Digital Sanskrit Buddhist Canon

1 atha prasthānaskandhaḥ

Technical Details
śrīrastu
satyasiddhiśāstram


śrīmadācāryaharivarmaṇaḥ kṛtiḥ
1 prasthānaskandhe buddharatnādhikāre
ādyasampadvarga
1. abhivandyābhivandyaṃ prāk samyak sambuddhamātmanā|
sarvajñamarhacchāstāraṃ mahāntaṃ lokasaṃhitam||

2. suviśuddhañca saddharmaṃ āryaśrāvakamaṇḍalam|
vyācikīrṣāmi lokānāṃ hitāya jinabhāṣaṇam||

3. śāstraṃ sūtrānvitaṃ samyak dharmatā'pravilomakam|
śamopagāmi vai samyak jñānaśāstramitīryate||

4. na dṛṣṭau candrasūryau ca prakṛtyātiprabhāsvarau|
dhūmābhradhūlīmihikāmukhaiḥ vyomni yathā''vṛttau||

5. mithyāśāstraparītaḥ satsūtrārtho na prakāśate|
sadarthasyāsphuṭībhāvāt kujñānasyoddhāṭitaṃ mukham||

6. āpattiduryaśaścittakaukṛtyakkamathādayaḥ|
cittaṃvikṣepakāyāsāḥ kujñānoddhāṭitā ime||

7. āpattimukhyānāyāsān yo'pohitumicchati|
samyak śāstrecchayā gacchet gabhīrajñāninaṃ sa ca||

8. niṣevaṇañca tasyaiva samyak chāstrasya mūlakam|
sacchāstrahetorutkṛṣṭapuṇyādyāḥ prabhavanti hi||

9. śatasāhasraduḥśāstreṣvadhītī tīkṣṇadhīrapi|
pratibhānañca kīrtiñca lābhānnāpnoti saṃsadi||

10. buddhadharmavaraṃ jñātvā bhāṣaṇaṃ sukhavāhi ca|
cirakālañca dharmasya sthitaye na tu kīrtaye||

11. niṣevya bhinnavādāṃśca prajñayā vibudhāśayān|
tattvaśāstraṃ cikīrṣāmi sarvajñajñānamātrakam||

12. aśrauṣītsarvaśo buddho bhinnavādāṃśca bhikṣukān|
atastripiṭakasyārthaṃ samīkartuṃ samārabhe||

atra vicāryate| (pṛ) nanu bhavatā satyasiddhiśāstraṃ vakṣyata iti jñātmasmābhiḥ| ādau bhavatoktaṃ abhivadyābhivandyaṃ prāgiti| sa ca budo [bhagavān]| kasmāt tasya buddha ityākhyā| kena guṇenābhivandyaḥ| (u) bhagavān prakṛtyā manuṣyabhūtaḥ sarvākārajñānena sarvadharmāṇāṃ svalakṣaṇavibhāgān prajānāti| sarvākuśalavinirmuktaḥ sañcitasarvakuśalaḥ sarvasattvānāṃ hitaiṣī cetyato buddha ityucyate| [sattvān] śikṣayitumupadiṣṭaṃ dharma ityucyate| taṃ dharmaṃ ye pratipadyante te saṅgha ityucyante| ityeteṣāṃ triratnānāmabhivandananidānaṃ vakṣye| bhagavān pañca[dharma]skandhasaṃpannaḥ ityato devamanuṣyāṇāṃ pūjyaḥ|

(pṛ) anye'pi āryapugdalāḥ pañcadharmaskandhasamanvitāḥ| tathāgatasya ko viśeṣaḥ| (u) tathāgatasya pañcaguṇaskandhasaṃpadaḥ pariśuddhāḥ| tatkasya hetoḥ| kāyikādiṣu karmasu apramattatvāt śīlaskandhasaṃpat [pariśuddhā]| bhagavān śīlasaṃvara evāvipannaḥ| kimuta vaktavyaṃ mūlāpattau| kiñca cirasañcitamaitrīkasya nākuśalacittamudeti| yathoktaṃ sūtre-bhagavānavocadānandam| ājanma yo maitrīmabhyasyati tasyākuśalacittamudeti na vā| no bhagavan iti| tathāgataścirasañcitakuśalasvabhāvaḥ, nātmatrāṇārthaṃ kintu apakīrtibhīrutayā saṃvaraśīlaṃ dhatte| apramāṇabuddheṣu dīrghābhyastaśīlacaryaḥ unmūlitatriviṣamūlātyantaniśśeṣavāsanaḥ| ityādibhiḥ pratyayaiḥ śīlaskandhasampannaḥ|

samādhiskandhasampannaḥ| tathāgata imaṃ samādhiṃ niśritya sarvajñajñānaṃ labdhavān| ataḥ samādhiskandhasampanna iti jñāyate| yathā ghṛtatailabahulaḥ pradīpaḥ vartikāmahimnā mahān prakāśate| tathāgataḥ sunirūḍhastambhavat dṛḍhasamādhikaḥ| anye tu jalarūḍhastambhavat apratilabdhacirasamādhikāḥ| tathāgatasya dhyānasamādhirapramāṇakalpeṣu kramaśaḥ saṃsiddhaḥ| ata staṃ paripūrayati| tathāgatasya samādhiḥ puruṣaṃ sthānaṃ dharmopadeśaṃ vā ityādipratyayagaṇān nopakṣate| na tathā'nyeṣām| tathāgataḥ sadā gabhīrabhāvitasamādhirbhavati| yathā kaścit ātmānaṃ saṃrakṣan sadā smarati na vismarati| tathāgataḥ dhyānasamādhimupasampadya na cittabalamadhitiṣṭhati| tadyathā kaścit svāvasaṃthaṃ prāpya vadati kṣemaprāptaḥ akhinna iti| na samādhisthastathāgataḥ punarevam| ata ucyate tathāgataḥ nityasamādhisthita iti| dhyānasamādhiprakampino mahāprāmodyādayo dharmāḥ tathāgatasya sarve prahīṇāḥ| cirasamādhivipākapratilabdhaiśvaryadivyābhijñānāṃ paramo'graṇīḥ| ṛddhividhinā ekasminneva kṣaṇe daśadikṣu apramāṇadhātuṣu parikrāmati| sarvāṇi kṛtyāni yatheṣṭaṃ karoti| sarvanirmiteṣu apratihataṃ prabhavati| anye sattvā mā''gacchantviti sarvadharmānugacitto bhavati|

tathāgatasya āryavaśitāsamanvitasya sukhe asukhasaṃjñotpadyate| asukhe ca sukhasaṃjñotpadyate sukhāsukhe ca upekṣāsaṃjñotpadyate| (pṛ)asukhe upekṣā jāyeta| kathaṃ sukhasaṃjñā jāyeta| (u) subhāvitacittatvāt vākpāruṣyādyasukhadharmeṣu na pratibandhaṃ manyate| anyāsu divyābhijñāsu divyacakṣurdivyaśrotraparacittajñānapūrvanivāsānusmṛtiṣu apratihato bhavati| samādhibalena apratihatadivyābhijño bhavati| dhyānasamādhiṣu suvyaktābhisamayaḥ| tānanye sattvā na śṛṇvanti| tathāgata evāpratihataṃ praviśati vyuttiṣṭhate ca| tathāgatasya dhyānasamādhi rbalamityākhyāyate| yathā daśabalavarge vakṣyate| anyeṣāṃ pugdalānāṃ nāsti [tādṛśaṃ] kiñcit| ataḥ tathāgata samādhiskandhasampannaḥ|

prajñāskandhasampanna iti| dhyānāvaraṇaṃ kleśotpāda iti dvividhā'vidyā tathāgatasya sarvathā prahīṇā| viruddhasya prahāṇāt prajñāskandhasampannaḥ| svato dharmalābhī [tathāgataḥ] na parataḥ śrutvā| niruktikuśalaḥ arthagatijñānasujñānakuśalaḥ anavasannapratibhānaḥ akṣīṇaprajñaśca| anye sattvā steṣu kauśalaṃ na saṃpādayāṃbabhūvuḥ| bhagavānena anapakṛṣṭakṣayajñānaḥ| atastathāgataḥ prajñāskandhasampannaḥ|

bhagavadbhāṣito dharmaḥ arthagatau kuśalaḥ| nānyairalpajñai rbhāṣitaḥ samarthaḥ niravadyaḥ| tathāgata bhāṣita evānavadyaḥ| atastathāgata prajñāskandhasampannaḥ| apramāṇaguṇasādhanīyā prajñeti [tāṃ] sampādayati| dharmaṃ praṇītamaviparītañca bhāṣitavān| yathā aśubhabhāvanā kāmarāgabhedinītyādayaḥ| prajñāprakarṣāt prakṛṣṭeryāpathaśca bhavati ityādibhiḥ pratyayaiḥ prajñāskandhasampannaḥ|

vimuktiskandhasampanna iti| avidyādvayāccittaṃ vimuktam| nānyāsti vāsanā, sarvathā'nivṛtā ityādinā vimuktisampannaḥ|

vimuktijñānadarśanasampanna iti| sarvasmin saṃyojanaprahāṇamārge pratikṣaṇaṃ smṛtijñānakuśalaḥ| yathā kaścit vṛkṣaṃ chettuṃ haste dhṛtakuṭhāraḥ pāryantikaṃ jānānaḥ prajānāti śākhāḥ praśākhāḥ| tathā bhagavānapi saṃyojanaprahāṇajñānasya pratikṣaṇaṃ kṣīyamāṇaṃ sarvamavayavaśaḥ prajānāti| sattvānāmāśayaṃ jñātvā yathāyogaṃ dharmamupadiśati| yena [te] vimucyante| ataḥ sattvānāṃ sarvavimuktimārge jñānadarśanasampannaḥ|

ki ñca bhagavān kālaṃ jñātvā dharmamupadiśati yathā timburukabrāhmaṇādinām| tathāgataḥ dharmāṇāṃ vibhāgajñānakuśalaḥ| ayaṃ pudgalaḥ asya dharmasyārha iti| yathā bhagavānānandamāmantrya chandakasya yogyaṃ bhāvābhāvavyāvartakaṃ sūtramupadiśati| atastathāgato vimuktijñānakuśalaḥ| kiñcopāyakuśalaḥ sattvamalaṃ hāpayati yathā nandasya kāmaprajihīrṣāyai [dharma]mupadiśati| sattvānāñca śraddhendriyādiparipākaṃ jñātvā paścāt dharmamupadiśati yathā rāhulasya| kecit sattvāḥ karmavipākāvṛtāḥ na vimuktiṃ labhante| bhagavān [taṃ]nāśayitvā dharmamupadiśati| kecit sattvāḥ kālapakṣye kṣīṇāsravā bhavanti yathā jāyāpatisūtra upadiṣṭam| kecit sattvāḥ puruṣaviśeṣamapekṣya kṣīṇāsravāḥ bhavanti yathā śāriputra aśvajitamapekṣya| kecit sattvā deśamapekṣya kṣīṇāsravāḥ yathā rājā pukkasātiḥ| kecit sattvā satīrthyamapekṣya kṣīṇāsravāḥ yathā gopāla nandaḥ ajitagrāmīṇādīnapekṣya| kecit sattvā bhagavataḥ tāttvikakāyamapekṣya nirmitakāya ñcāpekṣya kṣīṇāsravā bhavanti| bhagavān pratipatiṃ jñātvā dharmamupadiśati [atha]vimocayati| kiñca bhagavān vividhān saddharmānupadiya sarvān vimuktyāvaraṇadharmān paribhedayati ato vimuktijñānadarśanasampanna ityucyate|

bhagavān dharmārthagatikuśalo dharmamupadiśati nānarthamavipākam| bhagavān saṃkhyāgaṇanavat kramaśo vimuktimārgamupadiśati| ataḥ suvimoko bhavati| bhagavān satvānāṃ pūrvanivāsaṃ kuśalamūla ñca jñātvā kramaśo dharmamupadiśati| bhagavān vimuktiṃ pratyakṣīkṛtya parasyopaśati na parataḥśratvā| jinaśāsanaṃ vahvībhiḥ kalābhiḥ sampannam| yathā bhaiṣajyakalāsampanno vyādhīn śamayati| tathā jinaśāsanamapi pratipakṣakalāpamukhena sarvān kleśān vyāvartayati| yathā navasaṃjñādīn mahatyo'lpā vā saṃyojanā na punaḥ kṣapayanti| ataḥ kauśalasampanna eva kleśān paribhedayati| anuttamopāyaiḥ sattvān santārayati, kadācit sukumāravacanaiḥ kadācit kaṭuvacanaiḥ kadācit punaḥ sukumārakaṭuvacanaiśca| tadarthameva tathāgato vimuktijñānadarśanasampannaḥ iti|

prasthānaskandhe buddharatnādhikāre ādyasampadvargaḥ prathamaḥ|

2 daśabalavargaḥ

atha bhagavān daśa balasamanvāgamāt prajñāsampannaḥ| hetupratyayapratilomakatayoktāni daśabalāni| talādyaṃ sthānāsthānajñānabalam| idaṃ kāryakāraṇanaiyatyajñānam| asmāt īdṛśaṃ phalaṃ bhavati na tādṛśam| ayamācāraḥ akuśalo'vayaṃ duḥkhavipākaḥ na sukhavipāka iti jñānam| sthānaṃ nāma bhāvavastu| asthānamabhāvavastu| ādyaṃ balamidaṃ sarvabalānāṃ mūlam|

(pṛ) [nanu]laukikā api jānanti hetuphalayoḥ sthānāsthānam| yathā yavādyava eva jāyate na brīhyādaya iti| (u) sthānāsthānabalena karmādīnāṃ jñānāt idaṃ balamatigahanaṃ paramaṃ devamanuṣyāṇāṃ na prāptuṃ śakyam| jātadharmasya hetusamanantarādhipatipratyayān pratyāyayatītyata idaṃ balaṃ praṇītam|

(2) yat atitānāgatapratyutpannāni karmāṇi sarvadharmasamādānāni ca prajānāti| teṣāṃ sthānaṃ prajānāti vastu prajānāti hetuṃ prajānāti vipākañca prajānāti| ata idaṃ jñānaṃ balamākhyāyate| triṣu adhvasu sthānavastuhetuvipākaprajñāpakatvāt gahanam| kasmāt| kecidvadanti atītānāgatā abhāvadharmā iti| ato bhagavataḥ teṣāṃ kathanaṃ balaṃ bhavati| atītānāgatādhvagatān dharmān adṛṣṭākārānapi bhagavān sākṣātprajānāti|

atha karma dvividhaṃ kuśalamakuśalamiti| kecit kuśalakarmavanto dṛṣṭe duḥkhavedanāḥ yathā śīlaṃ dhṛtvā kleśānanubhavanti| kecitpāpakarmāṇaḥ dṛṣṭe sukhavedanāḥ yathā śīlaṃ bhitvā svairaṃ caranti| ataḥ kecit saṃśerate anāgatādhvā'pi pratyutpannasama iti| atastathāgataḥ karmakrameṇa vedanāmupadiśati|

catvāri dharmasamādānāni pratyutpannaṃ duḥkhaṃ āyatyāṃ sukhavipākam, pratyutpannaṃ sukhamāyatyāṃ duḥkhavipākam, pratyutpannaṃ sukham āyatyāṃ sukhavipākam, pratyutpannaṃ duḥkhamāyatyāṃ duḥkhavipākam iti| bhagavān saṃprati āyatyāñca [teṣāṃ] sthānaṃ, vastu, hetuṃ vipākañca prajānāti| sthānaṃ nāma vedakaḥ| vastu deyapadārthaḥ| heturdānacittam| yathoktaṃ sūtre pūrvañca pramuditacittaḥ dānakāle ca viśuddhacitto dattvā ca yanna vipratisarati| tat phalaprāpakaṃ karma vipāka mākhyāyate| bhagavāneva prajānāti taratamaṃ karma yadi niyatamaniyataṃ vā dṛṣṭavipākam upapadyavipākaṃ tadūrdhvavipākaṃ vā ityādi| nānyaḥ| ato balamityucyate|

(3) bhagavān sarvadhyānavimokṣasamādhisamāpattīnāṃ saṃkleśaṃ prajānāti sthitiṃ prajānāti upacayaṃ prajānāti vyavadānañca prajānāti| tatra dhyānaṃ nāma catvāri dhyānāni catvāra ārūpyasamādhayaśca| tadeva rūpārūpyadhātukaṃ karma| vimokṣo nāma yadutāṣṭau vimokṣāḥ taktarmakṣepakāḥ| dhyānāni ārūpyasamādhayo'ṣṭavimokṣāśca samādhayo bhavanti| eṣāṃ samādhīnāṃ vṛtterābhimukhyalābhaḥ samāpattiḥ| samāpattayaścaturdhā vibhaktāḥ saṃkleśataḥ sthitita upacayato vyavadānataśceti| saṃkleśajñāninaḥ saṃkleśataḥ samādhiḥ| sthitijñāninaḥ sthityā samādhiḥ| upacayajñānina upacayataḥ samādhiḥ| vyavadānajñāninaḥ prativedhataḥ samādhiḥ| prativedhataḥ samādhikasya ūṣmamūrdhakṣāntyādayaścaturdharmā bhavanti| tathāgatasyaiva teṣu sarveṣu jñānaṃ bhavati| nānyeṣām iti balaṃ bhavati|

(4) tathāgataḥ sattvānāmindriyāṇi tīkṣṇāni mandāni [yathābhūtaṃ] prajānāni| średdhendriyādīnāṃ prādhānyāt tīkṣṇatā yathā tathāgatādīnām| mandatā tadaprāptiḥ yathā nāgadāsakādīnām| madhyendriyasya tu nāsti aniyatatvāt| tīkṣṇendriyasyāsti kāṣṭhā yathā tathāgatāḥ| mṛdvindriyasyāsti kāṣṭha yathā nāgadāsakaḥ| madhyamasya nāsti kāṣṭheti madhyendriyasya nocyate| atha śraddhāpratipat dharmapratipat iti dvividho mārgaḥ| punarapi dvividhaḥ durmārgaḥ sumārga iti| asmāt mārgadvayādanyo madhyamaḥ| tīkṣṇamandapudgalau pratīkṣya madhyamo bhavati| adhimuktitaścendriyāṇi bhidyante| śraddhendriyādhimuktikāḥ śraddhābahulāḥ| prājñajanā viśiṣṭendriyā adhimuktita upakṛtā średdhendriyapradhānāśca bhavanti| imānīndriyāṇi sarvāṇi [tathāgataḥ] prajānāti| nānye| ityatastadvalam|

(5) tathāgato nānādhimuktikaṃ lokaṃ [yathābhūtaṃ] prajānāti| adhimuktirnāma icchā| tadyathā surāyāmadhimuktaḥ surāmicchati| tathāgato yathādhimukti pratipattiṃ prajānāti yadutāyaṃ sattvaḥ pañcakāmanāsvadhimuktaḥ bhāvanāmārge bādhimukta ityevaṃ viditvā yathārhaṃ dharmamupadiśati| ataḥ sarvasattvāśca santārayati|

(6) tathāgato nānādhātukānapramāṇalokāṃśca [yathābhūtaṃ] prajānāti| sattvānāṃ yat dīrghakālamabhyasya abhirocate sa dhātuḥ sidhyati| yathā devadattādayastathāgatamadhvanyadhvani duṣayanto'kuśalacittapravṛttagahanānuśayadhātukā bhavanti| tathā kuśalasvabhāvā api| kecit sattvāḥ svabhāvataḥ pravṛttarāgāḥ kecit dṛṣṭaṃ pratītya pravṛttarāgāḥ| tathāgato'dhimuktiṃ dhātuñca sarvaṃ [teṣāṃ] prajānātītyata[stat]balamucyate|

(7) tathāgataḥ sarvatragāminīṃ pratipadaṃ yathābhūtaṃ prajānāti| imāṃ pratipadaṃ pratipanno naraka utpadyate yāvatsvarge iti ca prajānāti| imāṃ pratipadaṃ pratipanno yāvannirvāṇamanuprāpnoti| idaṃ karma indriyarāgasvabhāvapravṛttam, sāsravakarmakaḥ pañcagatiṣūtpadyate| anāsravakarmako nirvāṇamanuprāpnoti iti prajānāti|

pūrvamuktaṃ mārgaḥ| idānīmuktantu mārgaphalam| pūrvaṃ sāmānyata uktam| idānīṃ vivicyocyate īdṛśakarmaṇā narakaṃ yāti, īdṛśakarmaṇā nirvāṇaṃ prāpnoti iti| narakapratitasyāpi pravibhāgo'sti anena karmaṇā sañjīvanarake patiṣyati, anena karmaṇā kālasūtranarake patiṣyati iti| atastathāgataḥ saptamabale sthitaḥ sukṣmaṃ karma prajānāti| anye sattvā jānanto'pi na vivecayanti| atastat balamucyate|

(8) evaṃ tathāgatasya atītakarmaṇāṃ phalajñānaṃ pūrvanivāsānusmṛtijñānabalamityucyate| tathāgataḥ sattvānāṃ pūrvamācaritāṃ pratipadaṃ jñātvā dharmamupadiśati| ataḥ pūrvanivāsavyākaraṇe'sti jñānabalama| tathāgato'tītaṃ sarvamupapattisthānaṃ rūpadhātau vā ārupyadhātau vā ityanusmarati| ātmano'pi prajānāti| anyeṣāmapi satvānāṃ prajānāti| ata [stat] balamucyate|

(9) tathāgato divyena cakṣuṣā paśyati anāgatādhvani tribhavasantānān trividhāni karmāṇi caturdharmasamādānāni ca jñātvā vyākaroti| tatrāpratighapratyāyanaṃ balamucyate|

(10) āsravakṣaya[jñāna] balena santānanivṛttiṃ prajānāti| sattvā āyuṣonte kecit sasantānā bhavanti, kecit nivṛttasantānā bhavanti| idaṃ balaṃ sarvasattvagāmisthānamārgabalaṃ bhavati| sāmānyato nirvāṇamārga ityucyate| asya balasya savistaravibhāgo vakṣyate| tathāgataḥ saṃkleśavyavadānahetordaśabalasamanvāgataḥ| navabalalābhitvāt jñānasamanvitaḥ| daśamabalalābhitvāt prahāṇasamanvitaḥ| jñānaprahāṇasampannatvāt bhagavān devamanuṣyairabhivandyaḥ|

daśabalavargo dvitīyaḥ|

3 caturvaiśāradyavargaḥ

tathāgataścaturvaiśāradyasamanvitatvāccābhivandyaḥ| tathāgatapratilabdhāni catvāri vaiśāradyāni-sarva[dharmā]bhisambodhi[vaiśāradyam], sarvāsravakṣaya [jñānavaiśāradyaṃ], mārgāntarāyikavyākaraṇa [vaiśāradyaṃ], duḥkhanairyāṇikapratipa[dvaiśāradyam]| eṣu caturṣu yadi kaścidāgatya yathā dharmaṃ codayet| tatrāhaṃ vaiśādya[prāpta] iti|

ādyaṃ vaiśāradyaṃ sarva[dharmā]bhisambodhiḥ navabalātmakam| dvitīyamāsravakṣayo daśamabalameva| kṣayajñānasampannatvāt tathāgata ātmaguṇasampannaḥ| antye dve vaiśāradye parasampadaṃ kurutaḥ| tathāgato vyākaroti āntarāyikamāntarāyikamārgadharmān yadutākuśalaṃ sāsravaṃ kuśalañca| vimuktyantarāyatvāt āntarāyikadharma ityucyate| antarāyavisaṃyogitayā nairyāṇikapratipadityucyate|

(pṛ) nanu bhavaduktarītyā balānyeva vaiśādyāni| ataḥ ko bhedo balavaiśāradyayoḥ| (u) abhisambodhirbalaṃ bhavati| tena balenopādeyaṃ vaiśāradyamityākhyāyate| kecinmūḍhā nirapatrapā bahūpādadate| tathāgatasyopādānantu prajñāsambhūtam| abhisambudhya parebhyo'bhayaprāpta iti vaiśāradyam| kasmāt| satyapyabhisambodhe [parebhyaḥ] paritrāsasambhavāt| abhisambodho balātmakaḥ| tadabhisambodhavyākaraṇaṃ vaiśāradyamityākhyāyate| kasmāt| keṣāñcitpuruṣāṇāṃ jñāne satyapi vyākaraṇakauśalābhāvāt parapuruṣāṇāṃ vijayo vaiśāradyam| kasmāt| satyapi jñāne keṣāñcit paravijayāsambhavāt| akṣīṇo'bhisambodho balam| akṣīṇaṃ pratibhānaṃ vaiśāradyam| atha punarbhavagativyākaraṇaṃ balam| vyākaraṇe vaśitā vaiśāradyam| heturbalam| phalaṃ vaiśāradyam| abhisambodhādvaiśāradyasambhavāt| ya ājanma paritrastaḥ sa paścāt kiñcit jñānaṃ labdhvā viśārado bhavati| kiṃ punarbhagavān sudūrakālāt mahodāracittaḥ sarvākārābhisambodhiñca labdhvā bibheṣyati| kaścit paravijayāśaktatvāt sabhītiko bhavati| tatra na kaścidasti yaṃ tathāgato na vijitavān| ato viśāradaḥ|

yo vādī vacanakuśalaḥ arthakuśalaśca sa viśāradaḥ| tathāgata evāyam| sarvajñatālābhāt arthakuśalaḥ| apratighapratibhānalābhāt vacanakuśalaḥ| kecitpunarvastuṣu [jñāna]balavihīnāḥ santaḥ sañjātabhītikā bhavanti| tathāgatastu sarvajñānalābhitvāt sarvavastuṣu na balavihīnaḥ, sarvasūtrāṇi sarvaśāstrāṇi ca pratividhya praśnavisarjanaṃ paridīpayatīti viśāradaḥ| kecitpunaḥ kule gotre rūpe śīlabāhuśrutyajñānādiṣu vā vikalā ityataḥ sāvadyaṃ śāstramadhigacchanti| tathāgatastu tatra sarvatrāvikalaḥ| ato viśāradaḥ|

yo yathābhūtadharmavādī sa na kampyaḥ| sa ca tathāgata eva| yathā'vocat asurabrāhmaṇo bhagavantam-yathābhūtadharmavādī durjayo duṣprakampaḥ| tathaivānulomamārgavādī tarkavādī sahetuvādī ca| iti| yaḥ punaścaturbhirvāda dharmaiḥ samanvitaḥ so'pi durjayaḥ duṣprakampaḥ| [catvāro vādadharmā yaduta] samyak pratijñāpratiṣṭhāpanam, hetvahetūpādānam, dṛṣṭāntopādānam vādadharmapratiṣṭhāpanamiti| tathāgata ebhiścaturbhiḥ sampannaḥ| devamanuṣyā api taṃ na jetuṃ śaknuvanti ityato viśāradaḥ| yaśca kalyāṇamitramanupasevya vādaṃ karoti sa sukampaḥ| tathāgatastu dīpaṅkarādiṣu apramāṇabuddheṣu pūrvamevābhyastavādadharmā ityato na prakampyaḥ| bhagavānupadiśati satyadvayaṃ yaduta lokasatyaṃ paramārthasatyamiti| ataḥ prājño na kampayituṃ śakyaḥ| prākṛtairajñaiśca saha na vivadate| tathāgataśca lokena saha na vivadate| loke'sti tathāgataḥ [paraṃ maraṇāt] iti vadati| bhagavānapi vadati astīti| nāstīti vadati loke nāstīti vadati| ato nāsti vivādaḥ| tena saha vivādābhāvāt aprakampyaḥ|

śāstraṃ puna dvividhaṃ tattvaśāstraṃ śaṭhaśāstram iti| tīrthikānāṃ bhūyasā śaṭhaśāstram| tathāgatasya tu tattvaśāstram| ato'pi na prakampyaḥ| jinaśāsane sucaritapariśuddhatvāt upadeśo'pi pariśuddhaḥ| sucaritapariśuddhirnāma duḥkhahetukṣayaḥ| tīrthikānāṃ śāstrāṇi sahetvābhāsāni na sahetukāni iti na vijayasamarthāni bhavanti| bhagavataḥ sūtrāṇi pariśuddhapravacanārthagatikāni tattvalakṣaṇāvilomakāni na tīrthikīyasamānāni| bhagavadupadiṣṭo mārgo na yathārutagrahaṇarthaḥ| api tu ādhyātmikajñānacittakaḥ| yathoktaṃ sūtre-bhagavān bhikṣūnāmantyāha mā bhikṣavo mama vacanādhimuktikā bhavata| kintu bhavadbhirādhyātmikajñānasya kāyena sākṣātkāribhirbhavitavyam| iti| kiñcāha-aśaṭhā yūyamāgacchata| prātarvo dharmaṃ bhāṣamāṇe mayi sāyaṃ mārga labhedhvam| sāyaṃ dharmaṃ bhāṣamāṇe prātarmārgaṃ labhedhvam| iti| yaḥ kaśmiṃściddharme'prabuddhaḥ sa [tūṣṇī]tiṣṭhet| na pravacanaṃ kuryāt| yatkiñcitpravadannapi avaśyaṃ prakampyaḥ| tathāgatastu nāprabuddha iti vaiśāradyasamarthaḥ| kiñca tathāgataḥ pratilabdhāpratighābhisambodhaḥ| na sarvadharmeṣvapratibuddha iti viśāradaḥ| alpajñā na jānanti mahāpuruṣāṇāṃ yadadhigatam| mahāpuruṣāstu jānanti alpajñānāmadhigatam| bhagavān sattvānāmuttamo mahān iti alpajñānāṃ śāstraṃ jānāti| ato viśāradaḥ| tīrthikānāṃ śāstraṃ yāṃ kāñcit dṛṣṭimupādāya pravṛttam| bhagavāṃstu prajānāti dṛṣṭiriyaṃ pratītya samutpanneti| tatsamudayaṃ prajānāti, nirodhaṃ prajānāti, āsvādaṃ prajānāti, ādīnavaṃ prajānāti, nairyāṇikañca prajānāti| tīrthikādayo na kṣayajñānasamarthā iti [mitho] vivadante| tathāgatastu sarvākārajñaḥ sarvadharmajñaḥ sarvaparaśāstrāṇāṃ dārako na paraśāstrairdāryo bhavati| ato viśāradaḥ| ityādayaḥ pratyayā balavaiśāradyapravibhāgārthā bhavanti|

