Digital Sanskrit Buddhist Canon

Vādanyāyaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2007
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version वादन्यायः
vādanyāyaḥ

nigrahasthānalakṣaṇam

1. nyāyavādinamapi vādeṣu asadvyavasthopanyāsaiḥ śaṭhā nigṛhṇanti, tanniṣedhārthamidamārabhyate |

asādhanāṅga gavacanamadoṣodbhāvanaṃ dvayoḥ |

nigrahasthānam, anyatu na yuktamiti neṣyate ||

iṣṭasyārthasya siddhiḥ sādhanam. tasya nirvartakam aṅgam. tasya avacanaṃ tasyāṅgasyānuccāraṇaṃ vādino nigrahādhikaraṇam: tadabhyupagamya apratibhayā tūṣṇīmbhāvāt | sādhanāṅgasyāsamarthanād vā ||



2. [svabhāvahetau sādhanāṅgasamarthanam]

trividhameva hi liṅgamapratyakṣasya siddheraṅgam - svabhāvaḥ, kāryam, anupalambhaśca |

tasya samarthanaṃ sādhyena vyāptiṃ prasādhya dharmiṇi bhāvasādhanam | yathā 'yat sat kṛtakaṃ vā, tat sarvamanityam, yathā ghaṭādiḥ, san kṛtako vā śavdaḥ' iti |

3. atrāpi na kaścit kramaniyamaḥ, iṣṭārthasiddherubhayatrāviśeṣāt | |

yasmād dharmiṇi prāk sattvaṃ prasādhya paścādapi vyāptiḥ prasādhyata eva | yathā - ''san śabdaḥ kṛtako vā, yaścaivaṃ sa sarvo'nityaḥ, yathā - ghaṭādiḥ' iti |

4. atra vyāptisādhanaṃ viparyaye bādhakapramāṇopadarśanam |

yadi na sarvaṃ sat kṛtakaṃ vā pratikṣaṇavināśi syād, akṣaṇikasya kramayaugapadyābhyāmarthakriyā'yogād arthakriyāsāmarthyalakṣaṇamato vyāvṛttam - ityasadeva syāt |

sarvasāmarthyopākhyāvirahalakṣaṇaṃ hi nirupākhyamiti |

evaṃ sādhanasya sādhyaviparyaye bādhakapramāṇānupadarśane virodhābhāvādasya viparyayavṛtteradarśane san kṛtako vā syāt, nityaśca ityanivṛttireva śaṅkāyāḥ |

5. na ca sarvānupalabdhirbhāvasya bādhikā, tatra sāmarthyaṃ kramākramayogena vyāptaṃ siddham; prakārāntarābhāvāt |

tena vyāpakadharmānupalabdhirakṣaṇike sāmarthyaṃ bādhate |

kramayaugapadyāyogasya sāmarthyābhāvena vyāptisiddhernānavasthāprasaṅgaḥ |

6. atrāpyadarśanamapramāṇam, yataḥkramayaugapdyāyogasyaivāsāmarthyena vyāptyasiddheḥ pūrvakasyāpi hetoravyāptiḥ | ihāpi punaḥ sādhanopagame'navasthāprasaṅga iti cet | na; abhāvasādhanasyādarśanasyāpratiṣedhāt |

yadadarśanaṃ viparyayaṃ sādhayati hetoḥ sādhyaviparyaye, tadasya viruddhapratyupasthānād bādhakaṃ pramāṇamucyate |

evaṃ hi sa hetuḥ sādhyābhāve'san sidhyet, yadi tatra pramāṇavatā svaviruddhena bādhyeta | anyathā tatrāsya bādhakāsiddhau saṃśayo durnivāraḥ |

tato vyatirekasya sandehādanaikāntikaḥ syāddhetvābhāsaḥ |

nāpyadarśanamātrād vyāvṛttiḥ; viprakṛṣṭeṣvasarvadarśino'darśanasyābhāvāsādhanād, arvāgdarśanena satāmapi keṣāñcidarthānāmadarśanāt |

