḥ vraṇe prayuktakṣāravat| kiñca sūtre bhagavān svayaṃ dveṣadoṣānāha-dveṣabahulaḥ kutsitaḥ kharvākāro'praśāntabuddhiśayaḥ sadā bhīrucitto janānāmaśraddheya iti|

(pṛ) vyāpādabahulasya kāni lakṣaṇāni| (u) dhṛṣṭavāṅmanāḥ sadā anāttamanā bhavati| bhrukuṭikṣepeṇa durabhigamo'saṃśliṣṭamukhavarṇo durvimokasulabhakopaḥ sadā vyāpādopanāhamudito vigrahabhūṣaṇāyudheṣu prīto durmitrapakṣapātī sajjanavidveṣī, janānāṃ bhīṣaṇāyātathyadhyānacintano'lpahrayapatrapa ityevamādīni dveṣalakṣaṇāni| imānyanyeṣāṃ vipriyakarāṇi| ataḥ prahātavyāni|

(pṛ) kathaṃ sa prahātavyo bhaviṣyati| (u) sadā karuṇāmuditāpekṣābhāvanāyāṃ dveṣaḥ prahīyate| dveṣasyādīnavaṃ paśyan dveṣaṃ prajahāti| tattvajñānalābhino dveṣaḥ prahīyate| kṣāntibalācca dveṣaḥ prahīyate| (pṛ) kiṃ nāma kṣāntibalam| (u) yaḥ paragarhādiduḥkhaṃ kṣamate sa kuśaladharmapuṇyaṃ labhate| nākṣāntijamakuśalaṃ labhate| idaṃ kṣāntibalam| kṣāntivihārī śramaṇa ityucyate| kṣāntirhi mārgasyādyaṃ dvāraṃ bhavati| ataḥ śramaṇadharmaṇaḥ kope'pi na kopavipākaḥ| nindāyāñca na nindāvipākaḥ| tāḍane ca na tāḍanavipākaḥ| yo bhikṣuḥ kṣamāvān sa pravrajyādharmā syāt| vyāpādavato na pravrajitadhardho bhavati| kṣāntiriyaṃ pravrajitadharmaḥ| ya ākāraveṣābhyāṃ bhikṣuḥ bhinnavyavahāro dveṣacittasahagataśca na sa bhavyo bhavati| yastu kṣamāvihārī sa eva karuṇāguṇasavanvitaḥ| kṣamāvihārī svahitaṃ sādhayati| kasmāt| dveṣakārī parān vyābādhituṃ kāmayānaḥ svātmānameva vyābādhate| yāni kāyavāgbhyāṃ paratra pratyuktānyakuśalāni| [teṣā] makuśalānāṃ doṣāḥ śatasahasraguṇamātmanaiva labhyante| ato jñāyate dveṣo mahāntamātmāpakarṣaṃ karoti iti| ataḥ prājñenātmano hitaṃ kartukāmena mahadduḥkhaṃ mahatpāpañcāpākurvatā kṣāntirācaritavyāḥ|

(pṛ) ko nindādiduḥkhaṃ khamate| (u) yo'nityatāṃ bhāvayati bahulīkaroti pratibudhyate sarvadharmā kṣaṇikāḥ, nindako vedakaḥ sarvo'pi kṣaṇika iti| tasya kutra dveṣa utpadyeta| śūnyatācittasya samyak bhāvanayā kṣamamāṇa evaṃ cintayati dharmeṣu vatustaḥ śūnyeṣu ko nindakaḥ ko vā nindāvedaka iti| yadi vastu satyaṃ tadā [ta]dvedanā kṣantavyā| ahaṃ satyato doṣavān iti pūrvapuruṣāḥ satyaṃ vadanti, kasmāt dviṣāmi| yadi vastu satyaṃ| te puruṣāḥ svayameva mṛṣāvādapāpaṃ labheran| kasmādahaṃ dviṣāmīti| aśubhanindāṃ śṛṇvan evaṃ cintayet sarve lokā yathākarma vipākaṃ vedayante| mayā purā idaṃ nindākarma samupacitamāsīt| tadidānīṃ pratyanubhavitavyam| kasmād dviṣyāmīti| yadi cāśubhanindāṃ śṛṇoti taddoṣamātmani bhāvayet| ātmavaśenaiva kāyamanubhavāmi| kāyaśca duḥkhabhājanam| ato nindā'nubhavitavyeti| kṣāntivihārī evaṃ cintayet padārthāḥ pratītyasamutpannāḥ| idamaśubhaṃ nindākarma śrotravijñānamanovijñānaśabdādisamutpannam| eṣu ahaṃ dvyaṅgasamanvitaḥ| parastu śabdamātrasamanvitaḥ| evañca mamaiva pāpāṅgaṃ bahu| kasmāt dviṣāmi| mayā śabdasyāsya nimittagrahaṇādeva daurmanasyopāyāsāḥ sambhavanti ityahameva duṣṭaḥ| kṣāntimān na parān doṣayati| kasmāt dveṣādīni pāpāni na sattvānāṃ doṣāḥ, sattvā vyādhisamutthāpitacittatvādanīśvarāḥ| yathā bhūtacikitsako bhūtoccāṭanādhyavasito bhūtameva dviṣati na tu rogiṇam| ayaṃ vīryotsukaḥ kuśaladharmāṇāṃ sañcaya ārajyate| ataḥ parapravādān na gaṇayati| buddhānāryasaṅghañca smṛtvā na nindāḥ pramocayati| yathā nindāpaṭavo brāhmaṇādayo buddhaṃ vividhaṃ nindanti| yathā vā śāriputrādiṣu brāhmaṇaiḥ prayujyante'pavādanindāḥ| kaḥ punarvādo'smāsu tanupuṇyeṣu|

kiñcedaṃ cintayet lokā akuśabahulā ātmajīvitamahṛtvaiva kaṭukaṃ kurvanti| kiṃ punastāḍananindāmiti| kiñcaivaṃ cintayet- aśubhanindādinā na mama duḥkhamiti vedanā kṣantavyā| yathā bhagavān bhikṣūn śāsti-kāye krakaceṇa vidīrṇe'pi vedanā kṣantavyā| kā punarnindā iti| idamācaran sadā saṃsārānnirvidyate| nindāyāṃ labdhāyāṃ nirvedaṃ bhūyasā mātrayā suniśritamavagamyākuśalamācarati| sa jānāti ca nindāyā akṣamā ante duḥkhaṃvipākavedanā ityevaṃ cintayan narake mā bhūt pāta iti gurvīmapi nindāṃ vedayate| so'tīva hryapatrapāsāpekṣaḥ cintayati ahaṃ mahāpuruṣasya bhagavataḥ śrāvako mārgabhāvayitā| [mama] kathamutpādayedakāryaṃ kāyavākkarma iti| kṣānticāribhirbodhisattvaiḥ śakrādibhiśca labhyaṃ kṣāntibalaṃ śrūyate ca| ataḥ kṣāntiḥ kāryā||

vyāpādavargaḥ ṣaḍviṃśatyuttaravaśatatamaḥ|

127 avidyāvargaḥ

śāstramāha-prajñaptyanuvartanamavidyā| iti| yathāhuḥ-pṛthagjanā ātmarutamanuvartante| tatra nāsti vastuta ātmā nātmīyam| dharmāṇāṃ samavāyaḥ kevalaṃ prajñaptyā puruṣa ityucyate| pṛthagjanānāmavivekādātmacittaṃ pravartate| ātmacittapravṛttiriyamavidyaiva|

(pṛ) bhagavānāha-pūrvāntājñānavidyā iti| kasmāducyate| ātmacittamātramiyamavidyeti| (u) atītādau bahavo bhrāntāḥ| ata āha-tatrājñānamavidyeti| ata āha tasyājñānamavidyeti| sūtre ca vidyāyā artho vivṛtaḥ-yasya kasyacit jñānaṃ vidyeti| keṣāṃ dharmāṇāṃ jñānam| rūpamanityamiti yathābhūtajñānam| vedanā saṃjñā saṃskārā vijñānamanityamiti yathābhūtajñānam| vidyāyā viruddhā vidyā'vidyā| tathā ca yathābhūtā vidyā avidyaiva|

(pṛ) yathābhūtāvidyā yadyavidyā| tarupāṣāṇādidharmā api avidyā syāt| yathābhūtavidyāyā abhāvāt| (u) maivam| tarupāṣāṇāni cācittakāni na pūrvāntādi vikalpayanti| avidyā tu vikalpinīti na tarupāṣāṇayoḥ samānā| (pṛ) avidyā nāma dharmābhāvaḥ| yathā puruṣasya cakṣuṣā rūpādarśanaṃ nādarśanadharmo bhavati| ato vidyāyā abhāvamātramavidyā| na dharmāntaram| (u) maivam| yadyabhāvo'vidyā| pañcaskandheṣu asti pudgala iti mithyākalpanā ghaṭaśakale ca suvarṇasaṃjñotpadyata iti kasmādbhavati| ato jñāyate mithyāvikalpasvabhāvā'vidyā| na tu vidyāyā abhāvo'vidyeti| avidyāpratyayāḥ saṃskārādayaḥ santatyā pravartante| yadyabhāvaḥ kathamutpādayet| (pṛ) na vidyā avidyā iti cet idānīṃ vidyāṃ vihāya sarve dharmā abhāvāḥ syuḥ| ato naiko dharmo'vidyā bhavati| (u) avidyeyaṃ svalakṣaṇata ucyate nānyadharmataḥ| yathocyate akuśalamevākuśalasvarūpaṃ nāvyākṛtam| tathā'vidyā'pi| kusūlaṃ puruṣākāramapi puruṣagatyabhāvāt apuruṣa ityucyate| evamiyaṃ vidyā savikalpā'pi yathābhūtaṃ na prajānātītyavidyetyucyate| na tarupāṣāṇayorapi tathā|

(pṛ) yānyuktāni arūpamapratighamanāsravamasaṃskṛtamiti tāni sarvāṇi tadanyābhidhāyakāni| kasmādavidyā'pi naivam| (u) asti kadācidayaṃ nyāyaḥ| akuśalādiṣu tu naivaṃ bhavati| (pṛ) kecidāhuḥ-vidyāyā abhāvamātramavidyeti| yathā prakāśābhāve tama iti| (u) loke dvidhā vadanti-vidyāyā abhāvo'vidyeti| kadācidviparītā vidyā avidyeti| vidyāyā abhāvo'vidyeti yathā vadanti loke-adho'rūpadarśī, badhiro'śabdaśroteti| viparītā vidyā avidyeti-yathā rātrau sthāṇuṃ dṛṣṭvā puruṣa iti buddhirbhavati| puruṣaṃ vā dṛṣṭvā sthāṇubuddhiḥ| yadi kaścididamiti yathābhūtaṃ na prajānāti| tadajñānam| mithyācittaṃ kleśaḥ| ayaṃ saṃskārāṇāṃ pratyayaḥ| arhataḥ samucchedānna santi avidyāpratyayāḥ saṃskārāḥ| yadi na vidyā avidyeti| arhato buddhadharmeṣu vidyā nāstīti vidyā'vidyā syāt| yo'vidyāvān na so'rhan| [ato] jñātavyaṃ pṛthagasti avidyāsvarūpam| idaṃ mithyācittamiti|

sarve kleśā asyā avidyāyā aṅgāni| kasmāt| sarveṣāṃ kleśānāṃ mithyācāra [rūpa]tvāt| te puruṣāṇāṃ cittāvaraṇā andhatamorūpāḥ| yathāha-kāmarāgī na dharmaṃ paśyati, kāmarāgī na puṇyaṃ paśyati iti| tatkāmopādātā andhatamobhūmaḥ| evaṃ krodhamohāvapi| sarve kleśāḥ saṃskārāṇāmutpādakāḥ| uktantu sūtre-avidyāpratyayāḥ saṃskārā iti| ato jñāyate sarve kleśā avidyā iti| aśūnyatādarśino nityamastyavidyā| kliṣṭāvidyāmātraṃ sarvasaṃskārāṇāṃ pratyayaḥ| viparītā vidyā avidyetyucyate| adṛṣṭaśūnyabhāvasya nityamastīyamavidyā| ato jñāyate avidyāṅgāni sarve kleśā iti|

(pṛ) avidyā kathamutpadyate| (u) asaddhetuṃ śrutvā cintayato'vidyotpadyate| yathā asti dravyamastyavayavī asti cit, sarve dharmā akṣaṇikāḥ, nāsti punarbhavaḥ| śabda ātmā, sa ca nityaḥ, tṛṇavṛkṣādayaḥ sacetanā ityevamādimithyāgrahe sati avidyotpadyate| asatkāraṇairvā'vidyotpadyate| yaduta durmitrasaṃstavo'saddharmaśravaṇaṃ mithyāmanaskāro mithyāsamudācāra ityebhiścaturbhiḥ kāraṇairavidyotpadyate| anyakleśajananapratyayāḥ sarve'vidyājananahetavaḥ| avidyāhetubhyaścāvidyotpadyate| yathā yavebhyo yavāḥ śālibhyaḥ śālayaḥ| evaṃ yatrāsti sattvakalpanā, tatrāvidyotpadyate| kiñcoktaṃ sūtre-mithyāmanaskārapratyaye'vidyotpadyata iti| mithyāmanaskāraścāvidyāyā nāmāntarameva| puruṣaṃ dṛṣṭvā astīti buddheḥ pūrvameva puruṣamanaskāra utpadyate paścānniścaya ityato'vidyetyucyate| idamubhayaṃ pūrvāparalakṣaṇamanyonyasahāyamutpadyate| yathā vṛkṣātphalaṃ bhavati phalādvṛkṣaḥ|

avidyāyāḥ ke doṣāḥ| (u) sarve vipattyupāyāsā avidyādhīnāḥ| kasmāt| [yasmāt] avidyātaḥ samutpadyante rāgādayaḥ kleśāḥ| tebhyo'kuśalaṃ karma| tataḥ kāyānubhavaḥ| tatpratyayo vividhavipatyupāyāsānāṃ pratilābhaḥ| yathoktaṃ sūtre-avidyānivṛtasya [bhikṣavo vālasya] tṛṣṇāsamprayuktasyaivamayaṃ kāyaḥ samudāgata iti| siṃha nādasūtre coktam-upādānāni tṛṣṇānidānānīti| gāthā cāha-

yāḥ kāścidimā durgatayo'smiṃlloke paratra ca|
avidyāmūlakāḥ sarvā icchālobhasamucchrayāḥ|| iti|

avidyāsamutpannatvātsarvakleśānām| pṛthagjanā vedayante [sukhata] imān skandhān pañca [ye] 'śucayo'nityā duḥkhāḥ śunyā anātmakāḥ| ya āryāḥ te tān duḥkhān vedayante| samyaṅmanaskārātpañca skandhān prajahāti| yathoktaṃ sūtre-ātmasaṃjñā mithyāviparyāsa iti prajānato na punarutpadyata iti| ato'vidyāpratyayo bandho vidyāpratyayo mokṣa iti| loke sattvā avidyābalādalpādabhiniveśādbahūnādīnavān na paśyanti| yathā śalabhā agnau patanti| yathā vā matsyā aṅkuśaṃ gilanti| tathā sattvā api dṛṣṭe'lpāsvādagṛddhā bahūnādīnavān na pratīkṣante| tīrthikagranthairutpannamithyādṛṣṭikā vadanti na santi puṇyādīni iti| sarvamiyamavidyā| asatāṃ mārgo'kuśalahetuḥ| akuśalahetuḥ sarvo'vidyā| mithyādṛṣṭyā kṛtakarmaṇā bhūyasā narake patanti| mithyādṛṣṭayaḥ sarvā avidyayotpadyante| buddho bhagavān sarvajñaḥ śāstā trayāṇāṃ dhātūnāṃ samyak caryāviśuddha āryavinīta ityādi tīrthikā na vivicya prajānanti| yathā sadratnamandhā nirākurvanti| ime'vidyāyā doṣāḥ|

kiñca sarvasattvānāṃ vipattyupāyasavipralopādayaḥ sarve'vidyādhīnāḥ| sarve ca lābhasaṃsiddhiprakarṣā vidyādhīnāḥ| yo vardhitāvidyaḥ sa ekāntato'vīcinarake patati| yathā kalpādau janā āsvādastuccha ityanabhijñāya [tatra] rāgādhyavasāyamutpādayāmāsuḥ| ato rūpabalāyurādayo vinaṣṭāḥ| ato jñātavyamavidyayā sarve lābhāḥ pramuṣitā iti| iyamavidyā ca tatprajñānamātreṇa prahīyate| rāgādibhistu na tathā| rāgacitte nāsti krodhaḥ| krodhacitte nāsti rāgaḥ| avidyā tu sarvacitteṣu vartate| abhāvitaprajñasya cāvidyā sadā citte vartate| sarvakleśeṣu avidyā prabalā| yathoktaṃ sūtre-avidyā pāpīyasī gurvī durvimokā ca iti| avidyā ca dvādaśanidānānāṃ mūlam| asatyāmavidyāyāṃ karmāṇi nopacīyante na saṃsidhyanti| kasmāt| nahyasti arhatāṃ sattva[saṃjñā]lakṣaṇam| avidyāvirahānna karmāṇyu pacīyante| karmaṇāmanupacayādvijñānādīnyaṅgāni na punaḥ prādurbhavanti ato jñāyate avidyā sarvaduḥkhānāṃ mūlamiti|

pratyakṣaṃ dṛśyate khalu asminnaśucikāya āsaṅgaḥ, anitye nityasaṃjñā ca| yathā riktamuṣṭirbālānāmullāpanāya| yathā ca māyā mūḍhānāṃ puraḥ pradarśayati mṛdaṃ suvarṇamiti| prākṛtā mūḍhā dṛṣṭe pāpādhiṣṭhitā abhidhānenollapanīyā bhavanti| tathā lokā api cakṣuṣā aśuci dṛṣṭvā tadvañcitā bhavanti| caittā dharmā kṣaṇikāḥ, nimittagrahaṇādutpadyante| kṣaṇike rūpe mohānnimittaṃ gṛhṇanti| tathā śabdādāvapi| tasmāddurvimokā| ime'vidyāyā doṣāḥ|

(pṛ) avidyābahulasya puṃsaḥ kāni lakṣaṇāni| (u) ayaṃ bhayasthāne nirbhayo bhavati| susthāne prītivigataḥ sajjanadveṣī durjanasnidgho'bhiprāyasya viparyayagrāhī priyamitre sadā pratikūlaḥ tucchavastuṣu sāragrāhī alpahrayapatrapo na vicikitsāpratīkṣī, na pareṣāṃ tarpaṇa ātmanāpi durniṣevaṇo mūḍho'vijñātā sujīrṇamalinavastro bhramati| ramyapradeśādaśucipradeśamandhakāre prayāti| ātmanaivātmānaṃ mahāniti ślāghamānaḥ parasya laghūkaraṇe tṛpyati| apathenātmaguṇān prakaṭayati| doṣaṃ doṣa iti na vijānāti| hitaṃ hitamiti na vijānāti| apariśuddho'nairyāṇiko bhāṣaṇe'paṭuḥ sadā krodhopanāhamuditaḥ paropadeśaṃ viparyayato gṛhītvā [tatra] paramādhyāvasito durlabhamabhyasya suvinaśvaraṃ labhate| labdhasyāpi nārtha vetti| viditamapi mithyā viparyayati| evamādilakṣaṇāni sarvāṇyavidyādhīnāni| ato jñāyate'vidyā'pramāṇaduṣṭā ataḥ prahātavyeti|