(pṛ) tathāgataḥ sarvadharmeṣu viśāradaḥ| kasmāducyante| catvāryeva vaiśāradyāni| (u)yānyuktāni tāni sarvavaiśāradyānāṃ sāmānyavacanāni| kasmāt| ādyaṃ vaiśāradyadvayamātmanaḥ kṣayajñānābhidhāyakam| antimadvayaṃ parasya mārgāntarāyikadharmābhidhāyakam| duḥkhakṣayamārgābhidhāyakaṃ [sat] kṣayajñānamityucyate| sa śrāvakaḥ śāstā kṣayajñānasampanna ityataḥ sarvāṇi vaiśāradyāni sāmānyata uktāni|

(pṛ) sattvāḥ kasmāt saṃśerate tathāgato'sarvajñaḥ puruṣa iti| (u) bhagavatoktaṃ vacanaṃ kadācidasarvajña[vacana]kalpamasti| tadyathā bhagavān pratyāha-kuto yūyamāgacchatha ityādi| yathoktaṃ sūtre-yaḥ kaścit nagaraṃ praviśya tannāma nāgarikān pṛcchati| nāhaṃ vadāmi taṃ sarvajñam iti| śrotā'sya sūtrasya saṃśete tathāgato'sarvajñaḥ puruṣa iti| bhagavadvacanaṃ sarāgavacanakalpamasti| yathoktaṃ sūtre-bhagavānāha svāgataṃ vo bhikṣavaḥ anena kāyena mahārthalābhāya mama śāsanamanuvartadhvam| tadā pramuditaḥ syām iti| dveṣikalpamapyasti vacanam| yathoktam-tvaṃ khalu devadatta śavabhūtaḥ kheṭāśano'si| iti| ābhimānikakalpo'pyasti vyavahāraḥ| yathātmānamadhikṛtyāha ahaṃ pariṣadi siṃhakalpo daśabalaiścaturbhirvaiśāradyaiśca samanvitaḥ mahāpariṣadi siṃhanādaṃ nadāmi iti| mithyādṛṣṭikakalpo'pyasti vyavahāraḥ| sandhārayāmyātmadharma yathā tailapātnam| āha ca devadattam-nāhaṃ dadāmi saṅghaṃ śāriputramaugdalyāyanādibhyo'pi kiṃ punardāsyāmi tubhyam| iti| alpajñā imāni vacanāni śrutvā vadanti tathāgatasyasravā akṣīṇā iti|

kiñcāha bhagavān-kāmā mārgāntarāyikā dharmaḥ| kecittu [kāmān] vedayanto'pi mārgaṃ labhante| iti| vinaye'pyuktam-viramaṇadharmābhdraṣṭo'pi mārgaṃ spṛśati| iti| ato'lpajñāḥ saṃśerate tathāgata āvaraṇadharmānabhijña iti| kecinmārgaṃ bhāvayanto'pi saṃyojanairanuśayavantaḥ| ato'lpajñāḥ saṃśerate āryamārgaḥ saṃyojanānāṃ na kṣayakṛta iti| saṃyojanāni aprahāya ko duḥkhaṃ viyojayet| atastathāgatasteṣu caturṣu dharmeṣu viśāradaḥ|

(pṛ) kathaṃ yathoddiṣṭāḥ saṃśayā parihīṣyante| (u) bhagavān saṃvṛtimanuvartate| yathā laukikā jānanto'pi praṣṭāro na duṣyanti| tathā bhagavānapi lokavartitvāt saṃvṛtimanuvartya pṛcchati| laukikā anāsaṅgacittā api āsaṅgikalpaṃ vadanti īdṛśamiti| tathā bhagavānapi sattvānāṃ hitāyadṛṣṭe vyavaharati| kāmā nāntarāyikadharmā iti sati vacane tatra tathāgata upadiśati kāmā vastuta āntarāyikadharmā iti| yasya kāmāścittagatāḥ sa na mārgaṃ bhāvayati| ato'vaśyaṃ kāmān pūrvaṃ parityajya paścānmārgaṃ spṛśati| āpattidharme satyapi mārgaḥprāpyata iti brūvato'vaśyaṃ paribhinne'pyāpattidharme mārgo na prāpyate| yasya vastuto nāstyāpattiḥ| tasya gurupratyayatvāt bhagavān punaḥkhayamāśrāvayet nāstyāpattidharmo vināśayitum iti| yanmārgaṃ bhāvayatāmapi saṃyojanamastīti| ayaṃ mārgaḥ sarvasaṃyojanānuśayānāṃ vināśakaḥ, asampannatvāttu na vināśayituṃ prabhavati| tadyathā prakṛtito dadhi tāpaśamanam| kintu [puruṣasya] alpavasanatve na tatparipācanaṃ bhavati| tathā mārgabhāvanā'pīti anavadyam| tathāgata ścaturvaiśāradyasamanvita ityato'bhivandyaḥ|

caturvaiśāradyavargastṛtīyaḥ

4 daśanāvargaḥ

atha sūtra uktaṃ-tathāgatādīnāṃ daśa guṇāḥ yaduta tathāgataḥ arhan samyak sambuddho vidyācaraṇasampannaḥ sugato lokavit anuttarapuruṣadaumyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān iti|

tathāgata iti yathābhūtamārgayānena saṃsādhitasamyaksambodhitvāt tathāgata ityucyate| yadyadupadiśati sarvaṃ tattvameva bhavati na mṛṣā| yathā bhagavānānandamāmantryāha-tathāgataproktamubhayakoṭikaṃ na vā| no bhagavana iti| atastathāvādītyucyate|

atha punastathāgato yāṃ rātrimabhisambuddhaḥ| yāñca rātriṃ parinirvṛtaḥ| atrāntarāle yat bhāṣate tat satyameva bhavati nānyathā| tasmādyathārthavādītyucyate| sarvākārasarvajñajñānena pūrvāparaṃ parīkṣya paścādupadiśatītyata upadiṣṭaṃ satyameva bhavati| kiñca buddhānāṃ bhagavatāṃ smṛtirdṛḍhā bhavati na muṣitā| kecidanumāya yadupadiśaṃti tat kadācit sūtrānuyāyi bhavati| kecittu pratyakṣato dṛṣṭvaivopadiśanti| tairupadiṣṭhaṃ lābhāya vā bhavati hānāya vā| yathoktaṃ sūtre-anumāturvacanaṃ lābhāya kadācit bhavati hānāya vā kadācit| tathāgatastu dharmānabhisambudhyopadiśati| iti| tasmādakampyavacanastattvopadeṣṭetyucyate| bhagavatopadiṣṭaṃ tattvavacanaṃ bhavati nānyeṣāmiva satattvamatattvañcetyato'kampyam|

kālānurūpañcopadiṣṭam| yathoktaṃ sūtre-bhagavān sattvānāṃ cittaprāmodyamadhimukti ñca prajñāya mārgamupadiśati iti| yathārthavaktā bhavati| yadupadeśārhaṃ tadevopadiśyate| yathoktaṃ kiṃśukaśirṣaka sūtre yo dharma upadeśārhaḥ tamupadiśati saṃkṣepato vistarato vā skandhāyatanādimukhena iti| ata upadiṣṭaṃ naiva mṛṣā bhavati|

atha punardharmāvavādo dvividhaḥ saṃvṛtitaḥ paramārthata iti| tathāgata idaṃ satyadvayaṃ niśrityopadiśatītyata upadiṣṭaṃ sarvaṃ tattvaṃ bhavati| bhagavān nopadiśati yat saṃvṛtisatyaṃ tat paramārthasatyamiti| na ca yat paramārthasatyaṃ tat saṃvṛtisatyamiti| ato vacanadvayaṃ na virudhyate| atha tathāgatena yadi vā saṃvriyate yadi vā vivriyate tadubhayamapyaviruddham| yat saṃvaraṇāya bhavati na tat vibriyate| yat vivaraṇāya bhavati na tat saṃvriyate| ato yatkimapi vacanamaviruddham|

kiñca trividhā avavādadharmā dṛṣṭijo'bhimānajaḥ prajñaptijaśceti| bhagavato nāsti ādyāvavādadvayam| tṛtīyo'vavādastu pariśuddho'malaḥ| santi ca caturvidhā avavādāḥ darśanaśravaṇamananidhyaptidharmā iti| bhagavāneṣu caturṣu dharmeṣu yadyadupadiśati tat sarvaṃ cittavyavadānāya bhavati nāsaṅgāya| pañcavidhā api avavādadharmāḥ atītānāgatapratyutpannāsaṃskṛtāvaktavyā iti| eṣu pañcasu bhagavān sambuddhaḥ san vyaktaramabhijñāyopadiśati| ato yathārthavādītyucyate| yathābhūtavacane naipuṇyāt tathāgata ityucyate|

kṣīṇakleśatvāt imaṃ dharma labdhavān| rāgadveṣamohādayo mṛṣāvādasya mūlam| tāni saṃyojanāni niruddhavān iti arhan| atha tathāgatasyopadeśo'rhan| saṃyojananirodhaḥ samyaksambodhāt bhavati| anityatādinā dharmān samyak bhāvayataḥ kleśāḥ kṣīyante| ataḥ samyaksambodhimupādāya arhaddharmaḥ pravartate| samyaksambodhiriyaṃ vidyācaraṇajanitā| pūrvāntāparāntayośca nāsti santatiriti samyak pratisambudhyata iti samyak sambuddha iti nāma| dānādipāramitāḥ samācaratīti vidyācaraṇasampannaḥ| anye'pi puruṣā anādisaṃsāre dānādīn dharmānācaranti na samyagācarantīti na sugata ityucyante| bhagavān punardānādicaryāḥ samyaṅmārgeṇa caritavāniti sugata ityucyate| dānādipañcadharmāṇāṃ lābhī tathāgataḥ svārthaguṇasampannaḥ| samyaksambodhimanuprāpya lokānāṃ manasi cintitaṃ prajānāti| [ato lokavit]| cintitañca prajñāya dharmamupadiśatīti anuttaraḥ puruṣadaumyasārathiḥ| vinetavyā nāvinītā bhavanti| vinītāśca na bhraśyanti| vinetavyāśca devamanuṣyāḥ| ato devamanuṣyāṇāṃ śāstā| kecit vicikitsante kathaṃ manuṣyeṇa devā avavadituṃ śakyanta iti| ata āha-ahaṃ devamanuṣyāṇāṃ śāstā iti| buddha iti atītānāgatapratyutpannānāṃ saṃskṛtā-saṃskṛtasakṣayākṣayāṇāṃ sthūlasūkṣmādīnāṃ vā sarveṣāṃ dharmāṇām| bodhimūle niṣadya avidyāmiddhamavidhya sarvajñānojvalitāṃ mahābodhiṃ labdhavāniti buddhaḥ| evaṃ navabhirguṇaiḥ sampanna triṣu adhvasu daśasu dikṣu sarvalokadhātuṣu ca pūjya iti bhagavān| bhagavān daśanāmasampannaḥ svātmasampadā parasampadā ca ātmānamupakaroti parāṃścopakarotītyato'bhivandyaḥ||

daśanāmavargaścaturthaḥ|

5 trividhārakṣāvargaḥ

tathāgatasya kāyikavācikamānasikakarmāṇi arakṣyāṇi| kutaḥ| na hi santi tathāgatasya kāyikavācikamānasikaduścaritāni yāni[tathāgato rakṣitu]micchet mā paro drakṣyāt mā ca jñāsīt iti| anyeṣāṃ puruṣāṇāṃ santi kadācidavyākṛtābhāsāni kāyikavācikamānasikaduścaritāni vidvadgarhaṇīyāni| tathāgatasya tu na santi| kasmāt| tathāgatasya sarvāṇi karmāṇi prajñāsamyaksmṛtibhyāmutpadyante| ye muṣitasmṛtikā duṣprajñāḥ| na ta īdṛśakarmāṇo bhavanti| laukikāḥ kadācit vyativṛttabhrāntavādino bhavanti| tathāgatastu na tatsamaḥ| tathāgataḥ kāyena subhāvitavān śīlasamādhiprajñā stattulyān dharmāśca| ataḥ sarvāṇyakuśalāni akuśalābhāsāni ca karmāṇi sarvathā parikṣīṇāni| bhagavān dirghakālādārabhya saddharmacaryāṃ bhāvitavān nedānīmeva| atastatkarmāṇi viśuddhasvabhāvāni nārakṣyāṇi| tathāgataḥ sadā śīlamācarati adhimuktito na durgatipatanabhayādinā| tathāgatasya ca sarvāṇi kāyikavācikamānasikakarmāṇi paropakārāya bhavanti iti nākuśalāni| akuśalābhāvānnārakṣyāṇi| viśuddhatvādarakṣyaṃ karma ityato'bhivandyaḥ| tathāgatastrividhasmṛtyupasthānasamanvitaḥ yenābhivandanīye bhavati|

dharma upadiśyamāne yadi śrotā ekāgracitto bhavati| nānena [tathāgatasya] saumanasyaṃ bhavati| yadi naikāgracitto bhavati| nānena daurmanasyaṃ bhavati| sarvadā tu upekṣācittamācarati| kasmāt| tathāgate rāgadveṣavāsanāyā avaśeṣitatvāt| sarvadharmāṇāmatyantaśūnyatāṃ jñātavāniti na daurmanasyaṃ na vā saumanasyam| susañcitamahākaruṇācittatvāt tathāgataḥ kuśale akuśale ca vinā saumanasyadaurmanasyādi mahākaruṇāmevotpādayati| tathāgataḥ sattvānāṃ pṛthak pṛthak svabhāvamatigahanaṃ parijñātavānityato yadi kaścit kuśalacittaḥ śṛṇoti nānena sumanasko bhavati| yadi akuśacittaḥ śṛṇoti nānena durmanasko bhavati| prakṛtitaḥ sarvadā upekṣācittamācarati| kiñca tathāgato mahāpṛthivīvat dhruvacitto bhavati| guruvastunyapagate nonnato bhavati| tasmin prakṣipte'pi na punaravanato bhavati| anye prākṛtā janāstu yathoditacittā bhavanti| kiñcidārope'vanatā bhavanti| kiñcidavarope unnatā bhavanti| buddho bhagavān mahākāruṇika ityato devamanuṣyāṇāmabhivandanīyaḥ|

paramaṃ dhyānasamādhisukhamupekṣya janānāṃ dharmamupadiśati| anyeṣāṃ karuṇācittaṃ na kṛtyakṛt| bhagavatastu mahākaruṇā sattvānāmupakāriṇīti phalavatī bhavati| mahākaruṇayā saṃsādhito'nuttaro mārgo na punaranyaiḥ kāraṇaiḥ| atha punastathāgatasya nāsti kāpīcchā-mama paramā santuṣṭiriti| mahākāruṇikatvāt svātmānaṃ kleśayati| tathāgataḥ prakṛtyā sūrataḥ| mahākāruṇikatvāt bhavaduḥkhahṛdvacanena mahopāye na sattvānāmuddharaṇāya vyavasāyaduḥkhānyupādatte| tathāgato mahākaruṇayā sattvānāmuddharaṇāya loke'smin taptāyaḥpiṇḍavat kṣaṇamapyasahyaṃ pañcaskandhātmakaṃ kāyamupādāya viharati| bhagavān buddhaḥ subhāvitopākṣācittaḥ tadupekṣācittamupekṣya sadā mahākaruṇācittamācarati| ataḥ pūjanīyaḥ|

tathāgataḥ sujanānāṃ sujanatamaḥ| kasmāt| ātmano mahāhitaṃ prāpayati parāṃśca mahāhitaṃ prāpayati| svaparahitakṛddhi sujanaḥ| tathāgataḥ sattvānāṃ cittaparijñāne paramakuśalaḥ yathoktaṃ sūtre-ahaṃ sattvaparamārthasya suvijñaḥ kṛpāvān hitakārī ityādi| kiñca buddhasya bhagavato vīryādiguṇaskandhāḥ santi| yathā upāliḥ śatagāthābhistathāgataṃ stutavān| tādṛśaguṇasamanvitatvāt abhivandyaḥ| tathāgatasya guṇāḥ svayamuktāḥ| yathoktamekottarāgame tathāgatavarge-svayamāha-ahaṃ puruṣasārathiḥ puruṣāvataṃsaḥ puruṣahastī śramaṇānāṃ paramo brāhmaṇānāmapyuttamaḥ āryāṇāmadhipo'pramattacārī, na sukhaduḥkhanuyāyī mama kāya iti|

(pṛ) tathāgataḥ kasmāt ātmānaṃ ātmabhāvañca praśaṃsati| ātmapraśaṃsanaṃ hi sammūḍhalakṣaṇam| (u) bhagavān na khyātilābhamākāṃkṣate| parārthamevātmabhāvaṃ stauti| tathāgatasya nāstyātmamatiḥ| parahitārthamevātmānaṃ stautītyanavadyam| bahubhiralpairvā pratyayairātmanaḥ praśaṃsā bhavati| tathāgatasya guṇānāmanto na vaktuṃ śakyate| ato na sammūḍhalakṣaṇe patati| ātmana auddhalyābhāvāt| yathā vyavadāna sūtre śāriputrastathāgatasyābhimukhaṃ tathāgataguṇān stauti| ato'bhivandyaḥ| alpecchatātuṣṭyādayo'pramāṇaguṇā stathāgatakāye vartante| kasmāt| tathāgatena sarvaguṇānāṃ sañcitatvāt| ityādibhiḥ pratyayairabhivandyastathāgataḥ|

trividhārakṣāvargaḥ pañcamaḥ

6 dharmaratnādhikāre tridhākalyāṇavargaḥ

(pṛ) bhavatā pūrvamuktaṃ-dharmo'bhivandyaḥ iti| kena guṇenābhivandyaḥ| (u) tathāgataḥ svayaṃ pravacanaṃ praśaṃsati-mayā bhāṣito dharma ādau madhye'vasāne ca kalyāṇaṃ svarthaṃ suvyañjanaṃ kevalaṃ paripūrṇaṃ pariśuddhaṃ paryavadātamanulomakaṃ brahmacaryamiti| ādau madhye'vasāne ca kalyāṇamiti| jinaśāsanamakālikaṃ kalyāṇañca bālye yauvane vārdhakye ca kalyāṇam| praveśe prayoge niryāṇe ca kalyāṇam| ādāvakuśalaṃ śamayati| madhye puṇyavipākaṃ hāpayati| avasāne sarvaṃ hāpayati| idaṃ tridhā kalyāṇamityucyate| tathāgato nityaṃ kālatraye saddharmamupadiśati| na tīrthikā ivāsaddharmaṃ vyāmiśrayati| ādau madhye'vasāne ca sarvadā viduṣāṃ kamanīyam, kālatraye sarvadā gabhīram| nānyasūtravat rādau mahat madhye sūkṣmamavasāne sūkṣmataram| ityādipratyayaiḥ tridhā kalyāṇam|

svarthamiti| jinaśāsanasyārthaḥ paramahitakaraḥ| aihikalābhasya āmuṣmikalābhasya lokottaramārgalābhasya ca prāpakam| nādhidevatāprārthanārūpabāhyagranthasamānam|

suvyañjanamiti| prādeśikaprākṛtabhāṣayā samyagarthaṃ prakāśayatīti suvyañjanam| kasmāt| bhāṣaṇaphalaṃ hyarthaprakāśanam| ato bhāṣitāni arthanayaṃ vivecayantīti suvyañjanam| jinaśāsanaṃ yathāvadācaraṇayopadiṣṭam| na tu paṭhanāya| ataḥ prādeśikabhāṣayā mārgaṃ prāpayatīti suvyañjanam| na bāhyatīrthakagranthavat kevalaṃ japārhaṃ bhavati| [tadyathā] yo duṣṭaḥ śabdaḥ yo vā duṣṭasvaraḥ śabdaḥ sa yajamānaṃ hinasti iti| paramārthavacanakuśalatvādvā svartham| lokasatyavacanakuśalatvāt suvyañjanam|

kevalamiti| tathāgataḥ saddharmaṃ kevalamupadiśati| na tu prāgvṛttavastuprapañcaṃ karoti| nāpi dharmamadharmañca saṃkīryopadiśati| nirupadhiśeṣanirvāṇārthatvāt kevalam| kevalaṃ tathāgata upadiśatīti vā kevalam| (pṛ) śrāvakanikāyasūtraṃ śrāvakabhāṣitam| santi kānicana anyāni sūtrāṇi ca deva[putra]bhāṣitāni| kasmāducyate kevalaṃ tathāgata upadiśatīti| (u) dharmasyāsya mūlaṃ tathāgatasambhūtam| śrāvakadevaputrādibhiḥ sarvai stathāgatādavavādaḥ prāptaḥ| yathoktaṃ vinaye-dharmo nāma yat buddhabhāṣitaṃ, śrāvakabhāṣitaṃ nirmitabhāṣitaṃ devabhāṣitaṃ vā saṃkṣipya yāni loke subhāṣitāni tāni sarvāṇi buddhabhāṣitāni| tasmātkevaladharma ityākhyāyate|

paripūrṇamiti| tathāgatabhāṣito dharmo na kiñcidvīyate| yathā rūdrakasūtra uktaṃ paripūrṇalakṣaṇam| jinaśāsane nānyasūtrāṇyapekṣya siddhirbhavati| yathā vyākaraṇasūtre pañcasūtrāṇyapekṣyaiva siddhirbhavati| na tathā jinaśāsane| ekasyāmeva gāthāyāmarthaḥ paripūrṇaḥ| yathābhāṣata-

sarvapāpasyākaraṇaṃ kaśalasyopasampadā|
svacittaparyavadapanametabduddhānuśāsanam|| iti|

tasmātparipūrṇam|
pariśuddhaṃ paryavadātamiti| dvidhā pariśuddhatvāt pariśuddhaṃ paryavadātam| vacanapariśuddhatvāt pariśuddham| arthapariśuddhatvāt paryavadātam| tathāgatāt śrutastu samyagarthe nikṣiptaṃ yathārthaṃ vacanaṃ bhavati| samyagvacane ca nikṣipto yathāvacanamartho bhavati| na tīrthikānāmiva yathāsūtraṃ gṛhyate| jinaśāsane dharma āśrīyate na puruṣaḥ| dharmo'pi nītārthasūtraṃ niśritya nirdiśyate| na neyārthasūtraṃ niśritya| ayaṃ paryavadātadharma ucyate [yo]na sūtramātrānuyāyī bhavati| santi ca jinaśāsanasya tisro dharmamudrāḥ-sarvamanātmā, sarve saṃskṛtadharmāḥ kṣaṇikā anityāḥ-śāntaṃ nirodho nirvāṇam iti| imā stisro dharmamudrāḥ sarvairapi vādibhirna śakyāḥ khaṇḍayitum| paramārthikatvācca pariśuddhaṃ paryavadātam|

brahmacaryamiti| āryāṣṭāṅgikamārgo brahmacaryam| nirvāṇākhyamidamayaṃ mārgaḥ prāpayatīti brahmacaryam|

īdṛśaguṇasampannatvāddharmaratnamabhibandyam||

dharmaratnādhikāre tridhākalyāṇavargaḥ ṣaṣṭhaḥ|

7 dharmaguṇaskandhavargaḥ

atha tathāgataḥ svayaṃ svadharmaṃ stauti-mama dharmo nirodho nirvāṇagāmī samyak sambodhijanaka aupanāyika iti|

rāgadveṣādīn kleśāgnīna nirodhayatīti nirodhaḥ| yathā aśubhabhāvanā kāmāgniṃ nirodhayati| yathā vā maitrībhāvanā vyāpādaṃ nirodhayati| na tīrthikānāmiva āhārādiprahāṇānnirodhaḥ|

nirvāṇa[gāmī]ti| tathāgatadharmo'tyantanirvāṇagāmī| na tīrthikānāmiva bhavāṅge sthitvā dhyānasamādhiṣvāsañjayati| buddhāgama ucyate sarve saṃskṛtāḥ sādīnavā nāniśaṃsāsthānam iti| na tu yathā brāhmaṇāḥ brahmalokādīn praśaṃsanti| atastathāgatadharmo nirvāṇagāmī|

samyaksambodhijanaka iti| tathāgatasya san dharmo nirvāṇāya bhavati ityataḥ samyaksambodhijanakaḥ| tathāgatadharme'sti tattvajñānaṃ phalam| yathā śrutamayaprajñātaścintāmayī prajñā bhavati| tato bhāvanāmayī prajñā bhavati| ato buddhadharmaḥ samyaksambodhijanaka ityucyate|

aupanāyika iti| buddhadharmaḥ pūrvamātmanaḥ kalyāṇaṃ sādhayati| paścāt parān saddharme sthāpayatīti aupanāyikaḥ|

buddha dharmaḥ ṣaḍivadhaḥ-svākhyāto [bhagavatā] sāndṛṣṭikaḥ akālikaḥ aupanāyika ehipaśyakaḥ pratyātmaṃ vedayitavyo vijñaiḥ| svākhyāta iti| tathāgato dharmān yathādharmalakṣaṇamupadiśati| akuśaladharmān akuśalalakṣaṇāniti upadiśati| kuśalān kuśalalakṣaṇāniti| ataḥ svākhyātaḥ|

sāndṛṣṭika iti| buddhadharmo dṛṣṭa eva loke vipākaṃ prāpayati| yathoktaṃ sūtre-prātarvinītaḥ sāyaṃ mārgamanuprāpnoti| sāyamupadiṣṭaḥ prātarmārgamanuprāpnoti iti| sāndṛṣṭikaṃ yathā sāndṛṣṭikaśrāmaṇyaphalasūtra uktam| sāndṛṣṭikāḥ khalu khyātipūjāsatkāradhyānasamādhyabhijñādīnāṃ lābhāḥ iti| buddhadharmo'rthanayayuktaḥ| ataḥ sāndṛṣṭikaṃ pūjāsatkāraṃ prāpayan aurdhvavipākaṃ nirvāṇaśca prāpayati| tīrthikadharmāṇāmarthanayābhāvāt sāndṛṣṭikavipākaeva nāsti| kiṃpunaraurdhvalaukikaṃ nirvāṇamiti sāndṛṣṭika ityucyate|

akālika iti| buddhadharmo na kañcana divasaṃ māsaṃ vatsaraṃ nakṣatraṃ vāpekṣya mārgo bhāvyate| asmin divase māse vatsare va mārgo na bhāvyata iti| na brāhmaṇadharmavat vasante brāhmaṇo'gnīnādadhīta grīṣme rājanya ityādi| punarudite juhoti anudite juhoti| yathā paśyāmaḥ pañca dhānyāni kālamapekṣyopyante| tathā buddhadharmo'pi bhaviṣyatīti kaścit vadet| ata āha akālika iti| yathoktaṃ sūtre buddhadharmaḥ svācāraścaryāsthitiniṣādanaśayaneṣvakālika iti|

aupanāuyika iti| samyak caryayā sattvān vimuktimupanayatīti aupanāyikaḥ|

ehipaśyaka iti| baddhadharmaḥ svakāyena sākṣātkartavyo bhaviṣyati na parānuvartanena| yathāvocadbhagavān-mā bhikṣavaḥ kevalaṃ mama pravacanādhimuktikā bhavata| svayameva parīkṣadhvam ayaṃ dharma ācāritavyaḥ ayamanācaritavya iti| na yathā tīrthikā vadanti svaśiṣyān-praśnaprativacanaṃ mā kurudhvam| yathāvat śucisnātā bhavata, mā malinābhirucikāḥ| badhiramūkavat mama vacanamātramanusarata iti| ata āha ehipaśyaka iti|

pratyātmaṃ vedayitavyo vijñairiti| buddhadharmo vijñānāmadhimuktikānāñca hitakaraḥ| upavāsādau paramamugdhāḥ śraddadhante vijñaiḥ sukhaṃ na vedyata iti| kleśasamūhananasamyak jñānādibhirdharmai rvijño mucyate| āhārabharite'pi svadehe cittaikāgratāvīryarāgadveṣasapīḍanādīni vijño dṛṣṭa eva vedayate| yathā kaścit rogānmuktaḥ adhyātmaṃ pravivekaṃ vedayate| yathā vā śītalakṣaṇaṃ vedayate jalapāyī| kecit sadoṣaṃ dharmaṃ vadanti yathā khakkaṭalakṣaṇā pṛthivī iti| kiṃ khakkaṭalakṣaṇam ityasya spṛṣṭvā vedayitavyam iti prativacanaṃ na vindate| yathā jātyandho nīlapītalohitāvadātān na vyavahartuṃ śaknoti| [tathā] yo buddhadharmarasasyāpratilābhī, na sa buddhadharmasya paramārthaṃ vyavahartuṃ śankoti| upaśamātmakatvāt|

atha buddhadharma adhyātmamadhigantavyaḥ na dhanādivat svayamadhigamya parasmai pradātavyaḥ| yathā pārāyaṇa sūtre bhagavānāha-nāhaṃ [bhikṣava] ucchetsyāmi vaḥ kāṃkṣām| mama dharmamadhigacchantaḥ svayamucchetsyatha kāṃkṣām| iti| nāyaṃ dharmaḥ paragāmī san upalabhyate, tejaḥ saṃkramādivat| pṛthagjanā avidyāparvatapraticchannā na śraddhadhanta imaṃ dharmam| yathā aciravata śrāmaṇeramupādāya mahāparvatadṛṣṭāntamavocat| ata āha pratyātmaṃ vedayitavyo vijñairiti|

buddhadharmo gahanaḥ| vivriyamāṇaḥ san sulabho bhavati| santrasyatāṃ devamanuṣyāṇāṃ māyāmapanayati| gahana iti buddhadharmasya gahanatvam| kāraṇajñānāt| laukikā hi bahavo dṛṣṭaphalaṃ paśryanto na jānanti tatkāraṇam| ato vadanti īśvarādīni mithyākāraṇāni| dvādaśāṅgaḥ pratītyasamutpādo durbodhaḥ, gabhīratvāt| uttānacetanā laukikā buddhadharme na gabhīrasaṃjñāṃ kurvanti| na pratibudhyante pratītyasamutpādadharmam| tṛṇamapi hetupratyayaiḥ sañcitaṃ parīkṣayituḥ tallakṣaṇaṃ gabhīraṃ vivartate| yathā bhagavatā bhāṣitaḥ pratītyasamutpādadharmo gahanaṃ vastu| [tathā] tṛṣṇāyāḥ kṣayo viyogo nirodho nirvāṇam, idaṃ padaṃ durdarśam|