7. bādhakaṃ punaḥ pramāṇam | yatra kramayaugapadyāyogo na tasya kvacit sāmarthyam | asti cākṣaṇike sa iti pravartamānamasāmarthyamasallakṣaṇamākarṣati | teha 'yat sat kṛtakaṃ vā tadanityameva' iti sidhyati |

tāvatā sādhanadharmamātrānvayaḥ sādhyadharmasya svabhāvahetulakṣaṇaṃ ca siddhaṃ bhavati |

evaṃ svabhāvahetuprayogeṣu samarthitaṃ sādhanāṅgaṃ bhavati | tasyāsamarthanaṃ sādhanāṅgāvacanam | tad vādinaḥ parājayasthānam; prārabdhārthāsādhanāt | vastutaḥ samarthasya hetorupādāne'pi sāmarthyāpratipādanāt |

8. [kāryahetau sādhanāṅgasamarthanam]

kāryahetāvapi sādhanāṅgasya samarthanam | yat kāryaṃ liṅgaṃ kāraṇasya sādhanāyopādīyate, tasya tena saha kāryakāraṇabhāvaprasādhanaṃ bhāvābhāvaprasādhanapramāṇābhyām | yathā - 'idamasmin sati bhavati', 'satsvapi tadanyeṣu samartheṣu taddhetuṣu tadabhāve na bhavati' iti |

evaṃ hyasyāsandigdhaṃ tatkāryatvaṃ samarthitaṃ bhavati | anyathā kevalaṃ 'tadabhāve na bhavati' ityupadarśane anyasyāpi tatrābhāve sandigdhamasya sāmarthyam | anyat | tatra samarthaṃ, tadabhāvāt tanna bhūtam |

etannivṛttau punarnivṛttiryadṛcchāsaṃvādaḥ | mātṛvivāho hi tddeśajanmanaḥ piṇḍakharjūrasya deśāntareṣu mātṛvivāhābhāve'bhāvavat | evaṃ hi samarthitaṃ tat kāryaṃ sidhyati |

siddhiṃ tat svasambhavena tatsambhavaṃ sādhyati, kāryasya kāraṇāvyabhicārāt |

avyabhicāre ca svakāraṇaiḥ sarvakāryāṇāṃ sadṛśo nyāyaḥ |

evamasamarthanaṃ kāryahetāvapi sādhanāṅgāvacanaṃ tad vādinaḥ parājayasthānam | asamarthite tasmin kāryatvāsiddherarthāntarasya tadbhāvāpratibaddhasvabhāvasya bhāve tadbhāvaniyamābhāvāt, ārabdhārthāsiddhesarvastutaḥ kāryasyāpyupādāne tadapradipādanāt |

9. [anupalabdhāvapi sādhanāṅgasamarthanam]

anupalabdhāvapi pratipatturupalabdhilakṣaṇaprāptasyānupalabdhisādhanaṃ samarthanam; tādṛśyā evānupalabdhe rasadvyavahārasiddheḥ | anupalabdhilakṣaṇaprāptasya pratipattṛpratyakṣopalabdhinivṛttāvapyabhāvāsiddheḥ |

tatropalabdhilakṣaṇaprāptiḥ svabhāvaviśeṣaḥ kāraṇāntarasākalyaṃ ca | svabhāvaviśeṣo yanna tribidhena viprakarṣeṇa viprakṛṣṭam | yadanātmarūpapritibhāsavivekena pratipattṛpratyakṣapratibhāsarūpam | tādṛśaḥ satsvanyeṣūpalambhapratyayeṣu tathā'nupalabdho'sadvyavahāraviṣayaḥ, anyathā sati liṅge saṃśayaḥ |

10. atrāpi sarvamevaṃvidhamasadvyavahāraviṣaya iti vyāptiḥ, kasyacidasato'bhyupagame tallakṣaṇāviśeṣāt |

na hyevaṃvidhasyāsattvānabhyupagame'nyatra tasya yogaḥ | na hyevaṃvidhasya sataḥ satsvanyeṣūpalambhakāraṇeṣvanupalabdhiḥ | anupalabhyamānaṃ tvīdṛśaṃ nāstītyetā - vanmātranimitto'yamasadvyavahāraḥ, anyasya tannimittasyābhāvāt |

11. sarvasāmarthyaviveko nimittamiti cet | evametat, tasyaiva sarvasāmarthyavivekina evaṃ pratītiḥ, anyasya tatpratipattyupāyasyābhāvāt | tatpratipattau ca satyāmasadvyavahāra itīdaṃ tannimittamucyate |