(pṛ) kathaṃ prahātavyā| (u) tattvajñānaṃ bhāvayato'vidyā prahīyate| (pṛ) skandhadhātvāyatanānāṃ jñānamapi tattvajñānam| kasmātsūtra uktam-avidyāyā bhaiṣajyaṃ pratītyasamutpādaḥ pratītyasamutpādabhāvanā vā iti| (u) tīrthikā bahavo bhrāntāḥ| hetau bhrāntā vadanti-īśvarā dayo lokakāraṇamiti| vastutastu bhrāntā vadanti-asti dravyamastyavayavītyādi| pratītyasamutpādā[di]dvayaṃ bhāvayato ['vidyā] prahī yate| (pṛ) pratītyasamutpādo'vidyāyā bhaiṣajyam| kasmāducyate dvayamiti| (u) anyajñānasaṃjihīrṣayā| skandhadhātvāyatanādi bhāvayannapi avidyāṃ bhinatti| mithyādṛṣṭimātraṃ gurutarāvidyā| mithyādṛṣṭiśca pratītyasamutpādapraheyā| ato dvayamityucyate| evaṃ rāgadveṣāvapi| laukikā bhūyasā ghaṭādipade bhrāntāḥ| yathā ghaṭapadaṃ śṛṇvato manasi saṃśaya udeti kiṃ rūpādiḥ ghaṭaḥ kiṃvā rūpādivyatirikto'nyo'sti ghaṭa iti| evaṃ pañcaskandhātmakaḥ puruṣaḥ kiṃ vā tadvyatirikto'nyo'sti puruṣa iti| samāhitacittaḥ kāya evātmā kāyādanya ātmā iti śāśvatocchadākhye'ntadvaye na patati| yaḥ prajānāti ghaṭaḥ pratītyasamutpanno rūparasagandhasparśamaya iti| evaṃ rūpādayaḥ skandhaḥ puruṣa iti| [sa] evaṃ prajānan nāmajaṃ saṃśayaṃ prajahāti| idaṃ nāma dharmāṇāṃ paramārthaṃ sañchādayati| yathāha devatāparipṛcchāsūtram-

nāma sarvamadhvabhāvi nāma bhūyo na vidyate|
ekadharmasya nāmno'sya sarve dharmā vaśānugāḥ|| iti|

kiñcāha-lokasya samudayaṃ paśyato'bhāvadṛṣṭirnirudhyate| lokasya nirodhaṃ paśyato bhāvadṛṣṭirnirudhyate| iti| api coktam-saṃskārāṇāṃ santatiṃ pañcaskandhānāṃ saṃsaraṇaṃ vadanti| ime'vidyādīnavāḥ pratītyasamutpādaṃ bhāvayato nirudhyanta iti| ukta ñca sūtre-yaḥ pratītyasabhutpādaṃ paśyati sa dharmaṃ paśyati| yo dharmaṃ paśyati sa buddhaṃ paśyatīti| evaṃ yo nāmajaṃ saṃśayaṃ prajahāti so'parapratyayaḥ paramārthato buddhaṃ paśyati| atastattvajñānādavidyā kṣīyate| pratītyasamutpādaṃ samyak prajānan tattvajñānaṃ pratilabhate| saṃkṣepata uktaṃ caturaśītidharmaskandhe-yā kācana prajñā sarvā sā'vidyāvyāvartinīti| avidyā ca sarvakleśānāṃ mūlaṃ sarvakleśānāṃ sahakāriṇī cetyevaṃ pratītyasamutpāda [jñāne] avidyā prahīyate||

avidyāvargaḥ saptaviṃśatyuttaraśatatamaḥ|

128 mānavargaḥ

(pṛ) trayaḥ kleśāḥ saṃsārasya mūlamityuktam| ato'nyaḥ punarasti na vā| (u) asti mānākhyaḥ| (pṛ) katamo mānaḥ| (u) mithyācittenātmana unnatirmāna ityucyate| māno'yaṃbahuvidhaḥ| avara ātmani unnatirmānaḥ| sameṣu samatāmanyatā'pi māna ityucyate| tatrātmabuddhinimittagrahadoṣasattvāt| sameṣu ātmana unnatirmahāmānaḥ| viśiṣṭeṣu ātmana unnatirabhimānaḥ| pañcasu skandheṣu ātmanimittagraho'smimānaḥ| asmimāno dvividho nimittapradarśano'nimittapradarśana iti| nimittapradarśanaḥ pṛthagjanānāmātmamāno yaduta rūpamātmā, rūpavānātmā, ātmani rūpaṃ, rūpa ātmā iti darśanam, evaṃ yāvadvijñānamapi| iti viṃśatidhā pradarśanāt nimittapradarśanaḥ| animittapradarśanaḥ śaikṣajanānāmasmimānaḥ| yathā sthaviraḥ kṣemaka āha-na khalvāyuṣman rūpamasmīti vadāmi, na vedanā, na saṃjñā, na saṃskārā, na vijñānam, [nāpyanyatra vijñānādasmīti vadāmi]| api ca ma āyuṣman pañcasūpādānaskandheṣu anusahagato'smīti mānaḥ asmīticchandaḥ asmītyanuśayo'samuddhataḥ| [ityādi]| ayamasmimāna ityucyate|

yaḥstrota āpattyādiphalaviśeṣānapratilabhya pratilabdhavāniti vadati so'dhimānaḥ| (pṛ) alābhe kasmādbhavati lābhabuddhiḥ| (u) dhyānābhyāse'lpāsvādalābhāt saṃyojanā nuśayaṃ vyāvartayati na punaścitte samudācarati| ato'yaṃ māno bhavati| śrutacintāmayaprajñābalena ca sadā kalyāṇamitramupasadya [ta]tsamudācāravivekamabhirocayati| pañcaskandhānāṃ lakṣaṇamalpaṃ jñātvā strotaāpattyādiphalasaṃjñāmutpādayati| [aya] madhimānaḥ|

(pṛ) adhimānasya ke doṣāḥ| (u) ante daurmanasyopāyāsairbhavitavyam| yathoktaṃ sūtre-yo bhikṣuḥ kathayati ahaṃ samuddhatavicikitsaḥ pratilabdhamārga iti| [tasya] purata evaṃ kathayet-atigabhīraḥ pratītyasamutpādo lokottaradharma iti| yadyayaṃ bhikṣurvastuto'pratilabdhamārgaḥ| [tadā'sya] imaṃ dharmaṃ śṛṇvataḥ kaukṛtyopāyāso bhavati| ato yatnenādhimānamimaṃ samucchindyāt| adhimānini buddhā bhagavanto mahākāruṇikā api [taṃ] dūrīkṛtya na dharmāvavādaṃ kurvanti| ataḥ samucchindyāt| kiñcādhimānī dharmasya mithyādarśane viharati| ato nāsti tāttviko guṇaḥ| tadyathā vaṇik gabhīramahāsamudragato ratnābhāseṣvāsakto bhavati| tathā'yamapi buddhaśāsanārṇavagataḥ alpaṃ dhyānasukhaṃ pratilabhya pāramārthikamārga iti tatrāsaṅgaṃ janayati| adhimānī ante maraṇakāle na mārgaṃ vedayate| ato yatnena pāramārthikatattvajñānamanviṣyāt| adhimānī svārthaṃ vināśayati sammohañca bardhayati| alabdhe labdhasaṃjñāvatvāt| ato nātmānamātmanaiva vañcayet| iti kṣipraṃ visṛjet|

yaduttamaṃ puruṣamavaraṃ vadanti| tadayathā bhavatīti ayathāmāna ityucyate| ayaṃ svayamucco'pi svātmabhāvamavanamayati| yadaguṇāḥ santa ātmānamunnamayanti| tanmithyāmāna ityucyate| akuśaladharmairātmana uccakaraṇamapi mithyāmānaḥ| yat sujane pūjye pṛṣṭhato'satkāra uddhatamānaḥ saḥ| ityādi mānalakṣaṇam|

(pṛ) kathaṃ māna utpadyate| (u) skandhānāṃ paramārthalakṣaṇamajānānāṃ māna utpadyate| yathoktaṃsūtre-ye kecit [śramaṇā brāhmaṇā vā] anityena rūpeṇa [duḥkhena vipariṇāmadharmeṇa] śreṣṭho'hamasmīti samanupaśyanti| sadṛśo['hamasmāti samanupaśyanti] hīno ['hamasbhīti samanupaśyanti] kimanyatra yathābhūtasyādarśanāt| evaṃ yāvadvijñānamiti| skandhānāṃ paramārthalakṣaṇaṃ jānatāṃ nāsti mānaḥ| kāyānusmṛtiṃ bhāvayato nāsti mānaḥ| yathā gauḥ śṛṅgamapekṣya tīkṣṇo bhavati| tacchṛṅge gate na bhavati| kāyo'śuciḥ navadvāreṣu malaprasrāvī| kaḥ prājña imamapekṣya ucco'smīti [manyeta] evamādikāyānusmṛtipratyaye tu nāsti mānaḥ| prājño jānāti sarve sattvā yadi vā daridrī yadi vā dhanī yadi vā pūjyo yadi vā jadhanyaḥ sarve'pi asthimāṃsasnāyusirāpañcasandhipeśīkalalasamavāyamayakāyāḥ, jātijarāvyādhimaraṇadaurmanasyaparidevaduḥkhopāyāsasamanvitā rāgakrodhādipuṇyapāpakarmayuktā narakādidurgatibhāginaśceti| kathamutpādayenmānam| ābhyantaraṃ bāhyaṃ cittaṃ pratītyasamutpannaṃ sarvaṃ kṣaṇikamiti paśyato na bhavati mānaḥ| cittasamādhiñca samyak bhāvayato na bhavati mānaḥ| kasmāt| nimitte'nugate hi māna utpadyate| asati nimitte kutra mānamutpādayet| kiñca prājñasya śīlādiṣu satsu na bhavati mānaḥ| kasmāt| śīlādayo hi sarve eṣāṃ kleśānāṃ kṣayakarāḥ| asatsu guṇeṣu kaḥ prājño'sadvastuni mānamutpādayet| anityatādilakṣaṇaṃ bhāvayato māno nirudhyate| kaḥ prājño'nityena duḥkhena aśucinā padārthena mānaṃ kuryāt|

(pṛ) mānasya ke doṣāḥ| (u) mānātkāyo bhavati| kāyātsarvaṃ duḥkhaṃ pravartate| yathāha bhagavān sūtre-yadāhaṃ māṇavako'bhūvam, na tadā mānalakṣaṇamājñāsiṣam ahamiti vedanāvyākaraṇaṃ kutracidutpatsyata iti| anyamānānāmaprahīṇatvāt| sarve kleśā nimittagrahānuvartinaḥ| ahamiti nimitteṣu mahat| ato jñāyate mānātkāyo bhavatīti| māno'yaṃ mohabhāgīyaḥ| kasmāt| cakṣuṣā rūpaṃ dṛṣṭvā ahaṃ paśyāmītyāha| māno'yamanītyā ca pravartate| kasmāt| sarve lokā anityā duḥkhā anātmakāḥ| kathamanena māno bhavati| ato rāgadveṣamohāḥ paramānītayaḥ| manoddhitaṃ karma tīkṣṇaṃ gurukañca| gabhīrāsaktatvāt| rāgoddhitantu nedṛśaṃ bhavati| mānabalādrāgādayo vardhante| anena rāgeṇa labdho gotrādimānastu vipulaṃ vardhate| asmimānapratyayaṃ pravartate nīcakulam| siṃhavyāghra vṛkeṣvapi bhavati| asmātpratyayānnarake patati| mānasya santyevamādīnyapramāṇānyavadyāni|

(pṛ) kiṃ mānabahulasya lakṣaṇam| (u) ayaṃ samupāttadhārṣṭyo duḥsahabhāṣaṇo'satkāracitto'lpabhayaḥ svairācāramuditaḥ svayañca mahāduḥśāsano yatkiñcijjadhanya[mapi]svayaṃ bahumānī, parakutsanapriyāluritīme doṣā durapaneyāḥ| ato jñāninā nācaritavyāḥ| māno'yaṃ sarvaguṇānāṃ vighaṭakatayā pravartate||

mānavargo'ṣṭhāviṃśatyuttaraśatattamaḥ|

129 vicikitsāvargaḥ

śāstramāha-vicikitsā nāma tattvārthe buddhyaviniścaḥ kimasti vimuktiḥ kiṃ vā nāsti| kimasti kuśalamakuśalam| uta na| kimasti ratnatrayam| uta na iti|

(pṛ) vṛkṣe saṃśayo bhavati kiṃ sthāṇuḥ kiṃ vā puruṣa iti| mṛtpiṇḍe saṃśayo bhavati kiṃ mṛtpiṇḍaḥ uta kokila iti| madhukare saṃśayo bhavati kiṃ madhukaraḥ kiṃ vā jambūphalamiti| sarpe saṃśayo bhavati kiṃ sarpaḥ kiṃ vā rajjuriti| ghoṭakamṛge saṃśayo bhavati kiṃ prabhā kiṃ vā salilaṃ iti| evamādayaḥ saṃśayahetavaścākṣuṣavijñānajanakāḥ| dhvanau saṃśayo bhavati kiṃ mayūrakṛta uta manuṣyakṛta iti| gandhe saṃśayo bhavati kimutpalagandhaḥ uta saṃparkagandha iti| rase saṃśayo bhavati kiṃ māṃsarasa uta māṃsābhāsarasa iti| sparśe saṃśayo bhavati kimautpattikatantava uta paripakvatantava iti| mānasavijñānantu nānāvidhasaṃśayajanakam| yathā kimayaṃ dharmo dravyavān uta guṇamātram| vimastyātmā uta na ityevamādayaḥ kiṃ saṃśayā na santi|

atra brūmaḥ| sthāṇurvā puruṣo va ityevamādibhistu na kleśā bhavanti| na ca te punarbhavasya pratyayā bhavanti| kṣīṇāsravāṇāmapyetatsambhavāt|

(pṛ) vicikitseyaṃ kathamutpadyate| (u) dvividhadharmadarśanaśravaṇajñānairvicikitsā bhavati| kasmāt| pūrvaṃ dvidhāvasthitaṃ padārthaṃ sthāṇuṃ puruṣañca dṛṣṭvā paścāddūrataḥ paśyati puruṣādi vastu tadā saṃśeta sthāṇurvā puruṣo veti| tadā mṛdādāvapi| dvidhāśravaṇam-yadi kaścicchṛṇoti asti puṇyaṃ pāpamiti| paścācchṛṇoti loke nāstīti| ataḥ saṃśayo bhavati| dvidhājñānam-yadā deve varṣati nadī samṛddhā bhavati| jalasetubhede'pi nadī samṛddhā| yathā deve vivṛkṣati pipīlikāpotānyaṇḍavāhīni| kasmiṃścit [kutracit] khanatyapi aṇḍasaṃkrānto gacchati| mayūrakūjanaṃ puruṣo'pi kartuṃ śaknoti| kiñcidvastu dṛśyaṃ yathā ghaṭaḥ| kiñcidadṛśyaṃ yathā'lātacakram| adṛśyaṃ vastu yathā vṛkṣamūlaṃ pṛthivyāmadhastāt jala[sthaṃ]vā| kiñcidavastu adṛśyañca yathā dvitīyaṃ śiraḥ tṛtīyo bāhuḥ| evamādibhirdvidhādharmadarśanaśravaṇajñānaiḥ saṃśayo bhavati|

aparīkṣya darśanācca saṃśayo bhavati| yathā'tidūrādibhiraṣṭapratyayaiḥ| dvidhāśraddhāvattvena ca saṃśayo bhavati| yathā kaścidvadati-asti paraloka iti| [anyaḥ] kaścidvadati nāstīti| ubhayorapi puruṣayoḥ śraddhāvataḥ saṃśayo bhavati| vimate vastuni yāvadviśiṣṭalakṣaṇaṃ na paśyati tāvatsaṃśayo bhavati| viśiṣṭalakṣaṇaṃ paśyatastu saṃśayo na bhavati| (pṛ) kathaṃ viśiṣṭhalakṣaṇaṃ paśyati| (u) darśanaśravaṇajñānānāṃ viniścayādvigatasaṃśayo bhavati| bhagavacchāsane yaḥ kāyena dharmatālakṣaṇaṃ sākṣātkaroti| so'tyantavigatasaṃśayo bhavati| yathā bodhisattvo bodhimaṇḍe niṣaṇṇo'vadat vyavasāyena brāhmaṇalabdhaṃ gamīraṃ dharmamabhisametya pratyayān jānan paśyaṃśca prakṣīṇasaṃśayajālo bhaveyamiti| sadyuktiprajñālābhinaśca saṃśayaḥ prahīyate| yathā jñānī saṃskārāṇāṃ pratītyasamutpādaṃ śrutvā vijñāya ca nirdhāsyati saṃsāro'nādirityevamādi|

(pṛ) vicikitsāyāḥ ke doṣāḥ| (u) vicikitsābahulasya laukikaṃ lokottaraṃ sarvaṃ na sidhyati| kasmāt| sandidghaḥ pumān na kāryaṃ karma karoti| yat karoti tat jaghanyaṃ bhavati| sādhayitumakṣamatvāt| uktañca sūtre-vicikitsā cittasyānuprarohaḥ| tadyathā satṛṇakṣetre'nuprarohabahulatvādanyatṛṇānyeva na prarohanti| kiḥ punaḥ śālisasyādīni| evaṃ cittaṃ vicikitsāprasṛṣṭamasadvastunyeva samādadhāti| kiṃ punaḥ samyak samādhau iti| kiñcāha bhagavān-vicikitsā nāma tamaso rāśiriti| sa tamaso rāśistrividhaḥ atīto'nāgataḥ pratyutpanna iti| sa tamaso rāśirātmadṛṣṭīnāmuttisthānam| puruṣo'yaṃ cittaṃ samādadhāno'pi mithyā samādadhāti| vinā bhagavacchāsanaṃ na samyaksamādhimān iti vaktuṃ śakyate| bahavaḥ sattvā āmaraṇaṃ vicikitsāvinaṣṭāḥ| tadyathāha-aṣṭakādayaḥ pañcābhijñā maharṣayaḥ saṃśayālīḍhā vipannā iti| saṃśayānasya dānādi kurvataḥ puṇyamavipākaṃ vā syādalpavipākaṃ vā| kasmāt| imāni puṇyakarmāṇi cittodgatāni| tasya puruṣasya cittaṃ sadā vicikitsākaluṣitamityato nāsti kuśalam| uktañca sūtre-vicikitsitacitto dānaṃ datvā pratyantabhūmau vipākaṃ vedayata iti| kasmāt| vicikitsābahulo naikāgracitto yathākālaṃ pāṇibhyāṃ prayacchati| nāpi vividhaṃ satkāracittamutpādayati| ataḥ pratyantabhūmau kṣudraṃ vipākaṃ vedayate| tadyathā pāyāsyādayaḥ kṣudrarājāḥ|

(pṛ) nāstīyaṃ vicikitsā| kasmāt| vicikikitsā nāma caitasikadharmaḥ| caitasikāśca kṣaṇikāḥ| san na vicikitsā| asan api na vicikitsā| naikaṃ cittaṃ sat asaditi bhavati| ato nāstīti jñāyate| (u) nāhaṃ vadāmi kṣaṇikeṣvasti vicikitseti| anirdhāritacittasantāno vicikitsetyākhyāyate| na tasmin samaye cittaṃ nirdhārayati ayaṃ sthāṇurayaṃ puruṣa iti| satanyamānamidaṃ cittamaśraddadhānatvādāvilam| mithyādarśanādasti vā nāsti veti vicikitsanna śraddadhate|

aśraddheyaṃ dvividhā vicikitsāsambhavā mithyādarśanasambhavā iti| vicikitsāsambhavā laghutarā| mithyādarśanasambhavā tu gurutarā| śraddhā ca dvividhā samyadgarśanasambhavā śravaṇasambhaveti| samyadgarśanasambhavā śraddhā dṛḍhā bhavati śravaṇasambhavā tu naivaṃ bhavati||

vicikitsāvarga ekonatriṃśaduttaraśatatamaḥ|

130 satkāyadṛṣṭivargaḥ

pañcasu skandheṣu ātmabuddhiḥ satkāyadṛṣṭiḥ| vastuta ātmano'bhāvātpañcaskandhālambinītyucyate| kāyaḥ pañcaskandhātmakaḥ| tatrotpannā [ātma] dṛṣṭiḥ satkāyadṛṣṭirityucyate| nirātmaka ātmanimittagrahaṇāt dṛṣṭirityākhyāyate|

(pṛ) pañcasu skandheṣu ātmeti nāmakaraṇe ko doṣaḥ| yathā ghaṭādayaḥ padārthāḥ pratyekaṃ svalakṣaṇāḥ| na tatrāsti doṣaḥ| tathātmā'pi| skandhavyatirikta ātmā'stīti brūvatastu doṣaḥ syāt| (u) yadyapi na skandhavyatirikta ātmetyucyate| tathā'pīdaṃ duṣṭam| kasmāt| tīrthikā hi vadanti-ātmā nityaḥ| asminnadhvani kṛtakarmaṇāmante vipākavedanāt iti| evaṃ bruvataḥ pañcaskandhā eva nityāḥ syuḥ| ātmavādī manyate ātmā eka iti| tathā sati pañcaskandhā eka eva syuḥ| ityayaṃ doṣaḥ| ātmagrahaśca duṣṭaḥ| kasmāt| ātmabuddhau hi ātmīya [buddhi] rasti| ātmīye sati rāgadveṣādayaḥ sarve kleśāḥ samudbhavanti| ato jñāyata ātmabuddhiḥ kleśānāmutpattisthānamiti| yadyapīme na vadanti skandhavyatirikta ātmeti| [tathāpi] skandheṣu nimittagrahānna [teṣāṃ] śūnyatāyāmavacaranti| śūnya[tā]yāmanavacaraṇātkleśāḥ sambhavanti| kleśebhyaḥ karma sambhavati| karmato duḥkham| evaṃ jananamaraṇasantāno'vicchinno bhavati| ima ātmakalpanayā kāyaśiraścakṣurhastapādasyaudārikaṃ vivekameva na labhante| kiṃ punaḥ skandhānāṃ vivekam| eka ātmā nitya ātmeti samādānāt| yo na vivecayati| ko'vakrāmati śūnya[tāyā]m| ātmadarśīnirvāṇabhīta ātmā na bhaviṣyatīti| yathoktaṃ sūtre-pṛthagjanāḥ śūnyānātmatāṃ śrutvā mahābhītimutpādayanti ātmā na bhaviṣyati| ato nāsti kiñcidupalabhyamiti| evaṃ pṛthagjanā yāvatpāmopahataṃ kāyaṃ prārthayamānā na nirvāṇāya prayante| yaḥ śūnyatājñānapratilābhī sa punarnirbhīto bhavati| yathohopasenasūtram-

brahmacaryaṃ sucaritaṃ mārgaścāpi subhāvitaḥ|
tuṣṭa āyuḥkṣaye bhoti rogasyāpagame yathā|| iti|