(pṛ) yadi pratītyasamutpādo gabhīraḥ| kuta ānanda uttānaka saṃjñāmutpāditavān| (u) kecidvā dino vadanti-nedaṃ vacanaṃ yuktam| ānando mahān śrāvako dharmalakṣaṇapratisaṃvedī kathaṃ vadiṣyati pratītyasamutpādadharma uttānaka iti| sāmānyalakṣaṇena pratītyasamutpādaṃ paśyata uttānakasaṃjñotpadyate| kasmāt| na hi sa karmakleśān suvivicya paśyati| āditaḥ śikṣitasya vastunaḥ paryantaṃ labdhavato [vā] uttānakasaṃjñotpadyate| yathā pratilabdhābhisambodhaḥ punaḥ prāthamikavākyamīkṣate| kecit punaḥ gabhīradharme'niṣpannacetanāḥ santa uttānakasaṃjñāmutpādayanti| kecittu sattvā uttānakasaṃjñāmutpādayanti| tathāgatena dharmasya svākhyātatvāt|

atha buddhadharmaḥ śūnyatā [deśanaḥ]| śūnyateyaṃ gabhīrā| tathāgate nānāhetupratyayadṛṣṭāntairarthaṃ prakāśayati sati subodhā bhavati| bālā api jānanti yathā sudā ya śrāmaṇerādayaḥ| buddhadharmaḥ sāravān sarvapravacaneṣu tattvārthaḥ pradhāno bhavati| na yathā bhāratarāmāyaṇādīni tattvārthaṃ vinā kevalākhyānarūpāṇi| yathā vā rāghabrāhmaṇa āha-bhagavān bhikṣūn arthadharme paramārthadharme yogaṃ śikṣāpayati yadutāsravakṣaye| iti|

buddhadharmaḥ sarvalokānāmarthāyopadiṣṭaḥ, na brāhmaṇā iva brāhmaṇadharmaṃ vadanta ātmana eva bodhimanuprāpnuvanti; nānyeṣām buddhadharmaḥ satkāryaḥ| pañcakāmeṣu ātmārāmā devamanuṣyā api śraddhadhante; ityādibhiḥ pratyayairdharmo'bhivandyaḥ|

dharmaguṇaskandhavargaḥ saptamaḥ|

8 dvādaśāṅgapravacanavargaḥ

atha tathāgataśāsanaṃ dvādaśadhā vibhaktam-sūtraṃ, geyaṃ, vyākaraṇaṃ, gāthā, udānaṃ, nidānaṃ, apadānaṃ, itivṛttakaṃ, jātakaṃ, vaipulyaṃ, adbhutadharma upadeśaśceti|

sūtraṃ svakaṇṭhoktaṃ pravacanam|
geyaṃ gāthayoddiṣṭaṃ sūtraṃ gāthābhāṣitaṃ [tathāgata] śrāvakabhāṣitaṃ vā| (pṛ) kasya hetorgāthayā sūtroddeśaḥ| (u) arthasya dārḍhyacikīrṣayā| yathā rajjunibaddhāni kusumāni dṛḍhāni bhavanti| puruṣāṇāṃ saṃpraharṣaṇāya śabdālaṅkārecchayā ca| yathā alaṅkaraṇāya puṣpāṇi vikīryante mālā vā dhriyate| gāthānibaddho'rthaḥ saṃkṣiptaḥ sugamo bhavati| kecit sattvā gadyavacanādhimuktikāḥ| kecittu gāthādhimuktikāḥ| pūrvaṃ kaṇṭhoktasya dharmasya paścādgāthayopadiṣṭasyārthaḥ spaṣṭapratītaḥ śraddhādārḍhyakṛdbhavati| gāthānibaddho'rthaḥ sāsakti kramaśaḥ supāṭhyo bhavati| ato gāthāmāha|

kecidāhu-śāstuḥ śāsanaṃ na kāvyapratirūpayā gāthayā racayitavyamiti| tadayuktam| gāthayā racayitavyameva| kasmāt| bhagavatā arthānāṃ gāthayā bhāṣitatvāt| yathāha sūtram-sarve lokāḥ supraṇītavacananirūktikā mama pravrajitāḥ| iti| tasmādgāthā supraṇītavacanā bhavati|

vyākaraṇam| arthavibhaṅgasūtrāṇi vyākaraṇamityucyante| yat sūtramaprativacanamavibhaṅgaṃ yathā catuḥpratisaṃ vidādisūtram tat sūtramityucyate sapraśnaprativacanaṃ sūtrantuyathocyate-catvāraḥ pudgalāḥ| [katame catvāraḥ]| tamastamaḥparāyaṇaḥ, tamojyotiḥparāyaṇaḥ, jyotirjyotiḥparāyaṇaḥ, jyotistamaḥparāyaṇaḥ| tamastamaḥparāyaṇaḥ katamaḥ| yathā kaścit daridro vividhānyakuśalakarmāṇi kṛtvā durgatau patati| ityādi sūtraṃ vyākaraṇam| (pṛ) kasya hetorbhagavānupadiśati apraśnaprativacanamavibhaṅgañca sūtram| (u) kānicana sūtrāṇi gabhīragurvarthanayāni| teṣāṃ sūtrāṇāmartho'bhidharme vivicya vaktavya ityato'vibhaṅgamupadiśati|

kecidāhuḥ-tathāgatabhāṣitāni sarvāṇi sūtrāṇi sārthavibhaṅgāni| kintu saṅgīti kārā gabhīrasūtrārthān saṅgṛhyābhidharme prākṣipan| yathā bāhyābhyantarasaṃyojanikaḥ puruṣaḥ sadā rātrāvarthaṃ vibhajate| ityanena hetunā ayamarthaḥ saṃyojanaskandhe niveśitavya iti|

gāthā-dvitīyamaṅgaṃ geyamityucyate| geyameva gāthā| dvividhā gāthā| gāthā ca ślokaḥ| ślokaśca dvividhaḥ kleśabhāgīyo'kleśabhāgīya iti| akleśabhāgīya geya ucyamāno gāthetyucyate|

dvividhāṃ gāthāṃ vihāyānyat gāthārahitaṃ sūtram udānamityucyate|

nidānaṃ sūtranidānam| kasmāt| tathāgatairāryaiścopadiśyamānāni sūtrāṇi avaśyaṃ sanidānāni bhavanti| tāni sūtranidānāni kadācit sūtra eva vartante anyatra vā vartante| tasmānnidānamityākhyā|

apadānam-paurvāparyakramakathanamidam| yathoktaṃ sūtre-viduṣāṃ bhāṣaṇaṃ sakramaṃ sārthaṃ savibhaṅgamavikṣepakam| iti| idamapadānam|

itivṛttakam-idaṃ sūtrasya nidānaṃ bhavati, sūtrasyānantarañca bhavati| yadi dvitayamidaṃ sūtrasyātītādhvavṛttikaṃ bhavati| tat itivṛttakamityucyate|

jātakam-pratyutpannaṃ vastūṇadāya tadatītavastuvarṇanam| tathāgato'nāgataṃ vastu kathayannapi atītaṃ pratyutpannamupādāyaiva kathayatītyataḥ pṛthaṅ nocyate|

vaipulyam-bhagavato vipula upadeśo vaipulyam| kecinna śraddadhante yanmahāmunaya upaśamābhiratā na vikṣepavighāte suprītikā laukikasaṃbhinnapralāpānnirviṇṇāḥ samulluñchitendriyagrāmārāmāśca santo na vipulopadeśāyābhirocanta iti| yathoktaṃ sūtre-mārgasya pratilābhī puruṣo dvau māsāvatītya ekamakṣaramuccārayati| iti| tadvyāvartānayocyate asti vaipulyasūtraṃ parārthāya| yathoktaṃ-tathāgato vaipulyataḥ saṃkṣepataśca dvidhā dharmamupadiśati| tatra vaipulyaṃ saṃkṣepāt prakṛṣṭam iti|

adbhutadharmaḥ-adbhutasūtram| yathāha kalpānte bhūtāni vikṛtavṛttāni, devakāyā mahāpramāṇāḥ pṛthivī ca samprakampante| iti| kecinna śraddadhanta īdṛśāni vastūni| ata ucyata idamadbhutasūtram| karmavipākadharmāṇāmacintyaśakterdarśanāt|

upadeśaḥ-mahākātyāyanādayo mahājñānino bhagavadbhāṣitaṃ suvistṛtaṃ vyabhajanta| kecinna śraddadhante nedaṃ buddhabhāṣitamiti| tadarthaṃ bhagavānāha-asti śāstrātmakasūtram iti| sūtrasya śāstrapratirūpatvādarthaḥ sugamo bhavati|

imāni dvādaśāṅgāni sūtrāṇi śāstuḥpravacanam| dharmaratnamīdṛśaguṇasampannamityato'bhivandyam||

dvādaśāṅgapravacanavargo'ṣṭamaḥ|

9 saṅgharatnādhikāre ādyaviśuddhivargaḥ

(pṛ) bhavatā pūrvamuktam-saṅgho'bhivandya iti| kasmādabhivandyaḥ| (u) tathāgataḥ sarvatna saṅghaṃ praśaṃsati-saṅgharatnamidaṃ śīlasamādhiprajñāvimuktivimuktijñānadarśanaskandhaviśuddham, āhvanīyaṃ, prahvanīyaṃ dakṣiṇeyamañjalikaraṇīyamanuttaraṃ puṇyakṣetraṃ dāyakānāṃ hitakaram iti|

śīlaskandhaviśuddhamiti| tathāgata śrāvakasaṅghaḥ aneḍakaṃ śīlaṃ dhārayan yāvadalpāparādhe'pi paramatrāsaśaṅkī bhavati| jinaurasāḥ puṇyavipākāya na devamanuṣyādiṣūtpadyante| narakādibhyo'pyabhītāḥ śīlaṃ saprayatnaṃ dhārayantaḥ kevalaṃ saddharmābhiratā bhavanti| kasmādviśuddhaṃ śīlam| viśuddhaśīladhāraṇañca na kālaparicchinnam| na brāhmaṇānāmiva ṣāṇmāsikaṃ śīladhāraṇam| [apitu] dīrgharātraṃ yāvadantamupādīyate| ato viśuddham| viśuddhaṃ śīlamantadvayavimuktaṃ pañcakāmaguṇavimuktaṃ duḥkhakāyavisuktañca dadhate| ata āryāṇāṃ kāntaśīlā bhavanti| tacchīlaṃ vijñānāñca priyaṃ bhavati| cittaṃ viśuddhamityataḥ śīlamapi viśuddham| praśamitādhyāśayadoṣā na kevalaṃ śīlaṃ rakṣanti| paralokādapi bibhyanti| ataḥ saṅgharatnaṃ śīlaskandhaviśuddham|

samādhiskandhaviśuddhamiti| yaḥ samādhistattvajñānamutpādayati sa viśuddha ityucyate|
prajñāskandhaviśuddhamiti| prajñā kleśān kṣapayatītyato viśuddhā|
vimuktiviśuddhamiti| yā sarvakleśānāṃ kṣayaṃ prāpayati na kevalaṃ vighnayati| ato vimuktirviśuddhā|

vimuktijñānadarśanaviśuddhamiti| kṣīṇakleśānāṃ jñānaṃ bhavati yaduta kṣīṇā me jātiriti| nākṣīṇakleśānām| idaṃ vimuktijñānadarśanaṃ viśuddham|

āhvanīyaṃ prahvanīyaṃ dakṣiṇeyamañjalikaraṇīyamiti| īdṛśaguṇasampannatvāt āhvanīyaṃ prahvanīyaṃ dakṣiṇeyamañjalikaraṇīyam|

[anuttaraṃ] puṇyakṣetramiti| tatra ropitena puṇyena apramāṇavipākaṃ pratilabhate| tat yāvannirvāṇañca na kṣīyate|

dāyakānāṃ hitakaramiti| dāyakānāṃ guṇān vardhayati| yathā aṣṭāṅga samanvitaṃ kṣetraṃ pañcavidhadhānyānyatiśayena saṃvardhayati na vināśaṃ gamayati| tathā saṅghakṣetramapi aṣṭāṅgasamanvitamityato dāyakānāṃ guṇān vardhayati| ato'bhivandyam||

saṅgharatnādhikāre ādyaviśuddhivargo navamaḥ|

10 āryavibhāgavargaḥ

[pṛ] kena dharmeṇa saṅgha ityākhyāyate| (u) caturvidhāḥ pratipattayañcaturvidhāḥ pratipannakāḥ śīlasamādhiprajñādiguṇāśca pariśuddhā ityataḥ saṅgha ityākhyāyate|

caturvidhāḥ pratipattayaḥstrota āpatti sakṛdāgipratipatti-anāgāmipratipatti arhatpratipattayaḥ| caturvidhāḥ phalasthitāḥ strota-āpannasakṛdāgāmyanāgāmyarhantaḥ| strota-āpatti-pratipattau trayaḥ pudgalāḥ śraddhānusāripratipannako dharmānusāripratipannako'nimittānusāripratipannaka iti| śraddhānusāripratipannaka iti| yo'labdhānātmaśūnyatājñāno bhagavacchāsane śraddadhāno bhagavadvacanamanusṛtya pratipanno bhavati| sa śraddānusāripratipannaka ityucyate| yathoktaṃ sūtre ahamasmin vastuni śraddhayā pratipannaḥ| iti| labdhe tu tattvajñāne na śraddhāmātramanusṛtya pratipadyate| yathoktaṃ sūtre-nāsti kārako nāsti śraddhālurityādi prajānan uttamapudgalo bhavati| iti| ato jñāyate alabdhatattvajñānaḥ śraddhānusāripratipannaka iti| yathoktaṃ sūtre-yo dharme kṣāntisukhaṃ prajñayā bhāvayati sa śraddhāpratipannakaḥ [yaḥ] pṛthagjanabhūmimatikrāntaḥ strota-āpattiphalañca nālabhata| atrāntare jīvitāntaṃ nālabhata| sa śraddhāpratipannakaḥ| iti| ayaṃ śrutacintāmayaprajñāyāṃ sthito dharmaṇāṃ kṣāntikāmasukhacittaṃ samyak bhāvayan anātmaśūnyatājñānamalabhamāno'pi laukikaṃ dharmakṣāntyābhāsacittamutpādayati| ayaṃ svayamāgata iti atikrāntapṛthagjanabhūmiritityucyate| kasmāditi paścādvakṣyate| yaḥ śraddhādi pañcendriyavirahitaḥ sa bāhyapṛthagjaneṣuvartate| sa krameṇa uṣmādidharmeṣu sthitau bhāvanāmayīṃ prajñāṃ labhamāno'pi maulanāmnaiva śraddhānusārītyucyate| dharmapratipannakabhāvānugāmitvāt| asmāt sūtrāt vaktavyamavaśyaṃ strota āpattiphalaṃ lapsyata iti| na vaktavyaṃ jīvitānte na lapsyata iti| kasmāt| śraddhāpratipannakasyāsya viprakṛṣṭatvāt| yathogreṇa saṅghe nimantrite devatā upasaṃgamyārocayanti-amuko'rhan amuko'rhatpratipannako yāvadamukaḥ śrotaāpannaḥ amukaḥ strotaāpattipratipannaka iti| yadyayaṃ pañcadaśacittakṣaṇavartī nārocanaṃ labdhuṃ śakyate| iti jñātavyaṃ strotaāpattipratipannakaḥ sannikṛṣṭo viprakṛṣṭaśca| ayaṃ śraddhāpratipannaka ityucyate|

dharmānusāripratipannaka iti| ayaṃ labdhānātmajñāna ūṣmamūrdhakṣāntyagradharmeṣusthito dharmamanusṛtya pratipadyate yadanātmaśūnyādi| ayaṃ dharmapratipannaka ityucyate| imau dvau pratipannakau satyadarśanamārgamavatārya nirodhasatyaṃ paśyata ityato'nimittapratipannaka ityucyate| ime trayaḥ pudgalāḥ strotaāpattipratipannakā bhavanti| laukikamārge saṃyojanaprahāṇāt phalatrayapratipanna iti na prathāṃ labhante| idaṃ paścādvakṣyate|

strotaāpanna iti| yathoktaṃ bhagavatā sutram-satkāyadṛṣṭidṛṣṭivicikitsāśīlavrataparāmarśānāṃ trayāṇāṃ sayojānanāṃ parikṣayāt strotaāpanno bhavati avinipātadharmā niyataḥ sambodhiparāyaṇaḥ saptakṛtbhavaparama iti| (pṛ) yaḥ strotaāpannaḥ sa satyadarśanaprahīṇakleśo'tyantaparikṣīṇāpramāṇaduḥkhaḥ pṛthivīsama iti aupamyasūtramāha| kasmāducyate kevalaṃ trayāṇāṃ saṃyojanānāṃ parikṣayāditi| (u) idamuttaratra vakṣyate yaduta satyadṛṣṭikṣayādanye kṣīṇā iti| avinipātadharmeti| idamapi paścādvakṣyate karmaskandhe| niyataḥ sambodhiparāyaṇa iti| dharmastrotasyavataran niyataṃ nirvāṇamanuprāpnoti| yathā gaṅghaughavartī dāruskandho vināṣṭapratyayān niyataṃ mahāsamudramanuprāpnoti| saptakṛdbhavaparama iti| sa saptasu adhvasvanāsravajñānaṃ paripācayati| yathā [garbhaḥ] kalalādinā saptasu dineṣu pariṇamati| yathā ca navanītādi saptadinaparamaṃ sevamānasya dhruvā glānirapi jarjaritā bhavati| yathā ca jñātisambandhaḥ saptasantānān yāti| yathā ca saptaphaṇasarpadaṣṭaḥ pudgalakāyaścaturbhūtabalāt saptapadāni gacchati nāṣṭamaṃ viṣabalādgacchati| yathā ca śāṭhyadharmaḥ saptādhvaparamo yāti| yathā vā saptadinepvatīteṣu kalpāgniḥ śāmyati| evaṃ saptajanmasu sañcitānāsravaprajñāgninā kleśāḥ kṣīyante| dharmasya saptabhavāḥ syuḥ| strota-āpanno'sminnadhvani nirvāṇe'vatarati| dvitīyaṃ tṛtīyaṃ saptaparamaṃ vā yāti| ayaṃ strotaāpanna ityucyate|

sakṛdāgāmipratipannaka iti| bhāvanāheyasaṃyojanasya navaskandhā bhavanti| ya ekaṃ dvau vā prahāya trīn caturaḥ pañca vā yāti| sa sakṛdāgā mipratipannakaḥ|

kecidāhuḥ-ekenānāvaraṇamārgeṇa prajahāti iti| tadayuktam| bhagavatoktam apramāṇacittaiḥ prajahāti| yathā vāśījaṭā iti aupamyasūtra uktam| sakṛdāgāmipratipannakaḥ kulaṃkula ityapi ākhyāyate| sa dve vā trīṇi vā kulāni sandhāvati saṃsarati| dṛṣṭa eva vā kāye nirvāṇe'vatarati| ayaṃ sakṛdāgāmipratipannakaḥ|

sakṛdāgāmī imaṃ lokaṃ sakṛdāgatya duḥkhasyāntaṃ karoti| sa bhāvanāparikṣīṇatanusaṃyojanaḥ| saṃyojanānāṃ tanutve sthitaḥ sakṛdāgāmītyucyate| ayaṃ sakṛdāgāmī ihaiva vā janmani duḥkhasyāntaṃ karoti|

anāgāmipratipannaka iti| yaḥ parikṣīṇasaptamāṣṭamasaṃyojanaskandhaḥ so'nāgāmipratipannakaḥ| parikṣīṇāṣṭamasaṃyojano'yamekabījī anāgāmipratipannakaḥ| sa ihaiva vā janmani duḥkhasyāntaṃ karoti| atyantaparikṣīṇakāmāvacaranava saṃyojanaskandho'nāgāmī| anāgāmino'ṣṭaprabhedāḥ-yaduta antarā parinirvāyī, upapadyaparinirvāyī, anabhisaṃskāraparinirvāyī, sābhīsaṃskāraparinirvāyī, ūrdhvastrotaḥ akaniṣṭhagāmī, ārūpyāyatanagāmī, parāvṛttajanmā, dṛṣṭadharmanirvāyī iti| uttamamadhyādhamendriyatvāt prabhedāḥ|

antarāparinirvāyyapi uttamamadhyādhamendriyatvena tridhābhidyate| kaścidanāgāmī bhavānnirvidyate, alpanīvaraṇo na dṛṣṭe nirvāṇamanuprāpnoti| so'ntarāparinirvāti|

upapadyaparinirvāyī tridhā bhidyate upapadyanirvāyī, sābhisaṃskāraparinirvāyī, anabhisaṃskaraparinirvāyīti| upapadyaparinirvāyīti| ya utpadyamāna eva bhavānnirvidya parinirvāti| sa upapadyaparinirvāyī| indriyataikṣṇyāt| kaścidutpannaḥ san anāsravamārgeṣu prakṛtyā sthito'bhisaṃskāramaprayujya parinirvāti| so'nabhisaṃskāraparinirvāyī| madhyamendriyatvāt| kaścidutpannaḥ san kāyopādāne'tibhīrurabhisaṃskāramārgaṃ prayujya parinirvāti| sa sābhisaṃskāra parinirvāyī| indriyamāndyāt|

ūrdhvastrotā [akaniṣṭhagā] myapi trividhaḥ| ya ekasmādāyatanāt cyuto'parasminnāyatana utpadya parinirvāti| sa tīkṣṇendriyaḥ| yo dvayostriṣu vāyataneṣu utpadya[parinirvāti] sa madhyamendriyaḥ| yaḥ sarvasmādāyatanāccyutaḥ sarvāyataneṣūtpadya parinirvāti| sa mṛdvindriyaḥ| prathamadhyānāt [yo] bṛhatphaladevagāmī sa nistīrṇo nāma| prāptabṛhatphalo yadi śuddhāvāsa utpadyate| sa na punarārūpyāyatanaṃ gacchati| prajñādhimuktatvāt [ārūpyago] ya ārūpyāyatanaṃ gacchati| sa naiva śuddhāvāsa utpadyate| samādhyadhimuktatvāt|

parāvṛttajanmeti| yaḥ pūrvabhave strotaāpattiphalasakṛdāgāmiphalaprāptaḥ paścātpravṛttakāyena anāgāmiphalaṃ prāpnoti| sa na rūpārūpyadhātāvavatarati|

dṛṣṭadharmaparinirvāyī ti paramatīkṣṇendriyo dṛṣṭa eva kāye nirvāṇaṃ prāpnoti|

atha pudgalo dvividhaḥ śraddhāvimukto dṛṣṭiprāpta iti| indriyabhedāt pudgaladvaividhyam| mṛdvindriyaḥ śaikṣo bhāvanāmārge sthitaḥ śraddhāvimuktaḥ| tīkṣṇastu dṛṣṭiprāptaḥ|

yo'nāgāmi avikalāṣṭavimokṣaḥ sa kāyasākṣī| ime sarve arhatphalapratipannakāḥ saṃyojanaprahāṇasāmyāt|

yaḥ parikṣīṇasarvakleśaḥ so'rhana| navavidho'rhana-parihāṇalakṣaṇaḥ, anurakṣaṇalakṣaṇaḥ mṛtalakṣaṇaḥ, sthitalakṣaṇaḥ, prativedhanalakṣaṇaḥ, akopyalakṣaṇaḥ, prajñāvimuktalakṣaṇaḥ, ubhayatobhāgavimuktalakṣaṇaḥ, aparihāṇalakṣaṇa iti| śraddhendriyādiprāptyā arhantaḥ prabhinnāḥ|

paramamṛdvindriyaḥ parihāṇalakṣaṇaḥ, samādheḥ parihāṇaduṣṭaḥ| samādhiparihāṇyā anāsravaṃ jñānaṃ nābhimukhībhavati| anurakṣaṇalakṣaṇa iti kiñcidviśiṣṭendriyatvāt yaḥ samādhimanurakṣati sa na parihīyate| arakṣaṃstu parihīyate| pūrvaparihāṇalakṣaṇastu [samādhiṃ] rakṣannapi tataḥ parihīyate|| mṛtalakṣaṇaḥ tato'pi kiñcidviśiṣṭendriyo bhaveṣu paramaṃ nirviṇṇaḥ| sa na samādhiṃ labdhavānityato'nāsravajñānasyābhimukhībhāvo durlabhaḥ| labdhvāpi prītirvinaśyati| ato maraṇārthī bhavati|| sthitalakṣaṇa iti yaḥ samādhiṃ labdhvā na parākramate na ca parihīyate sa sthitalakṣaṇaḥ| purve trayaḥ samādhiparihāṇabhāge vartante| sthitalakṣaṇastu samādhisthitibhāge vartate|| prativedhalakṣaṇa iti| yaḥ samādhiṃ labdhvā bhūyo'dhikamabhivardhayati| sa samādhyabhivardhanabhāge vartate|| akopyalakṣaṇa iti| yaḥ samādhiṃ labdhvā nānāpratyayairna vikṣepayati| sa samādhiprativedhabhāge vartate| paramatīkṣṇaprajñatvāt| samādhisamāpattisthitivyutthānalakṣaṇānāṃ sugṛhītatvādakopyo bhavati| nirodhasamāpattimupādāya dvividhaḥ pudgalaḥ-tatsamādhyalābhī prajñāvimuktaḥ, tatsamādhilābhī tu ubhayatobhāgavimukta iti|| aparihāṇalakṣaṇa iti| yaḥ kṛtāt kṣayaguṇādaparihīṇaḥ| yathoktaṃ sūtre-bhagavānāha-yo bhikṣavo macchrāvakaḥ śayane paryaṅke vā ahamahamikayā pratilabdhāt [āsrava]kṣayānna parihīyate| iti| evaṃ navavidhā aśaikṣāḥ| pūrvoktā aṣṭādaśa śaikṣā navāśaikṣāśca [militvā] saptaviṃśati [pudgalāḥ] laukikaṃ sarvapuṇyakṣetram| te saṅghe samanvitāḥ| ato'bhivandyaṃ [saṅgharatnam]||

āryavibhāgavargo nāma daśamaḥ|

11 puṇyakṣetravargaḥ

(pṛ) kasmādāryāste puṇyakṣetramityucyante| (u) lobhakrodhādīnāṃ kleśānāṃ parikṣīṇatvāt puṇyakṣetramityucyate| yathā tṛṇānāhataḥ subijāṅkura ityucyate| ato vītarāgāṇāṃ dānaṃ mahāhitavipākaprāpakam| śūnyatācittā ityataśca puṇyakṣetramityucyante| kasmāt| śūnyalakṣaṇatvāt sarve rāgadveṣādayaḥ kleśā anutpannā nākuśalaṃ karmotpādayanti| āryā akṛtakadharmalābhina iti puṇyakṣetraṃ bhavanti| tairlabdhvā dhyānasamādhayaḥ sarve pariśuddhāḥ mahālpaiḥ kleśairviśaṃyuktatvāt| saumanasyadaurmanasyayornirākṛtattvācca puṇyakṣetram| pañca cetokhilāni prahāya pratilabdhaviśuddhacittatvācca puṇyakṣetram| aṣṭakṣetraguṇasamanvitvāt saptavidha samādhipariṣkāraiḥ surakṣitatvāt saptāsrava sannirodhitvāt āsravairaduṣṭam| śīlādisaptapariśuddhadharmasampannatvāt alpecchāsantuṣṭyādyaṣṭaguṇasamanvitatvāt| tat pāraṃ santīrya ākāṃkṣāvitaraṇavyavasāyitvācca puṇyakṣetram| uktaṃ ca sūtre prasthānacitamātra eva kuśaladharmamācaritumabhilaṣati| kiṃ punarbahvarthaṃ prayogam| iti| te āryāḥ sadā kuśaladharmānācarantītyataḥ puṇyakṣetram| kiñcoktaṃ sūtre yasmāddāyakād gṛhapateḥ śīlavato bhikṣuḥ satkāramādāya apramāṇasamādhimupasampadya viharati| sa dāyakto gṛhapatirapramāṇaṃ puṇyaṃ labhata iti| saṅghe santi kecidapramāṇasamādhisamāpannāḥ, kecidanimittasamādhisamāpannāḥ, kecidacalasamādhisamāpannāḥ| tena dānapatirapramāṇavipākaṃ labhate ato'pi puṇyakṣetram| kiñcoktaṃ sūtre-trayāṇāṃ sannipātānmahataḥ puṇyasya pratilābhaḥ| śraddhā deyaṃ puṇyakṣetramiti| santi ca saṅghe bahavo bhadantāḥ| bhadanteṣu śraddhācittaṃ bāḍhamutpadyate| saṅghasya dānaṃ navapratyayasaṃyuktamityato mahāphalaprāpakam| saṅghadānasya pratigrahītā pariśuddha ityatastaddānamapi avaśyaṃ pariśuddham|

dānañcāṣṭavidham| (1) pariśuddhacitto'lpaṃ deyavastu bhinnaśīlasyālpaśo dadāti| (2) pariśuddhacitto'lpaṃ deyaṃ bhinnaśīlasya bahuśo dadāti| (3) pariśuddhacitto deyamalpaṃ dhṛtaśīlasyālpaśo dadāti| (4) pariśuddhacitto'lpaṃ deyaṃ dhṛtaśīlasya bahuśo dadāti| (5) pariśuddhacitto bahuśo['lpaśo vā] dadāti tathā deyaṃ caturvidham| saṅghasya dānamavaśyaṃ dve trīṇi vā prasādhayet| sarve sujanāḥ saṅghamupādāya guṇān vardhante| yatheṣṭaṃ bodhaye pariṇamanti| saṅghasya dīyamānaṃ sarvaṃ vimuktiṃ prāpayiṣyati| naiva ca saṃsāre pātayati| saṅghasya dīyamānaṃ sarvaṃ cittaprasādhanāya bhavati| yadyekasmin puruṣe utpannā śraddhā cittaṃ kadācit pariśodhayet kadācidvā prakampeta| saṅghe tu [samutpannā] śraddhā cittaṃ pariśodhayedeva| na punaḥ prakampeta| kasmiṃścidutpannaḥ snehaḥ cittaṃ na gurukuryāt na pracīyeta| saṅghe tūtpannā bhaktiḥ cittaṃ gurukuryāt apramāṇālambanatvāt cittaṃ pracīyeta| saṅghagaṇitānāṃ sarveṣāṃ pudgalānāṃ dadyāt| cittamahimnā vipāko'pi mahān bhavati| ityādibhiḥ pratyayaiḥ āryapudgalāḥ puṇyakṣetramityākhyāyante| ato'bhivandyam||

puṇyakṣetravargaḥ ekādaśaḥ|

12 maṅgalavargaḥ

ratnatrayamidaṃ guṇasampannamityataḥ sūtrasyādāvuktam, idaṃ ratnatrayaṃ sarvasya lokasya prathamaṃ maṅgalam| yathoktaṃ maṅgalagāthāyām-buddho dharmaśca saṅgaśca etanmaṅgalamuttamam iti| atha kānicitsūtrāṇi maṅgalādīni śaikṣāṇāmāyuryaśaḥprasaravardhanāni iti sūtrakartāro'bhiprayanti| yathā athetyādipadaṃ sūtrārambhagatamiti| na tanmaṅgalalakṣaṇamiti paścādvakṣyate| uttamamaṅgalaprārthinā idaṃ ratnatrayameva śaraṇīkartavyam| yathoktaṃ maṅgalagāthāyām-

deveṣu ca manuṣyeṣu śāstā'nuttamanāyakaḥ|
mahāmatiśca sambuddha etanmaṅgalamuttamam||
yaśca buddhe suvihitaśraddhācitto na kampate|
viśuddhaśīlasampanna etanmaṅgalamuttamam||
asevanā ca bālānāṃ paṇḍitānāñca sevanā|
pūjā ca pūjanīyānāmetanmaṅgalamuttamam||iti|
ato'bhivandyaṃ ratnatrayam| uttamamaṅgalatvānmayā sūtrādāvuktam||

maṅgalavargo dvādaśaḥ|

13 śāstrasthāpanavargaḥ

adhunā lokānāṃ hitakaro jinadharmo jijñāsyate| bhagavato mahākaruṇācittena sarvalokānāṃ hitakaratvāt taddharmo'pāryantikabādha ityucyate| tadyathā kecit brāhmaṇānāmeva mokṣaśāstramupadiśanti| bhagavadupadiṣṭaṃ śāstrantu cāturvargīyāṇāṃ sattvānāmātiryagjantūnāñca santārakaṃ bhavati iti nāsti pāryantikabādhā|