12. buddhivyapadeśārthakriyābhyaḥ sadvyavahāro viparyaye cāsadvyavahāra iti cet | bhavati buddheryathoktapratibhāsāyāḥ sadvyavahāraḥ, viparyaye'sadvyavahāraḥ |

pratyakṣāviṣaye tu syālliṅgajāyā api kutaścit sadvyavahāraḥ |

asadvyavahārastu tadviparyaye'naikāntikaḥ, viprakṛṣṭe'rthe pratipattṛpratyakṣasya anyasya vā pramāṇasya nivṛttāvapi saṃśayāt |

13. na ca sarve buddhivyapadeśāstadbhedābhedau vā vastusattāṃ vastubhedābhedasattāṃ vā sādhayanti, astsvapi kathañcidatītānāgatādiṣu nānaikārthakriyākāriṣu vā'rtheṣu tadbhāvakhyāpanāya nānaikātmatā'bhāve'pinānaikarūpāṇāṃ vṛtteḥ - rājā mahāsammataḥ prabhavo rājavaṃśasya, saṅkhaścakravartī mahāsammatanirmitasya yūpasyotthāpayitā, śaśaviṣāṇaṃ, rūpaṃ sanidarśanaṃ sapratighaṃ ghaṭaśceti |

14. nahi sanidarśanādiśabdā nānāvastuviṣayāḥ, ekatropasaṃhārāt |

nānāviṣayatve'pyekatropasaṃhārastannimittānāṃ tattatsamavāyāditi cet | āyāse batāyaṃ tapasvī padārthe [padarthaḥ?] patito'nekasambandhinamupakṛtyānekaṃśabdamātmani tebhyaḥ samāśaṃsan ! sa yaiḥ śaktibhedairanekasambandhina mupakaroti tairevānekaṃ śabdaṃ kiṃ notthāpayati ! evaṃ hyanena pramparānusārapariśramaḥ parihṛto bhabati |

nānāśabdotthāpanāsāmarthye nānāsambandhyupakāro'pi mā bhūt, anupakāre hi teṣāṃ tatsambandhitā'pi na sidhyati | ghaṭa ityapi ca rūpādaya eva bahava ekārthakriyākāriṇa ekaśabdavācyā bhavantu, kimarthāntarakalpanayā ?

bahavo'pi hi ekārthakāriṇo bhaveyuḥ, cakṣurādivat | tatsāmarthyakhyāpanāya tatraikaśabdaniyogo'pi syāditi yuktaṃ paśyāmaḥ |

15. na ca niṣprayojanā lokasyārtheṣu śabdayojanā | tatra ye'rthāḥ saha pṛthagvā ekaprayojanāḥ teṣāṃ tadbhāvakhyāpanāya hi ekśabdo niyujyeta yadi, kiṃ syāt ? tadarthakriyāśaktikhyāpanāya niyuktasya samudāyaśabdasyaikavacanavirodho'pi nāstyeva; sahitānāṃ sā śaktirekā, na pratyekamiti |

samudāyaśabda ekasmin samudāye vācye ekavacanaṃ ghaṭa iti |

jātiśabdeṣvarthānāṃ pratyekaṃ sahitānāṃ ca śaktirnānaikā ca śaktiriti, nānaikaśaktivivakṣāyāṃ bahuvacanamekavacanaṃ cecchātaḥ, vṛkṣā vṛkṣamiti [? vṛkṣa iti] syāt |

yadyeṣa niyamo bahuṣveva bahuvacanam ekasminnekavacanamiti |

asmākaṃ tu sāṅketikeṣvartheṣu saṅketavaśāt tāvitya bhiniveśa eva |

16. nāneko rūpādirekaśabdotthāpane samartha iti cet | kiṃ vai puruṣavṛtteranapekṣāḥ śabdānarthaḥ svayamutthyāpayanti, āhosvit puruṣaiḥ śabdā vyavahārārthamartheṣu niyujyante? svayamutthāpane hi bhāvaśaktiḥ, āśaktirvā cintyeta | na ca tadyuktam, puruṣaisteṣāṃ niyoge yatheṣṭaṃ niyuñjīranniti kastatropānambhaḥ ?