ātmāstīti yo vadati sa mithyādṛṣṭau patati| yadyātmā nityaḥ tadā sukhaduḥkhayorvikāro na syāt| asati vikāre nāsti puṇyaṃ pāpaṃ vā| yadyanitya ātmā| tadā nāsti paralokaḥ| svabhāvato vimuktasyāpi nāsti puṇyaṃ pāpaṃ vā| ato jñāyate satkāyadṛṣṭirgurutaraṃ pāpamiti| kiñca satkāyadṛṣṭiko'tyantamūḍhaḥ| pṛthagjanāḥ sarve satkāyadṛṣṭyā vikṣiptacittā bhavanti| atyāsaṅgāt saṃsāre yātāyātā bhavanti| yo nairātmyaṃ paśyati tasya yātāyātaṃ samucchidyate|

(pṛ) yadi pañcaskandhā anātmakāḥ| kasmāt satvānāṃ tatrātmabuddhirbhavati| (u) martyo devaḥ pumān strī iti nāmanimittaṃ śṛṇvataḥ saṃjñāvikalpādātmabuddhirutpadyate| na tu hetunā| hetvabhāvenātmabuddhirutpadyate yaduta yadyātmā nāsti kaḥ sukhaṃ sukhaṃ vedayet, iryāpathavyavahāroddhitapuṇyapāpakarmaṇā vipākaṃ [ko] vedayeteti| anādau saṃsāre ca cirasañcitamātmanimittantu tadanuśayasādhanam| yathā ghaṭādinimittam| ata ātmabuddhirutpadyate| sarvavedanāskandheṣu ātmabuddhirutpadyate na tu vedanāyām| ata ucyata ātmamatiryatrotpadyate tatrātmāstīti| kasmāt| na hi sarvatrātmamatirbhavati| vyāmohādātmamatirutpadyate| tadyathā andha [kalpa] sya śakalādi labdhvā suvarṇamaṇisaṃjñā bhavati| kiñcāyaṃ śūnyatāvivekajñānālābhī mohātpaśyatyātmānam| tadyathā māyā[marīcī] gandharvanagarālātacakrādiṣu astīti matirbhavati|

(pṛ) paśyāmaḥ khalu pratyakṣaṃ rūpakāye keśanakharomādyavayavān pratyekaṃ vibhinnān| kaḥ sacetanastānātmānaṃ manyeta| (u) kecitpaśyanti ātmānaṃ yavasadṛśaṃ sarṣapādisamānaṃ hṛdayāntarvartinañca| brāhmaṇānāmātmā śuklaḥ| kṣatriyāṇāmātmā pītaḥ| vaiśyānāmātmā raktaḥ| śūdrāṇāmātmā kṛṣṇa iti| uktañca vede-

purāsīnmahān puruṣa ādityavarṇaḥ tamasaḥ parastāt| tamevaṃ vidvānamṛta iha
bhavati| nānyaḥ panthā vidyate ['yanāya]| aṇoraṇiyān mahato mahīyān
ātmā guhāyāṃ nihito'sya jantoḥ| tamakratuḥ paśyati [vītaśokaḥ] sūtraṃ
maṇigaṇeṣviva|

evaṃ kecinmanyante rūpamātmeti| sthūlacetanā āhuḥ vedanā''tmeti| vṛkṣaśilādau vedanāyā abhāvāt jñeyaṃ vedanaivātmeti| madhyamacetanā āhuḥ saṃjñā ātmā, sukhaduḥkhayoratītayorapi [tat] saṃjñāvadātmeti buddhi[sattvā] t| sūkṣmacetanā āhuḥ saṃskāra ātmeti| ghaṭādāvatīte'pi [tat] cetanāvānātmeti buddheḥ| paramasūkṣmacetanā āhu-vijñānamātmeti| cetanā'pi audārikī| cetanāyāmasyāmatītāyāmapi [tat] vijñānavānātmeti buddheriti jānanti| [yasya] pañcasu skandheṣu ātmabuddhirbhavati| na sa vivecayati vedanādīn skandhān| rūpaṃ cittañca sammiśrya ātmasaṃjñā samutpadyate| yathā rūpādicaturdharmasāmānye ghaṭasaṃjñotpadyate| rūpādivibhāgena viṃśatibhāgaiḥ paśyati rūpamātmeti| kasmāt| rūpavānayamātmeti pratīto dharmo vedanādīnāmāśrayaḥ| vedanādaya ime rūpe pratibaddhā ityata ucyate rūpa[vān] ātmeti| kecidvedanādigataṃ rūpaṃ paśyanti| vedanādaya ime'nupalabhyamānadharmā ityato rūpamāśrayante| yathā ākāśo'nupalabhya ityataḥ pṛthivyādaya āśrīyante| eva [mātmadṛṣṭe] viṃśatibhāgā mohādbhavanti|

(pṛ) cakṣurādiṣu kasmānnocyata ātmeti bhāgaḥ| (u) asti ca| yathoktaṃ sūtre-yadyāha kaścit yaccakṣurayamātmeti| tanna yujyate| kasmāt| cakṣurutpannavināśi| yadi cakṣurayamātmā| tadā ātmā utpannavināśī syāt| cakṣurādīni pṛthak pṛthagviśiṣṭalakṣaṇāni| yadyucyate cakṣurātmeti| śrotrādayo nātmā syuḥ| tattu na yujyate| yadi śrotrādayaḥ punarā [tmā]| tadā eka eva pumān bahvātmā syāt| rūpādīnāṃ saviśeṣatvāt vaktuṃ śakyaṃ rūpamevā na vedanādaya iti|

(pṛ) nāstyātmeti yadvacanam| sāpi mithyādṛṣṭiḥ| kathamidam| (u) asti satyadvayam| paramārthato'styātmeti yadvacanaṃ sā satkāyadṛṣṭiḥ| saṃvṛtito nāsti ātmeti vacanaṃ mithyādṛṣṭiḥ| lokasatyato'styātmā paramārthato nāstyātmeti vacanaṃ samyak dṛṣṭiḥ| paramārthato nāsti saṃvṛtito'stīti vadan na dṛṣṭau patati| evamasti nāstīti vacanaṃ jñeyam| yathā vyāghrī svapotaṃ mukhenāpaharati atiniṣṭhuragrahaṇe kṣataṃ [bhavediti] atiśithilagrahaṇe bhraṃśo [bhavediti]| evamāstitvaṃ pratipannaścetsatkāyadṛṣṭau patati| ātmanāstitvaṃ pratipannaścenmithyādṛṣṭau patati| kṛtahānamakṛtābhyāgama ubhayaṃ duṣṭam| nāstīti pratipannasya [kṛta]hānam| ātmāstīti pratipannasyā [kṛtā] bhyāgamaḥ| ataḥ sūtra uktaṃ-dvāvantau parihāryāviti| paramārthato nāstīti vadan saṃvṛtito'stīti ca vadan antadvayaṃ parityajya madhyamāyāṃ pratipadi caratītyākhyāyate| buddhaśāsanamavivādamanutkarṣaṇam| paramārthato nāstītyuktau paṇḍito notkarṣati| saṃvṛtito'stītyuktau pāmaro na vivadate| tathāgataśāsane'śāśvatānucchedā pariśuddhā madhyamā pratipat| paramārthato nāstitayā na śāśvataḥ| saṃvṛtitostitayā nocchedaḥ|

(pṛ) yo dharmaḥ paramārthato nāsti sa sutarāṃ nāstīti syāt| kena punarucyate saṃvṛtito'stīti| (u) sarvairlaukikairvyavahriyate astīti yaduta karma karmavipāko yadi vā bandho yadi vā mokṣa iti| ime sarve mohajāḥ| kasmāt| ime pañcaskandhāḥ śūnyā māyopamāḥ jvālāvacca santānenotpannatvāt| pṛthagjanānāṃ titīrṣayā astītivacanamanuvartate| yadi nāstīti vadet| tadā pṛthagjanā vyāmuhya yadi vā ucchedavāde pateyuḥ yadi vā skandhānāṃ nāstītākathane avineyāḥ syuḥ| puṇyapāpādikarmabhirbandho vā mokṣo vā na sidhyet| yastaṃ mohavādaṃ vināśayati| saḥ svayameva śūnyatāyāmavatarati| tadāsya sarvā mithyādṛṣṭayo na bhavanti| ataḥ paramārthasatyaṃ paścāducyate| yathā strīpuṃnimittavyāvṛttaye kāyapratyavekṣaṇamādāvupadiśyate| atha keśaromanakhādibhiḥ kāyavikalpalakṣaṇa [mupadiśyate] pañcaskandhamātramastīti| atha śūnyatālakṣaṇena pañcaskandhanirodhalakṣaṇa [mupadiśyate]| pañcaskandhanirodhalakṣaṇaṃ paramārthasatyamityucyate| saṃvṛtyā'stīti kathane na tadā punaḥ paramārthato nāstīti vacanamapekṣyate| uktañca sūtre-yaḥ sarvadharmān niḥsvabhāvān prajānāti sa śūnyatāyāmavatarati| iti| ato jñāyate pañca skandhā api na santīti| uktañca paramārthaśūnyatāsūtre-cakṣurādi paramārthato nasti| asti tu saṃvṛtita iti| mahāśūnyatāsūtra uktam-yadidaṃ jarāmaraṇamiti vacanaṃ yadi vāyaṃ puruṣo jarāmaraṇa [-lakṣaṇa] iti vacanaṃ| yadi vā tīrthikānāṃ vacanaṃ kāya eva jīvaḥ, yadivānyaḥ kāyo'nyo jīva itīdamekārthakaṃ, vyañjanameva nānā| kāya eva jīvaḥ anyaḥ kāyo'nyo jīva itīdaṃ vacane na brahmacaryaṃ bhavati| yaḥ pratiṣedhaḥ ayaṃ puruṣo jarāmaraṇa[lakṣaṇa] iti nairātmyasyābhidhānam| yaḥ pratiṣedha idaṃ jarāmaraṇamiti tat jarāmaraṇasya vyāvartanam| yāvadavidyāyāḥ iti| ato jñāyate paramārthato na jarāmaraṇādi| saṃvṛtyā tūcyate jātipratyayaṃ jarāmaraṇam| iyamucyate madhyamā pratipat| kiñcoktaṃ rādhasūtre-rūpaṃ rādha yūyaṃ vikirata vidhamata vidhvaṃsata vikrīḍanakaṃ kuruta [tṛṣṇā] kṣayāya [pratipadyata] tadyathā pāṃsvāgārikāḥ| avastutvāt kṣayāya bhāvyā iti| skandhā api kṣayāya [bhāvyāḥ]| paramārthato'bhāvāt skandhavṛttilakṣaṇavṛttimanusarato nātmamatiratyantaṃ prahīyate| hetupratyayānāmanirodhāt| yathā vṛkṣaḥ paraśunā chinno bhasmasātkṛtaḥ| tathā'pi [tatra] vṛkṣasaṃjñāmanuvartate| yadā tu mahāvāte opūyate jalena vā pravāhitaḥ tadā vṛkṣasaṃjñā nirudhyate| evaṃ yadā vidhvaṃsitāni vikrīḍanakaṃ kṛtāni vikīrṇāni vidhmātāni niruddhāni pañcaskandhalakṣaṇāni, tasmin samaye śūnyatālakṣaṇaṃ sampannaṃ bhavati| yathāha sūtram-rādha yūyaṃ [rūpaṃ] vidhvaṃsata vikrīḍanakaṃ kuruta vikirata vidhamata bhāgaśo vidalayata sattvakṣayāya iti| asmin sūtra uktam-pañcaskandhā anityāḥ sattvaśūnyāḥ na santīti| pūrvasmin sūtra uktam-pañcaskandhā vikīrṇā niruddhāḥ te dharmaśūnyā bhavanti iti||

satkāyadṛṣṭivargastrīṃśatyuttaraśatatamaḥ|

131 anta[graha]dṛṣṭivargaḥ

dharmāḥ samucchidyante vā śāśvatā vā iti yadidaṃ vacanaṃ tadanta[graha] dṛṣṭirityucyate| kecidābhidharmikā āhuḥ-yadā kaścidāha ātmā śāśvato vā aśāśvato veti iyamevāntagrahadṛṣṭiḥ na sarve dharmāḥ[śāśvatā vā aśāśvatā vā] iti| kasmāt| dṛṣṭaṃ khalu pratyakṣaṃ [yat] bāhyaṃ vastu samucchidyata iti| uktañca sūtre-astīti darśanaṃ śāśvatagrahaḥ| nāstīti darśanamucchedagraha iti| kāya eva jīva ityucchedadṛṣṭiḥ| anyaḥ kāyo 'nyo jīva iti śāśvatadṛṣṭiḥ| nāsti karma paraṃ maraṇāditi ucchedadṛṣṭiḥ| asti karma paraṃ maraṇāditi śāśvatadṛṣṭiḥ| asti ca nāsti ca karma paraṃ maraṇādityatra yadastīti sa śāśvata[vādaḥ] yannāstīti sa ucchedavādaḥ| naivāsti na ca nāstītyapyevam|

(pṛ) ayaṃ caturtho graho na dṛṣṭiḥ syāt| (u) lokasatyato'pi pudgalarahitatvāddharmāṇāṃ dṛṣṭirityucyate| śāśvato'śāśvataḥ antavānanantavānityādi catuṣkoṭikamapyevam| uktañca sūtre-ṣaṭ sparśāyatanāni nirudhyante santyanyānīti śāśvatavādaḥ| na santyanyānīti uccheda[vāda] iti| ātmā pūrvamakarot paścātkariṣyatīti yaddarśanaṃ sā śāśvatadṛṣṭiḥ ātmā pūrvaṃ nākarot paścānna kariṣyatītīyamucchedadṛṣṭiḥ| api cāha mithyādṛṣṭisūtram-puruṣasya saptakāyāḥ pṛthivyaptejovāyavaḥ sukhaṃduḥkhaṃ jīvitamiti| mriyamāṇasya catvāri mahābhūtāni tammūlapratiśaraṇānīndriyāṇyākāśapratiśaraṇāni iti| kiñcāha-kṣureṇa ca krakacena prāṇino hatvā [eka] māṃsapuṃñca kuryāt nāsti [tato nidānaṃ]pāpaṃ [nāsti pāpasyāgama] iti| iyamucchedadṛṣṭiḥ| brahmajālasūtra ucchedadṛṣṭilakṣaṇamuktam| asti paralokaḥ yaḥ kārakaḥ sa eva vedaka iti yadvacanam| iyaṃ śāśvatadṛṣṭirityucyate|

(pṛ) śāśvatocchedadṛṣṭiḥ kathamutpadyate| (u) yena hetunā bhavati tathāgataḥ paraṃ maraṇāditi vadanti tato nidānaṃ śāśvatadṛṣṭirbhavati| yena hetunā na bhavati tathāgataḥ paraṃ maraṇāditi vadanti tato nidānamucchedadṛṣṭirbhavati| (pṛ) kathamiyaṃ dṛṣṭiḥ prahīyate| (u) śūnyatāṃ samyagbhāvayato nāstyātmadṛṣṭiḥ| asatyāmātmadṛṣṭau nāstyantadvayam| yathoktaṃ yamakasūtre-nāstyaikakasmin skandhe tathāgataḥ| nāsti samudite skandhe tathāgataḥ| nāsti cānyatra skandhāttathāgataḥ| evaṃ dṛṣṭa eva dharme [tathāgato]'nupalabhyamānaḥ| kathaṃ vaktavyaṃ [yathā] kṣīṇāsravo'rhan kāyasya bhedā [ducchetsyati vinaṃkṣyati] na bhavati paraṃ maraṇāditi| ato jñāyate nopalabhyate pudgala iti| pudgalasyānupalambhādātmadṛṣṭiḥ śāśvatocchedadṛṣṭiśca nāsti| dharmāḥ pratityasamutpannā iti paśyato nāstyantadvayam| yathā punaruktam-lokasamudayaṃ paśyato'bhāvadṛṣṭirnirudhyate| lokanirodhaṃ paśyato bhāvadṛṣṭirnirudhyata iti| madhyamāyāṃ pratipadi viharataścāntadvayaṃ nirudhyate| kasmāt| dharmāṇāṃ santatyotpādaṃ paśyata ucchedadṛṣṭi rnirudhyate| [teṣāṃ] kṣaṇikatāṃ paśyataḥ śāśvatadṛṣṭirnirudhyate| kiñcoktam-na pañcaskandhāstathāgataḥ| na cāsti anyatra skandhāttathāgata iti| ato jñāyate nocchedo na śāśvata iti| kāyādanya upalabhyata ityato naikaḥ kāyena bhavati| sahāyaṃ sattva ityato nānyo bhavati| pañcaskandhāḥ punaḥ santanyanta ityataḥ sattvo jāyate mriyata iti vaktameva na prabhavati| santānena pravṛttatvādanya iti na vaktuṃ śakyate| santānasyaikatvenābhidhānāt| ime skandhāste skandhāścānya ityabhidhānāt śāśvatavādo na bhavati| svasantānapratyayabalena pravartata ityata ucchedavādo na bhavati|

antagrahadṛṣṭivarga ekatriṃśaduttaraśatatamaḥ|

132 mithyādṛṣṭivargaḥ

vastutaḥ satsu dharmeṣu nāstīti cittotpādanaṃ mithyādṛṣṭiḥ| yathā vadanti na santi catussatyāni trīṇi ratnānītyādi| ūktañcasūtre-katamā bhikṣavo mithyādṛṣṭiḥ, nāsti dattaṃ nāstīṣṭaṃ, nāsti hutaṃ, nāstisukṛtaduṣkṛtānāṃ phalaṃ vipākaḥ| nāstyayaṃ lokaḥ nāsti paro lokaḥ, nāsti mātā nāsti pitā, na santi sattvā aupapātikāḥ, na santi śramaṇabrāhmaṇāḥ samyaggatāḥ samyak pratipannā ya imaṃ lokaṃ parañca lokaṃ svayamabhijñāya sākṣātkṛtya pravedayanti-kṣīṇā me jātiruṣitaṃ brahmacaryaṃ kṛtaṃ karaṇīyaṃ nāparamitthatvāya iti| dattaṃ [yat] parahitāya prayacchati| iṣṭhaṃ iti vedokto devānāṃ kṛte yāgaḥ| hutamiti devebhyo ghṛtādidravyahomaḥ| sukṛtamiti trayāṇāṃ sukṛtakarmaṇāmiṣṭaphalapratilābhaḥ| duṣkṛtamiti trayāṇāṃ duṣkṛtakarmaṇāmaniṣṭaphalapratilābhaḥ| sukṛtaduṣkṛtakarmaṇāṃ[phalaṃ] vipākaḥ ihalokaśubhāśubhakīrtyādiḥ devakāyādayaḥ pāralauke vipākaśca| ayaṃ loka iti vartamānaḥ| paraloka iti anāgataḥ| mātā pitā janakau| sattva aupapātika iti asmāllokātparalokagantā| arhanniti kṣīṇāsravaḥ| yadidaṃ sarvaṃ nāstīti sā mithyādṛṣṭiḥ| sattvānāṃ saṃkleśo vyavadānaṃ jñānadarśanamajñānadarśanam-idaṃ sarvamahetukam| nāsti balaṃ nāsti vīryam| nāsti ca teṣāṃ phalamityādi mithyādṛṣṭiḥ| saṃkṣipyedaṃ brūmaḥ-yadviparyayacittaṃ sarvaṃ tanmithyādṛṣṭiḥ iti| tadyathā anitye nityasaṃjñā, duḥkhe sukhasaṃjñā, aśucau śucisaṃjñā, anātmani ātmasaṃjñā anutkṛṣṭa utkṛṣṭasaṃjñā, utkṛṣṭe cānutkṛṣṭasaṃjñā, vyavadānamārge avyavadānamārgasaṃjñā, avyavadānamārge ca vyavadānamārgasaṃjñā, abhāve bhāvasaṃjñā, bhāve cābhāvasaṃjñā ityevamādīni viparyayacittāni| abhidharme yāḥ pañcadṛṣṭayaḥ brahmajālasūtre ca dvāṣaṣṭidṛṣṭayaḥ sarvā [stā] mithyādṛṣṭayo bhavati|