(pṛ) na kartavyo buddhapravacanavicāraḥ| kasmāt| yadi bhagavatā svayameva vicāritam| kimasti vicārāya| yadi bhagavatā na vicāritam| anye'pi na vicārayituṃ śaknuyuḥ| kasmāt| sarvajñābhiprāyo hi duravagāhaḥ| kimarthamidamuktamiti na jñāyate| bhagavadabhisandhimajānatāmupadiṣṭaṃ vṛtheti tat ātmanaḥ kleśāyaiva bhavati| yathoktaṃ sūtre-dvau puruṣau bhagavantaṃ nindataḥ eko'śraddhādveṣābhyāṃ nindati, aparastadupadiṣṭe saśraddho'pi satyasamādānāsamarthaḥ| saiva buddhanindā| vidvānapi buddhābhisandhimanavabudhya buddhabhāṣitaṃ na vicārayituṃ śaknoti| kiṃ punastadalābhī buddhābhisandheḥ kathāsamprayogaṃ cikīrṣati| kasmāt| yathā parapravādasūtre bhagavatā pratipattyarthamidamuktam| sarve bhikṣavo nānāvidhāḥ parapravādino nālabhanta tathāgatāśayam| yathā ca sthaviramahākātyāyano bhikṣūnavocat| yathā ca kaścit mahāntaṃ vṛkṣaṃ chitvā atikramyaiva mūlamatikramyaiva skandhaṃ śākhāpalāśāni paryeṣayanti| tathā yūyamapi tathāgatamatikramyasmānartha pṛcchatha, iti| yadi mahākātyāyana evārthavivecane śākhāpalāśānyudāharati| kiṃ punaranye buddhapravacanaṃ pratipadyeran| kiñca bhagavān śariputramapṛcchat ke śaikṣāḥ ke ca sāṅkhyā iti| evaṃ triḥ pṛṣṭo nottaramavādīt| tathāgatamūlāḥ sarvadharmāḥ| tathāgata eva pratipadyate nānye| iti ānanda stathāgatamāmantyāha-abhisambodhisamadhigamāt pratilabdhe mārge hitaṃ bhavatītyatadapi yujyate| kasmāt| dvābhyāṃ pratyayābhyāṃ samyak dṛṣṭirbhavati parato ghoṣāt yoniśaśca manaskārāt| bhagavānānandamavocat-abhisambodhimātrānmārgalābhahitaṃ sampannaṃ bhavati| iti| yathā cāha bhagavān-yadi mayā kasyacit dharma upadiṣṭaḥ so'pratilabdhamadabhisandhitvāt kalahāyate| iti|

adhunā vādinaḥ pṛthak pṛthagabhiniviṣṭāḥ| kecidvadanti santi atītānāgatadharmā iti| kecidvadanti na santi iti| ato jñātavyameva vādinaḥ tathāgatamapratipadyamānā yathārutamanuvartamānāḥ kalahāyanta iti| yathā ānandaḥ samādhyarthaṃ sarvāṇyupādānāni duḥkhamityavocat| tadā bhagavān bhikṣūnabravīt-bhāvayathemamartha nānandopamitākāram iti|

sarve vādina āhuḥ-arhan agradakṣiṇīya iti| bhikṣavo'jñātvā tathāgatamupetyāprākṣuḥ| bhagavānavocat-mama śāsane agrapravrajito'gradakṣiṇīya iti| [evam] annapāne sthūlavastunyeva na jānanti [yathāvat] kaḥ punarvādastathāgatenabhisandhāya bhāṣite sūkṣmadharme| ityādinā hetunā na kartavyo vicāraḥ|

atrocyate| na yuktamidam| kasmāt| kāraṇasattvāt parāmisandhirjñātuṃ śakyate| yathoktaṃ gāthāyām-

jānanti vaktuḥ sandhānaṃ[paramaṃ] yatparāyaṇam|
jānantyapi ca vaktuśca vivakṣā yasya vastunaḥ|| iti|

tatrāsti dvidhā mārga āryamārgo laukikamārga iti| idaṃ paścādvakṣyate| anena mārgeṇa vakturāśayo jñāyate| atha parapravāda sūtre'pi bhagavān saṃśrāvayati sma| [ārya] kātyāyanādibhirmahāvādibhirbhagavadāśayaḥ pratilabdha ityato bhagavān sādhupraśaśaṃsa| udāyibhikṣudharmadinnādibhibhikṣuṇībhiḥ kṛtaṃ bhagavacchāsanaṃ bhagavān śrutvā [tadeva punaḥ] śrāvayati sma|

gabhīraṃ tathāgataśāsanaṃ vivṛṇvatā śāstraṃ viracyate| avivaraṇe santiṣṭhet| evamanyaḥ “tathāgatamūlāḥ sarvadharmā” ityādi praśnaḥ sarvaḥ pratyuktaḥ| kiñca śāstraṃ viracayitavyam| kasmāt| śāstre viracitte hi arthaḥ sugamaḥ syāt| dharmaśca cirasthitikaḥ syāt| bhagavāṃśca śāstrapraṇayanaṃ saṃśrāvayati sma| yathoktaṃ sūtre-bhagavānavocadbhikṣūn-yathāpraṇītaṃ śāstraṃ samyagdhārayata| iti| ataḥ sūtrādarthamādāya śāstraṃ nikāyānta rātmanā pṛthak sthāpyate| ataḥ śāstraṃ racayitavyam|

kiñca bhagavān nānāsattvānāṃ santaraṇīyānāṃ kṛte lokādīni śāstramukhānyuktavān| yathā svātyādayo'pratipadyamānā bhrāntamatayo'bhūvan| svātyādayo bhikṣava āhuḥ-tadevedaṃ vijñānaṃ sandhāvati saṃsarati| ananyaditi|

bhagavānevamādinā nānādharmamupadiṣṭavān| vinā śāstraṃ kathamarthaḥ pratipadyeta| ityādibhiḥ kāraṇaiḥ śāstraṃ viracayitavyam||

śāstrasthāpanavargastrayodaśaḥ|

14 śāstramukhavargaḥ

lokamukhaṃ paramārthamukhamiti dvimukhaṃ| lokamukhataḥ astyātmā ityucyate| yathoktaṃ sūtre-

ātmā hi ātmano nāthaḥ ko nu nāthaḥ paro bhavet|
ātmanaiva kṛtaṃ puṇyaṃ ātmanaiva viśudhyate|
ātmanaiva kṛtaṃ pāpamātmanā saṃkliśyate|| iti|

kiñcoktaṃ sūtre-śāśvataṃ manovijñānam| iti| āha ca-dīrgharātraṃ bhāvitacitto mṛta ūrdhvajanmabhāk bhavati| iti| kiñcāha kārakaḥ karma karoti, kārakaḥ svayamanubhavati| iti| amukaḥ sattvo'trotpadyate ityādi sarvaṃ lokamukhenoktam, paramārthamukhatastūcyate sarvaṃ śūnyamasat iti| yathoktaṃ sūtre eṣu pañcasu skandheṣu nāstyātmā vā ātmīyaṃ vā| cittañca samīraṇajvalanavat pratikṣaṇavināśi| asti karma asti karmaphalam, kārakastu nopalabhyate| iti| yathā bhagavān āha-skandhānāṃ santatyā'sti saṃsāra iti|

(2) anyadasti dvividhaṃ śāstramukham vyavahāramukhamāryamukham iti| vyavahāramukhamiti| vyavahārata ucyamānam, [yathā] candraḥ kṣīyata iti| vastutastu candro na kṣīyate| [yathā vā] mṛgā ramāteti snuṣāṃ māteti vadanti| na vastutaḥ sā mātā| yathoktaṃ sūtre-jihvā rasaṃ vijānāti iti| jihvāvijñānaṃ rasaṃ vijānāti na tu jihvā| yathā śaktipratihataṃ puruṣaṃ prati vadanti puruṣo'yaṃ duḥkhaṃ vijānātīti| vijñānantu duḥkhaṃ vijānāti, na tu puruṣaḥ| yathā vā daridraḥ puruṣaḥ prabhuriti vyapadiśyate| buddho'pi puruṣavaśāt prabhuriti khyāpayati| kiñca bhagavān tīrthikānākārayati brāhmaṇāniti śramaṇāniti ca| kṣatriyabrāhmaṇādaya iva buddho'pi vyavahārataḥ pūjyo bhavati| ekameva yathā bhājanaṃ deśavaśāt vibhinnanāmakam, buddho'pi nāmānuyāti| yathā bhagavānāha-ahaṃ vaiśālīṃ paścimā [valoka]mavalokayāmīti| evamādivacanaṃ vyavahāramanuvartata iti vyavahāramukhamityucyate|

āryamukhamiti| yathoktaṃ sūtre-pratītyasamutpannaṃ vijñānaṃ cakṣurādīnāmindriyāṇāṃ mūlaṃ mahāsamudravat| yathāha sūtram-skandhāyatanadhātūnāṃ pratyayāḥ sāmagrīmātram na kārakaḥ nāpi vedakaḥ iti| sarvaṃ duḥkhamiti cāha| yathoktaṃ sūtre-yat laukikā vadanti sukhamiti [tat] āryā duḥkhaṃ vadanti| yat āryā duḥkhaṃ vadanti [tat]laukikāḥ sukhaṃ vadanti| iti| abhidheyāḥ śūnyā animittā ityādi ca| tat āryamukhamityucyate|

(3) traikālika śāstramukham| yatra rūpamityākhyāyate tatra yadatītaṃ yadanāgataṃ vartamānam sarvaṃ tat rūpamityucyate| idaṃ laukikaṃ śāstramukham|

(4) asti cediti śāstramukham| [yathā] sparśo'sti cet, so'vaśyaṃ ṣaḍāyatanamupādāya bhavati| na tu sarvaṃ ṣaḍāyatanaṃ sparśasya hetūkriyate| tṛṣṇasti cet avaśyaṃ sā vedanāmupādāyaṃ bhavati| na tu sarvā vedanā tṛṣṇāyā hetūkriyate| kadācit samagraheturucyate yathā sparśapratyayā vedanā iti| kadācidasamagra heturucyate yathā vedanāpratyayā tṛṣṇā iti| na tūcyate avidyeti| kadācidanyathocyate| yathoktaṃ sūtre-prītamanasaḥ kāyaḥ praśrabhyate| aprītasyāpi tribhirdhyānaiḥkāyaḥ praśrabhyate| praśrabdha[kāyaḥ] sukhaṃ vedayate| iti ca caturbhirdhyānaiḥ prasrabdhimānapi na sukhaṃ vedayate| itīdamanyathā vacanam|

(5) utsargo'pavāda iti dvividhaṃ śāstramukham| yathoktaṃ sūtre-yaścai-tyavandanāya pādāvutkṣipati sa āyuṣo'nte deveṣūtpadyate iti| ayamutsargaḥ| sūtrāntaramāha-anantaryasya kartā na deveṣūtpadyata iti| ayamapavādaḥ| uktañca sūtre-kāmānāmanubhavitā nāpāpakaṃ karoti iti| ayamutsargaḥ| strota āpannaḥ puruṣaḥ kāmānupabhuñjāno'pi na durgatipatanīyaṃ karma karoti iti| ayamapavādaḥ| api coktaṃ sūtre-cakṣuḥ pratītya rūpañca cakṣurvijñānamutpadyate iti| ayamutsargaḥ| yadi tadaiva sarvāṇi rūpāṇi pratītya cakṣurvijñānamutpadyata iti vadet| tadayuktam| atha coktaṃ sūtre-śrotraṃ pratītya śabdañca śrotravijñānamutpadyate na cakṣurvijñānam| iti| ayamapavādaḥ| utsargo'pavādaśca sarvaḥ sayuktiko na dharmalakṣaṇavilomakaḥ|

(6) aparamasti dvividhaṃ śāstramukham-viniścitamaviniścitamiti| viniścitam-yathocyate-buddhaḥ sarvajñaḥ puruṣa iti| bhagavato bhāṣitaḥ paramārtho dharmaḥ| bhagavataḥ śrāvakāḥ samyagācāraśīlā iti| kiñcāha-sarve saṃskṛtadharmā anityā duḥkhāḥ śūnyā anātmānaḥ [teṣāṃ]nirodho nirvāṇam ityādi mukhaṃ viniścitam| aviniścitam-yadyucyate mriyamāṇo jāyata iti| tadaviniścitam| satyāṃ tṛṣṇāyāṃ jāyate| tṛṣṇākṣaye nirudhyate| kiñcoktaṃ sūtre-samāhitasya tattvajñānamutpadyata iti| idamapi aviniścitam| āryāṇāṃ samādhilābhināṃ tattvajñānamutpadyate| na tu tīrthikānāṃ labdhasamādhikānāmapi| yathāha sūtram-yadabhilaṣitaṃ tallabhyate iti| idamapi aviniścitam| kadācittu na labhyate| yadāha-ṣaḍāyatanaṃ sparśajanakam iti| idamapi aviniścitam| kiñcijjanakaṃ kiñcinna janakam| evamādyaviniścitamukham|

(7) atha kṛtakākṛtakaśāstramukham| yathocyate-adbhuta mūlikā surabhipuṣpañca na vātarogapratikūlam iti| āha-kovidārapuṣpaṃ vātarogapratikūlam iti| ādyasya manuṣyapuṣpatvāt na vātarogapratikūlamityucyate| dvitīyasya divyapuṣpatvāt vātarogapratikūlamityucyate| kiñca vadanti tisro vedanā-duḥkhā vedanā sukhā vedanā aduḥkhāsukhā vedanā iti| sūtrāntaramāha-vidyamānāḥ sarvā vedanā duḥkhamiti| trividhaṃ duḥkhaṃ-duḥkha-duḥkhaṃ, vipariṇāmaduḥkhaṃ saṃskāra duḥkhamiti| tadarthamāha-vidyamānāḥ sarvā vedanā duḥkhamiti| āha ca-duḥkhamidaṃ trividhaṃ navaṃ purāṇaṃ madhyamiti| aciravedanāyāṃ sukham| ciranirvede duḥkham| madhyame upekṣā|

kiñcāha-abhisambuddhatvāt parivrāṭ iti| anabhisambuddho'ṣi parivrāṭ bhavati| evamādilakṣaṇānāṃ hetuta ākhyā bhavati|

(8) pratyāsattiḥ śāstramukham| yathā bhagavānavocabhdikṣūn-prajahata prapañcam, tadā nirvāṇaṃ labhadhve iti| alabdhe'pi pratyāsattyā labhadhve ityucyate|

(9) lakṣaṇasāmyaṃ śāstramukham| yathā ekavastukathane anyadapi vastu samalakṣaṇamuktaṃ bhavati| yathā cāha bhagavān-laghuparivṛttaṃ cittam| tadā anye'pi caittadharmā uktā bhavanti|

(10) bhūyo'nuvartanaṃ śāstramukham| yathā bhagavānā ha-ya udayavyayalakṣaṇadṛṣṭidvayaṃ na prajānāti sa sarvaḥ sarāgī bhavati| yastu prajānāti sa vītarāgo bhavati| iti| strotaāpanna udayavyayalakṣaṇadvitayadṛṣṭiṃ jānannapi sarāgo bhavati| tatprajānānāṃ bhūyastvena paraṃ vītarāgā bhavanti|

(11) kāraṇe kāryopacāraḥ śāstramukham| yathocyate-annadānaṃ prayacchati pañca guṇān-āyuḥ varṇaṃ balaṃ sukhaṃ pratibhānam iti| vastutastu nāyurādīn pañca guṇān prayacchati| api tu taddhetūn prayacchati| kiñcāhuḥ kārṣāpaṇamadyata iti| kārṣāpaṇaṃ nādanīyam| api tu kārṣāpaṇamupādāya labdhamadyate ityataḥ kārṣāpaṇamadyata ityucyate| yathāha sūtram-strīpuruṣau malam iti| na vastuto malam| āsaṅgādikleśamalahetutvāt| malamityucyate| kiñcāha-pañca viṣayāḥ kāmā iti| na vastutaḥ kāmāḥ| kāmajanakatvāt| kāmā ityucyante| sukhakāraṇaṃ sukhamityucyate| yathā vadanti-upacitadharmāṇaṃ puruṣaṃ ayaṃ puruṣaḥ sukha iti| duḥkhakāraṇaṃ duḥkhamityucyate| yathā vadanti-mūḍhaiḥ saha saṃvāso duḥkhamiti| yathā vadanti sukho'gniḥ duḥkho'gniriti| āhuśca-āyurheturāyuriti| yathoktaṃ gāthāyām-

janmopakaraṇasampacca bāhyaṃ jīvitamasti hi|
dhanahārī yathā nṝṇāṃ jīvitāpahṛducyate|| iti|

āhuścāsravaheturāsrava iti| yathāha saptāsravasūtram-tatra dvau vastuta āsravau, amyāni pacca vastūni āsravakāraṇāni|

kārye kāraṇopacāraścāsti| yathā bhagavānāha-mayā pūrvakarmānubhavitavyamiti| karmaphalamanubhavitavyamityarthaḥ|

evamādīni bahūni śāstramukhāni parijñātavyāni||

śāstramukhavargaścaturdaśaḥ|

15 śāstrapraśaṃsāvargaḥ

śāstramidamabhyasitavyam kasmāt| śāstramabhyasan puruṣadharmajñānaṃ labhate| yathoktaṃ sūsre-dvau puruṣau staḥ jño'jñaśca| yaḥ skandhadhātvāyatanadvādaśanidānakāraṇakāryādidharmavivekākuśalaḥ so'jñaḥ| yastu kuśalaḥ, sa jña iti| śāstre cāsmin skandhadhātvāyatanādīni samyagvivicyante| ata idaṃ śāstramupādāya puruṣadharmajñānaṃ labhyate| itīdamabhyasitavyam|

etacchāstrābhyāsādaprākṛto bhavati| prākṛto'prākṛta iti dvau puruṣau staḥ| yathā vadanti-kaścinmuṇḍitakeśaśmaśruko dharmapaṭaṃ paridadhānaḥ parigṛhītabuddheryāpatho'pi bhagavacchāsanād dūrībhūtaḥ| śraddhendriyādyasamanvāgamāt| yastu śraddhendriyādisamanvāgataḥ sa gṛhastho'pi aprākṛta ityucyate| yathoktaṃ sūtre-caturvidhāḥ puruṣāḥ kaścit saṅghasyeryāpathe'vatīrṇaḥ na saṅghagaṇitaḥ| kaścit saṅghagaṇito na saṅghasyeryāpathe'vatīrṇaḥ| kaścit saṅgheryāpathe saṅghagaṇanāyāñcāvatīrṇaḥ| kaścinna saṅgheryāpathe'vatīrṇo nāpi saṅghagaṇanāyām| ādyaḥ pravrajitaḥ prākṛtaḥ| anantaro gṛhastha āryaḥ| tṛtīyaḥ pravrajitaḥ āryaḥ| caturtho gṛhastha prākṛtaḥ| iti| anena hetunā śraddhendriyādivirahito na saṅghagaṇānāyāmavatarati| ataḥ śradvendriyādīnāṃ kṛta udyogaḥ kāryaḥ| śraddhendriyalipsunā bhagavacchāsanaṃ śrutvā uddiṣṭaṃ prātimokṣamādāya yathāvaccaritavyam| ato'bhyasitavyamidaṃ buddhadharmaśāstram|

kiñcānena śāstreṇa dvividhaṃ hitaṃ bhavati ātmahitaṃ parahitamiti| yathoktaṃ sūtre-caturvidhāḥ puruṣāḥ| kaścidātmahitāya pratipanno na parahitāya| kaścit parahitāya pratipanno nātmahitāya| kaścidātmahitāya ca pratipannaḥ parahitāya ca| kaścinnaivātmahitāpa pratipanno na parahitāya iti| ya ātmanā śīlādīn sampādayati na parān śīlādiṣu sthāpayati| sa ātmahitāya pratipannaḥ| evaṃ caturdhā| yat kaścidātmahitāya pratipanno'pi pareṣāñca dānādimahāphalaṃ sampādayati| tadapi parahitam| tatra buddhānusmṛte rnedaṃ hitamucyate| yadi kaścit parasya dharmopadeśāya pratipannaḥ| tat parahitam| sa ātmanā dharmacaryāmanuvartamāno'pi parārthamupadeśāt ātmano'pi hitamanuprāpnoti| yathoktaṃ sūtre-parasyadharmamupadiśan pañcavidhaṃ hitaṃ labhate iti| tatra buddhānusmṛterapi nedamucyate| tatra pravacanamātrasyottamaṃ hitaṃ bhavati yadyathoktamācarata āsravāḥ kṣīyante iti| ato dharmasya prakktā parahitāya pratipannaḥ| sa sahitatvācca puruṣeṣūttamaḥ| tadyathā raseṣu maṇḍam|

atha sa puruṣa idānīṃ jyotiṣi sthitaḥ paścādapi jyotiḥ parāyaṇo bhavati| laukikāḥ sarve bhūyasā tamastamaḥ parāyaṇāḥ jyotiṣo jyotiḥ parāyaṇā vā| yaḥ kaścid buddhaśāsanamācarati sa tamaso jyotiḥ parāyaṇaḥ jyotiṣo jyotiḥ parāyaṇo vā bhavati| kasmāt| dānādīnācaran na [tādṛśaṃ] hitaṃ vindate yādṛśaṃ buddhadharmaṃ śṛṇvan [vindate]| yaścālpa[mapi] buddhapravacanaṃ śṛṇoti sa prativedhajñānalābhī san sarvakleśān bhaṅktvā apramāṇahitaṃ prasavati| yaktoktaṃ sūtre-catvāraḥ pudgalāḥ-tamastamaḥparāyaṇaḥ tamojyotiḥparāyaṇaḥ jyotirjyotiḥ parāyaṇaḥ jyotistamaḥparāyaṇaḥ iti| kiñca caturvidhāḥ parāyaṇāḥ anussrotogāmī pratisrotogāmī sthitātmā, tīrṇaḥ pāraṅgata iti| yaścittaikāgryeṇa bhagavaddharmaṃ śṛṇoti sa eva pañca nīvaraṇāni prahāya saptabodhyaṅgāni bhāvayati| ataḥ sa pratiruddhasaṃsārasrotāḥ pratīkūla ityucyate| sa ca sthitātmā pāraṅgataśca bhavati|

punaścaturvidhāḥ puruṣāḥ-sadābhavanimagnaḥ kañcit kālaṃ bhavānnirgatya punarnimagnaḥ, bhavanirgamaparīkṣakaḥ bhavapāraṅgata iti| yo nirvāṇagāmiśraddhādiguṇānnotpādayati| sa sadā bhavanimagnaḥ| kaścit laukikaśraddhādīnutpādya na dṛḍhayati panaḥ parihīyate| sa kañcit kālaṃ nirgatya punarnimagnaḥ| yaḥ śraddhādīnutpādya śubhāśubhaṃ vivecayati sa nirgamaparīkṣakaḥ| yaḥ nirvāṇagāmiśraddhādīnupasampādya bhāvayati sa pāraṅgataḥ| yo bhagavaddharmasya samyagarthaṃ vetti sa naiva sadā nimagno bhavati| sa muhūrtaṃ parihīno'pi nātyantaṃ parihīyate|

sa ca guṇābhāvayitetyucyate yaḥ kāyena śīlaṃ manasā prajñāṃ ca bhāvayati sa kiñcid duṣkarma kurvannapi durgatau patati| yastu bhāvayati kāyena śīlaṃ manasā prajñāṃ sa bahu duṣkarma kurvannapi na durgatau patati| kāyasya bhāvayitā śrutaprajñābhyāṃ kāyavedanācaittān bhāvayati| kāyaṃ bhāvayan krameṇa śīlasamādhiprajñāskandhānutpādya karmāṇi prajahāti| karmaṇāṃ prahāṇāt saṃsāro'pi nirudhyate| -uktañca sūtre caturvidhāḥ puruṣāḥ-kecit agambhīratīkṣṇānuyāḥ, kecit atīkṣṇagambhīrānuśayāḥ, kecidgambhīratīkṣṇānuśayā, kecidagambhīrātīkṣṇānuśayāḥ| ādyaḥ adhimātrānuśayaḥ kāle kāla āgacchati| samanantaro yo mṛdumadhyānuśayaḥ sa sadāgatya cittaniviṣṭo bhavati| tṛtīyo yo'dhimātrānuśayaḥ so'pi āgatya cittaniviṣṭaḥ| caturtho yo mṛdumadhyānuśayaḥ sa kaśmiṃñcitkāla āgacchati| sa yadi bhagavataḥ śāsane samyacchāsraṃ śṛṇoti| sa tīkṣṇagabhīrākhyadvividhānanuśayān prajahāti|

bhagavaddharmasya samyagarthaṃ yo vetti| tasya nātmavyābādhā na paravyābādhā bhavati| tīrthikāḥśīlamātradhāriṇaḥ svakāyameva vyābādhante| nāsti puṇyapāpaṃ [nāsti] karmaphalamiti mithyādṛṣṭau yaḥ patati saparāneva vyābādhate| yaddānamācarati sa ātmānamapi vyābādhate parānapi vyābādhate| yathādhvare bahavaḥ paśavo hanyante| yastu bhagavaddharmasyārthaṃ vetti| sa hitameva kurvan nātmānaṃ byābādhate| nāpi parān| yathā dhyānasamādhimaitrīkaruṇānāṃ lābhī| ato'bhyasitavyamidaṃ bhagavacchāsanaśāstram|

etacchāsrābhyāsī samyagarthaveditvāt kathyo bhavati| yathoktaṃ sutre kathāsamprayogeṇa [pudgalo] veditavyo yadi vā kathyo yadi vā'kathya iti| yo viduṣāṃ dharmaṃ pṛṣṭhaḥ sthānāsthāne na santiṣṭhati| parikalpe na santiṣṭhati| pratipadāyāṃ na santiṣṭhati| ayamakathyo bhavati| tadviparītaḥ kathya iti| viduṣāṃ dharme na tiṣṭhatīti| vādī samyak prajñānenārthagatiṃ jñātvā paścātprayogamādatte| so'syājñatvāt na grāhyaḥ| yathā nāthaputrādayaḥ svayaṃ vadanti asmākaṃ śāstā āptaḥ tadvacanamevānuvartāmaha iti| sthānāsthāne na santiṣṭhatīti| hetuprayoge na tiṣṭhati| tīrthikādīnāṃ dvidhā hetuḥ sādhāraṇahetuḥ viśeṣaheturiti| pareṇa sādhāraṇahetāvukte asādhāraṇahetunā prativadanti| asādhāraṇahetāvukte sādhāraṇahetunā prativadanti| evaṃ dvividhahetāvapi na tiṣṭhanti| parikalpe na santiṣṭhati iti| dṛṣṭānte na tiṣṭhati| pratipadāyāṃ na santiṣṭhatīti| vādapaddhatau na tiṣṭhati| yathā ha-mā paruṣavacanamuccāraya| mā tyaja pratijñārtham| yatnenopāyaṃ śikṣaya saṃvillābhāya| ātmano vā mānasikī tuṣṭhiḥ āryapravacanadharmaḥ iti| tatra yo bhagavaddharma samyak jñātvā pravakti sa kathyo bhavati| nānye|

akathya iti| ya [ekāṃśa] vyākaraṇīyaṃ praśnaṃ nai [kāṃśena] vyākaroti| vibhajya vyākaraṇīyaṃ praśnaṃ na vibhajya vyākaroti| pratipṛcchāvyākaraṇīyaṃ praśnaṃ na patipṛcchya vyākaroti sthapanīyaṃ praśnaṃ na sthapayitvā vyākaroti| tadviparītaḥ kathyaḥ| ekāṃśa vyākaraṇīyaḥ praśna iti| [tatra] eka eva heturasti| [tena] yathā buddho bhagavān [tathā] loke nāsti tatsama itīdṛśamanumānaṃ bhavati| vibhajyavyākaraṇīyaḥ praśna iti| punarasti kāraṇaṃ [vibhajya vyākaraṇasya]| yathā mṛtasantānādayaḥ [punarutpatsyant] iti| paripṛcchāvyākaraṇīyaḥ praśna iti| yathā kaścitpṛcchati| anyaḥ punaḥ paripṛcchaya vyākaroti| sthapanīyaḥ praśna iti yo dharmo'bhūtarūpaḥ kintu prajñaptisan| sa dharmaḥ kimekaḥ uta nānā, kiṃ śāśvataḥ utāśāśvata ityādi yadi kaścit pṛcchati| nāyamartho vyākaraṇīyaḥ| bhagavacchāsanasya vettā kevalaṃ tat vetti| tasmādabhyasitavyamidaṃ bhagavacchāsanaśāsram|

kiñca santi caturvidhāḥ puruṣāḥ-sāvadyaḥ badyabahulaḥ alpāvadyaḥ anavadya iti| sāvadya iti yasya kevalamakuśalaṃ naiko'pi kuśaladharmo'sti| vadyabahula iti| yasyākuśalaṃ bahu kuśalamalpam| alpavadya iti| yasya kuśalaṃ bahu akuśalamalpam| anavadya iti| yasya kuśaladharmamātraṃ nākuśalam| bhagavacchāsanasya samyagarthavedī dvaividhyaṃ bhajate alpavadyo'navadya iti|

atha yo bhagavacchāsanasyārthaṃ vetti| tasya duḥkhavedanā parimitā| sa hi nirvāṇamavaśyaṃ prāpsyati||