nimittaṃ ca niyogasyoktameva |

api ca - yadi na rūpādīnāmekena śabdena sambandhaḥ, kathamekenaiṣā - māśrayābhimatena dravyeṇa sambandha iti kevalamayamasadbhūtābhiniveśa eva |

na vayamekasambandhavirodhādekaṃ śabdaṃ necchāmaḥ, api tvabhinnānāṃ rūpādīnāṃ ghaṭakambalādiṣu nānārthakriyāśabdavirodhāt te ekarūpāḥ samudāyāntarā - sambhāvinīmarthakriyāmeva na kuryuḥ, tena tatprakāśanāyaikenāpi śabdenocyeran |

bhavatu nāma kasyacidiyaṃ vāñchā - bhaveyurekarūpā rūpādayaḥ sarvasamudāyeṣu iti | kimidaṃ parasparaviviktarūpapratibhāsādhyakṣadarśanamenāmupekṣate ?

aniṣṭaṃ cedaṃ rūpādīnā| pratisamudāyaṃ svabhāvabhedopagamāt |

17. yadyanya eva rūpādibhyo ghaṭaḥ syāt kiṃ syāt ?

astu, tasya pratyakṣasya sato'rūpādirūpasya tadvivekena buddhau svarūpeṇa pratibhāsane kimāvaraṇam ?

pratibhāsamānāśca vivekena pratyakṣārthā dṛśyante'pṛthagdeśatve'pigandharasādayaḥ. vātātapasparśādayaścaikendriyagrāhyatve'pi |

idameva ca pratyakṣasya pratyakṣatvaṃ yadanātmarūpādivivekena svarūpasya buddhau samarpaṇam | ayaṃ punarghaṭādiramūlyadānakrayī yaḥ svarūpaṃ ca nopadarśayati, pratyakṣatāṃ ca svīkartumicchati |

18. etena buddhiśabdādayo'pi vyākhyātāḥ, yadi taistatsādhanamiṣyate |

na ca pratyakṣasyānabhibhave rūpānupalakṣaṇam; yena tatsādhanāya liṅgamucyate | apratyakṣatve'pyapramāṇasya sattopagamo na yuktaḥ | tanna rūpādibhyo'nyo ghaṭaḥ evaṃ tāvanna buddhivyapadeśābhyāṃ sattāvyavahāraḥ, sattābhedābhedavyavahāro vā | ata eva na tadviparyayād viparyayaḥ |

19. arthakriyātastu sattāvyavahāraḥ syāt, na sattābhedābhedavyavahāraḥ, ekasyāpyanekārthakriyādarśanāt | yathā pradīpasya vijñānavartivikārajvālāntarotpādanāni | anekasyāpi cakṣurāderekavijñānakriyādarśanāt |

na brūmaḥ - arthakriyābhedamātreṇa sattābheda iti | kiṃ tarhi ? adṛṣṭārthakriyābhedena | yā arthakriyā yasminnadṛṣṭā punardṛśyate sā sattābhedaṃ sādhayati | yathā mṛdyadṛṣṭā satyudakadhāraṇādyarthakriyā ghaṭe dṛśyamānā | adṛṣṭā ca tantuṣu prāvaraṇādyarthakriyā paṭe dṛsyate iti sattābhedaḥ |

sidhyatyevamarthāntaraṃ, tathā'pyavayavī na sidhyati | yathāpratyayaṃ saṃskārasantatau svabhāvabhedo tpatterarthakriyābhedaḥ | araṇinirmathanāvasthādāvivāgneḥ sthūlakarīṣatṛṇakāṣṭhadahanaśaktibhedaḥ, tathā yathāpratyayaṃ svabhāvabhedotpattestantvādiṣvarthakriyābhedaḥ |

etena buddhivyapadeśabhedābhedau vyākhyātau |

20. tatrayaduktam - 'arthakriyātaḥ sattāvyavahārasiddhiḥ, viparyayād viparyayaḥ' iti; satyametat | sa eva tu viparyayo'nupalabdhilakṣaṇaprāpteṣu na sidhyati |

tatra punaridamanicchato'pyāyātam - 'yasyedaṃ sāmarthyamupalabdhilakṣaṇaprāptaṃ sannopalabhyate, so'sadvyavahāraviṣayaḥ, sāmarthyalakṣaṇatvāt sattvasya' iti |