mithyādṛṣṭiḥ kathamamutpadyate| (u) mohādutpadyate| ahetau hetvābhāse cāsaṃkliṣṭāsaktatvādbhavati| sukhahetāvāsaṅgādvadati nāsti duḥkhamiti| bhraṣṭaśūnyatāmārgatvādvadanti nāsti duḥkhamiti| na hi duḥkhavedako'stīti| laukikāḥ padārthā ahetukā apratyayā iti yadvadanti| yadi vā vadanti īśvarādihetukā na tṛṣṇāhetukā iti| idaṃ nāsti samudaya iti| yena hetunā vadanti nāsti nirvāṇamiti| anyathā vā vadanti nirvāṇam| idaṃ nāsti nirvāṇamiti| asati nirvāṇamārge kena prāpyeta| atha vā vadanti asti vimuktermārgāntaramupavāsādiriti| idaṃ nāsti mārga iti| nāsti buddha iti| te vadanti dharmā apramāṇāḥ| kathamekaḥ puruṣaḥ sarvān jānīyāt iti| atha vā manyante buddhaḥ puruṣāṇāṃ pūjyo nāsti puruṣa ityato nāsti [sa] buddha iti draṣṭavyam| kleśānāṃ kṣayābhāvānnāsti dharmaḥ| samyakcaryayā taddharmapratilābhino na santītyato nāsti saṅghaḥ| dattasya dṛṣṭaphalānupalambhādvadanti nāsti dattamiti| uktañca sūtre-nāsti dattam| tadanumānamapyanaikāntikam| loke kaściddānābhirato daridro bhavati| kṛpaṇastu dhanika ityādibhiḥ nāsti kāraṇairvadanti dattamiti| nāstīṣṭaṃ nāsti hutamityapyevam| yadyagnau prakṣiptaṃ dravyaṃ bhasmasādbhavati| tasya kiṃ phalamasti| nāsti sukṛtaṃ duṣkṛtaṃ, nāsti ca sukṛtaduṣkṛtānāṃ [phalaṃ] vipākaḥ| yadi jīvo nityaḥ tadā nāsti sukṛtaṃ duṣkṛtam| yadi jīvo'nityaḥ tadā nāsti paralokaḥ| nāsti paro loka ityato nāsti sukṛtaṃ duṣkṛtaṃ, nāsti sukṛtaduṣkṛtānāṃ vipākaḥ, nāstyayaṃ loka iti| avayavaśaḥ pravibhajyamānā dharmā atyantābhāvatāṃ pratigacchanti| nāsti paro loka iti| maraṇātparaṃ na bhavati pratītyasamutpāda ityato vadanti nāsti paro loka iti| nāsti mātā pitā| te'pyavayavaśaḥ pravibhajyamānāḥ prakṣīyante| vadanti ca gomayamupādāya krimayo bhavanti| na hi gomayaṃ krimīṇāṃ pitarau| ye mastakādayaḥ śarīrāvayavāḥ, na ta eva matāpitroḥ śarīrāvayavāḥ| dharmāṇāṃ kṣaṇikatvāt mātā pitā ca kiṃ karoti| na sattvā aupapātikā iti| sattvadharmābhāvādayaṃ loka eva nāsti| kiṃ puna [stadūrdhva] kāyaṃ vedayata iti|

cetanākhyaḥ sattvo'yaṃ kiṃ kāyātmakaḥ kimakāyātmakaḥ| yadi kāyātmakaḥ| tadā cakṣuṣā paridṛśyamāno'yaṃ kāyaḥ khanyamāno mṛdbhavati| hūyamāno bhasma bhavati| krimibhuktaḥ purīṣaṃ bhavati| ato nāstyaupapātikaḥ| akāyātmaka ityayaṃ dvividho yadi cittātmako yadi vā cittavyatirikta iti| yadi cittātmakaḥ, tadā caittadharmaḥ| caittadharmaśca pratikṣaṇamutpattivināśī, na sthāyī| kimuta paradehaṃ prāpnuyāt| yadi cittavyatiriktaḥ tadā nātmamatiḥ| parasya citta eva nātmamatiḥ, kimutācittasthāne| ato nāstyaupapātikaḥ|

nāstyarhanniti| sa kṣudhitaḥ sarvān dṛṣṭvā annaṃ prārthayate| śīte satyauṣṇyaṃ prārthayate| tāpe śītaṃ prārthayate| ninditaḥ kupyati| satkṛtastṛpyati| ato nāsti kṣīṇāsravaḥ| sūtre kecidvadanti-nāstyarhanniti| idaṃ sūtramanusṛtya sā mithyādṛṣṭirbhavati| saṃkleśa iti| kāya eva saṃkleśaḥ| ato vadantyakāraṇamiti| jñānadarśanamajñānadarśanamapyevam| nāsti balaṃ nāsti vīryamiti| paśyāmaḥ khalu sarve sattvāḥ prajñaptikāraṇakā iti| kecidvadanti īśvaraḥ [svātantryeṇa] karaṇīyaṃ karotīti| paśyāmaśca sarvān sattvān karmakāraṇatantrān na svatantrān| ato vadanti nāsti balaṃ nāsti vīryaṃ [nāsti] ca tatphalamiti|

anitye nityasaṃjñeti| yena kāraṇena kṣaṇika[vādaḥ] khaṇḍyate| tena kāraṇena śāśvatadṛṣṭirutpadyate| vadanti ca dharmā nirudhyamānāḥ punaḥ paramāṇavo bhavantīti| [anye] kecidvadanti mūlaprakṛtau pratiyantīti| dharmāṇāṃ vināśe'pi saṃjñānusmaraṇāt sukhaduḥkhe vedayate| tasya śāśvatadṛṣṭirutpadyate| āhuśca jīvo nityaḥ| śabdo'pi nitya iti| ebhiḥ kāraṇaiḥ śāśvatadṛṣṭirbhavati|

duḥkhe sukha[saṃjñe] ti| yena kāraṇena vadanti asti sukhamiti| yathā pūrvamuktaṃ trivedanāvarge| anena kāraṇenotpadyate sukhasaṃjñā| aśucau śucisaṃjñeti| kāye'bhyāsaṅgāt cakṣuṣā aśuci dṛṣṭvā śucisaṃjñāmutpādayanti| keciccintayanti-ātmā puruṣalakṣaṇalabdhaḥ| asya puruṣasya kāyamaśuciṃ paśyāmaḥ| asti punaḥ sattvo yena śucīkriyata iti| ebhiḥ kāraṇaiḥ śucisaṃjñotpadyate|

anātmani ātmasaṃjñeti| skandhānāṃ santānena pravṛttiṃ dṛṣṭvā ekalakṣaṇaṃ gṛhṇāti| tadā ātmeti manyante| yathā ca pūrvamutpannaṃ satkāyadṛṣṭeḥ kāraṇam| anenaiva kāraṇenātmasaṃjñā sambhavati| anutkṛṣṭa utkṛṣṭasaṃjñeti| pūraṇādiṣu tīrthikācāryeṣu utkṛṣṭasaṃjñāmutpādayanti| brahmā svayamāha-ahamasmi mahābrahmā prabhurdevānāṃ kartā jagata ityevamādi| kecidāhuḥ-yadi kaścitpañcakāmānāṃ sukhavedanāsampannaḥ ayamutkṛṣṭa dharma iti| kecitpunarāhuḥ -yadi kaścidviraktaḥ prathamadhyāna[mārabhya] yāvaccaturthadhyānamupasampadya viharati ayamutkṛṣṭa dharma iti| kecidāhuḥ-loke pratyakṣadṛṣṭeṣu brāhmaṇāḥ pūjyāḥ| parekṣeṣu sattveṣu devāḥ pūjyā iti| iyamanutkṛṣṭa utkṛṣṭasaṃjñeti| utkṛṣṭe cānutkṛṣṭasaṃjñeti| sarveṣu sattveṣu buddhaḥ paramapūjyaḥ| kecittasmin anutkṛṣṭasaṃjñāmutpādya vadanti-ayaṃ kṣatriyaḥ alpakālikaśikṣāmārgaḥ| buddhavacanañca na cāṭukāvya [vat] kleśagurukaṃ na vedasadṛśam| tadutkṛṣṭamiti na vadanti| santi saṅghe catuṣkoṭikāḥ pudgalā ityato'nutkṛṣṭaḥ| evamutkṛṣṭe'nutkṛṣṭasaṃjñāmutpādayanti|

avyadānamārge vyavadānamārgasaṃjñeti| yatkecidāhuḥ-bhasmatīrthādisnānaiḥ puruṣaḥ śudhyatīti| kecidāhuḥ-jananamaraṇayoḥ kṣayo'vasānaṃ vyavadānamārga iti| śīladhāraṇa brahmacaryamātra āsajya devapūjādayaśca [vyavadānamārga ākhyāyeta] īśvara [prasādena] ca viśuddhiṃ labhata iti ca vadanti| kecidāhuḥ-tapaścaryayā pūrvatanīnakarmakṣayo vyavadānamārga iti| [kecidāhuḥ]-laśunaṃ tyaktvā dadhinavanītādinā viśuddhiṃ labhate| punaḥ prayataḥ snātvā brahmayajñapaṭhanatadūrdhvabhojanaṃ viśuddhimārga iti| ebhirnānāvidhairasanmārgairvimukti rlabhyate natvaṣṭhāṅgikaviśuddhimārgeṇeti|

bhāve'bhāvasaṃjñeti| yat dharmā lokasatyataḥ santo'pi abhāva ityucyante| abhāve bhāvasaṃjñeti yaducyate santi dravyāṇi astyavayavīti| santi saṃkhyāparimāṇādayo guṇā ityapi vadanti| sāmānyalakṣaṇaṃ pṛthaktvalakṣaṇaṃ samavāyañca vadanti| prakṛtikālādayo'satpadārthāḥ santīti ca vadanti| ebhiḥ kāraṇairutpannāni viparyayacittāni mithyādṛṣṭayo bhavanti| āsu mithyādṛṣṭiṣu viśiṣya catasro dṛṣṭayaḥ| anyā ya ugrakleśā sā mithyādṛṣṭiḥ|

(pṛ) iyaṃ mithyādṛṣṭiḥ kathaṃ prahīyate| (u) sūtre bhagavatā proktasamyakdṛṣṭyā prajahāti| (pṛ) samyagdṛṣṭiḥ kathamutpadyate| (u) yo darśanaśravaṇānvayajñānaiḥ samyagviniścinoti| tasya samyagdṛṣṭirbhavati| samyaksamādhiṃ bhāvayataḥ samyagdṛṣṭirutpadyate| yathāha sūtram-samāhito yathābhūtaṃ prajānātīti| na vikṣiptacitta [ityarthaḥ]|

(pṛ) asyā mithyādṛṣṭeḥ ke doṣāḥ| (u) sarve doṣā vipattivyasanāni ca mithyādṛṣṭyā bhavanti| sa āha-nāsti pāpaṃ nāsti puṇyaṃ sukṛtaduṣkṛtānāṃ phalaṃ vipāka iti| ato dṛṣṭadharma eva na santi suvṛttāni| kiṃ punaranāgatāni| evaṃ dūṣitasukṛtaduṣkṛtaḥ pumān samucchinnakuśalamūla ityucyate| sa niyatamavīcau patiṣyati| yathoktaṃ ṣaṭpādābhidharme-krimipipīlikāhananaṃ puruṣahananād gurutaram iti| sa mithyādṛṣṭikaḥ puruṣaḥ lokadūṣakaḥ satvānāṃ bhūyasāpakārāya pravartate| yathā viṣavṛkṣo hiṃsāyai prarohati| tena kṛtaṃ kāyikaṃ vācikaṃ mānasaṃ karma sarvamaśubhavipākāya bhavati| yathoktaṃ sūtre-mithyādṛṣṭikasya [bhikṣavaḥ] puruṣapudgalasya yatkāyakarma yathādṛṣṭisamāttaṃ samādattaṃ yacca vākkarma........yacca manaḥkarma yā cetanā yā prārthanā yaḥ praṇidhiḥ ye ca saṃskārāḥ sarve te'niṣṭāya akāntāya amanāpāya ahitāya duḥkhāya saṃvartate| tadyathā tiktakālābubījaṃ koṣātakībījaṃ picumandabījamādrāyāṃ pṛthivyāṃ nikṣiptaṃ yaccaiva pṛthivīrasamupādīyate yaccāporasaṃ tejorasaṃ vāyurasamupādīyate sarvaṃ tat tiktakatvāya kaṭukatvāya asātatvāya saṃvartate| [tatkasya hetoḥ] bījaṃ hi bhikṣavaḥ pāpakam| evameva mithyādṛṣṭikasya puruṣapudgalasya cittacaitasikā dharmā aniṣṭāya [akāntāya amanāpāya ahitāya duḥkhāya] saṃvartate| [tatkasya hetoḥ] dṛṣṭirhi bhikṣavaḥ pāpikā iti| atastasya puruṣapudgalasya kṛtamapi dānādi neṣṭaphalaṃ bhavati| pūrvakṛtamithyādṛṣṭicittena vinaṣṭatvāt| tatkṛtasyāśubhamevādhimātraṃ bhavati| pāpakacittasya cirasañcitatvāt|

saṃvareṇa ca kaścidasaddharmaṃ pratiroddhuṃ śaknoti| asya puruṣapudgalasya nāsti sukṛtaṃ duṣkṛtamityato na yataḥ kutaścitprativiratiḥ| atyantapramatto'saddharma carati| hryapatrapākhyadvividhaśukladharmasabhinnaḥ paśusamo bhavati| yaśca vadati nāsti sukṛtaṃ duṣkṛtaṃ veti sa sadā citte'kuśalameva kāṅkṣate| tasya saddharmasamādāpanakāraṇameva nāsti| kasmāt na hi sa sajjanamupagacchati| nā[pi] saddharmaṃ śṛṇoti| tasya duṣkṛtacittaṃ sūtthānaṃ bhavati| sukṛtacittaṃ durutpādam| duṣkṛtasya sūtthānatvātsukṛtasya kāraṇameva nāsti| evaṃ krameṇa duṣkṛtopacaye samucchinnakuśalamūlo bhavati|

mithyādṛṣṭikasya puruṣapudgalasya dusthānagata ityākhyā| yathā nārakāḥ sattvā na mārgapratilābhapravaṇāḥ| tathā ca pudgalo madhyamadeśa utpanna iṣṭāniṣṭavivekāya ṣaḍindriyasampanno'pi na mārgapratilābhapravaṇo bhavati| mithyādṛṣṭikasya nāsti [yatkiñcit] duṣkṛtamakuṭam| nāsti viratirlaghoralpādvā [duṣkṛtāt]| alpamapyakuśalaṃ kurvan narake patati| karmaṇo'sya gurupāpakacittena samutpannatvāt| yathā karmavarge narakavimocakaṃ karma ityanena kāraṇena tatpuruṣakṛtaṃ sarvaṃ narakāya saṃvartate| na ca sa pāpakamakuśalaṃ karma kṣapayati| akuśaladharmasya sadā cittagatatvāt| durlabhā ca tasyottarottarānnarakādvimuktiḥ| kasmāt| samucchinnakuśalamūlasya hi yadā kuśalaṃ na pravartate tadanantaraṃ narakānnaiva vimuktiḥ| citte mithyādṛṣṭikatvāt tasya kuśalamūlaṃ kathaṃ pravarteta| mithyādṛṣṭikaḥ pudgalo'cikitsyaḥ tadyathā samupasthitamaraṇanimitto rogī| cikitsakaḥ sannapi na cikitsituṃ śaknoti| evamayamapi| anyakuśalarahitatvādyāvad buddhā api na cikitsante| ato'vaśyamavīcyāṃ patati||

mithyādṛṣṭivargo dvātriṃśaduttaraśatatamaḥ|

133 parāmarśadvayavargaḥ

abhūtavastuni idameva satyamanyanmithyeti vacanaṃ dṛṣṭiparāmarśa ityucyate| pūrvokte'nutkṛṣṭadharma utkṛṣṭasaṃjñāviniścayo'pi dṛṣṭiparāmarśaḥ|

(pṛ) dṛṣṭiparāmarśasya ke doṣāḥ| (u) sa puruṣo nyūnaguṇaṃ labdhvā ātmānaṃ pūrṇaṃ manyate| tasya guṇañcātivakti| kasmāt| akuśale vastuni atyantakuśalasaṃjñāmutpādya vīryamārabhate| tena hetunā ca paścātparitapati| viduṣāṃ parihāsyaśca bhavati| anutkṛṣṭe utkṛṣṭasaṃjñāyāḥ kṛtatvāt| yo'nutkṛṣṭamutkṛṣṭaṃ vadati sa bālo mūḍhasaṃjñaḥ| yathāndho ghaṭaśakale suvarṇasaṃjñāmutpādya cakṣuṣmatāṃ laghu hāsyo bhavati| dṛṣṭiparāmarśasyedṛśā doṣāḥ|

yat kaścit bodhimupekṣamāṇaḥ snānādiśīlena viśuddhiprāptiṃ kāṅkṣate tat śīlavrataparāmarśa ityucyate| (pṛ) nanu śīlena na viśuddhilābhaḥ| (u) prajñayaiva viśuddhilābhaḥ| śīlantu prajñendriyasya mūlam| (pṛ) ke doṣāḥ śīlavrataparāmarśasya| (u) ye doṣā uktā dṛṣṭiparāmarśasya “nyūnaṃ vastu [labdhvā] sampūrṇaṃ manyate ityādinā ta eva doṣāḥ| śīlavrataparāmarśapratyayamatyadhikaṃ duḥkhānyanubhavati| yaduta śītoṣṇavedanā, bhasmabhūmitarukaṇṭakādiṣu śayanaṃ jalahradāgnipraveśo bhṛgupatanamityādi| paraloke'pi atimātraduḥkhavipākaḥ| yathoktaṃ sūtre-govratikaḥ saṃsiddha[vrata]ḥ [kāyasya bhedātparaṃ maraṇāt] gavāṃ sahavyatāmupapadyate| asaṃsiddho narake patati iti| sa tamasaḥ tamaḥ praviśati| yatastaṃ dharmaṃ samādadāno dṛṣṭadharme duḥkhamanubhavati| ūrdhvamapi duḥkham| sa gurutaraṃ pāpañca vindate| kasmāt| adharmaṃ dharmaṃ matvā saddharmaṃ vināśayati| saddharmacaryāpabādakaśca bahūn sattvān narake pātayati| suviśuddhadharmasya pṛṣṭhīkṛtatvāt| sañcitamahāpāpo'vaśyamavīcinarake vipākamanubhavati|