śāstrapraśaṃsāvargaḥ pañcadaśaḥ|

16 caturdharmavargaḥ

athaitacchāsrābhyāsī uttamaṃ saṅgrahadharmaṃ vindate| yathoktaṃ sūtre-catvāri saṅgrahavastūni-dānaṃ priyavacanamarthacaryā samānārthatā iti| dānam annavastrādīnām| dhanadānena saṃgṛhītāḥ sattvāḥ punarvikampyā bhavanti| priyavacanam yathāpriprāyaṃ bhāṣaṇam| idamapi duṣṭameva| tasyābhiprāyasya [svīyatayā] grahaṇāt| arthacarcā parārthaṃ hitākāṃkṣaṇam| yat sahetupratyayamanyasya kāryasiddhiṃ karoti| idamapi prakampyaṃ bhavati| samānārthatā| yathā śoke mode ca [pareṇa] sahaikībhavanam| iyaṃ samānārthatā| idaṃ kadācitprakampyam| yadi kaścit dharmadānapriyavacanārthacaryāsamānārthatābhiḥ sattvān saṅgṛhṇāti| tadā te sattvā na prakampyā bhavanti| dharmeṇa saṅgraho yadutaitacchāstrābhyāsaḥ| ato yatnena śikṣitavyam|

etacchāstramabhyasan uttamaṃ śaraṇaṃ labhate| yathoktaṃ sūtre-dharmapratiśaraṇena bhavitavyam na pudgalapratiśaraṇeneti| yadyapi kaścidevaṃ vadet mayā bhagavataḥ sammukhāt śrutaṃ bhadantaśca sammukhādvā pūrvānte śrutamiti| tasyāśraddheyatvāt na tadvavacanamādeyam| yadvacanantu sūtre'vatīrṇaṃ dharmalakṣaṇāviruddhaṃ vinayānuloimitañca tatpunarādeyaṃ syāt iti| sūtre'vatīrṇamiti yat nītārthasūtre'vatīrṇam| nītārthasūtrañca yasyārthagatirdharmalakṣaṇāviruddhā| dharmalakṣaṇañca yadvinayānulomakam| vinayaśca saṃvaraḥ| tadyathā kaścit saṃskṛtadharmāḥ śāśvatāḥ sukhāḥ sātmāna iti bhāvayati| sa na kāmādīn prajahāti| anityā duḥkhā anātmāna iti yo bhāvayati| sa kāmādīn prajahāti| anityatādijñānameva dharmalakṣaṇam dharmo'yaṃ śaraṇīkartavyo na pudgalāḥ|

dharmapratiśaraṇaṃ vadatā sarve dharmāḥ saṅgṛhītā bhavanti| ataḥ punarucyate nitārthasūtrapratiśaraṇena bhavitavyaṃ na neyārthasūtrapratiśaraṇeneti| nītārthasūtrameva tṛtīyaṃ pratiśaraṇam| yaducyate arthapratiśaraṇena bhavitavyaṃ na vyañjanapratiśareṇa iti| yo'yaṃ vyañjanārthaḥ sūtre'vatīrṇo dharmalakṣaṇāvirodhī vinayānulomakaśca tatpratiśaraṇena bhavitavyam| jñānapratiśaraṇena bhavitavyaṃ na vijñānapratiśaraṇena iti| [vijñānaṃ] yat rūpādivijñānam| yathoktaṃ sūtre vijānātīti vijñānam| iti| jñānaṃ nāma yathābhūtadharmābhisamayaḥ| yathoktaṃ-rūpavedanāsaṃjñāsaṃskāravijñānāni yathābhūtaṃ prajānātīti jñānam| śūnyataiva yathābhūtam| ato yadvijñānapratilabdham, na tatpratiśaraṇena bhavitavyam| yā jñānapratiśaraṇatā saiva śūnyatāpratiśaraṇatā| tāmuttamapratiśaraṇatāṃ prativedhitukāmena idaṃ śāstramabhyasitavyam|

uktañca sūtre-catvāri devamanuṣyāṇāṃ cakrāṇi śubhavardhakāni| pratirūpadeśavāsaḥ satparuṣopāśrayaḥ ātmanaḥ samyakpraṇidhānaṃ pūrve ca kṛtapuṇyatā| iti| pratirūpadeśavāso nāma yat pañcadūṣaṇavivikto madhyadeśaḥ| satpuruṣopāśrayo yat buddhādhvani janmanā saṅgamaḥ| pūrve ca kṛtapuṇyatā nāma yat bādhiryamūkatādyabhāvaḥ| ātmanaḥ samyak praṇidhānaṃ nāma samyak darśanamidam| samyak darśanañcāvaśryaṃbhagavacchāsanaśravaṇādutpadyate ityata idaṃ samyacchāsanaśāstramabhyasitavyam|

asya śāstrasyādhyetā cāsminnevāyuṣi satyaprativedhākhyaṃ mahāsārārthaṃ labhate| yathoktaṃ sutre-catvāraḥ sāradharmāḥ vacanasāraḥ samādhisāro darśanasāro vimuktisāra iti| vacanasāra iti| sarve saṃskṛtā anityā duḥkhāḥ, sarve anātmānaḥ śāntaṃ nirodho nirvāṇamiti yadvacanam| ayaṃ vacanasāraḥ śrutamayaprajñāparipūraṇamityākhyāyate| imamupādāya pratilabdhaḥ samādhiścintāmayaprajñāparipūraṇamityucyate| imaṃ samādhimupādāya saṃskṛtadharmā anityā duḥkhāḥ ityādi bhāvanā samyagdarśanaprāpiṇī bhāvanāmayaprajñāparipūraṇamityucyate| prajñātrittayapratilabdhaṃ phalaṃ vimuktisāra ityākhyāyate|

atha yaḥ śṛṇoti bhagavacchāsanasya samyacchāsram, sa mahāntamarthaṃ labhate| yathoktaṃ sūtre-catvāro mahārthadharmāḥ satpuruṣasaṃsevā, saddharmaśravaṇaṃ, yoniśo manaskāraḥ dharmānudharmapratipattiriti| yaḥ satpuruṣamupāste sa saddharmaṃ śṛṇoti| asya saddharmasya satpuruṣavartitvāt| śrutasaddharmā san yoniśo manaskāramutpādya anityādinā dharmān samyagbhāvayati| anayā bhāvanayā dharmānudharmaṃ pratipadyate yadutānāsravaṃ darśanam|

etacchāstraṃ śṛṇvataścatvāri guṇādhiṣṭhānāni bhavanti-prajñādhiṣṭhānaṃ, satyādhiṣṭhānaṃ, tyāgādhiṣṭhānaṃ, upaśamādhiṣṭhānamiti| dharmaśravaṇātprajñā bhavatīti prajñādhiṣṭhānam| anayā prajñayā paramārthaśūnyatāṃ paśyatīti satyādhiṣṭhānam| śūnyatādarśanena kleśānāṃ viyogaṃ labhata iti tyāgādhiṣṭhānam| kleśānāṃ kṣayācittamupaśāmyatīdamupaśamādhiṣṭhānam|

kiñca bhagavacchāsanasya samyacchāstraṃ śrutavataścatvāri nirvāṇagāmini kuśalamūlāni aṅkurībhavanti yaduta ūṣmadharmo mūrdhadharmaḥ kṣāntidharmo laukikāgradharma iti| anityādyākāreṇa pañcaskandhān bhāvayato'varaṃ mṛdu nirvāṇagāmi kuśalamūlaṃ cittasyoṣmakaramutpadyate| ayamūṣmadharma ityucyate| uṣmadharmasaṃvardhitaṃ madhyaṃ kuśalamūlaṃ mūrdhadharma ityākhyāyate| mūrdhadharmasaṃvardhitamuttamaṃ kuśalamūlaṃ kṣāntidharma ityucyate| kṣāntisaṃvardhitamuttamottamaṃ kuśalamūlaṃ laukikāgradharma ityabhidhīyate|

santi ca catvāri kuśalamūlāni-hānabhāgīyaṃ, sthitibhāgīyaṃ, viśeṣabhāgīyaṃ nirvedhabhāgīyamiti| dhyānasamādhipūjanavandanastotrādikuśalamūlānāṃ hānaṃ hānabhāgīyam| dhyānasamādhyādikuśalamūlānāṃ pratilābhaḥ sthitibhāgīyam| śravaṇacintanādibhya utpannāni kuśalamūlāni viśeṣabhāgīyam| anāsravaṃ kuśalamūlaṃ nirvedhabhāgīyam| yastathāgatasya dharmaṃ śṛṇoti sa hānabhāgīyaṃ visaṃyujya trīṇi kuśalamūlāni pratilabhate||

caturdharmavargaḥ ṣoḍaśaḥ|

17 catussatyavargaḥ

atha yastāthāgatadharmaṃ śṛṇoti sa catussatyāni savibhaṅgāni samprajānāti duḥkhasatyaṃ, samudayasatyaṃ, nirodhasatyaṃ mārgasatyamiti| duḥkhasatyamiti yat traidhātukam, kāmadhātuḥ avīcinarakāt yāvatparanirmitavaśavartino devān| rūpadhātuḥ ābrahmalokāt ācākaniṣṭhāt devalokāt| ārūpyadhātuścatvāri arūpadhyānāni|

santi ca catasro vijñānasthitayo rūpavedanāsaṃjñāsaṃskārā iti| tīrthikāḥ kecidvadanti vijñānam ātmopagā sthitiriti| ato bhagavānāha catu [skandho]pagā vijñānasthitayaḥ iti| santi ca catasro jātayaḥ-aṇḍajo jarāyujaḥ saṃsvedeja aupapāduka iti| devā nārakāḥ sarva aupapādukāḥ| pretā ubhayathā jarāyujā aupapādukāśca| anye catasṛṣu jātiṣu [antarbhūtāḥ]| catvāra āhārāḥ-kavaḍīkāra āhāraḥ audārikaḥ sūkṣmo vā| odanādiraudārika ityucyate| ghṛtatailagandhabāṣpapānādayaḥ sūkṣmāḥ| sparśāhāraḥ śītoṣṇavātādiḥ| manaḥsañcetanāhāro yat kadācit puruṣāḥ sañcetanāpraṇidhānena jīvati| vijñānāhāraḥ antarābhavikanārakārūpyā nirodhasamāpattipraviṣṭhāḥ satvā adṛṣṭavijñānā api vijñānapratilambhe vartanta ityato vijñānāhārā ityucyante|

ṣaṅgatayaḥ-uttamapāpaṃ narakam| madhyamapāpāstiryañcaḥ| adhamapāpāḥ pretāḥ| uttamapuṇyā devagatiḥ| madhyamapuṇyā manuṣyagatiḥ| adhamapuṇyā asuragatiḥ| kiñca ṣaṭ [bhūta]prakārāḥ-pṛthivyaptejovāvyākāśavijñānānīti| caturbhirmahābhūtaiḥ parivṛtaṃ vijñānamadhyakamākāśaṃ puruṣa iti saṃkhyāṃ gacchati| ṣaṭ sparśāyatanāni cakṣurādīni ṣaḍindriyāṇi vijñānasaṅgatāni sparśāyatanamityākhyāyante|

saptavijñānasthitayaḥ| āsu sthitiṣu viparyayabalāt vijñānaṃ sābhirāmaṃ tiṣṭhati|

aṣṭau lokadharmāḥ-lābho'lābho yaśo'yaśo nindā praśaṃsā sukhaṃ duḥkhamiti| puruṣā loke sthitā avaśyabhimānupādadate| ityato lokadharmā ityucyante|

nava sattvāvāsāḥ| sattvāḥ sarve viṣayabalādeṣu vasanti|

sarve ca dharmāḥ pañcadhā vikalpyante-pañca skandhāḥ dvādaśāyatanāni aṣṭādaśa dhātavo dvādaśa nidānāni dvāviṃśatirindriyāṇi iti| cakṣurvijñaptirūpaṃ rūpaskandhaḥ| tatpratītyoptannaṃ vijñānaṃ yatpurovartirūpagrāhakaṃ sa vijñānaskandhaḥ| yat cittaṃ strī puruṣaḥ śatrubandhurityādisaṃjñāṃ janayati| sa saṃjñāskandhaḥ| śatrurbandhurmadhyastha iti yat puruṣaṃ vikalpayati tat tisro vedanā janayati| ayaṃ vedanāskandhaḥ| āsu tisṛṣu vedanāsu yat trividhāḥ kleśā utpadyante| sa saṃskāraskandhaḥ| eṣāṃ pravṛttyā kāyopādānānyupādatta iti pañcopādānaskandhā ityucyante|

caturbhiḥ pratyayai vijñānamutpadyate yaduta hetupratyayaḥ samanantarapratyaya ālambanapratyayo'dhipatipratyayaśceti| karma hetupratyayaḥ| vijñānaṃ samanantarapratyayaḥ| vijñānasamanantaraṃ vijñānasya jāyamānatvāt| rūpamālambanapratyayaḥ| cakṣu[rādi]radhipatipratyayaḥ| tatra vijñānaṃ dvābhyāṃ kāraṇābhyāmutpadyate yat cakṣuḥrūpaṃ yāvanmano dharmān| imāni dvādaśāyatanāni bhavanti| tatra vijñānayojanayā aṣṭādaśa dhātavo bhavanti| cakṣurdhātuḥ rūpadhātuścakṣuvijñānadhātuḥ ityādi|

skandhādayo dharmāḥ kathamutpadyeran| dvādaśasu parvasu vartitvāt dvādaśa nidānāni bhavanti| tatrāvidyā kleśāḥ| saṃskāraḥ karma| imau dvāvupādāya kramaśa utpadyante-vijñānaṃ nāmarūpaṃ ṣaḍāyatanaṃ sparśo vedanā ca| tṛṣṇopādānākhyau dvau dharmau kleśau| bhavaḥ karma| anāgate'dhvani kāyopādānasyādyaṃ vijñānaṃ jātirityucyate| anyat jarāmaraṇam| imāni dvādaśa nidānāni atītānāgatavartamānasandarśanāni kevalamupādanapratyayarūpāṇi anātmakāni|

upapattimaraṇapunaḥ sandhinivṛtyarthakāni dvāviṃśatirindriyāṇyucyante| sarvasattvānāmādyaśarīrānubhavo vijñānamūlakaḥ| tadvijñānaṃ cakṣurādibhyaḥ ṣoḍhā samutpadyate iti ṣaḍindriyāṇyucyante yat cakṣurindriyaṃ yāvanmanaindriyamiti| ṣaḍvivajñānajanakatvādindriyāṇi ṣaḍeva| yena strīpuruṣalakṣaṇaṃ vikalpyate tat strīpuruṣendriyam| kecidvadanti-ayaṃ kāyendriyaikadeśa iti| tāni ṣaḍindriyāṇi kadācit ṣaḍāyatanānītyucyante| ebhyaḥ ṣaḍbhya utpadyamānaṃ ṣoḍhā vijñānaṃ jīvitamityucyate| kasmāt| imāni ṣaḍāyatanānīti ṣaḍvijñānānīti santānapravṛttiṃ labhanto ityato jīvitamityucyate| ata eṣāṃ jīvitamityākhyā| tatra kimindrim| yaducyate karma| karmahetutayā ṣaḍāyatanaṣaḍvijñānāni santānena pravartante| jīvite cāsmin karma jīvitendriyāmityākhyāyate| karmedaṃ vedanābhya utpadyate| vedanā eva sukhādīni pañcendriyāṇi| tebhyaḥ pañcendriyebhyaḥ kāmatṛṣṇādayaḥ sarve kleśāḥ kāyikavācikakarmāṇi ca prādurbhavanti| tatkarmapratyayaṃ punarjātimaraṇamupādīyate| ayaṃ saṃkleśadharmo jātimaraṇapratyayaṃ santānaṃ karoti|

kiṃpratyayaṃ vyavadānaṃ bhavati| niyamena śraddhādīnupādāya| śraddhādicaturdharmapratyayā prajñā bhavati| prajñā ca traikālikī yat anājñātamājñāsyāmi, ājñā, ājñātāvī ti| bhāvanāyāṃ kriyamāṇāyāṃ tānīndriyāṇi jñāna[rūpa] prajñāviśeṣabhūtāni| tathāgataḥ saṃsārasthitipravṛttinivṛttitryavadānārthakatvena dvāviṃśatīndriyāṇyavocat| evamādayo dharmā duḥkhasatyasaṅgṛhītāḥ| tatparijñātā duḥkhasatyajñānakuśala ityucyate|

samudayasatyamiti| karma kleśāḥ| karma karmaskandhe vakṣyate| kleśāḥ kleśaskandhe| karmakleśāḥ pūnarbhavanidānatvātsamudayasatyamityākhyāyate|

nirodhasatyamiti| paścādvistareṇa nirodhaskandhe vakṣyate| yat prajñapticittaṃ dharmacittaṃ śūnyatācittamityeṣāṃ trayāṇāṃ cittānāṃ nirodho nirodhasatyamityucyate|

mārgasatyamiti| yatsaptatriṃśadvodhipakṣikā dharmāḥ catvāri smṛtyupasthānāni catvāri pradhānāni catvāra ṛddhipādāḥ pañcendriyāṇi pañca balāni saptabodhyaṅgāni aṣṭāvāryamārgāṅgāni iti| catvāri samyak smṛtyupasthānāni iti| kāyavedanācittadharmeṣu samyak smṛtisthāpanam| smṛtiśca prajñā bhavati| kāyo'nitya ityādi bhāvanayā tadālambane viharaṇaṃ kāyasmṛtyupasthānam| iyaṃ smṛtiḥ prajñayā saha kramaśo bhūyo vivṛddhā vedanāṃ vikalpayatīti vedanāsmṛtyupasthānam| bhūyaśca pariśuddhā cittaṃ vikalpayatīti cittasmṛtyupasthānam| samyak caryayā dharmān vikalpayatīti dharmasmṛtyupasthānam|

catvāri samyak pradhānānīti| utpannānāṃ pāpakānāmakuśalānāṃ dharmāṇāmādīnavaṃ paśyan tatprahāṇāya chandaṃ janayati vīryamārabhate| tatprahāṇopāyo yat tatpratyayajñānadarśanapratyayaḥ| anutpannānāṃ pāpakānāmakuśalānāṃ dharmāṇāmanutpādāya chandaṃ janayati vīryamārabhate| anutpādopāyo yat jñānadarśanapratyayaḥ| anutpannānāṃ kuśalānāṃ dharmāṇāmutpādāya chandaṃ janayati vīryamārabhate| utpādopāyo yat jñānadarśanapratyayaḥ| utpannānāṃ kuśalānāṃ dharmaṇāṃ vaipulyāya chandaṃ janayati vīryamārabhate| uttamamadhyamādhamakrameṇopāyaḥ| avinivartanīyatvāt [tasya]|

catvāra ṛddhipādā iti| chandasamādhi saṃskārasamanvāgatarddhipādabhāvanā| chandamupādāyotpannaḥ samādhiścandasamādhiḥ| chandavīryaśraddhāpraśrabdhismṛtisamprajanyacetanopekṣādidharmasahagataḥ saṃskārasamanvāgato nāma| guṇānāṃ vivṛddhayarthatvena ṛddhipādaḥ| chandravivṛddhaye vīryakaraṇam| ayaṃ dvitīya [ṛddhipādaḥ]| yogī sacchandaḥ savīryaśca cittasamādhiṃ prajñāñca bhāvayati| cittasamādhipratilambha eva samādhirityucyate| mīmāṃsāsamādhireva prajñā|

pañcendriyāṇīti| dharmaśravaṇajā śraddhā śradvendriyam| saśraddhaḥ san saṃkleśadharmāṇāṃ prahāṇāya vyavadānadharmāṇāmadhigamāya ca vīryamārabhate| idaṃ vīryendriyam| caturṇāṃ smṛtyupasthānānāmabhyāsaḥ smṛtīndriyam| smṛtimupādāya samādhinirvartanaṃ samādhīndriyam| samādhimupādāya samutpannā prajñā prajñendriyam| imāni pañcendriyāṇi vivṛddhāni balavantīti pañcabalānītyucyante|

aṣṭāvāryamārgāṅgānīti| śrutamayaprajñaḥ śraddadhate pañcaskandhā anityā duḥkhā ityādi| iyaṃ samyak dṛṣṭiḥ| prajñeyaṃ yadi cintāmayī bhavati| tadā samyak saṅkalpaḥ| samyak saṅkalpenākuśalānāṃ prahāṇāya kuśalānāṃ karmaṇā bhāvanāyai ca yat vīryamācarati sa samyak vyāyāmaḥ| tataḥ krameṇa pravrajitaḥ śīlamupādāya samyagvācaṃ samyak karmāntaṃ samyagājīvañca trīṇi mārgāṅgānyanuprāpnoti| asmāt samyak saṃvarātkramaśaḥ smṛtyupasthānāni dhyānasamādhayaśca saṃsidhyanti| tāṃśca smṛtisamādhīnupādāya yathābhūtajñānamanuprāpnoti| ityevamāryāṣṭamārgāṅgānāṃ kramaḥ| atha mārgāṅgeṣu śīlaṃ prāthamikaṃ syāt| kasmāt| śīlasamādhiprajñāskandhānāmārthikakramatvāt| samyaksmṛtiḥ samyaksamādhiśca samādhiskandhaḥ| vyāyāmaḥ sarvatra samudācarati| prajñāskandho mārgapratyāsanna ityata ādāvuktaḥ| sā ca prajñā dvividhā audārikī sūkṣmā ceti| audārikīti yā śrutamayī cintāmayī ca prajñā| ayaṃ samyak saṅkalpa ityucyate| sūkṣmeti bhāvanāmayī prajñā yā ūṣmādidharmagatā prajñaptisatpañcaskandhān vidārayati| iyaṃ samyak dṛṣṭiḥ| anayā samyagdṛṣṭayā yaḥ pañcaskandhānāṃ nirodhaṃ paśyati| ayaṃ prathamābhisambuddha ityucyate| tadupādāya saptabodhyaṅgānyanuprāpnoti|

smṛtisambodhyaṅgam-śaikṣaḥ puruṣaḥ smṛtipramoṣe kleśā uttiṣṭhantītyataḥ samyak smṛtyupasthānaṃ badhnāti| baddhasmṛtiḥ san pūrvāgamalabdhāṃ samyak dṛṣṭiṃ labhate| ayaṃ dharmapravicayaḥ| dharmapravicayāparityāgo vīryam| vīryamācarataḥ kleśānāṃ tanutve citte prītirjāyate| iayaṃ prītiḥ| prītyā kāyaḥ praśramyate| iyaṃ praśrabdhiḥ| praśrabdhyā sukhī bhavati| sukhitve cittaṃ samādhīyate| ayaṃ samādhiḥ durlabho vajropama ityākhyāyate| phale'nāsajya prītidaurmanasyādīnāṃ prahāṇamupekṣā| iyamuttamā caryā| upekṣā ca nonmajjanaṃ nanimajjanaṃ, kintu tayościttasamatā| sambodhirnāmāśaikṣajñānam| imāni sapta bhāvayan sambodhiṃ labhata iti sambodhyaṅgamityucyate|

ebhiḥ saptatriṃśabdodhipakṣikaiścatvāri śrāmaṇyaphalāni labhate| strotaāpattiphalamiti yaḥ śūnyatābhi samayaḥ| anena śūnyatājñānena trīṇi saṃyojanāni prajahāti| sakṛdāgāmiphalamiti yat imameva mārgaṃ bhāvayan kleśān tanūkṛtya kāmadhātau sakṛdutpadyate| anāgāmiphalamiti kāmadhātukasarvakleśānāṃ prahāṇam| arhatphalamiti sarvakleśānāṃ prahāṇam| ya idaṃ tathāgatadharmaśāstramadhyeti sa catvāri satyāni abhisametya catvāri śrāmaṇyaphalāni pratilabhate| ata idaṃ tathāgataśāsanaśāstramabhyasitavyam||

catussatyavargaḥ saptadaśaḥ|

18 dharmaskandhavargaḥ

athaitacchāsrābhyāsī jñeyādidharmaskandhānabhisameti| abhisamayāt tīrthikamithyāśāstrānabhibhūtaḥ kṣipraṃ kleśānupaśamayati| ātmano duḥkhaparihārakuśalaḥ parānapi trāyati|

jñeyādidharmaskandha iti yaduta jñeyadharmā vijñeyadharmā rūpadharmā ārūpyadharmāḥ sanidarśanadharmā anidarśanadharmāḥ sapratighadharmā apratighadharmāḥ sāsravadharmā anāsravadharmāḥ saṃskṛta dharmā asaṃskṛtadharmāścittadharmā acittadharmāścaitasikadharmā acaitasikadharmāścittasaṃprayukta dharmāścittaviprayuktadharmāścittasahabhūdharmāścittāsahabhūdharmāścittānucaradharmāścittānanucaradharmā ādhyātmikadharmā bāhyadharmā audārikadharmāḥ sūkṣmadharmā uttamadharmā avaradharmāḥ sannikṛṣṭadharmā viprakṛṣṭadharmā upādānadharmā anupādānadharmā nairyāṇikadharmā anairyāṇikadharmāḥ prākṛtadharmā aprākṛtadharmāḥ samanantaradharmā asamanantaradharmāḥ kramikadharmā akramikadharmā ityevamādayo dvidhā dharmāḥ|

tridhā ca santi dharmāḥ-rūpadharmāścittadharmāścittaviprayuktadharmā iti| atītadharmā anāgatadharmāḥ pratyutpannadharmāḥ| kuśaladharmā akuśaladharmā avyākṛtadharmāḥ| śaikṣadharmā aśaikṣadharmā naivaśaikṣanāśaikṣadharmāḥ| satyadarśanaheyadharmā bhāvanāheyadharmā aheyadharmā ityevamādayastridhā dharmāḥ|

catuvirdhāśca santi dharmāḥ kāmadhātupratisaṃyuktadharmā rūpadhātupratisaṃyuktadharmā ārūpyadhātupratisaṃyuktadharmā apratisaṃyuktadharmā iti| catasraḥ pratipadaḥ duścarā duḥkhapratipat sucarā duḥkhapratipat duścarā sukhapratipat sucarā sukhapratipat iti| catvāra āsvādāḥ-pravrajyāsvādo visaṃyogāsvāda upaśamāsvādaḥ samyaksambodhāsvād iti| catvāraḥ sākṣātkṛtadharmāḥ-kāyasākṣātkṛtadharmāḥ smṛtisākṣātkṛtadharmā indriyasākṣātkṛtadharmāḥ prajñāsākṣātkṛtadharmā iti| catvāra upādānakāyāḥ catasro garbhāvakrāntayaḥ, catvāraḥ pratyayāḥ, catasraḥ śraddhāḥ, catvāri āryagotrāṇi, catvāri duścaritāni ityevamādayaścatvāro dharmāḥ|

pañca skandhāḥ| ṣaḍ dhātavaḥ ṣaḍādhyātmikāyatanāni, ṣaḍ bāhyāyatanāni, ṣaḍ jātisvabhāvāḥ, ṣaḍ saumanasyopavicārā ṣaḍ daurmanasyopavicārā ṣaḍupekṣopavicārāḥ ṣaḍ sucaritāni| sapta viśuddhayaḥ| aṣṭa puṇyajanmāni| navānupūrvasamāpattayaḥ| daśāryāvāsāḥ| dvādaśa nidānāni| ityevamādayo dharmaskandhā apramāṇā anantā iti nāvasānaṃ vaktuṃ śakyate|

teṣu prādhānyataḥ saṃkṣipāmi| jñeyadharma iti pāramārthikaṃ satyam| vijñeyadharma iti yat laukikaṃ satyam| rūpadharmā iti rūparasagandhasparśāḥ| arūpadharmā iti cittāsaṃskṛtadharmāḥ| sanidarśanadharmā iti yāni rūpāyatanāni sapratidhadharmā iti rūpadharmāḥ| sāsravadharmā iti ya āsravāṇāmutpādakā yathā anarhatāṃ prajñaptidharmeṣu cittam| tadviparītā anāsravadharmāḥ| saṃskṛtadharmā iti pratītyasamutpannāḥ pañca skandhāḥ| asaṃskṛtadharmā iti pañcaskandhānāṃ nirodho'yam| cittadharmā iti ālambakaṃ cittam| caitasikadharmā iti yadvijñānamālambate tatsamanantarajātāḥ saṃjñādayaḥ| cittasaṃprayuktadharmā iti yadvijñānamālambate tatsamanantarajātam| yathā saṃjñādayaḥ| cittasahabhūdharmā iti ye dharmāścittena sahabhuvaḥ| yathā rūpaṃ cittaviprayuktaṃ gocarībhavati| cittānucaradharmā iti ye dharmāścitte sati utpadyante nāsati yathā kāyavāgbhyāmakṛtaṃ karma| ādhyātmikadharmā iti svakāyasyāntaḥsthitāni ṣaḍāyatanāni| audārikasūkṣmadharmā iti parasparamapekṣyabhāvinaḥ| yathā pañca kāmānapekṣya rūpadhyānaṃ sūkṣmam| ārūpyadhyānamapekṣya rūpadhyānamaudārikam| uttamāvaradharmā apyevam| sannikṛṣṭaviprakṛṣṭadharmā iti keciddeśabhedādviprakṛṣṭāḥ| kecidasārūpyādviprakṛṣṭāḥ| upādānadharmā iti kāyikādharmāḥ| nairyāṇikadharmā iti ye kuśaladharmā| prākṛtadharmā iti sāsravadharmāḥ| samanantara dharmā iti anyasmāt samanantarajātāḥ| kramikadharmā iti [ye] kramajanakāḥ|

rūpadharmā iti rūpādayaḥ pañcadharmāḥ| cittadharmā iti yathopariṣṭāduktāḥ| cittaviprayuktadharmā iti avijñaptikarma| atītadharmā iti niruddhā dharmāḥ| anāgatadharmā iti utpatsyamānā dharmāḥ| pratyutpannadharmā iti uptadyamānā aniruddhāśca dharmāḥ| kuśaladharmā iti parasattvānāṃ hitakṛddharmāḥ padārthābhisambodhaśca| tadvaparītā akuśaladharmāḥ| ubhābhyāṃ viruddhā avyākṛtadharmāḥ| śaikṣadharmā iti śaikṣāṇāmanāsravacittadharmāḥ| aśaikṣadharmā iti aśaikṣāṇāṃ paramārthagataṃ cittam| anye naivaśaikṣānāśaikṣā dharmāḥ| satyadarśanaheyadharmā iti yat strotaāpannānāṃ heyā nimittasandarśanāsmimānatajjā dharmāḥ| bhāvanāheyadharmā iti yat strotaāpannasakṛdāgāmyanāgāmināṃ heyā animittasandarśanāsmimānatajjā dharmāḥ| aheyadharmā iti ye'nāsravāḥ|