tathāpi ko'tiśayaḥ pūrvakādasya ? na hi svabhāvādarthāntaraṃ sāmarthyam | tasyopalabdhilakṣaṇaprāptasya yo'nupalambhaḥ sa svabhāvasyaiveti pūrvakaiveyamanupalabdhiḥ |

tasmādanena kvacit keṣāñcidasadvyavahāramabhyupagacchatā ato'nupalambhādabhyupagantavyaḥ |

so'nyatrāpi tathāvidhe'viśiṣṭa iti so'pi tathāstu iti | na vā kvacid, viśeṣābhāvāt | vyāptiḥ - sarva evaṃvidho'nupalabdho'sadvyavahāraviṣaya iti |



21. naiva kaścit kvacit kathañcidanupalabdho'pyasadvyavahāraviṣaya iti cet | sarvasya sarvarūpāṇāṃ sarvadā'nivṛtteḥ sarvaṃ sarvatra sarvadā samupayujyeta |

idaṃ ca na syāt - 'idamataḥ', 'nāta idam', 'ihedam', 'iha nedam', 'idānīmidam', 'idānīṃ nedam', 'idamevam' 'idaṃ naivam' iti; kasyacidapi rūpasya kathañcit kvacit kadācid viviktahetorabhāvāt | ananvayavyatirekaṃ viśvaṃ syāt, bhedābhāvāt |

avasthānivṛttipravṛttibhedebhyo vyavastheti cet | nanvata eva sarvaviṣayasyāsadvyavahārasyābhāvānna te sambhavanti, yatastebhyo vyavasthā syāt |

kvacid viṣaye'sadvyavahāropagame sa kuta iti vaktavyam | na hyanupalambhādanyo vyavacchedaheturasti; vidhipratiṣedhābhyaṃ vyavacchede sarvadā'nupalambhasyaiva sādhanatvāt |

anupalambhādeva tadabhyupagame, sa yatraivāsti sarvo'sadvyavahāraviṣaya iti vaktavyam, viśeṣābhāvāt |

22. sarvapramāṇanivṛttiranupalabdhiḥ | sā yatra so'sadviṣaya [ ? so'sadvyavahāra-viṣaya] iṣṭa iti cet | sukumāraprajño devānāmpriyo na sahate pramāṇacintā - parikleśaṃ, yena nātrādaraṃ kṛtavān !

na hyanumānādinivṛttirabhāvaṃ gamayati, vyabhicārāt | na sarvapratyakṣanivṛttiḥ, asiddheḥ |

nātmapratyakṣāviśeṣanivṛttirapi viprakṛṣṭeṣu |

tasmāt svabhāvaviśeṣo yataḥ pramāṇānniyamen sadvyavahāraṃ pratipadyate, tannivṛttistasyāsadvyavahāraṃ sādhayati, tatsvabhāvasattāyāḥ tatpramāṇāsattayā iṣṭeḥ |

na copalabdhilakṣaṇaprāptasyārthasyāpraptyakṣādanyopalabdhiḥ, yenānumānādasyopalabdhiḥ syāt | na ca tadrūpānyathābhāvamantareṇāpratyakṣatā, anyathābhāve ca tadeva na syāt |

api ca - kuta idamamantrauṣadhamindrajānaṃ bhāvena śikṣitam, yadayamajātānaṣṭarūpātiśayo'vyavadhānadūrasthānastasyaiva tadavasthendriyādereva puruṣasya kadācit pratyakṣaḥ, apratyakṣaśca; yena kadācidasyānumānamupalabdhiḥ, kadācit pratyakṣaṃ, kadācidāgamaḥ ! ekasminnevānatiśaye amīṣāṃ prakārāṇāṃ virodhāt |

23. nānatiśayanivṛttyā, [naikātiśayanivṛtyā ?] aparātiśayotpattyā ca tairvyavahārabhedopagamāt |

so'tiśayastasyātmabhūto'nanvaye [ ... nanvayaḥ ?] nivartamānaḥ pravartamānaśca kathaṃ na svabhāvanānātvamākarṣayati, sukhaduḥkhavat | sānvayatve ca kā kasya pravṛttirnivṛttirvā iti yatkiñcidetat |

athavā yadi ca kasyacitsvabhāvasya pravṛttirnivṛttirveti svayamapyabhyanujñāyate, tadetadeva paro bruvāṇāḥ kimiti nānumanyate ?