[ato] anācārādvirama| mā cara mithyāmārgam| kasmāt ya ādito nācarati tasya mārgacaraṇaṃ sukaram| mithyācāraparāhatacittasya tu duṣkaro mārgapraveśaḥ| śatrurapi na tathā pudgalaṃ glapayati yathā mithyādṛṣṭiḥ| kasmāt| na hi śatrustathā pudgalaṃ paribhāvayati yathā mithyādṛṣṭayanugāmināṃ tīrthikācaritānāṃ nānāduḥśīlānāṃ nagnatānirlajjatābhasmarajaḥkāyatākeśolluñcchanādīnāṃ samādānam| mithyādṛṣṭikaḥ sarvasmāllaukikahitakāmāt bhraśyati| dṛṣṭadharme pañcakāmaguṇebhyo bhraśyati| tadūrdhvaṃ sugatisukhānnirvāṇācca bhraśyati| sukhaṃ prārthayitvā duḥkhaṃ labhamāno vimuktiṃ prārthayitvā bandhaṃ labhamānaḥ puruṣaḥ kiṃ na mattaḥ| tat kasmāt| [ya] ekenānnadānapratyayena svarge janmalābhārho bhavati| tasya puruṣasya mithyācāracāritvāt dānāya kāyajīvite satyapi na kiñcana hitaṃ bhavati||

parāmarśadvayavargastrayastiṃśaduttaraśatatamaḥ|

134 upakleśavargaḥ

gurucittasya svāpakāmatā middham| cittasamādhānāya prabodhaviratiḥ svāpaḥ| viṣayeṣu vikṣiptacittatā auddhatyam| cittākāṃkṣite daurmanasyabandhaḥ kaukṛtyam| tadyathā kṛtamakartavyamakṛtañca kartavyamiti| kuśalakuhanakuṭilacittaṃ māyā| māyācittavṛttinirvartanaṃ śāṭhyam| svakṛtākuśalasyāhrepaṇamāhrīkyam| saṅghe kṛtākuśalasyāhrepaṇamanapatrāpyam| akuśalānugaṃ cittaṃ pramādaḥ| yadasantaṃ guṇaṃ khyāpayati tena janā vadanti astīti| [sā] kuhanā| lābhasatkārāyādbhutaṃ prakhyāpya pareṣāṃ manaḥprahlādinī vāk lapanā| paradravyalipsayā tallipsāmupagūhya vadati idaṃ vastu sundaramityādi| tannaimittikatā| yadetatpuruṣanindāyai anyaṃ stauti-tava pitā vyavasāyī tvantu neti| [tat] niṣpeṣikatā| yat dānena dānaṃ prārthayamāno vadati-idaṃ dānavastu amukātpatyantāllabdhamityādi| tat lābhena lābhajigṛkṣā| yat puruṣasya nidrāvyādhau niratiḥ sā tandrītyucyate| yā mārgacaryākāraṇasudeśasaṃpattāvapi sadotkaṇṭhitatā [sā] aratirityucyate| yat puruṣasya kāyasya jṛmbhaṇā adamanaṃ styānamiddhasya pratyayaḥ sā vijṛmbhikā| ya āhāre bahvalpatādamanānabhijñaḥ| [sa] ādito'dama ityucyate| yo nātimātravyavasāyī bhavati| [sa] vivartyacitta ityucyate| yo mahāmātrāṇāṃ vacanaṃ na satkaroti na bibheti| so'bahumānītyucyate| akuśalarucikaḥ puruṣaḥ pāpamitra ityucyate| ityādaya upakleśāḥ| kleśebhya utpannatvāt||

upakleśavargaścatustriṃduttaraśatatamaḥ|

135 akuśalamūlavargaḥ

trīṇyakuśalamūlāni yaduta lobhadveṣamohāḥ| (pṛ) madamānādyapi akuśalamūlaṃ syāt| kasmāttīṇyevoktāni| (u) sarve'pi kleśā strayāṇāṃ kleśānāmaṅgānyeva| mānādikaṃ mohāṅgam| ato na pṛthagucyate| trayaḥ kleśā sāvānāṃ cetasi bhūyasā vartante| na mānādi| sarveṣāmavītarāgāṇāṃ maśakapipīlikāparyantānāmime trayaḥ kleśā eva cittavartinaḥ| naivaṃ madamānādiḥ| rāge sati dveṣo'kuśalamūlaṃ bhavati| anuraktasya virodhe dveṣo'nupravartate| mohastu dvayormūlam| kasmāt| yasya nāsti mohaḥ na tasya rāgadveṣau| yathoktaṃ sūtre-daśākuśalakarmāṇi trividhāni lobhadveṣamohajānīti| na tūktaṃ mānādijānīti| santi ca tisra eva vedanā na punarasti caturthī| āsu tisṛṣu vedanāsu trayaḥ kleśā anuśayā bhavanti| yadyasti pṛthaṅ mānādiḥ| kasyāṃ vedanāyāmanuśayaḥ syāt| tadvastuto nābhidhātuṃ śakyate| [iti] jñātavyaṃ tāni trīṇyeva kleśamūlānīti|

(pṛ) kasmātsukhavedanāyāṃ rāgo'nuśayaḥ| (u) pratyakṣaṃ hi tatra tasyotpattiḥ| yathoktaṃ sūtre-sukhavedanīyasparśaṃ labhamānasya bhavati prītiḥ| duḥkhavedanīyasparśaṃ labhamānasya bhavati aprītiḥ| tasya vedanānāmudayavyayāsvādādīnavanissaraṇānāṃ yathābhūtāprajñānāt| iti| aduḥkhāsukhavedanāyāmavidyānuśayaḥ| kasmāt| nahyayamārūpyadhātvāptānāṃ skandhānāṃ santānaṃ yathābhūtaṃ prajānāti| tadā [khalvasya] tatra bhavati nirvāṇasaṃjñā vā vimuktisaṃjñā vā aduḥkhāsukhasaṃjñā vā ātmasaṃjñā vā| ata uktaṃ-aduḥkhāsukhavedanāyāṃ moho'nuśayo bhavatīti|

(pṛ) anuśayāḥ kiṃ dharme'nuśerate ki vā sattve'nuśerate| (u) dharmānupādāya sattvabuddhirbhavati| sattvabuddhimanusṛtya vedanā vedyante| vedanā anusṛtya lobhādayaḥ kleśānuśayāḥ| ato jñāyate dharmānupādāyotpanno'nuśayaḥ sattve'nuśeta iti| kasmāt tat jñāyate| yasya sattvasyāprahīṇaḥ so'nuśayaḥ tasya so'nuśayo'nuśete| yasya tu prahīṇaḥ na tasyānuśete'nuśayaḥ| yadi dharme'nuśayo'sti| dharmāṇāṃ nityasattvādanuśayā nityānuśayāḥ syuḥ| nityasyāprahātavyatvāt| asattvasaṃkhyāto'pi sānuśayaḥ syāt| tathā cet puruṣasyānuśayo'stīti bhittyādiranuśayavān syāt| puruṣasya vijñānamastīti bhittyādirapi vijñānavān syāt| nedaṃ vastuto'sti| tathārhanna syāt| anyeṣāṃ puruṣapudgalānāmanuśayo'stīti [so]'nuśayavān[syāt]|

(pṛ) ayamanuśayaḥ aprahīṇaḥ san anuśete| prahīṇassannānuśete| (u) dvidhā'nuśayo'nuśete| (1) ālambanatonuśayanam (2) samprayogato'nuśayanamiti| ayamanuśayo yadi prahīṇo yadi vā'prahīṇaḥ sa ālambanataḥ saṃprayogataśca| kasmāducyate prahīṇaḥ san nānuśeta iti| tathā cet tṛtīyānuśayanalakṣaṇaṃ vaktavyam| anabhidhānāt jñātavyaṃ nāstīti| anuśayo bhūmyantarālambano nānuśete| ato jñāyate sattvamātre'nuśayo na dharma iti|

(pṛ) dvidhā'nuśayo'nuśeta (1) ālambanato'nuśayaḥ (2) samprayogato'nuśaya iti| eṣāṃ sattvānāmanuśayā nālambanato na samprayogataḥ| kathaṃ bhaviṣyatyanuśayaḥ| (u) pratyuktapūrvamidam-anuśayā dharmamupādāyotpannāḥ sattve'nuśerata iti| yathoktamabhidharmakāye-kāmadhātukasattvānāṃ katyanuśayā ityādi| yadi sattveṣu nānuśayīran| kathametādṛśaḥ praśnaḥ syāt|

(pṛ) yadyanuśayaḥ sattve'nuśete| sukhāyāṃ vedanāyāṃ rāgo'nuśaya iti sūtroktaṃ virudhyeta| (u) nedaṃ pāryantikaṃ vacanam| vaktavyaṃ khalu sukhāyāṃ vedanāyāṃ samutpanno rāgaḥ sattve'nuśeta iti| (pṛ) sa rāgo rūpādīnupādāyāpi bhavati| kuto'trocyate kevalaṃ sukhavedanāmupādāya bhavatīti| (u) saṃjñānusmaraṇavikalpaprītyādinā rāga utpadyate na tu rūpādimātrāt| (pṛ) duḥkhavedanāmupādāyāpi rāgo bhavati| yathā vadanti-sukhī na prārthayate duḥkhī tu bahu prārthayate| kasmātkevalamuktaṃ sukhavedanāto bhavatīti| (u) na duḥkhavedanayā rāga utpadyate| duḥkhasya pīḍanātmakatvāt puruṣasya sukhāyāṃ vedanāyāmeva rāga utpadyate|

(pṛ) aduḥkhāsukhāyāṃ vedanāyāmapi rāgānuśayo'nuśete| kasmāduktaṃ kevalaṃ sukhāyāṃ vedanāyāmiti| (u) aduḥkhāsukhavedanāḥ sukha[rūpa] tvāt [tatra] puruṣasya rāga utpadyate| ata ucyate sukhāyāṃ vedanāyāṃ rāgānuśaya iti| tāsu triṣu vedanāsu trayaḥ kleśā anuśayā ityatastraya evocyante||

akuśalamūlavargaḥ pañcatriṃśaduttaraśatatamaḥ|

136 saṅkīrṇakleśavargaḥ

(pṛ) sūtra uktam-traya āsravāḥ-kāmāsravo bhavāsravo'vidyāsrava iti| katame ime| (u) kāmadhātāvavidyāṃ varjayitvā anye sarve kleśāḥ kāmāsravā ityucyante| evaṃ rupārūpyadhātvorbhavāsravaḥ| traidhātukī cāvidyā avidyāsravaḥ|

(pṛ) āsravāḥ kathaṃ vardhante| (u) uttamādhamadhyamadharmaiḥ kramaśo vardhante| rūpādiviśiṣṭālambanalābhācca vardhante| (pṛ) ime traya āsravāḥ; kathaṃ vadanti saptāsravā iti| (u) vastuta āsravā dvividhāḥ satyadarśanaheyā [ye] āsravāṇāṃ mūlabhūtāḥ| bhāvanāheyā [ye] āsravāṇāṃ phalabhūtāḥ| pañcabhirārāsravasahakāribhiḥ pratyayai militvā sapta bhavanti| te kleśā eva| bhagavānarthata āha-traya āsravāḥ, catvāra oghāḥ, catvāro bandhāḥ, catvāryupādānāni, catvāro granthā ityādi|

(pṛ) catvāra oghāḥ kāmaugho bhavaugho dṛṣṭyodho'vidyaugha iti| katama ime| (u) dṛṣṭimavidyāñca varjayitvā tadanye kāmadhātukakleśāḥ sarve kāmaugha ityucyate| rūpārūpyadhātukabhabaugho'pyevam| sarvā dṛṣṭayo dṛṣṭayaughaḥ| avidyā avidyaughaḥ| (pṛ) ogheṣu kasmāt dṛṣṭyaughaḥ pṛthagucyate| nāsraveṣu| (u) tīrthikā bahavo dṛṣṭivāhitāḥ| ata ogheṣu pṛthagucyate| cyutiṃ bahatīti oghaḥ| trīn bhavān badhnātīti bandhaḥ|

(pṛ) catvāryupādānāni-kāmopādānaṃ dṛṣṭyupādānaṃ śīlavratopādānamātmavādopādānamiti| katamānīmāni| (u) ātmano'bhāvāt tadvādopādānamātmavādopādānam| astyātmeti paśyato'ntadvayaṃ bhavati-ayamātmā nityo'nityoveti| anitya ityavadhārayan pañcakāmaguṇānupādatte| nāsti paraloka iti dṛṣṭasukha āsajyate| nitya ityavadhārayan mandendriyaḥ pāralaukikasukhamākāṃkṣamāṇaḥ śīlavratamupādatte| kiñcittīkṣṇendriya evaṃ cintayati-yadi jīvo nityaḥ tadā aduḥkhasukhavikāraḥ, tadā puṇyapāpābhāvāditi mithyādṛṣṭimutpādayati| evamātmavādamupādāyaiva catvāryupādānāni bhavanti|

(pṛ) catvāro granthāḥ abhidhyākāyagrantho vyāpādaḥ kāyagranthaḥ śīlavrataparāmarśaḥ kāyagranthaḥ idaṃ satyābhiniveśaḥ kāyagrantha iti| katama ime| (u) paradravyābhidhyayā anyasminnadadati dveṣabuddhimutpādayati, kaśāśastrādinā [gṛhṇāti]| gṛhasthānāmidaṃ vigrahamūlam, sukhāntanuvartanamityucyate| yaḥ śīlavrataparāmarśakaḥ kāmayate anena śīlavratena viśuddhiṃ labheya iti| tasyedameva tathyamanyanmithyeti dṛṣṭirbhavati| idaṃ pravrajitānāṃ vivādamūlaṃ, duḥkhāntānuvartanamityucyate| pañca skandhāḥ kāya ityucyante| catvāra ime granthā avaśyaṃ kāyavāṅmayā iti kāyagrantha ityucyante| kecidāhuḥ-catvāra ime dharmā jananamaraṇe saṅgra'thnantīti granthāḥ|

(pṛ) pañca nīvaraṇāni-kāmacchando vyāpādaḥ styānamiddhaṃ auddhatyakukṛtyaṃ vicikitsā ceti| katamānīmāni| (u) puruṣasya kāmeṣu abhiniveśādvyāpādo'nuvartate| yathoktaṃ sūtre-tṛṣṇāta utpadyate vyāpādaḥ| īrṣyādayaḥ kleśāḥ kaśāśastrādiduścaritāni ca kāmacchandādutpadyante iti| puruṣo'yaṃ kāyacittayo rāgadveṣaparikṣipyamāṇayorbahuvyāpāraiḥ paricchinnayośca styānamiddhamicchati| styānamiddhena kiñcidviśramya punā rāgadveṣavikṣiptacitto na dhyānasamādhiṃ labhate| cittasya bāhyālambanānuvartanādauddhatyaṃ bhavati| aśuddhakarmakasya puruṣasya citte sadā daurmanasyakaukṛtyaṃ bhavati| vikṣiptacittatvātkaukṛtyacittatvācca sadā vicikitsate-vimuktirasti naveti| yathā rājakumāro'ciravataṃ śramaṇoddeśamavocat|

(pṛ) kasmānnīvaraṇamityākhyā| (u) kāmacchando vyāpādaśca śīlaskandhaṃ nivṛṇutaḥ| auddhatyakukṛtyaṃ samādhiskandhaṃ nivṛṇoti| sthānamitthaṃ prajñāskandham| kecit teṣāṃ nīvaraṇānāṃ varjanāya vadanti- idaṃ kuśalamidamakuśalamiti| sa tatra vicikitsate kimasti kiṃ vā nāstīti| sā vicikitsā siddhā skandhatrayaṃ nivṛṇoti| eṣu pañcasu nīvaraṇeṣu trīṇi dṛḍhabalānīti kevalaṃ nīvaraṇamityucyante| anye dve nīvaraṇe tanubale iti dvau dharmau sāṃsargikau| ime dve nīvaraṇe jananakāraṇasahite ityataḥ sāṃsargike ityucyeta| styānamiddhasya pañcadharmāḥ pratyayā yaduta cāñcalyamaratirvijṛmbhikā, āhāre'mātratā cetaso'valīnatā iti| auddhatyakaukṛtyasya catvāro dharmāḥ pratyayāḥ-jñātivitarko janapadaḥvitarko'maraṇavitarkaḥ, pūrvatanīnakrīḍitasukhitālāpitahasitānusmaraṇamiti| imāni jananakāraṇāni| pratipakṣo'pi samānaḥ| styānamiddhasya prajñā pratipakṣaḥ| auddhatyakukṛtyasya samādhiḥ pratipakṣaḥ| nivāraṇamapi samānam| ime dve sāṃsargike nīvaraṇe| ime pañcadharmā nīvaraṇāni vā bhavanti| anīvaraṇāni vā bhavanti| kāmadhātvāptā akuśalā nīvaraṇāni| anyātrānīvaraṇāni|

pañcāvarabhāgīyeṣu saṃyojaneṣu kāmacchando vyāpādaḥ śīlabrataparāmarśaḥ avaragamanārthatvādavarabhāgīyāni| tadyathā govratikaḥ saṃsiddhaḥ kāyasya bhedātparaṃ maraṇāt gavāṃ sahavyatāmupapadyate| asaṃsiddho narake patati| vicikitsā vairāgyasya vighnabhūtā| satkāyadṛṣṭiścaturṇāṃ mūlam| itīmāni pañca| kāmacchandavyāpādau kāmadhātornātivartete| satkāyadṛṣṭirātmabuddhernātivartate| śīlavrataparāmarśo'varadharmānnātivartate| vicikitsā pṛthagjanatvānnātivartate| kāmacchandavyāpādau kāmadhātuṃ nātikrāmataḥ| atikrame punarākṣipyate| anyāni trīṇi pṛthagjanatvaṃ nātikrāmanti| ata ucyante'varabhāgīyānīti|

pañcordhvabhāgīyāni [auddhatyaṃ māno'vidyā rūparāgaḥ arūparāgaḥ|] auddhatyasya dhyānasamādhividhātitvānna cittamupaśāmyati| idamauddhatyasya nimittagrahānuvartanānmānaḥ pravartate| nimittagrāhi cittamidamavidyāsambhūtamityato rūparāgo'rūparāgaśca staḥ| tāni pañca saṃyojanāni śaikṣajanānāmūrdhvasamudācaraṇārthatvādūrdhvabhāgīyānītyucyante| tāni śaikṣajanānāṃ citta ucyante na pṛthagjanānām| (pṛ) auddhatyaṃ kasmāt rūpārūpyadhātukaṃ saṃyojanaṃ na kāmadhātukam| (u) tatra sthūlakleśābhāvādauddhatyaṃ vyaktaṃ bhavati| tadauddhatyaṃ samādhibhaṅge balavadityataḥ saṃyojanamityucyate| tadūrdhvabhāgīyaṃ samucchedayato vimuktirlabhyate| keṣāñcit rūpe ārūpye ca vimuktisaṃjñā bhavati| tatpratiṣedhāyocyate santyūrdhvabhāgīyāni saṃyojanānīti|

pañca mātsaryāṇi-āvāsamātsaryaṃ, kulamātsaryaṃ, lābhamātsaryaṃ, varṇamātsaryaṃ dharmamātsaryamiti| [tatra] āvāsamātsaryam-ahameva atra vasāmīti nānyān prayojayati| kulamātsaryam-kulamidamahameva praviśāmīti nānyān prayojayati| satsvapyanyeṣu ahamevotkṛṣṭa iti| lābhamātsaryamiti-ahamevātra dānaṃ lapsya mānyebhyaḥ prayacchatu iti| anye santyo'pi mā māmatikrāmantu| varṇamātsaryam-māmeva varṇaya, mānyān| anyān varṇayannapi mā māmatiricyatu iti| dharmamātsaryam-ahameva dvādaśāṅgapravacanārthaṃ jānāmi| gabhīramartharahasyaṃ jānannapi na pravadāmīti|

(pṛ) pañca mātsaryāṇāṃ ke doṣāḥ| (u) ima āvāsādayo bahūnāṃ puruṣāṇāṃ sādhāraṇāḥ| ayantu svakulaṃ tyaktvā sādhāraṇabhūteṣu mātsaryamutpādayati| ityayaṃ doṣakleśaḥ| sa vimukternaiva bhāgī bhavati| kasmāt| sa sādhāraṇabhūtān dharmāneva na tyajati| kaḥ punarvādaḥ svīyān pañca skandhān tyajatīti| sa ca pretādīnāṃ durupapattyāyataneṣu patati| lābhanivṛttacittasya māna utpadyate| sajjanānanyān laghūkṛtya narake patati| anyebhyo dānabhaṅgānmanuṣyadehaṃ lābhamāno daridro bhavati| mātsaryacittena dātarguṇaṃ pratigrahīturdeyañca samucchedayatītyato gurutaraṃ pāpaṃ labhate| dharmamatsaro'ndhādipāpabhāgbhavati| tadyathā jātyandhasya sapatnabahulānāñca janma na svātantrayaprāpakam| āryagarbhācca parihīyate| triṣu adhvasu daśasu dikṣu [gatānāṃ] buddhānāṃ śatruḥ san saṃsāre saṃsaran sadā mūḍho bhavati| sajjanān dūrīkaroti| sajjanadūrīkaraṇādakuśalaṃ vinā na vartate| akuśalaṃ trividham-akuśalākuśalaṃ mahākuśalaṃ akuśalamadhyākuśalamiti| akuśalaṃ prāṇātipātādattādānādi| mahākuśalaṃ yadātmahananaṃ, parastyātmahananasamādāpanaṃ, svayaṃ mātsarya[karaṇaṃ] parasya mātsaryasamādāpanam| sa dharmamātsaryeṇa bahūn puruṣānukuśale pātayati| buddhadharmamārgañca kṣapayati| yathoktaṃ sūtre- santyāvāsamātsaryasya pañca doṣāḥ-anāgatasya subhikṣorāgamanāya necchati| āgataṃ punastarjayanna tṛpyati| gamanāyānucintayati| saṅghadeyaṃ gopayati| saṅghadeyeṣu ātmīyabuddhiṃ karoti| kulamātsaryasya pañca doṣāḥ-kulābhiniveśādavadātavasanaistulyasukhaduḥkho bhavati| dhanāyāvadātavasanaṃ prajahāti| pratigrahīturdānaṃ labhate| tadubhayaprahāṇāttasmin kule varcaḥ kuṭyāṃ bhūtatvāyotpadyate| lābhamātsaryasya pañca doṣāḥ-sadā sambhārasambhavāya klamati| dvayorbhedena lābhī bhavati| sajjanān nindati sadā daurmanasyacittaḥ| varṇamātsaryasya pañca doṣāḥ-anyeṣāṃ varṇaṃ śrutvā vyākulakaṣāyacitto bhavati| śatasahasreṣu lokeṣu aśuddhacittaḥ sajjanānadhikṣipati| ātmonnatyā parānavanamati| duryaśo'ntardhāpayati iti| sarveṣāṃ mātsaryāṇāṃ sāmānyata ime doṣāḥ santi-prabhūtadhanasañcayaḥ| pariṣadbhīrutā, bahujanavidveṣitā, sadā vyākulacittatā, ātmanaḥ sadaikākitā, avarakule janma ityevamādayo'pramāṇāḥ pañcamātsaryāṇāṃ doṣāḥ|

pañca cetaḥ khilāḥ-[ihāyuṣmanto bhikṣuḥ] śāstari vicikitsate, dharme vicikitsate, śīle vicikitsate, śikṣāyāṃ vicikitsate| yo bhikṣuḥ śāsturmahāpuruṣāṇāñca varṇavādī, tasmin jane anāttamanā āhatacitto bhavati| ayaṃ pañcamaḥ| śāstari vicikitsaka evaṃ cintayati-kiṃ śāstā mahān, kiṃ vā pūraṇādayaḥ iti| dharme vicikitsaka [evaṃ cintayati] kiṃ śāstuḥ pravacanamutkṛṣṭamuta vedasyeti| śīle vicikitsate kiṃ śāstṛproktaṃ pravacanamutkṛṣṭaṃ, kiṃ vā kukkaṭaśvādivratamiti| śikṣāyāṃ vicikitsate kiṃ mānapānādi dharmo nirvāṇaṃ gamayati uta neti| anāttamanā āhata [citto] vyāpādabuddhyā bhayagauravacittaṃ vinā sajjanān garhayati| ebhiḥ pañcabhiḥ dharmairvipraluptacitto, na nānākuśalendriyāṇyavaṣṭambhayati| ataścetaḥ khila ityucyate|