kāmadhātupratisaṃyuktadharmā iti ye dharmā vipākalabdhā avīcinarakāt yāvatparanirmitavaśavartino devān| rūpadhātupratisaṃyuktadharmā iti ābrahmalokāt ācākaniṣṭhadevebhyaḥ| ārūpyadhātupratisaṃyuktadharmā iti catvāryārūpyāṇi| apratisaṃyuktadharmā iti anāsravadharmāḥ| duścarā duḥkhapratipat iti mṛdvindriyasya samādhiṃ labdhvā mārgacāriṇaḥ| sucarā duḥkhapratipat iti tīkṣṇendriyasya samādhiṃ labdhvā mārgacāriṇaḥ| duścarā sukhapratipat iti mṛdvindriyasya prajñāṃ labdhvā mārgacāriṇaḥ| sucarā sukhapratipat iti tīkṣṇendriyasya prajñāṃ labdhvā mārgacāriṇaḥ|| pravrajyāsvāda iti gṛhātpravrajya mārgaparyeṣaṇam| visaṃyogāsvāda iti kāyacittapravivekaḥ| upaśamāsvāda iti dhyānasamādhipratilambhaḥ| samyaksambodhāsvāda iti catussatyābhisamayaḥ|| smṛtisākṣātkṛtadharmā iti catvāri smṛtyupasthānāni| tānyupādāya catvāri dhyānānyutpadyante| caturṇāṃ satyānāmabhisamayaḥ prajñāsākṣātkṛta ityucyate| catvāra upādānakāyā iti kaścidātmānaṃ hinasti na parān|| kaścitparān hinasti nātmānam| kaścidātmanaṃ hinasti parāṃśca hinasti| kaścinnātmānaṃ hinasti na parān| catasro garbhāvakrāntaya iti kaścidasamprajānanneva mātuḥ kukṣāvavatarati| asamprajānaṃśca [mātuḥkukṣau]tiṣṭhati| asamprajānaṃśca mātuḥkukṣerniṣkramati| kaścitsamprajānan mātuḥ kukṣāvavatarati| asaṃprajānan mātuḥ kukṣau tiṣṭhati| asamprajānan mātuḥ kukṣerniṣkramati| kaścitsamprajānan mātuḥ kukṣāvavatarati| samprajānān mātuḥ kukṣau tiṣṭhati| samprajānan mātuḥ kukṣerniṣkramati viparyastamativikṣepānnātmānaṃ samprajānāti| cittārjavenāvikṣepādātmānaṃ samprajānāti|| catvāraḥ pratyayā iti hetupratyayo yo janakahetuḥ vāsanāheturāśrayahetuḥ| janakahetu yo dharmo jāyamānasya hetukṛtyaṃ karoti| yathā vipākātmakaṃ karma| vāsanāhetuḥ kāmarāgavāsanāyāṃ kāmarāgo'bhivardhate| āśrayahetuḥ yathā cittacaittānāṃ rūpagandhādaya āśrayāḥ| ime hetupratyayā ityucyante| samanantarapratyaya iti yathā pūrvacittanirodhātsamanantaracittamutpadyate| ālambanapratyaya iti yadālambya dharma utpadyate| yathā cakṣurvijñānasya janakaṃ rūpam| adhipatipratyaya iti yajjāyamānasya dharmasyānye pratyayāḥ|| catasraḥ śraddhā iti| (1) tathāgataśraddhā yat tattvajñānaṃ labdhā tathāgate prasannacitto niścinoti tathāgataḥ sattveṣu śreṣṭha iti| (2) asmin tattvajñāne śraddhaiva dharmaśraddhā| (3) etattattvajñānalābhī sarvasaṅgheṣu paramottama itīyaṃ saṅghaśraddhā| (4) āryāṇāṃ priyaṃ saṃvaraṃ labdhvā adhyāśayenāpi nāhamakuśalāni karomi ahamimaṃ saṃvaramupādāya triṣu ratneṣu ca śraddhāvāniti ca prajānāti iti yadiyaṃ śraddhā saṃvarabalāditi saṃvaraśraddhetyucyate|| caturāryagotratvāt na cīvarārthatṛṣṇayā kliśyate| nānnapānaśayanāsanārthaṃ kāyikatṛṣṇayā kliśyate| iti catvāryāryagotrāṇi|| catvāri duścaritānīti| rāgadveṣamohasantrāsairdurgatau patati|

rūpaskandha iti rūpādayaḥ pañca| vedanāskandha iti ālambakadharmāḥ| saṃjñāskandha iti prajñaptivikalpā dharmāḥ| saṃskāraskandha iti punarbhavajanakā dharmāḥ| vijñānaskandha iti viṣayamātravijñānadharmāḥ|| pṛthivīdhāturiti rūpasagandhasparśasamavāyaḥ khaṭkalakṣaṇabahulaḥ pṛthivīdhāturiti vyapadiśyate| snehabahulo'bdhātuḥ| uṣṇalakṣaṇabahulastejodhātuḥ| laghimalakṣaṇabahulo vāyudhātuḥ| rūpalakṣaṇavirahita ākāśadhātuḥ| ālambamāno dharmo vijñānadhātuḥ| cakṣurāyatanamiti cāturmautikaṃ cakṣurvijñānāśrayaścakṣurdhāturityucyate| śrotraghrāṇajihvākāyāyatanānyapyevam| mana āyatanamiti yaduta cittam|| rūpāyatanamiti cakṣurvijñānasyālambyadharmaḥ| tathā śabdagandharasaspṛṣṭavyā api|| ṣaḍ jātisvabhāvā iti yat kṛṣṇasvabhāvaḥ puruṣaḥ kṛṣṇaṃ dharmaṃ niṣevate| śuklaṃ dharmaṃ kṛṣṇaśuklaṃ dharmañca niṣevate| tathā śuklasvabhāvaḥ puruṣo'pi|| ṣaṭ saumanasyopavicārā iti rāgacittāśritāḥ|| ṣaḍ daurmanasyopavicārā iti dveṣacittāśritāḥ| ṣaḍupekṣopavicārā iti mohacittāśritāḥ| ṣaṭ sucaritānīti tattvajñānāśritāni|

sapta viśuddha yaḥ| śīlaviśuddhiriti śīlasaṃvaraṇam| cittaviśuddhiriti dhyānasamādhīnāmupasampat| dṛṣṭiviśuddhiriti satkāyadṛṣṭisamucchedaḥ| kāṅkṣāvitaraṇaviśuddhiriti| kāṅkṣāsaṃyojanasamucchedaḥ| mārgāmārgajñānadarśanaviśuddhiriti| śīlavrataparāmarśasamucchedaḥ| pratipadājñānadarśanaviśuddhiriti bhāvanāmārgaḥ| jñānadarśanaviśuddhiriti aśaikṣamārgaḥ|

aṣṭau puṇya sargā iti manuṣyeṣvāḍhya ābrahmalokāt| puṇyavipākasukhanāmeṣu atibahulatvāt ime'ṣṭāvucyante||

navānupūrvasamāpattaya iti prathamadhyānamupasampadyamāno vācaṃ niyacchati| dvitīyadhyānamupasampadyamāno vitarkavicārān| tṛtīyadhyānamupasaṃpadyamānaḥ prītim| caturthadhyāne ānāpānam| ākāśānantyāyatane rūpalakṣaṇam| vijñānānantyāyatana ākāśalakṣaṇam| ākiñcanyāyatane vijñānalakṣaṇam| naivasaṃjñānāsaṃjñāyatana ākiñcanyāyatanalakṣaṇam| nirodhasamāpattimupasampadyamānaḥ saṃjñāveditaṃ niyacchatiḥ||

daśāryāvāsā iti| āryaḥ pudgalaḥ (1) pañcāṅgaviprahīno bhavati| (2) ṣaḍaṅgasamanvāgataḥ| (3) ekārakṣaḥ| (4) caturapāśrayaḥ| (5) praṇunnapratyekasatyaḥ| (6) samavasṛṣṭeṣaṇaḥ| (7) anāvilasaṅkalpaḥ| (8) praśrabdhakāyasaṃskāraḥ| (9) suviviktacittaḥ| (10) suvimuktaprajñaḥ kṛtakṛtyaḥ san kevalo'sahāyī bhavati| (1) pañcāṅgaviprahīno bhavatīti| ūrdhvabhāgīyāni pañcasaṃyojanāni prahāya sarvasaṃyojanakṣayarūpārhatvalābhī bhavati| (2) ṣaḍaṅgasamanvāgata iti| yataścakṣurādibhiḥ rūpādi dṛṣṭvā naivā sumanā bhavati na durmanā upekṣako viharati smṛtaḥ saṃprajānan| (3) ekārakṣa iti| smṛtyārakṣeṇa cetasā samanvāgato bhavati| (4) caturapāśraya iti| bhikṣādīṃścaturo dharmānāśrayate| kecitpunarāhuḥ-caturapāśraya iti ārya [ekaṃ] dharmaṃ parivarjayati| [ekaṃ] dharma pratisevate| ekaṃ dharmaṃ vinodayati| ekaṃ dharmamadhivāsayati|| (5) viśuddhaśīladhāraṇāt tattvalakṣaṇaṃ pratibudhyan praṇunnapratyekasatya ityucyate| samucchinnasarvadṛṣṭika ādyaphalasya lābhī bhavati| (6) samavasṛṣṭeṣaṇa iti kāmeṣaṇā [prahīṇā] bhavati| bhaveṣaṇā prahīṇā bhavati| brahmacaryeṣaṇā pratipraśrabdhā| ādyaphalalābhitvāt prajānāti saṃskṛtadharmā mṛṣeti| īṣaṇātrayaprahāṇaṃ vajropamasamādhiṃ lapsya itīcchayā śaikṣamārgaṃ prajahāti| tadā kṣayakuśalaḥ samasṛṣṭeṣaṇā ityucyate| (7) anāvilasaṅkalpa iti| prahīṇaṣaḍvitarkaḥ viśuddhacittastrīṇi viṣāṇi tanūkṛtya dvitīyaphalaṃ labhate| praśamitakāmaśokaḥ san tṛtīyaphalamanuprāpnuvan anāvilasaṅkalpa ityucyate| (8) praśrabdhakāyasaṃskāra iti| kāmadhātukasaṃyojanāni vihāya catvāri dhyānānyupasampadya viharatītyataḥ praśrabdhakāyasaṃskāro bhavati| kṣayajñānalābhā (9) tsuviviktacitto bhavati ityucyate| anutpādajñānalābhāt (10) suvimuktaprajñobhavati| āryāṇāṃ cittameṣu daśasu sthāneṣu āvasatīti āryāvāsaḥ| kṛtatathāgatadharmo'vaśyaṃ duḥkhasyāntaṃ kuryādityataḥ kṛtakṛtya iti kathyate| pṛthagjanaiḥ śaikṣajanaiśca vivikta ityato'sahāyīti| taccitaṃ sarvadharmān vidhūya atyantaśūnyatāpratiṣṭhitamityataḥ kevala ityākhyāyate||

dvādaśanidānāni| tatrāvidyeti yat prajñaptyanuyāyicittam| tadviparyayacittamupādāya karmāṇi sañcinotīti avidyāpratyayāḥ saṃskārā ityucyante| vijñānaṃ karmānuyāyi iti satkāyamupādatte| ataḥ saṃskārapratyayaṃ vijñānam iti| satkāyamupādāya nāmarūpaṣaḍāyatanasparśavedanā bhavanti| imāni aṅgāni kālakrameṇa vardhante| sarvā api vedanā anubhavan prajñaptimāśrayate ityatastatra tṛṣṇāṃ janayati| tṛṣṇāmupādāyānye kleśā bhavantīti ta upādānamityucyante| tṛṣṇopādānapratyayo bhavaḥ| sa ca trikāṇḍaḥ| ebhyaḥ karmakleśapratyayebhya aurdhvakālikī jātiḥ| jātipratyayājjarāmaraṇādayo bhavanti|

tatra yaducyate avidyā pratyayāḥ saṃskārā iti tadatītādhvaprakāśanaṃ śāśvatadṛṣṭisamucchedakam| jñāyate hi anādisaṃsāre ājavañjavibhāve karmakleśapratyayebhyaḥ kāyo vedyata iti| yaducyate jātimaraṇamiti| tadanāgatādhvaprakāśanamucchedadṛṣṭi samucchekadam| yasya tattvajñānaṃ na bhavati| tasya jātimaraṇayornāstyanto duḥkhaphalamātramasti| yaducyante madhye'ṣṭāvaṅgāni| tatpratyutpannadharmaprakāśanam, pratyayakalāpamātrāt santatyā pravartate, nāsti tattvajñānamiti| tatrāvidyā saṃskārāśca pūrvādhvapratyayāḥ| tatpratyayaṃ phalaṃ yaduta vijñānaṃ nāmarūpaṃ ṣaḍāyatanaṃ sparśo vedanā ca| ebhyaḥ pañcabhya utpadyate tṛṣṇopādānaṃ bhavaśca| ime'nāgatādhvahetavaḥ| tatpratyayaṃ phalaṃ yat jātijarāmaraṇam| vedanā vedayataḥ punastṛṣṇopādānañca bhavati| ata idaṃ dvādaśāṅgaṃ[bhava]cakramanavasthaṃ pravartate| tattvajñānaṃ labhamānaḥ karmāṇi na sañcinoti| karmaṇāmasañcaye na bhavati jātiḥ| jātirhi pravṛttisādhanī||

ya idaṃ samyacchāstraṃ niṣevate sa dharmāḥ svalakṣaṇaśūnyā iti prajñāya na karmāṇi sañcinoti| karmaṇāmasañcaye na bhavati jātiḥ| jātyabhāvājjarāmaraṇaśokaparidevaduḥkhopāyāsāḥ sarve nirudhyante| ata ātmahitaṃ satvahitañca kāmayamānaḥ kramaśastathāgatamārgaṃ prasādhya svadharmamādīpayan paradharmaṃ yo nirākaroti tenedaṃ śāstraṃ niṣevitavyam||

dharmaskandhavargo'ṣṭādaśaḥ|

19 daśasu vādeṣu ādyaṃ sattālakṣaṇam

(pṛ) śāstrārambha uktaṃ bhavatā-niṣevya bhinnavādāṃśceti tathāgatadharmavicārayiṣayā| ke te vibhinnā vādāḥ| (u) tripiṭake santi bahavo vibhinnā vādāḥ| puruṣāṇāṃ bhūyasā pramodāya paraṃ vivādaśāstrapravartakairabhihitam-yaduta (1) astyadhvadvayaṃ nāstyadhvadvayam, (2) sarvamasti sarvaṃ nāsti, (3) astyantarā bhavo nāstyantarā bhavaḥ, (4) catussatyānāmānupūrveṇa lābhaḥ ekakṣaṇena lābhaḥ (5) asti parihāṇiḥ nāsti parihāṇiḥ (6) anuśayāścittasamprayuktāḥ cittaviprayuktāḥ, (7) cittaṃ prakṛtipariśuddham, na prakṛtipariśuddham, (8) upāttavipākaṃ karma kiñcidasti kiñcinnāsti, (9) tathāgataḥ saṅghagaṇitaḥ, na saṅghagaṇitaḥ, (10) asti pudgalo nāsti pudgala iti|

kecidāhuḥ-asti adhvayadharma iti| kecidāhuḥ nāstīti| kena pratyayena astīti vadanti kena pratyayena nāstīti| (u) astīti yaḥ san dharmaḥ tatra cittamutpadyate| tryadhvadharme cittamutpadyata ityato jñātavyaṃ tadastīti||

(pṛ) prathamamucyatāṃ sattālakṣaṇam| (u) jñānaṃ yatra pracarati[tat]sattālakṣaṇam|

dūṣaṇam-jñānamavidyamāne'pi pracarati| kasmāt| yathādhimukti avinīlakaṃ dṛṣṭvā vinīlakaṃ paśyati| kṛtakaṃ māyāvastu asadapi sat paśyati| akiñcanasya jñānādākiñcanyāyatanasamādhimupasampanno bhavati| aṅgulyā ca nirdiśya [vadati] candradvayamahaṃ paśyāmīti| sūtre coktam-ahaṃ prajānāmi nādhyātmamasti chandarāga iti| uktañca sūtre-yathā yo rūpe chandarāgaḥ taṃ prajahīt| evaṃvastadrūpaṃ prahīṇaṃ bhavati iti| yathā ca svapne asadapi mithyā [sat] paśyati| ityādibhiḥ kāraṇairjñānamavidyamāne'pi pracarati| jñānapracarāspadatvādastīti na sambhavati|

ucyate| avidyamāne'pi jñānaṃ pracaratīti na bhavati| kasmāt| āśrayālambanātmaka dharmadvayaṃ pratītya hi vijñānamutpadyate| yadyanālambanaṃ vijñānamudeśyati| anāśrayamapi vijñānamutpannaṃ syāt| tathā ca dharmadvayaṃ niṣprayojanaṃ syāt| evaṃ vinā'pi vimuktiṃ tadvijñānaṃ sadotpadyate| ato jñāyate vijñānaṃ nāvidyamāne pracaratīti| atha yat kiñcana vijānātīti vijñānam| yat na kiñcana vijānāti na tat vijñānam| vijñānaṃ viṣayaṃ vijānāti vacanaṃ cakṣurvijñānaṃ rūpaṃ vijānāti yāvanmanovijñānaṃ dharmān vijānāti ityetasyābhidhānam| yadi matam anālambanaṃ vijñānamastīti| tadvijñānaṃ kasya vijñānaṃ bhavet| kiñca anālambanaṃ vijñānamastīti vādinastat bhrāntaṃ syāt| yathā kecidvadanti bhrāntavikṣiptacitto'haṃ loke'vidyamānamapyātmānaṃ paśyāmīti| yadi kiñcidavidyamānaṃ jānīyāt| saṃśayo na syāt| kiñcittu jñātuḥ saṃśaya utpadyate| uktañca sūtre-yo'yaṃ lokato'vidyamāna ātmā, tasya jñānaṃ darśanaṃ veti nedaṃ sthānaṃ vidyate iti|

bhavadvavacanaṃ svato virūddham| yadyasat, kasya jñānaṃ syāt| uktañca sūtre-cittacaittā ālambamānadharmāḥ iti| kiñcāha-sarve dharmā ālambyā iti| natu tatroktam avidyamāno dharma ālambvyaṃ bhavatīti| atha sarve viṣayadharmā vijñānotpādahetavaḥ| yadyavidyamānaḥ ko heturbhavati| uktañca sūtre-trayāṇāṃ sannipātaḥ sparśa iti| avidyamānānāṃ dharmāṇāṃ kaḥ sannipātaḥ| athāsadālambanaṃ jñānaṃ kathamupalabhyeta| yasya jñānaṃ na tadasat| yannāsti na tasya jñānam| ato nāstyasadālambanaṃ jñānam|

yaduktaṃ bhavatā jñānamavidyamāne'pi pracarati| yathādhimukti avinīlakaṃ dṛṣṭvā vinīlakamiti paśyatīti nedaṃ sthānaṃ vidyate| kasmāt| avinīlake'pi tattvato'sti vinīlakasvabhāvaḥ| yathoktaṃ sūtre-astyasmin vṛkṣe viśuddhatā iti|

nīlalakṣaṇagrāhīcittabalāt sarvaṃ nīlaṃ pariṇamate natvanīlalakṣaṇamiti| māyājālasūtrañcāha-asti māyā māyāvastu| asati sattve sattvābhāsaṃ paśyantīti māyā iti| bhavatoktam akiñcanasya jñānādākiñcanyāyatanamupasampanna iti| samādhibalāt tadasallakṣaṇaṃ bhavati na tu asattadbhavati| yathā vastutaḥ sadapirūpamapohyate śūnyarūpamiti| samādhimupasampannenālpaṃ dṛśyata ityato'sadicyate| yathālpalavaṇamalavaṇamityucyate| alpajño'jña iti| yathā ca naivasaṃjñānāsaṃjñāyatanamucyate| tatra vastutaḥ saṃjñāyāṃ satyāmapi naivāsti na nāstīti vyapadiśyate| uktañca bhavatā-aṅgulyā nidiśyātmānaṃ candradvayaṃ paśyāmīti| anibhṛtatvāt ekaṃ dvidhā paśyati| ya ekāgracakṣuṣkaḥ sa na paśyati| ahaṃ prajānāmi nādhyātmamasti chandarāga iti yadbhavatoktam| sa pañcanīvaraṇaviruddhāni saptabodhyaṅgāni dṛṣṭvā manaskāraṃ janayati-ahaṃ prajānāmi antaśchandābhāvamiti| na tu [ekāntato] nāstīti prajānāti| kiñcoktaṃ bhavatā-yat rūpe chandarāgaṃ prahīṇaṃ prajānāti| tadrūpaprahāṇamiti| paramārthaprajñādarśanasya mithyādhimuktiṃ prati virodhitvāt chandarāgaprahāṇamityucyate| svapne'sadapi paśyatīti yat bhavānāha| tatra pūrvaṃ dṛṣṭaśrutasmṛtavikalpita bhāvitānyupādāya hi svapnadarśanam| vātapittaśleṣmaṇāṃ vaśācca svapnadarśanamanuyāti| kadācit karmapratyayācca svapno bhavati| yathā purā bodhisattvasya mahāsvapnā abhūvan| kadācit devā āgamya svapnamupadarśayanti| ataḥ svapnadarśane nāsato jñānaṃ bhavati|

dūṣaṇam-yat bhavānavocat-dvābhyāṃ pratyayābhyāṃ vijñānamutpadyata iti| idamayuktam| tathāgataḥ pudgaladūṣaṇayāha-dvābhyāṃ pratyayābhyāṃ vijñānamutpadyata iti| na tu tanniṣṭhayā| bhavatoktam-vijñeyasattvādvijñānamastīti| vijñeyadharme sati astīti jñānam| asati nāstīti jñānam| yadīdaṃ vastu nāsti| tadvastu nāstīti śūnyaṃ paśyati| kiñca trividhanirodho nirodhasatyamityucyate| yadi nāsti śūnyacittam kiṃ nirūdhyate| [yat]bhavānavocat cakṣurvijñānaṃ rūpaṃ vijānāti yāvanmanovijñānaṃ dharmān vijānāti iti| tat vijñānaṃ viṣayamātraṃ vijānāti na vicinoti san vā asan vā iti| yadapi bhavānāha-yadyanālambanaṃ vijñānamasti| tadbhrāntamiti| tadā asti asajjñānasya jñānam| yathā madamattaḥ puruṣaḥ paśyati avidyamānamapi| bhavānavocat-yadi asajjānīyāt, saṃśayo na bhavediti| kimasti kiṃ vā nāstīti yadi saṃśayaḥ, tadā anālambanaṃ jñānamasti| āha ca bhavān-yathoktaṃ sūtre yallokato'vidyamāna ātmā tasya jñānaṃ darśanaṃ veti nedaṃ sthānaṃ vidyata iti| idaṃ sūtraṃ na dharmalakṣaṇānugatam abuddhavacanaṃ tadābhāsaṃ vā| samādhirvā evam| tatsamādhimupasampannena yatkiñcit dṛśyate sarvaṃ sadeva| tatsamādhitvādevamucyate| [mama vacanaṃ prati] svato viruddhamiti bhavānavocat| asti asadālambanaṃ jñānamiti mama vacanaṃ na svato viruddham| avocacca bhavān-cittacaittā ālambamānāḥ| sarve dharmā ālambyā iti| santi ca cittacaittā anālambamānāḥ| cittacaittā na paramāyārthālambanāḥ| ato'nālambamānā bhavanti| dharmāṇāṃ yatparamārthalakṣaṇaṃ tallakṣaṇairviyuktatvāt cittacaittā nālambamānā bhavanti| yat bhavān bravīti viṣayā vijñānajanakahetavaḥ| teṣāmasattve ko hetuḥ syāditi| tadvijñānaṃ saddhetukameva| trayāṇāṃ sannipātaḥ sparśa iti| yatra trīṇyupalabhyante tatra teṣāṃ sannipātaḥ| na tu sarvatra trīṇi santi| abravīcca bhavān-yasya jñānaṃ, na tadasadbhavati| yannāsti, na tasya jñānamiti| yadi sadālambanaṃ jñānamiti| tatrāpi samo doṣaḥ| yat bhavānāha-yathā vṛkṣe'sti viśuddhateti| nedaṃ yujyate| satkāryadoṣāt| yadbhavatoktaṃ [nīla]lakṣaṇagrāhicittaṃ vipulaṃ pariṇamata iti| tadapi na yuktam| nīlalakṣaṇālpamūlaṃ sarvāṃ mahāpṛthivīṃ yat nīlaṃ paśyati| tadabhūtadarśanam| tathā alpanīlabhāvanayā tu sarvaṃ jambūdvīpaṃ yat nīlaṃ paśyati na tadabhūtadarśanam| bhavān bravīti-māyājālasūtramāha-asti māyā māyāvastu iti| asati sattve sattvābhāsaṃ sattva iti paśyati| tadvastu paramārthato'satpaśyati| tadā anālambanaṃ jñānaṃ bhavati| āha ca bhavān-samādhibalāttallakṣaṇaṃ bhavati yathā vastutaḥ sadapi rūpaṃ śūnyatayāpohyata iti| yadi rūpaṃ vastusadapohyate śūnyarūpamiti| tadā viparyayaḥ| alpasya sato'sattāvacanamapi viparyaya eva| anibhṛtatvādekaṃ dvidhā paśyatīti yadvacanam| tadapi na yujyate| yathā timiropahatacakṣuṣka ākāśe keśān paśyati| te'vastusantaḥ| āha ca bhavān pañcanīvaraṇaviruddhāni saptabodhyaṅgāni dṛṣṭvā manaskāraṃ janayati ahamasat prajānāmīti| saptabodhyāṅgāni bhinnāni| chandarāgābhāvaśca bhinnaḥ| kathamekaḥ syāt| bhavān bravīti-paramārthaprajñādarśanasya mithyādhimuktiṃ prati virodhitaiva chandarāgaprahāṇamiti| mithyādhimuktirhi abhūtabhāvanā| ata ucyate chandarāgaprahāṇaṃ prajñāya rūpaprahāṇaṃ bhavatīti| paramārthaprajñā tu anityabhāvanā| yat bhavān kathayati-svapne vastusan dṛśyata iti| tadayuktam| yathā svapne [paśyati] kuṭyāṃ patatīva| na vastutaḥ patati| ato'sti asajjñānasya jñānam| na tu yatna jñānaṃ pracaratīti sattālakṣaṇam||

daśasu vādeṣu ādyasattālakṣaṇavarga ekonaviṃśaḥ

20 asattālakṣaṇam

(pṛ) yadi nāstīdaṃ sallakṣaṇam| skandhadhātvāyatanasaṅgṛhītairdharmaiḥ bhavitavyamastīti| (u) tadapi na yuktam| kasmāt| ayaṃ vādī vadati-skandhadhātvāyatanasaṅgṛhītaṃ vastu pṛthagjanadharmo na dharmalakṣaṇānugatam| tathā cet tathatādayo'saṃskṛtadharmā api santaḥ syuḥ| iti kecidvadeyuḥ| vastutastu asantaste| ato jñāyate skandhadhātvāyatanasaṅgṛhītā dharmā na sallakṣaṇā iti|

(pṛ) yat puruṣasya pratyakṣajñānādinā astyupalabhyamiti śraddhā bhavati tatsallakṣaṇam| (u) tadapi na sallakṣaṇam| ayaṃ śraddheyadharmo niyatavikalparūpo noalapabhyavacanaḥ| āha ca sūtram-jñānapratiśaraṇena bhavitavyaṃ na vijñānapratiśaraṇena iti| svabhāvalabdhatvāt rūpādayo viṣayā nopalambhanīyā iti paścādvakṣyate| ime'sallakṣaṇāḥ santo [vastuto] nāpohyante| astitayopalambhalakṣaṇaṃ kathaṃ sthāpyeta| (pṛ) bhāvadharmayogādastītyucyate| (u) bhāvaśca paścāddūṣayiṣyate| nahyasti bhāve bhāvaḥ| kathaṃ bhāvadharmayogādastīti| pratītyasamutpannatvāddhāvalakṣaṇaṃ niyatavikalparūpaṃ nopalabhyavacanam| lokasatyamātrato'sti na paramārthataḥ|