tasya niranvayopajananavināśopagamāditi cet |

ko'yamanvayo nāma ? bhāvasya janmavināśayoḥ śaktiḥ; sā'styeva prāgapi janmano nirodhādapyūrdhvam | tenāyaṃ nāpūrvaḥ sarvathā jāyate, na pūrvo vinaśyatīti |

yadi sā sarvadā'natiśayā, kimidānīmatiśayavad yatkṛto'yaṃ vyavahāravibhāgaḥ ?

tā avasthā atiśayavatya iti cet, tā avasthāḥ sā ca śaktiḥ kimeko bhavaḥ ? āhosvit nānā ? ?

ekaścet kathamidānīmidamekatrāvibhaktātmani niṣparyāyaṃ parasparavyāhataṃ yokṣyate - janmājanma, nivṛttiranivṛttiḥ, ekatvaṃ nānātvaṃ, pratyakṣatā'pratyakṣatā, arthakriyopayogaḥ anupayogaścetyādi |

24. asti paryāyo'vasthā śaktiriti, tenāvirodha iti cet | vismaraṇaśīlo devānāmpriyaḥ prakaraṇaṃ na lakṣayati | śaktiravasthetyeko bhāvo'vibhāga iti yat ko'yaṃ virodha uktaḥ ?

athāpyanayorvibhāgaḥ, nakaścid virodhaḥ, kevalaṃ sānvayau bhāvasya janmavināśau iti na syāt |

tasmād yasyānvayo na tasya janmavināsau, yasya ca tau na tasyānvayaḥ |

tayorabhedādadoṣa iti ced, anuttaraṃ bata doṣasaṅkaṭamatrabhavān dṛṣṭirāgeṇa pravesyamāno'pi nātmānaṃ| cetayati | abhedo hi nāmaikyam, 'tau' ityayaṃ ca bhedādhiṣṭhāno bhāviko vyavahāraḥ | nivṛttiprādurbhāvayoḥ anivṛttiprādurbhāvau, sthitāvasthitiḥ ityādikaṃ nānātvalakṣaṇaṃ ca kathaṃ yotsyate ?

atha hi bhāvānāṃ bheda etadvirahaścābhedaḥ, yathā - sukhādiṣu śaktyavasthayoccaikātmani | anyathā bhedābhedalakṣaṇābhāvād bhedābhedayoravyavasthā syātsarvatra |

tadātmani prādurbhāvo'bhedaḥ, viparyaye bhedaḥ, yathā - mṛdātmani prādurbhavato ghaṭasya tasmādabhedaḥ, bhedaśca viparyaye sukhaduḥkhayoriti idaṃ bhedābhedalakṣaṇaṃ, tenāvirodha iti cet |

na vai mṛdātmani ghaṭasya prādurbhāvaḥ | kiṃ tarhi ? mṛdātmaiva kaścid ghaṭaḥ, na hyekastrailokye mṛdātmā | prativijñaptipratibhāsabhedaśca dravyasvabhāvabhedāt | evaṃ hyasyāpi sukhādiṣu caitanyeṣu bhedāvagamaḥ samartho bhavati |

yadyeva, bhedaḥ syāt |

satyapyetasmin kasyacidātmano'nvayā devamiti cet | sukhādiṣvapyayaṃ prasaṅgaḥ caitanyeṣu ca |

na ca ghaṭādiṣvapi sarvātmanā'nvayaḥ, avaiśvarūpyasahotpattyādiprasaṅgāt |

na ca ghaṭaṃ mṛdātmānaṃ ca kaścid vivekenopalakṣayati, yenaivaṃ syādidamiha prādurbhūtamiti |

na hyadhiṣṭhānādhiṣṭhāninorvivekenānupalakṣaṇe evaṃ bhavati | na ca śakteḥ śaktyātmani prādurbhāvaḥ iti tasyāḥ svātmano'bhedo na syāt !