(pṛ) kasmācchāstrādau vicikitsate| (u) so'bahuśratatvādvicikitsate| bahuśrutasya tu vicikitsā ālpīyasī bhavati| sa ca bālo mūḍho'jño na tathāgatadharmānyadharmayorvivekaṃ prajānāti| ato vicikitsate| dharme ca nāsvādaṃ labhate| ataśca| vicikitsate| na ca vedadīn granthān śṛṇoti adhyeti vā| janairvarṇitaṃ śrutvā utkṛṣṭacittamutpādayati| adhvanyadhvani bahulamithyāvicikitsaḥ sadā kaluṣitacittatayā śāstrādau vicikitsate| yathā śāsturupasthāyakaḥ sunakṣatraḥ| sa ca mithyādṛṣṭibahulaiḥ puruṣaiḥ samānakṛtyatayā vicikitsate| kiñca vedavyākaraṇādīni mithyādṛṣṭisūtrāṇyadhīyānaḥ paribhinnasamyakprajño bhavati ityato vicikitsate| dharmāṇāṃ [yathāśrute]'rthe prītaḥ kusmṛtiṃ janayan na sūtrakṛdāśayaṃ labdhuṃ śaknoti| ato vicikitsate sarvadā svahitālābhapratyayataḥ śāstrādiṣu vicikitsate|

pañca cetaso vinibandhāḥ-yaḥ kāyo'vigatarāgo sa kāya āsajyate| kāmeṣvavītarāgaḥ kāmeṣvāsajyate| gṛhasthena prabrajitasya samāgamaḥ| āryavacane ceto na prahṛṣyati| alpahitavastunātmānaṃ pūrṇaṃ manyate| tatra catvāro vinibandhāḥ kāmarāgamupādāyodbhavanti| ya ādhyātmikātmabhāve'vigatarāgaḥ sa bāhyarūpādikāmeṣvāsajyate| ata ubhayoḥ samāgamamabhilaṣati| abhilāṣāvyākulatayā āryavacane upaśamapradarśane dharme na prahṛṣyati| ataḥ śīlabāhuśrutyadhyānasamādhyādiṣvalpaṃ hitaṃ vastu labdhvā tenātmānaṃ pūrṇaṃ manyate| tadalpahitavastvabhiniveśānmahāhitaṃ vismarati| prājñastu nālpahitābhiniviṣṭo mahāhitaṃ vighnayet| ayaṃ yadyaṣṭākṣaṇavihīnaḥ [saḥ] puruṣakāyaṃ duṣkaraṃ labdhvavānityataścittaikāgryeṇa vīryamārabheta| pṛthagjanatā cāśraddheyā| asya samagrasya pratyayasya vigame'nye pratyayā bhavanti| [iti] naivāryamārge'vatarati [pṛthagjanaḥ]| alpahitamakāmayamānaḥ pravrajyāphalavipākaṃ labhate| mriyamāṇaśca na vipratisarati| svaparahitañca karoti| saguṇeṣveva nābhiniviśate| kaḥ punarvādo'kuśale dharme| ataḥ [sa] samyagācāra ityucyate| pṛthagjanādīnavā na kimapi saṃkleśayanti|

(pṛ) ke pṛthagjanānāmādīnavāḥ| (u) sūtra uktaṃ-pṛthagjano viṃśatidhā svacittaṃ nigṛhyaivaṃ cintayet-mama vibhinnākāraveṣamātrasya vṛthā, na kiñcillabhyam, aśubhena [pathā] mariṣyāmi, mahābhayārṇave patiṣyāmi, tadbhayasthāne na jñāsyāmyabhayasthānaṃ, nāpi jñāsyāmi mārgaṃ, na dhyānasamādhīn lapsye, asakṛtkāyaduḥkhamanubhaviṣyāmi, duṣparihārā bhaviṣyantyaṣṭāvakṣaṇāḥ, śatruḥ sadā'nusariṣyati, sarve mārgā vivṛtāḥ, durgateravimokṣaḥ, apramāṇadṛṣṭibhiḥ sadā vinibandhaḥ, pañcasvānantaryeṣu apratibandhaḥ, anādiḥ saṃsāro nāntavān, akurvato na puṇyapāpapratilābhaḥ| kuśalākuśalayorna pratinidhilābhaḥ| na saddharma karomi, naivāsti sukhalayaḥ kṛtayoḥ kuśalākuśalayornaiva vismṛtirvināśo vā āmaraṇaṃ na dānto bhaviṣyāmi iti| ete viṃśatidharmāḥ kaṃ na dūṣayanti| kartavyamayaṃ kṛtavānityataścittaṃ na vipratisarati| [kāmā] bhiniviṣṭhasya gārhasthyadharmaḥ pravrajyādharmaścana sidhyataḥ| ato nālpahite'bhiniveśet|

saptānuśayāḥ| (pṛ) kleśāḥ kasmādanuśaya ityucyante| (u) jananamaraṇasantāne sadā sattvamanurvartata ityanuśayaḥ| tadyathā dhātrī sadā bālamanuvartate| yathā vā'vimukto vātajvaraḥ| yathā vā ṛṇī anudinamucchavasati| yathā vā anapagatamākhuviṣam| taptāyasaḥ kṛṣṇalakṣaṇam| yathā vā yavasyāḍkuraḥ| svayaṃdattadāsapatratvam| yathā vā praṇaṣṭasya vastunaḥ sākṣijanaḥ| yathā prajñā kramaśaḥ samupacīyamānā ['sti]| yathā karma sadopacīyāmānam| yathā jvālā santanyate| evaṃ krameṇa santatyā vardhata ityanuśaya ityucyate|

(pṛ) ayamanuśayaḥ kiṃ cittasamprayuktaḥ kiṃ vā cittaviprayuktaḥ| (u) cittasamprayuktaḥ| kasmāt| rāgādayo'nuśayalakṣaṇāḥ| ime'nuśayalakṣaṇāḥ saumanasyasamprayuktāḥ| yadidaṃ saumanasyaṃ cittaviprayuktamitīdaṃ na yujyate| saumanasyamidaṃ yadi sukhāyāṃ vedanāyāṃ vartate [tadā] rāgānuśaya ityucyate| rāgo nāmāsaṅgaḥ| cittaviprayukte nāsaṅgabhāvo'sti| ato jñāyate'nuśayāścittasamprayuktā iti|

(pṛ) na yukta[mida]m| anuśayā na cittasamprayuktāḥ| kasmāt| uktaṃ hi sūtre-bālānāṃ maithunacittameva nāsti| kaḥ punarvādo maithunarāgasāmarthyam| rāgānuśayānuśayitāśca bhavanti iti| kiñcāha-nāsti cetanā nāsti vikalpaḥ| vijñāpratiṣṭhitamālambanañcāsti iti| kiñcoktaṃ sūtre-satkāyadṛṣṭisamucchede'nuśayāḥ sahaiva samucchidyante iti| āryamārgaśca na kleśānāṃ yaugapadyaṃ labhate| ata āryamārgasamutpādaścittaviprayuktānuśayasamucchedakaḥ| tathā nocet āryamārgeṇa kasya samucchedaḥ syāt| yadi nāsti cittaviprayukto'nuśayaḥ| pṛthagjanāḥ śaikṣajanāśca yadā kuśalacitte'vyākṛtacitte ca vartante| tadā arhantaḥ syuḥ| anuśayaśca paryavasthānahetuḥ| anuśayātparyavasthānamutpadyate| paryavasthānalabdho'nuśayo vardhate| ato jñāyate'nuśayāścittaviprayuktā iti| yadi kaścitkuśalāvyākṛtacitto'pi sānuśaya ityucyate| yasya nāsti cittaviprayukto'nuśayaḥ| kuto'nuśayavān bhavati| ato jāyate'nuśayaścittaviprayukta iti|

atrocyate| na yuktamidam| yaduktaṃ bālānāmasati rāge rāgānuśayo'stīti| tadayuktam| bālānāṃ rāgāpanayanauṣadhālābhādaprahīṇakāmarāgā ityato rāgānuśayo'nuśete| yathā bhūtasamāviṣṭo'nudbhavakāle'pi bhūtasamāviṣṭa ityucyate| kasmāt| tadvyādhipraśamanamantroṣadhānāmalābhāt| yathā ca caturdinajvarārto dinadvaye [jvarā]nudbhave'pi jvarārta ityucyate| yathā vā ākhuviṣamanapanītavyādhitvāddhanagarjane prādurbhavati| evaṃ yasmin citte'nuśayāpanayanamoṣadhamapratilabdham| [tat] aprahīṇā[nuśaya]mityucyate| anye'pi praśnāḥ sāmānyataḥ pratyuktā eva| yaducyate bhavatā nāsti cetanā nāsti vikalpaḥ vijñānasyamālambanamasti iti| tadapi aprahīṇānuśayatvāt| yadāha bhavān- satkāyadṛṣṭiranuśayena saha samucchidyata iti| bhavataḥ paryavasthānaṃ cittasamprayuktam| anutpattikāle| prahīṇameva| evamanuśayo'pi| āryamārgakāle'vidyamānamapi prahīṇamityucyate| virodhidharmapratilambhāt| yadbravīṣi-mārgaḥ kleśaiḥ saha naikakāliko'stīti| [tat]aprahīṇatvādastītyucyate| yadavocaḥ pṛthagjanāḥ śaikṣajanāśca yadi kuśalāvyākṛtacittagatāḥ, tadā arhantaḥ syuriti| prahīṇa[kleśo]'rhan| teṣāntvaprahīṇa[kleśa]tvāt| yathā kaścinmāsavarjanadharmamasamādāno māṃsamabhuñjannapi na varjitamāṃsa ityucyate| avidyāmithyāsmṛtimithyāsaṅkalpādayaḥ santītyato'prahīṇāḥ kleśāstadā samutpadyante| arhatastu nāsti saheturiti nānyaiḥ sāmyam| yaduktaṃ tvayā paryavasthānalabdho'nuśayastu vardhata iti| tadayuktam| sarve kleśā uttamamadhyamāvaradharmairvardhante, na paryavasthānalābhāt| yadbraṣīṣi kuśalāvyākṛtacittagato'nuśayavān syāditi| tadapi aprahīṇatvādanuśayavānityucyate| ebhiḥ kāraṇairjñāyate'nuśayā na [citta] viprayuktā iti|

aṣṭa mithyāmārgāḥ-mithyādṛṣṭiryāvanmithyāsamādhiriti| ayathābhūtaviparyaya jñānadarśanānmithyādṛṣṭiḥ yāvanmithyāsamādhiḥ| (pṛ) samyagājīvo mithyājīvaśca na kāyavākkarmavyatiriktau| kasmātpṛthagucyate| (u) mithyājīvaḥ pravrajitānāṃ dussamucchedatvāt pṛthagucyate| mithyājīvo [yena] māyāśāṭhyādayaḥ pañcadharmāḥ puṣṭiṃ labhante sa mithyājīvaḥ| saṃkṣipyedamucyate-pravrajitānāmakāryaṃ dhanārjanakarma yaduta rājasevāvāṇijyarogacikitsādikarma| anādeyañca prāṇidhadhanadhānyādi| ādāne mithyājīvaḥ| vinaye yatpratiṣiddhaṃ tena ca svātmajīvanaṃ mithyājīvaḥ| yathoktaṃ sūtre-pañca vāṇijyānyupāsakenākaraṇīyānīti| (pṛ) kena kuryājjīvitam| yathādharmabhikṣayā jīvet| na mithyājīvaṃ jīvet| kasmāt| aviśuddhacetasā saddharmaṃ praṇāśayati| mārgayogānavaṣṭambhāt| mārgāvacara evaṃ cintayet-bhagavataḥ śāsane'vatāro mārgācaraṇārthaḥ na jīvanārtha iti| ataḥ saddharmābhirataḥ pariśuddhajīvanamācaret| bhikṣurbhikṣadharme suniṣṇātaḥ syāt| yo mithyājīvanamācarati, na [sa] bhikṣudharmā bhavati||

saṅkīrṇakleśavargaḥ ṣaṭtriṃśaduttaraśatatamaḥ|

137 navasaṃyojanavargaḥ

tṛṣṇādīni navasaṃyojanāni| (pṛ) kasmād dṛṣṭiṣu dvidhā parāmarśa ucyate| (u) śīlavrataparāmarśasya durvimokatvāt| yathā uḍupamoghapatitaṃ dustaraṃ bhavati| tathā'yamapi| evaṃ cintayati-ahamanena śīlena svarga utpatsya iti| tadarthañca jalamajjana dahanapraveśabhṛgupatanādīni nānā duḥkhānyanubhavāmīti| laukikā na śīlavrataparāmarśasya doṣaṃ paśyanti| ata uktaṃ bhagavatā saṃyojanamiti| taṃ śīlavrataparāmarśaṃ niśritya aṣṭāṅgamārgamupekṣante| so'samyaṅmārgo'vyavadānamārgo duḥkhāntānuvartanamityucyate| śīlavrataparāmarśaḥ pravrajitānāṃ vinibandhaḥ| kāmā gṛhasthānām| śīlavrataparāmarśī yadyapi nānāpravrajyādharmānācarati| tathāpi vṛthā na kiñcidanena labhyate| sa naihikaṃ sukhaṃ vindate, paratra ca mahadduḥkhamanubhavati| yathāgovratikaḥ saṃsiddhavratiko gaurbhavati| vikṣiptavrato narake patati| tacchīlavrataparāmarśamupādāya samyaṅ mārgaṃ samyaṅ mārgacāriṇañcāpavadati| śīlavrataparāmarśaḥ tīrthikānāṃ mānotpattisthānam| [ta] evaṃ cintayanti-ahamanena dharmeṇānyamatiśeya iti| śīlavrataparāmarśahetunā ṣaṇṇavatidhā vibhaktā dharmā santi| śīlavrataparāmarśaḥ sthūladarśana ityato bahūnāṃ satvānāṃ gocaraḥ| prajñāmārgastvatisūkṣmo durdarśanaḥ| laukikā na prajānanti tadācaraṇahitam| sā ca dṛṣṭirjanānāṃ cittaṃ harati| ato bālā bahavastaṃ dharmamācaranti| sā gurvī pāpikā dṛṣṭirityucyate| samyaṅmārgācārasya pratilomyenāmārgatvāt|

dṛṣṭiparāmarśo yenāsaddharmābhiniviṣṭastatparihartumasamartho bhavati| tadṛṣṭiparāmarśasya balam| tadvalena ca saṃyojanāni dṛḍhāni bhavanti| (pṛ) śaknapraśne kasmātkevalamuktamīrṣyāmātsaryasaṃyojanā devāmanuṣyā iti| (u) idaṃ kleśadvayamatigrāmyaṃ javanyam| kasmāt| paśyāmaḥ khalu parasattvān kṣutpipāsāpīḍitān, mātsaryacittatvānnātikrāntān| [te] parato labdhaṃ dṛṣṭvā'pi īrṣyāsūyācittamutpādayanti sotkaṇṭhāsantāpam| anena kāraṇena ca daridrāṇāṃ nīcānāṃ kutsitānāmatejasvināñca sthāne patanti| śakrasya devānāmindrisyaitatsaṃyojanaṃ bahutaramasakṛdāgatya cittaṃ pīḍayati| ato bhagavān vacanamāha| tatsaṃyojanadvayaṃ gurupāpakasya nidānam| kasmāt| tadupādāya gurūṇi pāpakarmāṇyudbhavanti|

triṣu viṣeṣu rāgaḥ pratighaśca gurupāpakamutpādayati| tayorvivṛdhyā tatsaṃyojanadvayamutpadyate| tatsaṃyojanadvayaṃ striyaṃ puruṣañca pīḍayati| durutsargañca bhavati| kasmāt| yaḥ kuśalacittaṃ nibhṛtaṃ bhāvayati| so'tyantamīrṣyāsūyaṃ samucchedayati| dānañca nibhṛtamabhyasyānte sarvamātsaryacittaṃ samucchedayati| karmavipākamapaśyan tadgurutaravastu tyajatīdamati duṣkaram| yathā kasyacitsvata utkṛṣṭavastulābhinaṃ putrameva paśyataścittaṃ duṣprītikaṃ bhavati| kaḥ punarvādaḥ śatrum| tatsaṃyojanadvayoḥ priyaviprayaniścitatvādatiduṣkaraḥ parityāgaḥ| asmāt karmapratyayāt bhagavatā kevalamuktam||

navasaṃyojanavargaḥ saptatriṃśaduttaraśatatamaḥ|

138 prakīrṇapraśnavargaḥ

śāstramāha-sarve kleśā bhūyasā daśānuśayasaṅgṛhītāḥ| ato daśānuśayānupādāya śāstraṃ racitavyam| daśānuśayā iti rāgapratighabhānāvidyāvicikitsāḥ pañcadṛṣṭayaśca| (pṛ) daśakleśamahābhūmikadharmāḥ tadyathā aśrāddhayaṃ kausīdyaṃ muṣitasmṛtitā vikṣepo'vidyā'samprajanyamayoniśomanaskāro mithyādhimokṣa auddhatyaṃ pramādaśca| ime dharmāḥ sarvakleśacittaiḥ sadā samprayuktāḥ| kathamidam| (u) satprayogaḥ pūrvaṃ khaṇḍita eva| caitasikaścaikaika evotpadyate| ato na yujyate| na ca san nyāyo bhavati| kenedaṃ jñāyate| kiñcidakuśalacittakuśalaśraddhāsamanvitamasti| kiñcidakuśalacittaṃ śraddhāsamanvitaṃ nāsti| tathā vīryādikamapi| ato jñāyate na sarvakleśacitteṣu te daśa dharmāḥ santīti| yadbhavānāha-middhamauddhatyaṃ sarvakleśacitteṣu vartata iti| tadayuktam| yadā cittaṃ līnaṃ bhavati| tasmin samaye middhasamanvitaṃ syāt| nauddhatyacitte syāt itīdṛśā doṣāḥ santi|