(pṛ) yadi lokasatyato'sti| tadā punarvaktavyaṃ lokasatyato'tīto'nāgataśca kimasti uta nāsti iti| (u) nāsti| kasmāt| ye rūpādayaḥ skandhā vartamānādhvagatāḥ, te sakāritrā upalabhyajñānadarśanāḥ| yathoktaṃ sūtre-rūpyata iti rūpalakṣaṇam iti| yadvartamānādhvagataṃ tat rūpyate nātītamanāgataṃ vā| tathā vedanādayo'pi| ato jñāyate vartamānamātre santi pañca skandhāḥ| nādhvadvaye santi| atha yo dharmaḥ kāritravihīnaḥ sa svalakṣaṇavihīnaḥ| yadyatīto vahnirna dahati| na sa vahnirityākhyāyate| tathā vijñānamapi, yadyatītaṃ na vijānāti na tadvijñānamityucyate| yannirhetukaṃ tadastīti na yujyate| atīto dharmo nirhetukaḥ, so'stīti na yujyate| atha prākṛtāḥ santo dharmāḥ pratītyasamutpannāḥ| yathā asti pṛthivī, santi bījasalilādayaḥ pratyayāḥ, tadā aṅkurādikamutpadyate| patralekhinīpuruṣakāreṣu satsu sidhyatyakṣaram| dvayordharmayoḥ samavāye vijñānamutpadyate| anāgate'dhvani aṅkurākṣaravijñānādīnāṃ kāraṇāni asamavetāni| kathaṃ santīti labhyante| ato'dhvadvayamasatsyāt|

atha yadyanāgatadharmo'sti| tadā nityaḥ syāt| anāgatādvartamānaṃ pratyanuprāpteḥ| yathā kuṭītaḥ kuṭīmanuprāpnoti| tadā nānityaḥ syāt| na caitatsambhavati| yathoktaṃ sūtre-cakṣurvijñānamutpadyamānaṃ na kutaścidāgacchati| nirudhyamānaṃ na kvacidgacchati| iti| ato'tītānāgatadharmau na kalpayitavyau| atha yadyanāgataṃ sat cakṣū rūpaṃ paśyati tadā sakāritraṃ syāt| tathātītamapi| na tu vastuto yujyate| ato jñāyate atītānāgatadharmo'sanniti| [yadi]atītānāgatarūpamasti, tadā sapratighaṃ sāvaraṇañca syāt| na vastuto yujyate| ato nāsti| atha yadi ghaṭādayaḥ padārthāḥ anāgatāḥ santi| tadā kulālādayaḥ savyāpārā na bhaveyuḥ| dṛśyante tu savyāpārāḥ| ato nāstyanāgataḥ| kiñca bhagavānāhasaṃskṛtadharmā utpādavyayasthityanyathātvai strilakṣaṇā upalabhyante iti| utpāda iti yo dharmaḥ pūrvamabhūtvā idānīṃ savyāpāro dṛśyate| vyaya iti kṛtaḥ punarasan bhavati| sthityanyathātvam iti santatyā sthite vikaro'nyathātvam| imāni trīṇi saṃskṛtalakṣaṇāni vartamānagatāni nātītānāgatāni||

asattālakṣaṇavargo viṃśaḥ|

21 adhva dvayasattāvargaḥ

(pṛ) vastusadatīmanāgatam| kasmāt| yo dharmo'sti tatra cittaṃ bhavati| yathā vartamānadharmo'saṃskṛtadharmāśca| bhagavān rūpalakṣaṇamuktvā punarāha- atītamanāgatañca rūpamiti| apicāha-yatkiñcana rūpamādhyātmikaṃ bāhyaṃ vā audārikaṃ sūkṣmaṃ vā atītamanāgataṃ pratyutpannaṃ vā [sarva] mabhisaṃkṣipya rūpaskandha iti| kiñcāha-[rūpa] manityamatītamanāgatam, kaḥ punarvādaḥ pratyutpannaṃ iti| anityaṃ hi saṃskṛtalakṣaṇam| ato'stīti vaktavyam| dṛṣṭe jñānāt jñānamutpadyate iti paribhāvitatvāt| yathā śāleḥ śālirbhavati| ato'tītamastīti syāt| yadi nāstyatītaṃ, phalaṃ nirhetukaṃ syāt| uktañca sūtre-yadatītaṃ vastusat hitakaraṃ tadbhagavānupadiśati| iti| kiñcāha-atītamanāgataṃ sarvamanātmānaṃ bhāvayet| iti| anāgatālambanaṃ manovijñānaṃ atītaṃ mana āśrayate| yadātītaṃ vijñānamasat, kimāśrayet| atītakarmata anāgataṃ phalamiti jñānaṃ samyagdṛṣṭiḥ| tathāgatasya daśabalānyatītānāgatakarmāṇi janayanti| tathāgataḥ svayameva vadati-yasya nāstyatītaṃ kṛtaṃ pāpakarma sa puruṣo naiva durgatau patiṣyati iti| sāsravacittavartināṃ śaikṣāṇāṃ śraddhādinyanāsravendriyāṇi na syuḥ| āryāścānāgataṃ vastu na vyavasthayā vyākuryaḥ| smṛtiryadi nāsti atītānāgatayoḥ tadā puruṣo nānusmaretpañcaviṣayān| kasmāt| nahi manovijñānaṃ dṛṣṭe pañca viṣayān prajānāti| kiñcāṣṭādaśa manaupavicārā atītālambanā ityucyante| yadyatītamanāgataṃ nāsti, tadā arhan na kīrtayet-ahaṃ dhyānasamādhimupasampanna iti| nahi samādhisthito vacanaṃ vakti| caturṣu smṛtyupasthāneṣu adhicittamadhivedanañca bhāvanā na bhavet| kutaḥ| nahi pratyutpanne'tītaṃ bhāvayatīti labhyate| catvāri samyak pradhānāni ca nābhyasyet| kutaḥ| nahyanāgatādhvagatā akuśalā dharmāḥ santi| tathānyāni trīṇyapi| yadyatītamanāgataṃ nāsti, tadā tathāgato'san syāt| dīrghamalpakālaṃ vā śīlābhyāsaśca na syādityato na yujyate||

adhvadvayasattāvarga ekaviṃśaḥ|

22 adhvadvayanāstitāvargaḥ

atrocyate| atītamanāgatañca nāsti| bhavatā yadyapyuktaṃ sati dharme cittamutpadyata iti| tatpūrvameva pratyuktam| asan dharmo'pi cittamutpādayatīti| yaducyate bhavatā-rūpalakṣaṇena rūpasaṃjñayā [atītaṃ] rūpaṃ lakṣyata iti| tadapi na yuktam| yadatītamanāgatam, tadrūpaṃ na syāt| rūpaṇābhāvāt| anityalakṣaṇamityapi na vaktavyam| bhagavān sattvānāṃ kevalamithyāsaṃjñāvikalpānuvartanāttannāma vyavaharati| bhavānāha-jñānāt jñānaṃ bhavatīti| hetuḥ phalasya hetukriyāṃ kṛtvā nirudhyate|yathā bījamaṅkurasya hetuṃ kṛtvā nirudhyate| bhagavānapyāha-asyotpādādidamutpadyata iti| bhavatoktaṃ-yat vastu sat hitakaraṃ tadbhagavānupadiśatīti| bhagavaduktaṃ vastvidaṃ prakṛtitaḥ pratyutpannakāle'nuktamapyasti| yadi matam-atītaṃ niruddhamiti| tadā nāstīti jñāyate| bhavānāha-sarvamanātma bhāvayet iti| yasmātsattvā atītānanāgatān dharmān sātmano manyante tasmāt bhagavānevamavocat| bhavatoktam [iti jñānaṃ] samyak dṛṣṭiriti| yasmāt kāyo'yaṃ karmasamutpādakaḥ| tacca karma phalasya hetuṃ kṛtvā niruddham| paścācca tatphalaṃ punarātmanānubhūyate| tasmāduktam-asti phalamiti| tathāgataśāsane asti vā nāsti vā iti sarvamupāya ityucyate| puṇyapāpakarmapratyayatvapradarśanārtham, natu paramārthataḥ| yathā pratītyāsti sattva ityucyate| tathā'tītamanāgatamapi| atītaṃ mana āśrayata itīdamapi upāyāśrayaṇam| na tu yathā puruṣeṇa bhittyādyāśrīyate| cittasyotpādo nātmani niśrayata iti ca viśadam| pūrvacittamupādāyānantaracittamutpadyate| tathā karmabalamapi| tathāgataḥ prajānāti-karmaniruddhamapi phalasya hetuṃ karotīti| na vadati ekāntataḥ prajānāmīti| yatharṇapatnasthamakṣaram| tathā pāpakarmā'pi| anena kāyena karma kriyate| tasya ca karmaṇo nirodhe'pi vipāko na praṇaśyati|

bhavānāha-śraddhādīnyanāsravendriyāṇi na syuriti| yadi śaikṣo'nāsravendriyaṃ labdhavān| pratyutpannasthameva labdhavān| atītaṃ niruddhamanāgatañcāprāptam| [pratyutpannantu] samanvāgatamityato nāstīti na vaktuṃ śakyate| bhavānāha-āryā anāgataṃ na vyākuryuriti| āryajñānabalena hi tathā| asantaṃ dharmamapi vyākurvanti| yathā atītaṃ dharmaṃ niruddhamapi smṛtibalātprajānāti| bhavānāha-nānusmaretpañca viṣayāniti| prākṛto jano mohādabhūtasmṛtyā pūrvagṛhītaṃ niyatalakṣaṇaṃ paścānniruddhamapi utpadyamāna[mivā]nusmarati| smṛtidharmaśca tathaiva syāt| na tu śaśaśṛṅgādisamānā syāt| aṣṭādaśamaupavicārāḥ punarevam| pratyutpannagṛhītaṃ rūpaṃ niruddhātītamapi tatsmṛtiranuvartate| bhavānāha-na kīrtayet-ahaṃ dhyānasamādhiṃ labdhavāniti| taṃ samādhiṃ [pūrvaṃ] pratyutpanne'labhata| anusmaraṇabalādvadati-ahaṃ labdhavāniti| bhavān bravīti-adhicittamadhivedanañca bhāvanā na bhavet iti| cittaṃ dvidhākṣaṇikamānubandhikamiti| pratyutpannaṃ cittaṃ prayujyānubandhikaṃ cittaṃ bhāvayati| na tvanusmṛto vartate| bhavānavocat-catvāri samyakpradhānāni nābhyasyediti| anāgatākuśaladharmāṇāṃ nidānamapasārayati| anāgatakuśaladharmāṇāṃ nidānamutpādayati| bhavānāha-tadā tathāgato'san syāditi| tathāgataḥ parinirvṛtalakṣaṇaḥ| [atīte]'dhvani dṛṣṭo'pi[pratyutpanne] asti nāstīti na parigṛhyate| sa parinirvāya pāragataḥ khalu| sattvāśca śaraṇīkurvanti yathā laukikāḥ pitarāvārādhayanti| uktañca bhavatā-sūdīrghamalpakālaṃ vā śīlābhyāsaśca na syāditi| na hi kālataḥ śīlaṃ viśiṣyate| kasmāt| na hi kālo dravyam| dharmāṇāmutpattivyayasamavāyamātraṃ kālo'stītyucyate| tasmādbhavatoktā hetavaḥ sarve'yuktāḥ||

adhvadvayanāstitāvargo dvāviṃśaḥ|

23 sarvadharmasadasattāvargaḥ

śāstramāha-kecidvadanti sarve dharmāḥ santīti| kecidvadanti-sarve dharmā na santīti|

(pṛ) kena kāraṇena astīti vadanti| kena kāraṇena nāstīti| (u) astīti| bhagavānāha-sarvaṃ sarvamiti brāhmaṇa yāvadeva dvādaśāyatanāni| sarvamasti [brāhmaṇa] iti| pṛthivyādīni dravyāṇi saṃkhyādayo guṇāḥ utkṣepaṇāvakṣepaṇādikaṃ karma| sāmānyaviśeṣasamavāyādayo dharmāḥ| mūlaprakṛtyādayaḥ| loke ca śaśaviṣāṇakūrmaromāhipādalavaṇagandhavāyurūpādayo na santi| uktaṃ hi bhagavatā sūtre-

ākāśe [ca] padaṃ nāsti śramaṇo nāsti bāhyataḥ|
prapañcābhiratā lokā niṣprapañcāstathāgatāḥ|| iti

anubhavavaśāddharmāḥ santītyucyante| yathā dravyādayaḥ ṣaṭpadārthāssanti aulūkyānām| pañcaviṃśatitattvāni santi sāṃkhyānām| ṣoḍaśa padārthāḥ santi nayasomānām|

yadi vastusādhanī yuktirasti| tadā astītyucyate| yathā dvādaśāyatanāni| bhagavataḥ śāsana upāyatayā sarvamastīti vā sarvaṃ nāstīti vocyate| na tu paramārthataḥ| kasmāt| astīti vyavasthāyāṃ śāśvatāntapātaḥ| nāstīti vyavasthāyāmucchedāntapātaḥ| anayorantayorvarjanamevāryā madhyamā patipat||

sarvadharmasadasattāvargastrayoviṃśaḥ|

24 antarābhavāstitāvargaḥ

śāstramāha-kecidvadanti-astyantarābhava iti| kecidvadanti nāstīti| (pṛ) kena kāraṇenāstīti vadanti| kena kāraṇena nāstīti| (u) astyantarābhavaḥ| āśvalāyanasūtre hi bhagavānāha-yadā pitarau sannipatitau bhavataḥ| gandharvaśca pratyupasthito bhavati iti| ato jñāyate astyantarābhava iti| vatsasūtrañcāha-yasmin samaye sattva imaṃ kāyaṃ nikṣipati punaścittotpādanakāyamanupādāno bhavati| asminnantarāle [bhavaṃ] upādānapratyayaṃ vadāmi| ayamantarā bhava iti| saptasatpuruṣeṣu astyantarāparinirvāyī| uktañcasūtre-vyavakīrṇaṃ karmābhisaṃskṛtya vyavakīrṇaṃ kāyamupādāya vyavakīrṇe loka utpadyate| jñātavyamastyantarābhava iti| kiñcoktaṃ sūtre-catvāro bhavāḥ pūrvakālabhavo maraṇabhavo'ntarābhava upapattibhava iti| āha ca-saptabhavāḥ-pañcagatayaḥ karmabhavo'ntarābhava iti| āha ca-yamarājo'ntarābhave pāpinaḥ santarjya vyatyastaṃ pātayanti| iti| tathāgato'ntarābhavamupādāya sattvānāṃ pūrvanivāsaṃ prajānāti ayaṃ sattvo'smin upapattisthāna utpadyate sa sattvastasminnupapattisthāna iti| uktañca sūtre-divyena cakṣuṣā paśyati sattvān cyavamānānupapadyamānāṃśceti| kiñcāha-sattvo [antarā]bhavasantatyā asmāllokātparalokaṃ saṅkrāmati| iti| laukikā api astyantarābhava iti śraddhadhānā vadantimriyamāṇasya sūkṣmāṇi catvāri mahābhūtāni asmādbhavāt [bhavāntaraṃ] krāmanti iti| satyantarābhave paralokaḥ| asatyantarābhave nāsti paralokaḥ| yadi nāstyantarābhavaḥ, imaṃ kāyaṃ visṛjya parakāyamanupādānasyāntarā vyucchedaḥ syāt| ato jñāyate'styantarābhava iti||

antarābhavāstitāvargaścaturviṃśaḥ|

25 antarābhavanāstitāvarga

kecidvadanti-nāstyantarābhava iti| yadyapyuktaṃ bhavatā-āśvalāyanasūtra uktam astyantarābhava iti| tanna yuktam| kasmāt| yadyāryā na jānanti-ayaṃ kaḥ kuta āgata iti| tadā nāstyantarābhavaḥ| yadyasti kasmānna jānanti| bhavānāha-vatsasūtra uktamiti| idamayuktam| kutaḥ| sūtre'smin praśno'nyaḥ prativacanañcānyat| anena brāhmaṇena kalpitam-anyaḥ kāyo'nyo jīva iti| ata evaṃ prativakti-santyantarābhave pañcaskandhā iti| bhavānāha-astyantarāparinirvāyīti| sa kāmarūpadhātvorantarā kāyamupādāya tatra parinirvṛta iti antarāparinirvāyī| kasmāt| yathoktaṃ sūtre-kaścinmriyamāṇaḥ kutra gacchati kutrotpadyate kutra tiṣṭhati itīdamekārthakam| bhavānāha-vyavakīrṇaṃ kāyamupādāya vyavakīrṇe loka utpadyata iti| kāyamupādāyeti vacanaṃ loka utpadyata iti cedamekārthakam| catvāro bhavāḥ sapta bhavā iti ca bhavaduktaṃ sūtramayuktam| dharmalakṣaṇānanugamāt| bhavaduktaṃ yamarājasantarjanamupapattibhave bhavati nāntarābhave| bhavānāha-tathāgato'ntarābhavamupādāya pūrvanivāsaṃ prajānātīti| tadayuktam| āryajñānabalaṃ hi tat| asantamanāgatamapi smṛtyā prajānāti| bhavānāha-divyena cakṣuṣā paśyati mriyamāṇānupapadyamānāniti| utpitsuḥ sa upapadyamāna ityucyate| maraṇonmukhaśca cyavamānaḥ| natvantarābhavagataḥ| bhavānāha-sattvo bhavasantatyā asmāllokātparalokaṃ saṅkrāmatīti| paralokāstitvapradarśanāya tādṛśaṃ vacanaṃ na tvantarābhavāstitvaprakāśanāya| bhavānāha-mriyamāṇasya sūkṣmāṇi catvāri mahābhūtāni bhavāntaraṃ krāmantīti| kaukikānāmupalabhyamaśraddheyam| na taddheturupayujyate| bhavānāha-yadi nāstyantarābhavaḥ antarāvyucchedaḥ syāditi| karmabalādayamatrotpadyate yathā atītamanāgatamananuvṛttamapi saṃsmarati| ato nāstyantarābhavaḥ|

pūrvanivāsajñāna uktaṃ jānāti ayaṃ puruṣo'smilloke mṛtastasmilloka utpadyata iti na tūktam antarābhave tiṣṭhatīti| tathāgata āha-trividhaṃ karma dṛṣṭavipākamupapattivipākamūrdhvavipākamiti| na tvāha-antarābhavavipākaṃ karmeti| yadyantarābhave sparśo'sti| sa evopapattibhava ityucyate| yadi na spṛśati, sparśavihīnaḥ| sparśavihīnatvādvedanādayo'pi na santi| tādṛśaṃ punaḥ kutrāsti| yaḥ sattvo'ntarābhavarūpamupādatte sa evopapattiṃ vedayate| yathoktaṃ sūtre-yadimaṃ kāyaṃ nikṣipan kāyāntaramupādatte tadahaṃ vadāmi upapattiriti| yadi na kāyamupādatte| tadā nāstyantarābhavaḥ| yadyantarābhave cyutiḥ| upapattireva sā| kutaḥ| pūrvamutpadyannasya paścādavaśyaṃ cyuteḥ| yadi nāsti cyutiḥ| nityo bhavet| karmabalāccopapattiriti kimantarābhavena| yadyantarābhava karmataḥ siddhaḥ| sa evopapattibhavaḥ| yathocyate-karmapratyayā jātiriti| yanna karmataḥ siddham| kena bhavo'sti| tatprativaktavyam|

ucyate| upapattiviśeṣamevāntarābhavaṃ vadāmaḥ| ato nāsti yathoktadoṣaḥ| antarābhava utpannasyāpyasya upapattibhavāntarayogo bhavati| yataḥ kalale vijñānamupasaṅkrāmati| ayamantarābhava ityucyate|

atra dūṣaṇamāha| karmabalādupasaṅkrāmati| kimantarābhavavikalpena| cittaṃ na kutracidupasaṅkrāmati| karmapratyayāttu asmilloke niruddhaṃ tatrotpadyate| nahi pratyakṣaṃ dṛśyate cittaṃ santatyotpadyata iti| yathā pāde viddhasya śirasi vedanānubhūyate| na tatra pāde sthitaṃ vijñānaṃ bhavapratyayaṃ śirasi saṅkrāmati| ato sannikṛṣṭaviprakṛṣṭapratyayagaṇasāmagrya tu citatutpadyate| ato'styantarābhava iti na kalpanā kāryā||

antarābhavanāstitvavargaḥ pañcaviṃśaḥ|

26 anupūrvavargaḥ

śāstramāha| kecidvadanti caturṇāṃ satyānāmanupūrveṇābhisamaya iti| kecidvadanti ekakṣaṇeneti| (pṛ) kena kāraṇenocyate anupūrveṇābhisamayaḥ, kena kāraṇena ekakṣaṇenābhisamaya iti| (u) anupūrveṇābhisamayaḥ| yathoktaṃ sūtre lokasya samudayaṃ paśyato nāstitādṛṣṭirna bhavati| lokasya nirodhaṃ paśyato'stitādṛṣṭirna bhavati iti| ato jñātavyaṃ nirodhasamudayayorlakṣaṇaṃ pratyekaṃ pṛthagiti| yaḥ prajānāti-yatsamudayalakṣaṇaṃ tatsarvaṃ nirodhalakṣaṇamiti| tasya virajaṃ vītamalaṃ dharmacakṣurbhavati| āha ca-

anupūrveṇa medhāvī stokaṃ stokaṃ kṣaṇe kṣaṇe|
karmāro rejatasyeva nirdhamenmalamātmanaḥ|| iti||

āsravakṣayasūtramāha jānataḥ paśyataḥ āsravāṇāṃ kṣayo bhavati iti| pratipattupratidinaṃ kṣīyamāṇaṃ svayamajānato'pi sadā bhāvitatvāt āsravāṇāṃ kṣayo bhavati| bhagavānāha satyeṣu udapadyata cakṣuḥ jñānaṃ vidyā prajñā iti| kāmadhātukaduḥkhe dvau [kṣaṇau] rūpārūpyadhātaka [duḥkhe] ca dvau| tathā samudāyadāvapi| sūtre ca bhagavān kaṇṭhata āha anupūrveṇa satyābhisamaya iti| yathā puruṣaḥ śreṇimāruhya uparyārohati| ityādisūtrāt jñāyate catussatyāni naikakālikāni iti| kleśānāñca catussatyeṣu caturdhā mithyācārā bhavanti yaduta nāsti dukhaṃ, nāsti samudayaḥ, nāsti nirodhaḥ, nāsti mārgaḥ iti| anāsravajñānasyāpi anupūrveṇa caturdhā samyagācārāḥ syuḥ| yogī ca cittaṃ samādhāya idaṃ duḥkhaṃ ayaṃ duḥkhanirodha iyaṃ duḥkhanigāminī patipat iti vikalpayet| yadyekasmin citte syāt kathamevamanupūrveṇa samādhivikalpo bhavet| ato jñāyate anupūrveṇābhisamayo naikakṣaṇeneti|

anupūrvavargaḥ ṣaḍviṃśaḥ|

27 ekakṣaṇavargaḥ

kecidāhuḥ caturṇāṃ satyānāmabhisamayo nānupūrveṇeti| bhavānāha lokasya samudayaṃ paśyato nastitādṛṣṭirna bhavati| lokasya nirodhaṃ paśyato astitādṛṣṭirna bhavatīti| tadā svamataṃ vinaśyet| tathā cet ṣoḍaśabhiḥ cittakṣaṇaiḥ dvādaśabhirākāraiśca mārgo labhyata iti na syāt| bhavatoktaṃ yatsamudayalakṣaṇaṃ sarvaṃ tannirodhalakṣaṇamiti prajānato dharmacakṣurbhavatīti| tathā cet cittadvayena mārgalābhaḥ syāt-adyaṃ samudayacittaṃ dvitīyaṃ nirodhacittaṃ iti| na tvaitadyuktam| bhavānāha anupūrveṇa medhāvī stokaṃ stokaṃ kṣaṇe kṣaṇe| ....nirdhamenmalamātmana iti [anenāpi] na syāt ṣoḍaśamātraiścittakṣaṇairiti| bhavatoktaṃ āsravakṣayasūtramāha rūpādīn jānataḥ paśyataḥ āsravānāṃ kṣayo bhavatīti| evañcāpramāṇacittāni syuḥ na tu ṣoḍaśacittamātrāṇi| bhavatoktaṃ-cakṣurjñānaṃ vidyā prajñeti| bhagavān svayaṃ bravīti caturṣu satyeṣu jñānaṃ cakṣurvidyā prajñodapadyateti na bravīti anupūrveṇa ṣoḍaśacittakṣaṇāni bhavantīti| bhavatoktaṃ bhagavān kaṇṭhenāha-anupūrveṇa satyabhisamayaḥ śreṇyārohaṇavat iti| nādhītamidaṃ sūtramasmābhiḥ| sattve'pi nirākartavyameva| dharmalakṣaṇānanugamāt| bhavatoktaṃ caturdhā mithyācārā bhavantīti| pañcaskandhādāvapi mithyācārāḥ syuḥ| yān mithyācārānanusṛtya sarvaṃ jñānamutpadyeta| evaṃ ca ṣoḍaśabhireva cittakṣaṇairmārgalābha iti na syāt| bhavānāha samādhyā vikalpayediti| rūpādāvapi tathā vikalpayet| ato na ṣoḍaśaiva cittakṣaṇāḥ syuḥ|

[yogino] na [nānā] satyāni bhavanti kintu ekameva satyaṃ bhavati yaduta duḥkhanirodhadarśanamādyābhisambodhi nāmakam| dṛśyadharmādīnāṃ pratītyasamutpannatvāt yogī ūṣmagatādidharmānupūrveṇa caramanirodhasatyarūpaṃ satyaṃ paśyati| nirodhasatyadarśanānmārgalābhaityākhyāyate|

ekakṣaṇa saptaviṃśaḥ|

28 parihāṇavargaḥ

śāstramāha-kecidvadanti arhan parihīyate| kecidvadanti na parihīyata iti| (pṛ) kena kāraṇena parihīyate kena kāraṇena na parihīyate| (u) parihīyata iti| yathoktaṃ sūtre-pañca hetavaḥ pañca pratyayāḥ samayavimuktasyārhataḥ parihāṇāya saṃvartante| katame pañca| karmaprasṛto bhavati| bhāṣyaprasṛto bhavati| adhikaraṇaprasṛto bhavati| dīrghacārikāyogamanuyukto bhavati| dīrgheṇa rogajātena spṛṣṭo bhavati| iti| āha ca sūtram dvividho'rhan parihāṇalakṣaṇo'parihāṇalakṣaṇa iti| api coktaṃ sūtre yadyamuko bhikṣuḥ vimuktimukhāt parihīyate tadidaṃ sthānaṃ vidyate iti| api coktaṃ sūtre-

kumbhopamaṃ kāyamidaṃ viditvā nagaropamaṃ cittamidaṃ sthāpayet|
yudhyeta māraṃ prajñāyudhena jitañca rakṣedaniveśanaḥ syāt|| iti|

aparihīnasya jitarakṣaṇaṃ na syāt| jñānañca dvividhaṃ-kṣayajñānamanutpādajñānamiti| kṣayajñānavān na punarutpadyate| kimanutpādajñānena| udāyino yā nirodhasamāpatti durlabhā| sa eva parihāṇahetuḥ| sa parihīno'pi rūpadhātāva(vu)dapadyata ityādibhiḥ kāraṇaiḥ jñātavyaṃ parihīyata iti|

parihāṇavarga aṣṭāviṃśaḥ|

29 aparihāṇavargaḥ

kecidvadanti āryamārgānna parihīyate dhyānasamādheḥ paraṃ parihīyata iti| (pṛ) tathā cet arhan dvividho na syāt| asti khalu parihāṇalakṣaṇaḥ| sarveṣāmarhatāṃ dhyānasamādhibhyaḥ parihāṇamastyeva| (u) dhyānasamādhiparihīṇasya vaśitābalamasti na tu sarveṣāmarhatām| (pṛ) na yujyate| yathā gaudhiko bhikṣuḥ ṣaḍvāraṃ [cetovimukteḥ] parihīṇaḥ asinā ātmānaṃ jaghāna| yadi dhyānasamādheḥ prahīṇaḥ, nātmānaṃ hanyāt| tathāgatāśāsane hi vimuktiḥ pradhānā na samādhiḥ| (u) sa imaṃ dhyānasamādhimavalambyārhanmārgaṃ spṛśet| tasmāt samādheḥ cyutasyānāsravaṃ cyavate na tu anāsravātparihīyate| kasmāt| yathāha gāthā-kṣīṇaṃ purāṇaṃ na navo'sti sambhavo viraktacittā āyatike bhave ca|

te kṣīṇabījā aviruḍhacchandā nirvānti dhīrā yathāyaṃ pradīpaḥ|| iti|

kiñcāha-śailo yathā caikaghano vātena na samīryate|
evaṃ nindāpraśaṃsāsu na samiñjanti paṇḍitāḥ| iti|

api coktaṃ sūtre-tṛṣṇā tṛṣṇājananītyādi| tṛṣṇāmūlamarhato'tyantamunmūlitam| kutaḥ pravarteta saṃyojanam| āha ca-āryo'tyantaparikṣīṇāntaḥ kṛtakaraṇīya iti| kiñcāha-āryasya kṣīyamāṇaḥ samudayo na punarbhavati| pradalitaṃ vijñānaṃ na [punaḥ] bhavati ityādi| uktañca sūtre-avidyāpratyayāḥ kāmadveṣamohāḥ pravartante| arhato'tyantaparikṣīṇā'vidyā| [tasya] kathaṃ saṃyojanāni pravartante| iti| kiñcoktaṃ sūtre-ye śaikṣā nirvāṇamārgaṃ paryeṣante| ahaṃ vadāmi tairapramattairbhavitavyamiti| yeṣāmāsravāḥ kṣīṇāḥ na teṣāṃ punarāsravā bhavanti| ato nāsti parihāṇiḥ| kiñcāha-vidvāna kuśalabhāvanaḥ kuśalavāk kuśalakāyakarmāntaḥ karaṇīyānna cyavata iti|

api cāha-apramādarato bhikṣuḥ pramāde bhayakovidaḥ|
abhavyaḥ parihāṇāya nirvāṇasyaiva santike|| iti|

uktañca sūtre-mṛgā vanāśrayā eva vihagā gaganāśrayāḥ|
pravivekaparo dharmaḥ sajjanāḥ śamaniśritāḥ|| iti

trīṇi nidānāni saṃyojanānāṃ samutpādāya aprahīṇacchandarāgaḥ, chandarāgasthānīyasyopasthānaṃ, tatra mithyāmanaskārasamutpādaḥ| arhataḥ chandarāgaḥ prahīṇaḥ| chandarāgasthānīyasyo [pasthitā]vapi na mithyāmanaskāraḥ samudyate| ataḥ saṃyojanāni notpādayati| āha ca-dharmān mithyābhāvayato bhikṣostraya āsravāḥ prādurbhavanti iti| arhan punarna mithyābhāvayatīti na ta āsravāḥ prādurbhavanti iti| kiñcoktaṃ sūtre-ya āryaprajñayā prajānāti na sa parihīyate| yathā strotaāpattiphalamaparihīṇam iti| kīñcārhan tisro vedanāḥ samyak prajānāti [tāsā]mutpādalakṣaṇaṃ nirodhalakṣaṇamāsvādalakṣaṇaṃ mārgalakṣaṇaṃ nissaraṇalakṣaṇañcetyato notpādayati saṃyojanam| kiñcāha-yo bhikṣuḥ śīlasamādhiprajñākhyai stribhirdharmaiḥ samanvāgataḥ sa na parihīyate| iti| arhata utpannaṃ saṃyojanaṃ prahīṇam| anāgatañca notpādayati| yathoktaṃ sūtre-satyavihārī āryo naiva parihīyata iti| arhan sākṣātkṛtacatussatyaḥ kṣīṇāsrava ityataḥ satyavihārītyucyate| kiñcāha-saptabodhyaṅgāni aparihāṇīyā dharmā iti| arhataḥ saptabodhyaṅgasampannatvāt na parihāṇirbhavati| kiñcārhan akopyāṃ [ceto] vimuktiṃ sākṣātkṛtatvān ityato na parihīyate| arhan tathāgataśāsane sāramarthaṃ pratilabdhavān yadutākopyā cetovimuktiḥ| kasyacit karacchedavat tatsmaraṇe'smaraṇe ca sadā karacchedo'styeva| tathā arhataḥ prahīṇaṃ saṃyojanam| tatsamaraṇe'smaraṇe ca sadā prahāṇamastyeva| kiñcoktaṃ sūtre-śraddhādināmindriyāṇāṃ tīkṣṇatvāt arhan bhavati iti| tīkṣṇendriyaḥ kadāpi na parihīyate| anuttamatṛṣṇāprahāṇadharmakuśalasyārhataścittaṃ samyagvimucyate'tyantaṃ kṣīyate| tadyathā dahano'dagdhaṃ dahati dagdhvā ca napunastatra pratyāvartate| evaṃ bhikṣuḥ ekā daśabhirdharmaiḥ samanvāgata ityato na kadāpi parihīyate|

(pṛ) dvividho'rhan iti bhavatodāhṛtasūtramāha-asti aparihāṇa[lakṣaṇa] iti| (u) idaṃ sāmānyata uktam| śaikṣerapramattairbhavitavyamiti arhantamanapekṣya, na tu viśeṣata uktam aparihāṇalakṣaṇo'stīti| bhagavanāha gāthām-

jinaścet punarutpannaḥ syāt ucyate na tu so jinaḥ
jino bhūtvā na jāyet tātvikaḥ sa jino mataḥ|| iti|

yo'rhan punaḥ kleśānutpādayati na sa jino bhavet| arhataḥ kṣīṇajātitvāt na punaḥ kāyo vedyate| bhavataḥ sūtraṃ yadyapyāha-arhan parihāṇadharmā punaḥ parihīyeta iti| tathā cet aparihāṇadharmā'pi syāt| yo bhikṣustathendriyāṇi karoti yathā notpadyate, so'rhan bhavati| ato na parihīyate|

aparihāṇavarga ekonatriṃśaḥ|

30 cittasvabhāvavargaḥ

śāstramāha-kecidvadanti cittaṃ prakṛtipariśuddhamāgantukamalairapariśuddhamiti| kecidvadanti na tatheti|

(pṛ) kena kāraṇena vadanti prakṛtipariśuddhamiti| kena kāraṇena vadanti na tatheti| (u) na tatheti| na cittaṃ prakṛtipariśuddhamāgantukamalaipariśuddham| kutaḥ| kleśā hi sadā cittena saha saṃprayogajāḥ| nāgantukalakṣaṇāḥ| cittañca trividham-kuśalamakuśalamavyākṛtamiti| kuśalamavyākṛtañca cittamamalam| akuśalacittaṃ prakṛtito'pariśuddham| nāgantukatayā| idañca cittaṃ pratikṣaṇamutpannavināśi kleśānapekṣam| yaḥ kleśaḥ sahajo bhavati na sa āgantuka ityucyate|

(pṛ) cittaṃ rūpādimātramanubhūya tato nimittaṃ gṛhṇāti| nimittajāḥ kleśāḥ cittasya malaṃ kurvanti| ataḥ prakṛtipariśuddhamityucyate| (u) na yuktamidam| cittamidaṃ tatkāla eva niruddhaṃ na malanimittavat bhavati| cittaṃ tatkāla eva vinaṣṭaṃ kena malena lipyate| (pṛ) na pratikṣaṇavināśi cittamityata evaṃ vadāmi| [kintu] santanyamānaṃ cittamityato malinamiti vadāmi| (u) cittasantāno'yaṃ lokasatyato'sti na paramārthataḥ| [paramārthatastu] ayamanirvācyaḥ|

lokasatyato'pi santi bahavo doṣāḥ| cittamutpannavināśi| anutpannasyānabhinirvṛttasya kathaṃ santatiḥ| ato na cittaṃ prakṛtitaḥ pariśuddhamāgantukamalaipariśuddhakam| kintu tathāgataḥ cittaṃ nityaṃ sthāyīti vadatāṃ sattvānāṃ kṛta āha āgantukamalakliṣṭaṃ sat cittamapariśuddhamiti| kiñca kusīdasattvā ye śṛṇvanti cittaṃ prakṛtito'pariśuddhamiti| te vadeyuḥ prakṛtiḥ na pratikāryeti| na te cittavyavadānamārabheran ityataḥ tathāgata āha prakṛtipariśuddhamiti||

cittasvabhāvavargastriṃśaḥ|

31 samprayogāsamprayogavargaḥ

śāstramāha-kecidvadanti anuśayāścittasamprayuktā iti| kecidvadanti cittaviprayuktā iti|

(pṛ) kena kāraṇena vadanti cittasaṃprayuktā iti| kena kāraṇena vadanti cittaviprayuktā iti| (u) cittasamprayuktā iti| [idaṃ] paścādanuśayavarge vakṣyate| chandarāgādiḥ kleśānāṃ karma| tacca karma anuśayaiḥ samprayuktam| bhavatāṃ śāsane yadyapyucyate cittaviprayukto'nuśayaḥ cittasamprayuktasaṃyojanaparyavasthānasya hetuṃ karotīti| na yuktamidam| kasmāt| uktaṃ hi sūtre-avidyā'yoniśomanaskāramithyāsaṅkalpādibhyo rāgādīni saṃyojanani prādurbhavanti iti| na tu sūtramāha-anuyādutpadyata iti| yadyapi bhavatāṃ śāsana uktaṃ-cirābhyastasaṃyojanaparyavasthāpako'nuśayo nāma iti| na yuktamidam| kasmāt| kāyikavacikādi karmā'pi cirābhyastalakṣaṇam| tadapi anuśayābhāsaḥ cittaviprayuktasaṃskāraḥ syāt| na vastuto yujyate| yujyata iti cet sarve'pi dharmāḥ pratyutpanna hetorupadyeran nātītahetoḥ| tathā ca na karmajo vipākaḥ syāt| manovijñānañca manaso jātaṃ na syāt| anuśayānāmeṣāṃ kṣaṇikatvāt kathaṃ punaste janakahetavaḥ syuḥ|

(pṛ) sahalakṣaṇo janakahetuḥ| (u) tadapi na yuktam| hetuphalayorayaugapadyāt| tacca paścāt pradīpadṛṣṭānte vakṣyate| ato na vaktavyamanuśayāścittaviprayuktā iti||

samprayogasamprayogavarga ekatriṃśaḥ|

32 atītakarmavargaḥ

śāstramāha-kāśyapīyā vadanti ananubhūtavipākaṃ karma atīte'dhvani asti| anyadatīte nāsti iti| ucyate| tatkarma yadi vinaṣṭaṃ tadā [tat] atītamatītameva| yadi avinaṣṭam| tadā nityaṃ bhavet| vinaṣṭamiti atītasya nāmāntaram| tadā vinaṣṭaṃ sat punarvinaśyet| tatkarma vipākasya hetukṛtyaṃ kṛtvā niruddham| vipākaḥ punarūrdhvajanmavartī| yathoktaṃ sūtre-asmin satīdamutpadyata iti| yathā payo nirodhe daghno hetukṛtyaṃ karoti| kimatītakarmavikalpena| yuktamiti yadi matam| anyo hetāvasti doṣaḥ| kathaṃ vinā kāraṇaṃ vijñānamutpadyate| yathā payaso'bhāve kiṃ dadhi bhavati| cāturbhautikakāyavā gādīnāmabhāve karma kimāśritya bhavet| ityevamādayaḥ| yanmayā pūrvamukto'tītasya doṣaḥ| sa idaṃ pratibrūyāt||

atītakarmavargo dvāviṃśaḥ|

33 ratnadvayavivādavargaḥ

śāstramāha-mahīśāsakā vadanti tathāgata saṅghavartī iti| ucyate| yadi mataṃ tathāgataḥ catasṛṣu pariṣatsu antargataḥ yaduta sattvapariṣat prāṇipariṣat manuṣyapariṣat āryapariṣat iti| tadā na doṣaḥ| yadi mataṃ tathāgataḥ śrāvakapariṣadi antargata iti| tadā'sti doṣaḥ| dharmaṃ śrutvā saṃvillābhinaḥ śrāvakā ityucyante| tathāgatastu vibhinnalakṣaṇa ityatastatra nāntargataḥ|

(pṛ) saṅghārāmāgragasya tathāgatasya dāyakaḥ puruṣaḥ saṅghadāyaka ityucyate| (u) dānamidaṃ keṣāṃ saṅghasambandhi| sūtramidaṃ kiñcidbhraṣṭam| idaṃ vaktavyaṃ syāt buddhasaṅghasambandhīti|

(pṛ) bhagavān gautamīmavocat- imaṃ cīvaraṃ saṅghe dehi| tadā ahamapi pūjito bhaviṣyāmi saṅgho'pi ca| iti| (u) ahaṃ pūjito bhaviṣyāmīti saṅghapūjābhiprāyeṇa bhagavānavocat| yathoktaṃ sūtre yo rogaprekṣī sa māṃ paśyati| iti| (pṛ) kecidāryaguṇasamanvitāḥ śāriputrādayaḥ saṅghāntargatāḥ, lakṣaṇasāmyāt bhagavānapyevam| (u) yadi lakṣaṇasāmyāditi| sarve pṛthagjanāḥ asatvākhyāśca saṅghapraviṣṭāḥ syuḥ| na yujyato vastutaḥ| ato jñāyate na bhagavān saṅgāntargata iti| kiñca bhagavān na saṅghakarmapraviṣṭaḥ nāpi anyasaṅghavastusamaḥ| ratnatrayaviśeṣāt na bhagavān saṅghāntargataḥ||

ratnadvayavivādavargastrayastriṃśaḥ|

34 nāstipudgalavargaḥ

śāstramāha-vātsīputrīyā vadanti asti pudgala iti| anye vadanti nāstīti| (pṛ) kiṃ tattvam| (u) nāsti pudgaladharma iti tattvam| kasmāt| yathā bahuṣu sūtreṣu tathāgato bhikṣūnāha-nāmamātrataḥ prajñaptimātrata upayogamātrataḥ pudgala ityucyate| iti| nāmamātrata ityādinā jñāyate na paramārtha iti| kiñcoktaṃ sūtre-

yo na paśyati duḥkhañca sa ātmānantu paśyati|
duḥkhadarśī yathābhūtaṃ sa ātmānaṃ na paśyati|| iti|

yadi vastu san ātmā, duḥkhadarśyapi ātmānaṃ paśyet| āryāḥ punaḥ saṃvṛtimātrato vadanti astyātmeti| api ca sūtre bhagavānavocat-yatrāsmīti tatreñjitam iti| yadvastu sat na tatreñjitaṃ bhavati yathā cakṣuḥ, tasya vastusattvāt na [tatra] iñjitamasti| tatra tatra sūtre ca ātmavādaḥ pratiṣiddhaḥ| yathā āryā bhikṣuṇī māramavocat-

kiṃ nu satveti pratyeṣi māradṛṣṭigataṃ nu te|
śuddhasaṃskārapuñjo'yaṃ neha sattva upalabhyate|| iti|

kiñcāha-saṃskārāṇāṃ kalāpo hi santānena pravartate|
māyānirmitamevedaṃ prakṛtānāñca vañcanam|
hṛdgatena sadṛśaṃ śalyenedaṃ sapatnakam|
naivāsti sāravadvastu................| iti

kiñcāha- nāstyātmā na cātmīyaṃ na sattvo nāpi mānavaḥ|
pañcaskandhāḥ śūnyamātrā utpādavyayalakṣaṇāḥ|
asti karma vipākaśca kārako nopalabhyate||

ityevamādinā bhagavān nānāsūtreṣu ātmavādaṃ pratiṣiddhavān| ato nāstyātmā| sūtre ca vijñānārthā vibhaktāḥ| kasmāt vijñānamiti| yaduta rūpaṃ vijānāti yāvaddharmān vijānātīti| na coktaṃ ātmānaṃ vijānātīti| ato nāstyātmā|

cundabhikṣu rbhagavantamapṛcchat-ko nu khalu vijñānāhāramāhārayati| bhagavān pratyavadat| na kalyaḥ praśnaḥ| vijñānāhāramāhārayatīti nāhaṃ vadāmi| iti| yadyasti ātmā| ātmā vijñānāhāramāhārayatīti vadet| ato jñātavyaṃ nāstyātmeti| bimbisārapratyudgamanasūtre bhagavān bhikṣūnāmantryāha-vibhāvayata yūyaṃ bhikṣavaḥ prākṛtānāṃ prajñaptimanurudhya vadāmi astyātmeti| paramārthastu nāsti pañcaskandheṣu ātmā''tmīyaṃ vā| iti| kiñcāha-pañcaskandhānupādāyāsti nānāvidhaṃ nāma yaduta ātmā sattvo mānavo deva iti| evaṃpramāṇāni nāmāni pañcaskandhānupādāya santi| yadyātmā'sti| ātmānamupādāyeti vadet| sthavirapūrṇakaḥ kaścit tīrthikaḥ āha-yadi puruṣo mithyādṛṣṭayā asantamastīti vadati| bhagavān prahīṇaitanmithyābhimānaḥ aprahīṇasattva ityato nāstyātmā| yamakasūtre śāriputro yamakamavocat-kiṃ yamaka samanupaśyasi rūpaskandho'rhan iti| uttaramāha-no hīdamāyuṣman iti| kiṃ samanupaśyasi vedanā saṃjñā saṃskārā vijñānamarhan iti| nohīda [māyuṣman]| kiṃ samanupaśyasi pañcaskandhakalāpo'rhan iti| nohīdamāyuṣman| kiṃ samanupaśyasi pañcaskandhādanyatra arhan iti| nohīdamāyuṣman śāriputro'vocat| yadevaṃ parimṛgya [dṛṣṭa eva dharme satyataḥ sthirataḥ] nopalabhyate| tatkalyaṃ nu te vyākaraṇaṃ arhan [kāyasya bhedāducchidyate vinaśyati] na bhavati paraṃ maraṇāditi| abhūtkhalu me [āyuṣman] śāriputra pūrvaṃ pāpakaṃ dṛṣṭigatam, idaṃ punarāyuṣmataḥ śāriputrasya dharmadeśanāṃ śrutvā tacca pāpakaṃ dṛṣṭigataṃ prahīṇam| iti| yadyasti ātmā, pāpakaṃ dṛṣṭigataṃ iti na vadet|

caturṣūpādāneṣu uktamātmavādopādānamiti| yadyastyātmā ātmopādānamiti brūyāt yathā kāmopādānamityādi| na brūyādātmavādopādānamiti| uktañcaśreṇikasūtre-trayāṇāṃ śāstṝṇāṃ yo nopalabhate pratyutpannamātmānamūrdhvabhāvinaṃ vātmānaṃ tamahaṃ śāstāraṃ buddhaṃ vadāmi iti| bhagavatā'nupalabdhatvāt nāstyātmeti jñāyate| anātmani ātmeti saṃjñā viparyayaḥ| yadi mataṃ satyātmani ātmeti saṃjñā na viparyāsa iti| na yuktamidam| kasmāt| bhagavānāha-yatsattvā ātmeti samanupaśyantaḥ samanupaśyanti| imāneva pañcaskandhān [ātmata ātmītayataśca] samanupaśyanti| iti| ato nāstyātmā| kiñcāha-sattvāḥ vividhān pūrvanivāsānanusmarantaḥ pañcaskandhānanusmaranti| iti| yadyastyātmā, tamapyanusmareyuḥ| ananusmaraṇānnāstīti jñātavyam| yadi manyase-kiñcitsūtramāha sattvānusmaraṇamapi| yathā amukaḥ sattvaḥ tatrāhamamukanāmaka iti| tadayuktam| taddhi lokasatyavikalpāduktam| paramārthatastu pañcaskandhānevānusmarati na sattvam| kutaḥ| manovijñānena hi smarati| manovijñānañca dharmamātrālambanam| tasmānnāsti kiñcitsmaraṇaṃ sattvānusmaraṇaṃ nāma| astyekāntata ātmeti yo vadati sa ṣaṇṇāṃ mithyādṛṣṭīnīmanyatamasyāmanupatati| yadi manyase nāstyātmeti vacanamapi mithyādṛṣṭiriti| tadayuktam| kasmāt| satyadvayasya sattvāt| lokasatyato nāstyātmā| paramārthatastu astyātmeti brūvato hi doṣo bhavati| ahantu vadāmi paramārthato nāstyātmā| lokasatyatastu astīti| ato'navadyam|

api cātmadṛṣṭimūloddharaṇāyāha bhagavān yathā mogharāja [māṇava]pṛcchāyāṃ bhagavān mogharājaṃ pratyāha-

śūnyato lokamavekṣasva mogharāja sadā smṛtaḥ|
ātmānudṛṣṭimuddhatya [evaṃ mṛtyutaraḥ syāḥ|
evaṃ lokamavekṣantaṃ] mṛtyurājo na paśyati|| iti

ātmāstivādānāṃ kāraṇāni prītidaurmanasyādīni sarvāṇi pañcaskandhavartīni| tīrthikānāmātmadṛṣṭikāraṇakhaṇḍanānnāstyātmā||

nāsti pudgalavargaścatustriṃśaḥ|

35 pudgalāstināstitāvargaḥ

(pṛ) nāstyātmeti bhavato vacanamayuktam| kasmāt caturṣu vyākaraṇeṣu caturtha sthapanīyaṃ vyākaraṇaṃ yaduta bhavati puruṣaḥ paraṃ maraṇāt na bhavati [puruṣaḥ paraṃ maraṇāt] bhavati ca na bhavati ca [puruṣaḥ paraṃ maraṇāt], naiva bhavati na na bhavati [puruṣaḥ paraṃ maraṇāt]| yadi paramārthato nāstyātmā, na syādidaṃ sthapanīyaṃ vyākaraṇam| ūrdhvakāyavedakaḥ sattvo nāstīti yat keṣāñcit vacanam| mithyādṛṣṭiriyam| dvādaśāṅgapravacane cāsti jātakam| tatra bhagavānevamāha-tasmin samaye ahameva mahāsudarśano rājā evaṃkāya ityādi| pūrvakebhya utpannā idānīntanāḥ pañcaskandhāḥ na tu purāṇā eva| tasmādastyātmā [yaḥ] pūrvakebhyo'dya yāvat bhavati| kiñcāha bhagavān-

iha nandati pretya nandati
kṛtapuṇyo ubhayanna nandati| iti|

yadi pañcaskandhamātramasti, ubhayatra nandirna syāt| uktañcasūtre-cittasaṃkleśāt sattvāḥ saṃkliśyante| cittavyavadānāt sattvā viśudhyanti| iti| ekatyaḥ pudgala utpadyate loke bahūnāṃ vipattyanutāpāya| ekatyaḥ pudgala utpadyate loke bahūnāṃ lābhāya| yat kuśalākuśalakarmaṇāṃ samudācaraṇaṃ sarvaṃ tat sattvopagam| tatra tatra ca sūtre bhagavān svayamāha-ahaṃ vadāmi sattvā ūrdhvakāyaṃ vedayante iti| ātmahite kuśalaḥ na parahita ityādi| evamādikāraṇairjñāyate astyātmeti|

bhavatā yadyapi pūrvamuktaṃ nāmamātrata ityādi| na yuktamidam| kasmāt| pañcaskandhavyatirikto nityo'vināśilakṣaṇo'styātmeti tīrthikāḥ parikalpayanti| teṣāṃ mithyādṛṣṭivyavacchedāya bhagavānāha nāstyātmeti| vayantu vadāmaḥ pañcaskandhasamavāya ātmeti| ato'navadyam| yadyapyāha ātmā nāmamātramiti| tadvacanaṃ pragāḍhaṃ cintanīyam| yadi sattvo nāmamātramiti| yathā mṛṇmayagohanane nāsti pāpam| tathā vāstavikagohanane'pi pāpaṃ na bhavet| yathā bālakānāṃ nāmamātreṇa vastudānaṃ savipākaṃ syāt| tathā mahatāṃ dānavratamapi vipākaṃ prāpnuyāt| vastutastu na yujyate| nāmamātrato'sadapi astīti vādina āryā mṛṣāvādinaḥ syuḥ| satyavādinaḥ khalvāryāḥ| ato jñāyate astyātmeti| yadyāryāḥ paramārthato nairātmyadarśinaḥ vyavahārato'styatmeti vadanti| tadā viparyayadarśinaḥ syuḥ| [anyathā dṛṣṭasya] anyathā vacanāt| yadi vyavahārato'sadapi astīti vadatāṃ punaḥ sūtragatāni pāramārthikāni dvādaśanidānāni trīṇi vimokṣamukhāni anātmānaḥ sarvadharmā ityādi vacanaṃ na syāt| asti paraloka iti vādinamanusṛtya vadanti astīti| nāstīti vādinamanusṛtya vadanti nāstīti| vadanti ca loke ayutāni vastūni īśvarādutpannani| iti| tatādṛśā vividhamithyādṛṣṭisūtramanyāstadvavatānusāriṇaḥ syuḥ| tatu na sambhavati| ato bhavatodāhṛtaṃ sūtraṃ sarvaṃ sāmānyato dūṣitameva| ato nāsti nairātmyam|

atrocyate| yadbhavatā pūrvamuktaṃ sthapanīyavyākaraṇāt astyātmeti jñāyata iti| tadayuktam| kasmāt| so'vaktavyadharma iti paścāt nirodhasatyaskandhe vivekṣyate| ato nāsti paramārthata ātmā avaktavya iti| prajñaptimātramityucyate na paramārthasan iti| bhavatāṃ śāsane ātmā ṣadbhirvijñānairvijñāyate| yathāha bhavatāmāgamaḥ cakṣuṣā dṛśyamānaṃ rūpamupādāyetyato vināśyātmā| tadā tvayaṃ cakṣurvijñānavijñeyaḥ| tadā na vaktavyaṃ na rūpaṃ nārūpamiti| evaṃ śabdādayo'pīti|

atha yadyātmā ṣaḍvijñānavijñeyaḥ| tadā sūtrairvirucyate| sūtre hyuktam-pañcendriyāṇi nānyopyasya viṣayān pratyanubhavanti| iti| pratyadhvavasāyasya vaiṣamyāt| yadyātmā ṣaḍvijñānavijñeyaḥ syāt| tadā ṣaḍindriyāṇi anyonyavṛttīnī syuḥ| kiñca bhavaduktaṃ pūrvāparaviruddham| yat cakṣurvijñānavijñeyaṃ na tat rūpamiti bravīṣi| bhavānāha-nāstyātmā itīyaṃ mithyādṛṣṭiriti| sūtre bhagavān svayaṃ bhikṣūnāmantryāha-asatyapyātmani saṃskārāṇāṃ santānamupādāya jananamaraṇamastīti vadāmi| paśyāmi ca divyena cakṣuṣā sattvānutpadyamānān mriyamāṇāṃśca| athāpi na vadāmi astyātmeti|

kiñca bhavatāṃ śāsane'sti doṣaḥ| bhavatāṃ śāsane hyucyate ātmā na jāyata iti| yo'jātaḥ sa mātāpitṛbhyāṃ vihīnaḥ| mātāpitṛbhyāṃ vihīnasya nāstyānantaryam| anyānyapi pāpakarmāṇi na santi ityato bhavatāṃ śāsanameva mithyādarśanam|

bhavānāha bhavasya pūrvasmādutpāda iti| pañcaskandhānupādāya sudarśano nāma rājā| ta eva pañcaskandhāḥ santatyā buddho bhavati| tasmādāha-ahameva sa rājā iti| bhavatāṃ śāsane ātmana ekatvāt viśeṣo na syāt|

bhavānāha- kṛtapuṇya ubhayatra nandatīti| sūtre bhagavān idaṃ vastu pratiṣidhyāha-nāhaṃ vadāmi kaścidimān pañcaskandhān parityajya tān skandhānupādatta iti| kintu tatpañcaskandhānāṃ santatyā bhedābhāvādāha-ubhayatna nandatīti| yadbhavānāha-cittasaṃkleśāt sattvāḥ saṃkliśyanta iti| tato nāstyātmā paramārthata iti| yadyastyātmā, cittābhinnaḥ syāt| nocyate sattvasaṃkleśāt sattvāḥ saṃkliśyanta iti| kasmāt| na hi sambhavati tasya saṃkleśasamayaṃ [sattva] upādatta iti| kintu prajñaptyā hetupratyayānāṃ saṃkliṣṭatvāt āha-sattvāḥ saṃkliśyanta iti| ataḥ prajñaptyāstyātmā| na paramārthataḥ| bhavatāṃ śāsane cocyate na pañcaskandhā evātmeti| tadā so'jāto'niruddho'puṇyapāpa ityevamādayo doṣā bhavanti| vayantu vadāmaḥ pañcaskandhānāṃ kalāpaḥ prajñaptyā ātmeti| imamātmānamupādāya asti janma asti nirodhaḥ puṇyapāpamityādi| na ca prajñaptisannāstīti| vastumātraṃ na bhavati| bhavatā pūrvamuktaṃ-tīrthikānāmāśayakhaṇḍanāya bhagavānāha-nāstyātmeti| abhūtasaṃjñayā bhavānevaṃ kalpayati na tathā bhagavadāśayaḥ| vividhā ātmavādāḥ sarve duṣṭāḥ yathā bhavān bravīti-pañcaskandhān vihāya anyo'styātmeti tīrthikā manyanta iti| tathā bhavānapi [manyate]| kasmāt| anityā hi pañcaskandhāḥ| ātmātvavaktavyo yadi nityo'nityo veti| [so]'yaṃ skandhavinirmukta eva|

atha skandhasya santi trayo bhedāḥ-śīlasamādhiprajñāḥ, kuśalākuśalāvyākṛtāḥ, kāmadhātupratisaṃyuktarūpadhātupratisaṃyuktārūpyadhātupratisaṃyuktāḥ ityevaṃ vibhāgāḥ| ātmānastu tathā vibhaktā na bhavanti| ataḥ pañcaskandhebhyo'nyaḥ| ātmā ca pudgalaḥ| pañcaskandhā na pudgalaḥ| tadā tvayamanyo bhavati| skandhāḥ pañca| ātmātvekaḥ| ityato nātmā skandhāḥ| asti cedātmā| sa ebhiḥ kāraṇaiḥ pañcaskandhebhyo'nyaḥ syāt| loke ca nāsti ko'pi dharma eka ityavaktavyaḥ| ato nāsti kaścidavaktavyo dharmaḥ|

(pṛ) yathā agnirindhanañca na vaktuṃ śakyata evaṃ vā nānā veti| tathātmāpi syāt| (u) idaṃ sandigdhasamam| kimagniḥ kimindhanamiti| yadi tejodhāturagniḥ anye dhātava indhanam| tadā agnirindhanātpṛthak syāt| yadi tejodhāturevendhanam| kathamucyate naikamiti| yadindhanaṃ sa eva tejodhātuḥ| tejodhātuṃ vināpi [dahet] ityubhayamayuktam| ataḥ sandigdhasamam| yasyāgnirindhanavān yathā ātmā rūpavān iti| tasya satkāyadṛṣṭipātaḥ| ātmabahutvañca syāt| yathā kāṣṭhāgniranyaḥ gomayāgniścānyaḥ| evātmāpi| manuṣyaskandheṣvanya ātmā| devaskandheṣvanya ātmā itīdamātmabahutvam| yathāgnirindhanañca triṣu adhvasu vartate| evamātmāpi pañcaskandhaiḥ saha triṣu adhvasu vartamānaṃ syāt| yathā cāgnirindhanaṃñca saṃskṛtam, ātmā'pi pañcaskandhaiḥ saha saṃskṛtaṃ syāt| yadyapi bhavānāha-agnirindhanena naiko na nānā iti| tathāpi cakṣuṣā paśyāmaḥ khalu nānālakṣaṇe| ātmāpi pañcaskandhāścānye syuḥ| kiñca pañcaskandhā naśyanti| ātmā tu na naśyati| asmāt lokāt cyutaḥ paraloka utpadyate| ubhayatra nandiyuktatvāt| yaḥ pañcaskandhānanusṛtya savināśaḥ sotpādaśca| sa pañcaskandhasamo nobhayatra nandiko bhavati| bhavāṃstu abhūtasaṃjñayā imamātmānaṃ vikalpya keṣāṃ hitaṃ prāpayati|

viṣayeṣu na ko'pyasti ṣaḍvijñānavijñeyaḥ| ṣaḍvijñānavijñeya iti bhavatokta ātmā na ṣaḍviṣayarūpo bhavati| yo dvādaśāyataneṣvasaṅgṛhītaḥ| na sa āyataneṣu bhavati| caturṣu satyeṣu asaṅgraprahītaśca na satyeṣu bhavati| tasmādastyātmeti yadvacanaṃ sa mṛṣāvādaḥ|

bhavatāṃ śāsana ucyate jñeyadharmā yaduta pañcadharmakośāḥ-atītā anāgatāḥ pratyutpannā asaṃskṛtā avaktavyā iti| ātmā pañcamadharmāntargataḥ| tadā caturbhyo dharmebhyo'nyaḥ| sa caturbhyo dharmebhyo'nya itīcchanti khalu bhavantaḥ| ayaṃ pañcamastu na sambhavati| ātmāstitvavādasyedṛśā doṣā bhavanti| kimātmeti mithyāsaṃjñāvikalpena| ato bhavatā pūrvamuktam-tīrthikāḥ pañcaskandhān vihāya pṛthagātmā'stīti manyante| vayantu na tathā iti| tadayuktam| yadbhavānāha-ātmā prajñaptimātramitīdaṃ gāḍhataraṃ cintanīyam iti| tadapyayuktam| kasmāt| jinaśāsane hyucyate lokasatyavastu na pragāḍhaṃ cintanīyam iti| yat bhavatoktaṃ mṛṣāvādino viparyayadarśinaḥ syuriti| idamapi tathaiva| yadavādīḥ ‘sūtragatāni pāramārthikāni’ [ityādi] vacanaṃ na syāditi| tattathā prativaktavyaṃ yathā paramārtho jñāyeta| yadavocadbhavān lokoktāni sarvāṇi anusartavyāni yadvadanti īśvarādutpannāni na yutāni vastūni ityādi| na tadupādeyam| yaddhitakaraṃ paramārthāvilomakaṃ tadupādeyamityato'navadyam| yallokasatyato guṇotpādakaṃ hitakarañca| īdṛśaṃ sarvamupādeyam iti paścādvakṣyate| yadavādīḥ-mṛṇmayagavādihanane nāsti pāpamiti| tadidānīṃ prativaktavyam| savijñānānāṃ skandhānāṃ santatyā samudācāre sati asti karma asti vipākaḥ| mṛṇmayagavādiṣu tu nedamasti| tasmāt pañcaskandhānāṃ kalāpaḥ prajñaptyā ātmā ityākhyāyate| na vastusattayā iti jñātavyam||

ātmāstitvanāstitvavargaḥ pañcatriṃśaḥ|

satyasiddhiśāstre prathamaḥ prasthānaskandhaḥ samāptaḥ|
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project