(pṛ) kāmadhātau sakalā daśakleśāḥ santi| rūpadhātāvārūpyadhātau ca dveṣavarjitā avaśiṣṭāḥ santi| kathamidam| (u) tatrāpi santīrṣyādayaḥ| kenedaṃ jñāyate| sūtra uktam-mahābrahmā brahmakāyikānāmantryāha mā bhavanto śramaṇaṃ gautamamupasaṅkramantu| iheva tiṣṭhata jarāmaraṇasyāntaṃ lapsyadhve iti| iyamīrṣyā| īrṣyāsattvādveṣo'pi bhavet| uktañca sūtre-[atha khalu kevadhaṃ] mahābrahmā taṃ bhikṣuṃ bāhau gṛhītvā ekamantamapanayitvā taṃ bhikṣumetadavocat-ahamapi na jānāmi yatremāni catvāri mahābhūtānyapariśeṣāṇi nirudhyante iti| evaṃ māyācittena brahmakāyikānāṃ vañcanaṃ māyetyucyate| yadāha-ahamasmi [mahābrahmā] kartā nirmātā śreṣṭha.......iti| ayaṃ pramādaḥ| ityādīni chidrāṇi santi| īdṛśānāṃ pāpakānāṃ kleśānāṃ sattvāt jñātavyamasti ca [tatrā] akuśalamiti|

kecidābhidharmikā āhuḥ-mātāpitrupādhyāyācāryādiṣu yo rāgaḥ sa kuśalarāgaḥ| anyapadārthādiṣu rāgo'kuśalarāgaḥ| anyeṣāmupakāro'pakāro vā yanna kriyate| [aya] mavyākṛtarāgaḥ| asaddharme durvijñādiṣu dveṣaḥ kuśaladveṣaḥ| saddharmadveṣaḥ prāṇidveṣaśca akuśaladveṣaḥ| yo'sattvapadārthadveṣaḥ avyākṛtadveṣo['yam]| yanmānaṃ niśritya mānaṃ samucchedayati ayaṃ kuśalamānaḥ| anyasya sattvasyāvamānamakuśalamānaḥ| avidyādiṣvapyevaṃ [vaktavyam]|

kiñcāhurābhidharmikāḥ-yaḥ kuśalaḥ na [sa] kleśo bhavati| (pṛ) kāmadhātau satkāyadṛṣṭimavyākṛtā vadanti| kasmāt| yadi satkāyadṛṣṭirarakuśalā| sarve pṛthagjanā ātmacittamutpādayanti| nā[nena] narake patanīyā bhavanti| ato'vyākṛteti vadanti| kathamidam| (u) satkāyadṛṣṭiriyaṃ sarvakleśānāṃ mūlam| kathamavyākṛtā| sa pareṣāmātmāstīti vadan patati| tadā kathamavyākṛtā bhavet| evamantagrahadṛṣṭirapi [vaktavyā]| (pṛ) yadi mithyādṛṣṭiṃ pravartayitvā saṃśaye pātayati| kimidamakuśalam| (u) nedamakuśalam| kasmāt| varaṃ saṃśaya eva pātayati na mithyādṛṣṭāvatārayati|

kecidāhuḥ- kāmadhātvāptāḥ kleśāḥ sarve kāmabhavasantānakarāḥ| evaṃ rūparūpyadhātvāptā api| kathamidam| (u) tṛṣṇaiva bhavasantānakarī| nandipūrvikā hi jātiḥ| āha ca-duḥkhasamudayastṛṣṇeti| api cāha-bhojanakāmarāgāditṛṣṇā sukhamiti| ato yathāsthānaṃ janma vedayate| mithyādṛṣṭyādiṣu naivamartho'sti| sūtre yadyupyuktaṃ-mānapratyayā jātiriti| tathāpi manāpūrvakatṛṣṇayotpadyate| evaṃ dveṣo'pi| ato jñāyate tṛṣṇayā sarve bhavasantānāṃ bhavantīti|

(pṛ) kleśeṣu kati satyadarśanaheyāḥ kati bhāvanāheyāḥ| (u) rāgapratighamānāvidyā dvidhā satyadarśanaheyā bhāvanāheyāśca| anye ṣaṭ satyadarśanamātraheyāḥ| (pṛ) śaikṣajanasyāpyastyahaṃbuddhiḥ| ato jñāyate'nimittanirūpaṇasatkāyadṛṣṭibhāgaḥ śaikṣajanasyāheya iti| (u) [ahaṃ] māno'yaṃ dṛṣṭiḥ| nimittanirūpaṇā hi dṛṣṭiḥ| (pṛ) kecidāhuḥ- īrṣyāmātsaryakaukṛtyamāyādayo bhāvanāheyā iti| kathamidam| (u) ime sarve dvidhā'pi bhavanti satyadarśanaheyā bhāvanāheyāśceti| kenedaṃ jñāyate yathā nāthaputrādayo bhagavacchrāvakān satkāralā bhino dṛṣṭvā īrṣyācittamutpādayamāsuḥ| iyamīrṣyā mārgadarśino niruddhetyato jñāyate satyadarśanaheyeti| kaścitpūrvaṃ bhagavacchrāvakeṣu matsarī san nādadat| mārgadarśanalabdhaḥ paraṃ prāyacchat| tadā mātsaryamidaṃ satyadarśanaheyam| yathā sunakṣatrādīnāṃ kaukṛtyaṃ satyadarśanaheyamapi| yathā strotaāpannasya narakapatanapratyayaḥ aṣṭamaloke kāyavedakamāyā ca satyadarśanaheyā'pi|

(pṛ) kleśeṣu kati duḥkhadarśanaheyāḥ kati samudayanirodhamārgadarśanaheyāḥ kati bhāvanāheyāḥ| (u) pūrvoktāḥ satyadarśanaheyāḥ ṣaḍanuśayāścaturdhā bhavanti duḥkhadarśanaheyāḥ samudayanirodhamārgadarśanaheyāḥ| anye catvāro'nuśayāḥ pañcadhā bhavanti| (pṛ) satkāyadṛṣṭirantagrahadṛṣṭirduḥkhadarśanamātraheyāḥ| śīlavrataparāmarśo dvidhā duḥkhadarśanamārgadarśanaheyāḥ| kathamidam| (u) sarve kleśā vastuto nirodhasatyadarśanakāle prahīyante| ataḥ satkāyadṛṣṭyādayo na duḥkhadarśanamātraheyāḥ syuḥ| satkāyadṛṣṭiścaturṣu satyeṣu bhramati| pañcaskandhā anityāḥ pratītyasamutpannāḥ| ātmā tu nānityo na pratītyasamutpannaḥ| pañcaskandhāḥ sanirodhāḥ, ātmā tvanirodhaḥ, mārga ātmadṛṣṭervirodhidharmaḥ| ataḥ satkāyadṛṣṭiścaturdhā heyā| antagrahadṛṣṭirapi caturdhā heyā| kasmāt| yogī samudayasambhūtaṃ duḥkhaṃ dṛṣṭvā ucchedadṛṣṭiṃ vyāvartayati| mārgalabdhaṃ nirodhaṃ dṛṣṭvā śāśvatadṛṣṭiṃ vyāvartayati| śīlavrataparāmarśo'pi caturdhā| hetau sati phalamasti| ato duḥkhaṃ paśyan prajānāti-śīlaṃ duḥkhaṃ, nānena viśuddhirlabhyata iti| idaṃ samudayadarśanaheyam| mithyādṛṣṭyā nirvāṇamapodyate, yadanayā dṛṣṭyā viśuddhirlabhyata iti| idaṃ nirodhadarśanaheyam| anayā mārgo'podyate-idaṃ mārgadarśanaheyam| yathā dṛṣṭiparāmarśo mithyādṛṣṭyāśriteti caturdhā heyaḥ| evaṃ śīlavrataparāmarśo'pi syāt|

(pṛ) tathā cenna syuraṣṭanavatiranuśayāḥ| sarve'nuśayā bhūmivaśātprahīyante na dhātuvaśāt| aṣṭanavatiranuśayā iti nānto bhavati| (pṛ) rāgo māno mithyādṛṣṭiṃ varjayitvā anyāścatasro dṛṣṭayo duḥkhadaurmanasyendriye varjayitvā [tadanya] trividhendriyasamprayuktāḥ| dveṣo'pi sukhasaumanasyendriye varjayitvā [tadanya] trividhendriyasamprayuktaḥ| avidyā pañcendriyasamprayuktā| mithyādṛṣṭirvicikitsā ca duḥkhendriyavarjaṃ caturindriyasamprayuktā| dveṣamrakṣapāpamātsaryerṣyāśca daurmanasyendriyamātra samprayuktāḥ| kathamidam| (u) samprayogo nāstīti pūrvameva dūṣitam| paścādapi vakṣyate pañcasu vijñāneṣu nāsti kleśa iti| bhavataḥ śāsane rāgaḥ saumanasyendriyasamprayuktaḥ| mātsaryantu na tathā ityatra nāsti hetuḥ| mātsaryasya rāgāṅgatvāt| evaṃ māno na daurmanasyendriyasamprayukta ityatrāpi nāsti hetuḥ| ato jñāyate bhavadbhiruktaṃ sarvaṃ svasaṃjñānusmaraṇavikalpamātramiti|

(pṛ) kecidāhuḥ-duḥkhaharśanaheyāḥ pañcamithyādṛṣṭayo vicikitsā rāgapratighamānaviprayuktāvidyāḥ| samudayasatya[darśana]heyāśca mithyādṛṣṭidṛṣṭiparāmarśavicikitsā rāgapratighamānaviprayuktāvidyāśca ime sarvatragānuśayā anye'sarvatragānuśayāḥ| kathamidam| (u) sarve sarvatragāḥ| kasmāt| sarveṣāṃ mithohetupratyayatvāt| mama[śāsane]mithyādṛṣṭau rāgo bhavati, nāsti duḥkhaṃ yāvannāsti mārgaḥ| tasyāṃ dṛṣṭāvabhiniviṣṭa ātmānamunnamayati| yadi śṛṇoti duḥkhamiti, tadā vidviṣati| sa ca rāgo nirodhasatyālambanaḥ| dveṣo nirvāṇadveṣyapi bhavati| nirvāṇenāpyātmana uccamatirbhavati| tadvanmārgeṇāpi, anye'pyanuśayāḥ sarvatragā iti draṣṭavyam| kāmadhātvāptāḥ kleśā rūpadhātvālambanāḥ| yathā rāgeṇa sukhamabhinandati| dveṣeṇāśubhaṃ vidviṣati| tena dharmeṇātmānamunnamayati, tatpradhānā bhavanti [rūpadhātau] na kāmadhātau| yathā kāmadhātukakleśārūpadhātvālambanāḥ tathā rūpadhātukādṛṣṭayādayaḥ kleśā api kāmadhātvālambanāḥ| evamārūpyadhātāvapi| kiñceme kleśāḥ sāmānyaviśeṣalakṣaṇālambanāḥ| kasmāt| rāgaḥ sāmānyalakṣaṇālambano'pi caturo devān tadadhastanāṃśca saṃkleśayati| yathāha dīrghanakhasūtram-sarvaṃ kṣamata itīdaṃ saṃrāgāya| sarvaṃ na kṣamata itīdamasaṃrāgāya iti| sarvaṃ na kṣamata itīdaṃ saṃrāgāya| sarvaṃ kṣamata itīdamasaṃrāgāya| tena kleśenātmānamunnamayati| kleśo'yaṃ kāyavākkarma pravartayati| kasmāt| uktaṃ hi sūtre-īdṛśīṃ dṛṣṭimutpādya īdṛśaṃ vastu vadati yadasti jīva ityādi|

te sarve kleśāḥ ṣaṣṭhavijñāne vartante| na pañcasu vijñāneṣu| kasmāt| ṣaṣṭhavijñānasya saṃjñopagatvāt| sarve ca kleśāḥ saṃjñāsambhūtāḥ| tathā no cet satkāyadṛṣṭyādayo'pi pañcasu vijñāneṣu varteran| kasmāt| cakṣuṣā rūpaṃ dṛṣṭvā vadati ahaṃ paśyamīti| tathā mānavicikitsādiṣvapi| (pṛ) sūtra uktam-ṣaṭ tṛṣṇākāyā iti| kathamucyate pañcasu vijñāneṣu na kleśāḥ santīti| (u) yathā ṣaṇmanaupavicārā manovijñāne vartante| kevalaṃ cakṣurādibhirāhṛtā ityataḥ ṣaṇmanaupavicārā ityucyante| tathedamapi| manovijñāne hi vidyamānaṃ vikalpakāraṇaṃ na pañcasu vijñāneṣu| ato jñāyate pañca vijñāneṣu na santi kleśā iti||

prakīrṇapraśnavargo'ṣṭastriṃśaduttaraśatatamaḥ|

139 doṣaprahāṇavargaḥ

(pṛ) kecidāhuḥ-kleśā navavidhā-adhamamadhyamottamā adhamādhamādhamamadhyamādhamottamā madhyamādhama madhyamamadhyamamadhyamottamā uttamādhamottamamadhyamottamottamā iti| jñānamapi navavidham| kleśeṣūttamottamaḥ pūrvaṃ praheyaḥ| adhamādhamo'nte praheyaḥ| adhamādhapajñānenottamottamakleśaṃ prajahāti| yāvaduttamottamajñānena adhamādhamakleśaṃ prajahāti iti| kathamidam| (u) apramāṇacittaiḥ kleśān sarvān prajahāti| kasmāt| sūtre bhagavānāha-tadyathā dakṣaḥ karmakaro hastena paraśumādāya cakṣuṣā muṣṭipradeśaṃ dṛṣṭvā yānyaṃśasahasrāni pratidinaṃ kṣīyamāṇāni tānyagaṇayanannapi kṣīṇamātraṃ dṛṣṭvā prajānāti idaṃ kṣīṇamiti| tathā sa bhikṣurapi mārgacaryāṃ bhāvayan kānyadya kṣīṇāṇyāsravasahasrāṇi kāni hyaḥ kṣīṇānyāsravahasrāṇīti agaṇayannapi kṣīṇamātre prajānāti kṣīṇa āsrava iti| ato jñāyate'pramāṇai jñānaiḥ kleśāḥ kṣīyanta natvaṣṭha nava vā iti|

(pṛ) kaṃ samādhiṃ niśritya kaḥ kleśa prahīyate| (u) saptapratiśaraṇānyupādāya kleśān samucchedayati| yathoktaṃ sūtre bhagavatā-prathamadhyānamupādāyāsravāṇāṃ kṣayo yāvadākiñcanyāyatanamupādāyāsravāṇāṃ kṣaya iti| tāni saptapratiśaraṇāni vinā'pi āsravāṇāṃ kṣayaṃ karoti| yathoktaṃ susīmasūtre-atikramya saptaniśrayānāsravakṣayamanuprāpnotīti| ato jñāyate kāmadhātukasamādhiṃ niśrityāpi āsravakṣayaṃ pratilabhata iti|

(pṛ) satyadarśanaheyāḥ kleśā nārūpyasamādhiṃ niśritya prahīyeran| tasya yogino rūpalakṣaṇabhaṅgāt| (u) idaṃ pūrvameva prayuktam| yadārūpyasamādhi[rapi] rūpamavalambata iti| (pṛ) pūrvaṃ prathamadhyānādvītarāgaḥ kiṃ krameṇa dvitīyadhyānādīn prāpnoti kiṃ vā ekakālameva| (u) krameṇa bhavitavyam| prathamadhyāne vītarāgasya dvitiyadhyānādīnāmutpatteḥ| (pṛ) kiṃ kāmadhātāvasti kramaḥ| (u) kleśānāṃ pratikṣaṇaniruddhatvātsyādapi kramaḥ| yathā ca yāmyā devāḥ pariṣvaṅge kāmaṃ sādhayanti| tuṣitā devāḥ pāṇiṃ gṛhītvā kāmaṃ sādhayanti| nirmāṇaratā vāgālāpena kāmaṃ sādhayanti| paranirmitavaśavartino devā ākāraṃ dṛṣṭvā kāmaṃ sādhayanti| [evaṃ] jñātavyaṃ kāmadhātukakleśāḥ krameṇāpi kṣīyanta iti| kecidāhuḥ- puṇyaguṇapratyayaṃ tatrotpadyante| na kleśaprahāṇena| praṇītakāmatvāt tatsādhane viśeṣaḥ| mṛdvindriyatvātpariṣvaṅgena kāmaṃ sādhayanti| tīkṣṇendriyatvādākāraṃ dṛṣṭvā kāmaṃ sādhayanti iti|

(pṛ) kecidāhuḥ-bhāvanāheyāḥ kleśāḥ krameṇā prahīyante| pūrvaṃ kāmadhātvāptāḥ pañcādrūpārūpyāptāḥ| satyadarśanaheyāstvekakālaṃ prahīyanta iti| kathamidam| (u) yathā satyadarśanaheyāḥ sarve kleśā nirodhasatyadarśanena prahīyante| uktapūrvamidam yat nirodhadarśanapraheyāḥ satkāyadṛṣṭyādayaḥ kleśāḥ sarve nirodhasatyadarśanena prahīyante| ūṣmadharmādārabhya anityādyākāraiḥ pañcaskandhalakṣaṇāni bhāvayitvā ādau praheyāḥ kleśā nirodhadarśanena kṣīyante|

(pṛ) kāmadhātvāptaduḥkha[satya] bhāvanayā kāmadhātukasaṃyojanāni prajahāti| samudayasatyabhāvanāyāpyevam| yathā kāmadhātau tathā naivasaṃjñānāṃ saṃjñāyatane'pi| kāmadhātukanirodha[satya]bhāvanayā traidhātukasaṃyojanāni prajahāti| evaṃ mārga[bhāvanayā]pi| kathamidam| (u) nirodhajñaḥ kleśān prajahāti| ato bhavaduktaṃ na yujyate| (pṛ) [nanu] sūtra uktam-pañcaskandhānanityādinā bhāvayitvā strotaāpattipalaṃ yāvadarhatphalaṃ vindate iti| kathamāha bhavān nirodhasatyadarśanamātreṇa kleśān prajahātīti| (u) imān pañcaskān bhāvayan prajānāti nirodhamiśrabhāvanām| ataḥ prajahāti kleśānuśayān| yathoktaṃ sūtre-bhikṣurbhāvayati idaṃ rūpaṃ, ayaṃ rūpasamudayaḥ, ayaṃ rūpanirodha iti sarvadā mama paśyato dharmaṃ vijānataḥ kleśāḥ prahīyanta iti| jñātavyaṃnirodhasatyadarśanena kleśānāṃ kṣaya iti| pañcaskandhā duḥkham tataḥ kleśāḥ samutpadyante| yadā pañcaskandhānāṃ nirvāṇamupaśamaṃ paśyati| tadā duḥkhasaṃjñā sampannā bhavati| ato jñāyate skandhānāṃ nirodhaṃ paśyataḥ kleśāḥ kṣīyanta iti| yathoktam-dharmānupādāyākāyasvabhāvamekamupekṣācittamāśritya prahāṇamiti| akāyasvabhāva eva nirodhaḥ| yo rūpamakāyasvabhāvaṃ yāvadvijñānamakāyasvabhāvaṃ paśyati so'tyantavisaṃyogabhāgbhavati| trīṇi vimokṣamukhāni nirvāṇasya pratyayāḥ| vimokṣamukhairebhireva kleśān prajāhāti| nānyopāyaiḥ| ato jñāyate'saṃskṛtālambano mārga eva kleśān prajahātīti| ato bhavadukto [yaḥ] kleśaprahāṇadharmo nāyaṃ yuktaḥ|

śāstramāha-kleśānāmevaṃjātīyānāmapramāṇāni viklapasvabhāvāni bhavanti [iti] vimuktiprārthibhirjñātavyam| kasmāt| etadbandhadoṣajñānabalādvimucyate| yadā kaścicchatruṃ vijñāya dūrīkaroti| yathā vā viṣamamārgaṃ jñātvā varjayati| evaṃ kleśānapi| kleśabandho'tisūkṣmo vemacitramasurarājaṃ bavandha| yāvadbhavāgraṃ satvāḥ kleśabaddhāḥ| ato jñātavyaṃ teṣāmādīnavam| sattvā yādadbhavāgramājavañjavapatitāḥ| yataḥ kleśānāmādīnavajñānaṃ na paśyanti| aprahīṇasaṃyojanatvādaprahīṇa ātmamāno vardhate| tatastu vimatikaukṛtye bhavataḥ| ataḥ kleśadoṣairmā vañcitaḥ syāmiti jñātavyam| yat satvā viśuddhaṃ paramaṃ nirvāṇasukhamupekṣante pratyutātitucchaṃ kāmasukhaṃ bhavasukhaṃ kāmayante tadidaṃ sarvaṃ kleśānāṃ doṣaḥ| yadā kleśān prajahāti tadā mahāhitaṃ pratilabhante| ataḥ kleśadoṣāṇāṃ jñānadarśanaṃ kuryāt| vimukterāvaraṇadharmā yaduta kleśāḥ| kleśānāmaprahāṇe naivāsti vimuktinidānam| kasmāt| kleśāḥ kāmanidānam| kleśānuyāyī kāyo bhavati| kāyānuyāyi duḥkham| ato duḥkhaviyogārthī kleśānāṃ prahāṇāya vīryamārabheta||

kleśaprahāṇavarga ekonacatvāriṃśaduttaraśatatamaḥ|

140 vidyāhetuvargaḥ

(pṛ) kleśāḥ kāyasya nidānamityetadvidyā syāt| kasmāt| tīrthikā hi nedaṃ śraddadhante| kecidāhuḥ-kāyo'hetuko'pratyayaḥ, tṛṇavṛkṣavat svayaṃbhūta iti| kecidāhuḥ -padārthā maheśvarādibhiḥ sṛṣṭā iti| kecidāhuḥ-padārthāḥ kālasvabhāvajāḥ iti| kecidāhuḥ-paramāṇusamavāyajā iti| evaṃjātīyavacanāni vidyā syuḥ| (u) karmaṇaḥ kāyo bhavatīdaṃ pūrvameva sādhitam| tatkarma kleśebhyaḥ sambhūtam| ataḥ kleśāḥ kāyasya nidānam|

(pṛ) kathaṃ jñāyate kleśahetukaṃ karmeti| (u) prajñapticittamavidyetyucyate| prajñapticittakaḥ karmāṇyupacinoti| ato jñāyate kleśapratyayaṃ karma bhavatīti| arhanna karmāṇyupacinoti na niṣpādayati| ato jñāyate karmāṇi kleśasiddhānīti| yathoktaṃ bhagavatāsūtre-yaḥ pratilabdhavidyaḥ sanyastāvidyaḥ sa kiṃ pāpakaṃ karma puṇyaṃ karma āneñjyañca karma karoti na vā| no bhagavan iti| nāsti cānāsravaṃ karma| ato jñāyate prajñaptyanuyāyī kevalaṃ karmāṇi karotīti| anāsravaṃ cittaṃ na prajñaptimavalambata iti na karmāṇi karoti| śaikṣasya nāsti caryā| yathoktaṃ sūtre-śaikṣajanaḥ pratyāgataṃ nācarati, niruddhaṃ na karotīti| kriyālakṣaṇā hi caryā| caryaiva karmetyucyate| anāsravaṃ cittañca na caryālakṣaṇamityato nāstyanāsravaṃ karma| tasmāt sarvāṇi kāyavedanīyakarmāṇi kleśahetusambhūtāni| prahīṇakleśo na punarjanmānubhavati| ato jñāyate vidyamānaḥ kāyaḥ kleśahetu[ka] iti|

(pṛ) sarve sattvā akleśatayā jāyante| paścāttu kleśāḥ samudbhavanti| yathā puruṣasya jananakāle'vidyamānaṃ daśanaṃ paścādutpadyate| (u) na yukta[mida]m| kleśavāneva [jāyate] yatra bhavalakṣaṇaṃ kvarodanādi jananakāle pratyakṣamasti| ato jñāyate kleśaiḥ sahaiva sarve jāyanta iti| pratyakṣaṃ paśyāmaḥ khalu sattvā bahavo varcaḥkuṭyādiṣu prasūyante na tu śilādiṣu| gandharasādyāsaṅgāttatra prasūyanta iti draṣṭavyam| ato jñāyate kleśavaśādutpadyanta iti| (pṛ) narakādau na janma labheran| kasmāt| na hi kaścinarakādau sukhaṃ kāmayeta| (u) mohabalādviparyayacittā utpadyante| mriyamāṇā dūrato narakaṃ dṛṣṭvā idaṃ padmasara iti tadāsaṅgāttatrotpadyante| yathoktaṃ sūtre-yo nibiḍitasthāne vipulaṃ sthānaṃ labheyamiti mriyate sa pakṣiṣūtpadyate| yaḥ paritarṣito mriyate sa jalajanturjāyate| yaḥ śītārto mriyate sa tapananarake jāyate| yastāpatarṣito mriyate sa śītanarake jāyate| yo maithunakāmāsaktaḥ sa caṭakeṣu jāyate| ya āhārāsaktaḥ sa kuṇapeṣu kīṭo jāyate| iti| kāmāsaṅgahetunā akuśalāni karoti| akuśalapratyayadārḍhyātphalavipākaṃ vedayate| kāyāsaktyā karmāṇi vipākajanakāni| kasmāt| kāyāsaktasya mohabalānmānādayaḥ kleśā jāyante| tataḥ karmaṇi sañcinoti| karmabalādgatiṣūtpadyate|

(pṛ) yadi kleśapratyayena kāyo bhavati| prahīṇakleśasya pañcaskandhasantāno na syāt| (u) kāyo'yaṃ pūrvaṃ kleśajātaḥ| [idānīṃ] kleśeṣu prahīṇeṣvapi tadvegabalātkāyaḥ punarna prahīyate| yathā daṇḍena cakrabhramaṇam| muhūrtaṃ daṇḍe viramatyapi [cakram] bhramatyeva na tu śāmyati| (pṛ) yadi pūrvakarmakleśavegātkāyo bhavati| tadā prahīṇakleśaḥ pūrvakarmakleśavegātpunaḥ kāyamupādadyāt| (u) nimittagrahādvijñānamavaśyaṃ tiṣṭhati| ayaṃ prakṣīṇapūrvakarmavegaḥ| idānīmanimittavimokṣamukhaṃ bhāvayan nordhvadehamupādatte| yathā tatpapāṣāṇe na bījāni prarohanti| evaṃ jñānāgninā vijñānasthitiṣu dagdhāsu na vijñānabījaṃ prarohati| urdhvasantānaḥ samucchidyate| saṃskārapratyayavaikalyāt na punaḥ santāno bhavati| yathoktaṃ sūtre bhagavatā-vijñānaṃ bījam| karmasaṃskārāḥ kṣetram| rāgatṛṣṇā salilam| avidyā avakiraṇam| ebhiḥ pratyayairāyatyāṃ kāyamupādatta iti| arhatastveṣāṃ pratyayānāṃ vaikalyānnāyatyāṃ kāyo bhavati iti jñātavyaṃ kleśapratyayā kāyavedaneti| vigatakleśasya duḥkhajñānādicittamasti| idānīmupapattivedako na paśyati taccittamastīti| ato jñāyate vigatakleśo nopapatiṃ vedayata iti| (pṛ) strotaāpannādināṃ duḥkhādicittamasti| ta upapattikāle'pi na paśyanti astīti| (u) arhatāṃ jñānabalaṃ sudṛḍham| sarve'pi kleśā notkarṣanti| ato mriyamāṇā upapattivedanāṃ pratighnanti| strotaāpannādīnāṃ jñānabalantu na tathā| ato na dṛṣṭāntaḥ syāt|

bhavatoktaṃ yathā daśanaṃ paścātkrameṇa bhavati tathā kleśā apīti| idamayuktam| kasmāt| arhanto'nāsravaprajñādadghakleśā ityato notpadyeran| yathā dagdhaṃ bījaṃ na punaḥ prarohati| pratyakṣaṃ khalu loke'smin kleśajaḥ kāya iti| yathā kāmarāgātkāyarūpaṃ vikriyate| tathā dveṣādapi| ato jñāyate āyatyāṃ pañcaskandhā api kleśajā iti|

(pṛ) paśyāmaḥ khalu āhārapratyayāḥ pañcaskandhā utpadyante| tathāpi nocyate āhāraḥ kāyavedanāpratyaya iti| (u) āhāraścittaprajñaptito rūpādīnāṃ janakaḥ| kleśāstu na tathā, aprajñaptito rūpādijanakāḥ| ato jñāyate kleśāḥ kāyapratyayā iti| pratyakṣaṃ khalu caṭakādayaḥ kāmabahulāḥ, sarpādayo dveṣabahulāḥ, sūkarādayo mohabahulāḥ| jñātavyamime sattvā avaśyaṃ pūrvābhyāsasañcitamaithunarāgādikleśā ityatasteṣūtpadyanta iti| (pṛ) utpattisthāna dharmastathā na tu pūrvābhyāsasañcitakleśahetukam| (u) tathā cainmaithunarāgādayo nirhetukāḥ syuḥ| nedaṃ sambhavati| iti jñātavyaṃ pūrvābhyāsasañcitahetunā bhavatīti| kāmakrodhādiṣu kleśeṣūddīpiteṣu hananādipāpāni kurvanti| tebhyaḥ pāpebhyo dṛṣṭa eva badhabandhanādiduḥkhamanu bhavanti| kleśeṣvalpeṣu śīladhāraṇakuśalābhyāsādihitaṃ labhante| tatkuśalaśīlamupādāya dṛṣṭa eva khyātiyaśolābhasatkārādisukhaṃ labhante| yatheha loke lābho hāniśca kleśahetukā, tathā'muṣminnapyevamiti jñāyate|

(pṛ) yadi kleśahetukaḥ kāyo bhavati| tadā samucchidyeta saṃsāre gatāgatam| kasmāt| kleśavivṛddhyā durgatau patati sa eva pāpakāyamanubhūya kleśān punarvardhayati| sadā ca vimuktiheturahitaḥ| evañca na susthāne janma labheta| yadi puṇyavardhanāya puṇyakāyamupādate| tadā punarapi na dusthāna utpadyeta| evañca na syātsaṃsāre gatāgatam| (u) jano'yaṃ durgatau patito'pi kadācitkuśalacittabhāgbhavati| susthāna utpanno'pi kadācidakuśalacittamutpādayati| ataḥ saṃsāre gatāgataṃ na samucchidyate| rāgādikleśānāṃ tanutvataḥ susthāne janmānuvartate| teṣāmeva mahatvato duḥsthāne janmānuvartate yathā sūkaraśvādayaḥ| alpakeśatvataḥ susthāne jāyata iti yathā [kaścit] kleśatanutvāt dānaśīlādikarmācaran ṣaṭsu kāmadeveṣūtpadyate| prahīṇābrahmacaryārāgatvādviśiṣṭadhyānasukhaṃ pratilabhate| prahīṇarūpasaṃkleśatvādviśiṣṭasamādhisukhaṃ pratilabhate| sarvasaṃyojanānāṃ kṣaye'nupamaṃ nirvāṇasukhaṃ pratilabhate| ato jñāyate kāyo'yaṃ kleśahetuka iti|

paśyāmaḥ khalu sattvā kudeśabhūmau ratā durjanaiḥ saha kutsitamadhivasantīti sarvamāsaṅgādbhavati| ato jñāyate saṃsāre sattvānāmadhivāso'pyāsaṅgādbhavati| yathā śalabhā bhāsvararūparāgātpradīpadagdhā bhavanti| āsaktiriyaṃ na jñānadbhavati| kasmāt| śalabhā ime na jānanti agnirduḥkhasparśa ityatastatra patanti| tathā sattvāḥ paunarbhavikaduḥkhapatitā avidyāpratyayakāmatṛṣṇārta utpadyante| yathā matsyā aṅkuśaṃ grasantaḥ, hariṇāḥ śabdānu cāriṇaḥ| te sarve kāmāsaṅgānmriyante| yathā ca kaścit kāmāsaktyā viprakṛṣṭāṃ vidiśaṃ gacchan na pratinivartate| tat sarvaṃ kleśājjātamiti draṣṭavyam| yathā vṛkṣasya mūle'nunmūlite sa vṛkṣaḥ punaḥ prarohati| tathā rāgamūle'nunmūlite duḥkhavṛkṣa sadā vartate| yathāha bhagavān-

yathāpi mūle'nupadrute dṛḍhe cchinno'pi vṛkṣaḥ punareva rohati|
evamapi tṛṣṇānuśaye'nuddhṛte nirvartayati duḥkhamidaṃ punaḥ punaḥ|| iti|

kāyo'yamaśuciranityo duḥkhaṃ śūnyo'nātmakaḥ| svato'vidyāṃ vinā ko jñānī tat vyayaduḥkhaṃ kāmayamāno vedayeta| yathā'ndho malinavāso ratnābharaṇamiti pralobhitaḥ syāt| tathā'vidyāndhībhūta ādīnavabahulānaśucīn pañcaskandhānanubhavati| ātmamatyā duḥkhamapi kāyamanubhavan na tyajati| anātmabuddhau tu prajahāti| yathāha śāriputraḥ-viśuddhasaṃvara-pratilabdhamārgo mriyamāṇo'bhinandati| tadyathā viṣakumbhe bhagne| ato jñāyate kleśapratyayo'yaṃ kāya iti| ajñānādasmin kāya āsajyate| yathā citrakāraṇḍo'śucisamṛddhaḥ| anapāvṛto ramaṇīyaḥ| apāvṛte tu pūtitṛṇāni [dṛśyante]| yathā viṣasarpasampūrṇe gṛhaprakoṣṭhe'prajvalite ca dīpe sukhādhyavasānaṃ bhavati| [viṣasarpa]darśane tu tadapaiti| tathā sattvā api avidyāyāṃ satyāṃ loke'bhiramante| utpannāyāntu vidyāyāṃ cittaṃ nirvidyate| evaṃ kāmatṛṣṇā bhavasya mūlam| kasmāt| kāmatṛṣṇayā hi prārthayate| prārthanā hi dvividhā-kāmaprārthanā bhavaprārthanā iti| pratyutpanneṣu kāmeṣu prārthanā kāmaprārthanā| punarbhavaprārthanā bhavaprārthanā| ato jñāyate kāmatṛṣṇā bhavasya mūlamiti| pañcaskandhāsaktau satkāyadṛṣṭirutpadyate yadutāhamityātmavādopādānam| tadupādānamupādāyānyāni trīṇyupādānāni bhavanti| upādānapratyayo bhavaḥ| bhavapratyayā jātiriti jñātavyaṃ kleśāḥ kāyasya mūlamiti|

kāyo'yaṃ duḥkham| duḥkhakāye'smin sukhasaṃjñāviparyaya utpadyate| tena sukhaviparyayeṇa viparītatṛṣṇā pravartate| tathā viparītatṛṣṇayā punarbhavaṃ vedayate| ato jñāyate kāmatṛṣṇāpratyayaḥ kāyo bhavatīti| kāyo'yamāhārapratyayāttiṣṭhati| kabalīkārāhārāsaktyā na kāmadhātumativartate| yathoktaṃ karmaskandhe-gandharasāsaktyā varcaḥkuṭyādiṣūtpadyate| spraṣṭavyāsaktyā garbhāvāsa utpadyate| śītoṣṇasparśāsaktyā aṇḍajaḥ svedajo vā bhavati| iti sarve na kāmadhātumatikrāmanti| dhātusparśamupādāya tisro vedanā bhavanti| ataḥ sparśapratyayā vedanetyucyate| manaḥsañcetanāhāro'pyevam| punarbhavasamutthānāya praṇidadhāti idamahaṃ kariṣyāmīti| jñādarśanavihīnaṃ vijñānaṃ punarbhavaprāpakakāmatṛṣṇāmūlaṃ bhavati| evaṃ catvāra āhārāḥ kāmatṛṣṇādhīnāḥ| sarve hi sattvā āhāreṇa jīvanti| ato jñāyate tṛṣṇāpratyayā jātiriti|

catasro jātayaḥ-aṇḍajo jarāyujaḥ saṃsvedaja upapāduka iti| maithunakāmatṛṣṇayā aṇḍajo jarāyujaśca| gandharasādyāsaṅgāt saṃsvedajopapattiṃ vedayate| yathābhilaṣitaṃ gurukarmopacīya upapādukajanma vedayate| ato jñāyate catvāro jātivibhāgāḥ kāmatṛṣṇādhīnā iti| catasraḥ kāyavedanāḥ-kaścidātmaghātako na paraghātaka ityādayaścatasraḥ| tāḥ sarvāḥ kāmatṛṣṇāviśeṣā bhavanti| ato jñāyate kāmatṛṣṇāpratyayaḥ kāyo bhavatīti| catasro vijñānasthitayaḥ-rūpopagaṃ vijñānaṃ tiṣṭhat rūpapratiṣṭhitaṃ rūpārambaṇaṃ nandyupasevanam| vedanāsaṃjñāsaṃskāreṣvapyevam| na tūcyate vijñānameva vijñānasthitiriti| vijñānakāle kleśābhāvāt| ato jñāyate kleśapratyayaḥ kāyo bhavatīti|

dvādaśanidānāni cāvidyādhīnāni| kasmāt| prajñaptyanuyāyicittamavidyā| tāmavidyāmupādāya pravartate [karma] puṇyopagamapuṇyopagamāneñjyopagam| kāmasaṃlālitaṃ puṇyopagam| duḥkhasampīḍitamapuṇyopagam| maitrīkaruṇādicittasaṅgṛhītamāneñjyopagam| teṣāṃ karmaṇāmanugāmivijñānaṃ punarbhave tiṣṭhati| vijñānaṃ niśritya bhavanti nāmarūpaṣaḍāyatanasparśavedanāḥ| imāni catvāri pūrvādhvanīnakarmakleśavipākāḥ| punarimāṃ vedanāmupādāya pravartate tṛṣṇopādānaṃ bhavaḥ| ime karmakleśā āyatyāṃ jātijarāmaraṇādīnyutpādayanti| evaṃ dvādaśāṅgabhavasantatiravidyāmūlikā| ato jñāyate kleśapratyayaḥ kāyo bhavatīti|

saṃsāro'nādiḥ| kenedaṃ jñāyate| uktaṃ hi sūtre-karmapratyayāni cakṣurādīnīndriyāṇi| karma tṛṣṇāhetukam| tṛṣṇā avidyāhetukā| avidyā ayoniśomanaskārahetukā| ayoniśomanaskāraścakṣurhetuko rūpapratyayo mohātpravṛtta iti| ato jñāyate saṃsāracakramanādīti| īśvarādayaḥ kāraṇamiti vadato na bhavatyanādiḥ| tattu na sambhavati| ato jñāyate kleśapratyayaḥ kāya iti| kleśānāmātyantikanirodhe vimuktirlabhyate| sattvānāṃ dehā nānā vijātīyāḥ| īśvarādīkāraṇatve vaijātyaṃ na syāt| kleśakarmaṇāṃ bahuvidhatvāt dehā api naike|

dvāviṃśatāvindriyeṣu ṣaḍindriyāṇyupādāya ṣaḍvijñānāni bhavanti| tatrāsti strīpuruṣendriyam| sarvadharmāṇāmeṣāṃ santatyavicchedāt jīvitamityucyate| jīvitaṃ kasyendriyaṃ bhavati, yaduta karmaṇaḥ| karmedaṃ kleśānāṃ hetuḥ| kleśā vedanāniśritā ityataḥ pañca vedanā indriyāṇi bhavanti| evamanyonya[hetu] pravṛttā saṃsārasantatiḥ| śraddhādīnīndriyāṇi niśritya santatiṃ vicchedayati| evaṃ dvāviṃśatīndriyaiḥ saṃsāre yātyāyāti ca| ato jñāyate kleśaiḥ kāyo bhavatīti|

kiñca vimuktyarthī śīlasamādhiprajñā vimuktijñānadarśanaskandhānutpādayati| eṣāṃ ka upayogaḥ| [te] sarve kleśānāṃ nirodhāya bhavanti jñānī taddhitaṃ dṛṣṭvā tān skandhānupāśrayate| ato jñāyate kleśapratyayaḥ kāya iti| kleśāśca krameṇa nirudhyante| prahīṇatrividhasaṃyojanaḥ strotaāpattiphalabhāg bhavati| tanukāmacchandādikaḥ sakṛdāgāmiphalabhāk| prakṣīṇakāmadhātusaṃyojano'nāgāmiphalabhāk| dhyānasamādhiṣvapi ayaṃ kramaḥ| atyantakṣīṇasarva[saṃyojanaḥ] arhatphalabhāg bhavati| evaṃ kleśānāṃ kramaśo nirodhātkāyo'pi kramaśo nirudhyate| īśvarādikāraṇatve na syātkramanirodhaḥ| ato jñāyate kleśapratyayaḥ kāya iti| sujanā rāgādīnāṃ kleśānāṃ prahāṇaṃ prārthayante| draṣṭavyamavaśyaṃ rāgādipratyayamidānīmāyatyāñca glānyupāyāsān labhanta ityato'vaśyaṃ [teṣāṃ] prahāṇaṃ prārthayante| tathā no cenna prahāṇaprārthanā syāt| ye vadanti īśvarādayaḥ kāyasya heturiti| te'pi prārthayante kāmacchandādīnāṃ prahāṇam| ato jñāyate kāmacchandādipratyayaḥ kāya iti| vidvān prajñayā vimuktiṃ labhante| [ato] ajñānādvadhyata iti jñeyaṃ bhavati| tasmāt jñāyate kleśapratyayaḥ kāyo bhavatīti|

bhagavānāha-tatra tatra sūtre nandirāgakṣayātsamyagvimuktiṃ labhata iti| kasmāt| cakṣūrūpādayo hi na bandhā ityucyante| nandirāgādayastu bandhāḥ| nandirāgabhaṅgāt cittaṃ samyagvimucyate| samyagvimuktaṃ cittaṃ nirvāṇe'vatarati| ato jñāyate kleśapratyayaḥ kāyo bhavatīti| animittānākāraśūnyatayā hi vimuktiṃ pratilabhate| ato jñāyate kleśapratyayaḥ kāya iti| kasmāt| dharmāṇāṃ śūnyatādarśanamevānimittapratilābhaḥ| nimittanirodhānna punarbhavaṃ praṇidadhāti| ataḥ śūnyatā vimokṣamukhamityucyate| tadviparyaye bandhaḥ| ityādinā kleśādhīnaḥ kāyo bhavatīti pradarśitam||

vidyāhetuvargaścatvāriṃśaduttaraśatatamaḥ|

[iti] samudayasatyaskandhaḥ samāptaḥ
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project