25. etenaiva pariṇāmaḥ pratyuktaḥ | yo'pi hi kalpayed - 'yo yasya pariṇāmaḥ sa tasmādabhinnaḥ' iti | na hi śaktirātmanaḥ pariṇāma iti |

kiñcedamuktaṃ bhavati - pariṇāma ityavasthitasya dravyasya dharmāntaranivṛttiḥ, dharmāntaraprādurbhavaśca pariṇāmaḥ |

yattaddharmāntaraṃ nivartate prādurbhavati ca, kiṃ tat tadevāvasthitaṃ dravyaṃ syāt, tato'rthāntaraṃ vā, anyavikalpābhāvat ?

yadi tattadeva, tasyāvasthānānna nivṛttiprādurbhāvāviti kasya tāviti vaktavyam |

avasthitasya dharmāntaramiti ca na sidhyati | na hi tadeva tasyānapāśritavyapekṣābhedaṃ dharmāntaraṃ bhavati |

atha dravyādarthāntaraṃ dharmaḥ, tadā tasya nivṛttiprādurbhāvābhyaṃ na dravyasya pariṇatiḥ | na hyarthāntaragatābhyāṃ syāt nivṛttiprādurbhāvābhyāmarthāntarasya pariṇatiḥ, caitanye'pi prasaṅgāt |

dravyasya dharma iti ca vyapadeśo na sidhyati, sambandhābhāvāt | na hi kāryakāraṇabhāvādanyo vastusambandho'sti |

na cānayoḥ kāryakāraṇabhāvaḥ, svayamatadātmano'tatkāraṇatvāt, dharmasya dravyādarthāntarabhūtatvāt |

arthāntaratve'pi dharmakāraṇatve, arthāntarasya kāryasyotpādanāt dravyasya pariṇāmaḥ itīṣṭaṃ syāt | tadviruddhasyāpi hetuphalasantāne mṛddravyākhye, pūrvakānmṛtpiṇḍadravyāt kāraṇāduttarasya ghaṭadravyasya kāryasyotpattau 'mṛd dravyaṃ pariṇatam' iti vyavahārasyopagamāt |

na ca dharmasya dravyāt tattvānyatvābhyāmanyo vikalpaḥ sambhavati, ubhayathā yena pariṇāmaḥ |

26. na nirvivekandravyameva dharmaḥ, nāpi dravyādarthāntaram, kiṃ tarhi ? dravyasya sanniveśo'vasthāntaram, yathā aṅgulīnāṃ muṣṭiḥ | na hyaṅulya eva nirvivekā muṣṭiḥ, prasāritānāmamuṣṭitvāt |

nāpyarthāntaraṃ, pṛthaksvabhāvānnopalabdhiriti cet | na, muṣṭeraṅguliviśeṣatvāt | aṅgulya eva hi kāścana muṣṭiḥ, na tu sarvāḥ | na hi prasāritā aṅgulyo nirvivekasvabhāvāḥ muṣṭyaṅgulyaḥ, avasthādvaye'pi ubhayapratipattiprasaṅgāt |

yatra cahi khalu vivekaḥ svabhābhūtaḥ, sa eava vastubhedalakṣaṇaṃ sukhuduḥkhavat |

parabhūte ca vivekotpāde'ṅgulyaḥ prasāritā evopalabhyeran | na hi svayaṃ svabhāvādapracyutasyārthāntarotpāde'nyathopalabdhi ratiprasaṅgāt |

nanūktaṃ, 'dravyameva nirvivekamavasthā, nāpi dravyādarthāntaram' iti |

uktamidaṃ, na punaryuktam | na hi sato vastunastattvānyatve muktvā anyaḥ prakāraḥ sambhavati, tayorvastuni paraspara parihāra-sthitilakṣaṇatvenaikatyāgasyāparopādānanāntarīyakatvāt |

aṅgulīṣu punaḥ pratikṣaṇavināśinīṣvanyā eva prasaritaḥ anyā muṣṭiḥ |

tatra muṣṭyādiśabdā viśeṣaviṣayāḥ, aṅgulīśabdaḥ sāmānyaviṣayaḥ, bījāṅkurādiśabdavat, vrīhyādiśabdavacca | tenāṅgulyaḥ prasāritā na muṣṭiḥ |

27. tadyadi prāgasadeva kāraṇe kāryaṃ bhavet, kiṃ na sarvaḥ sarvasmāt bhabvati, na hyasattve kaścid viśeṣa iti ?

nanu sarvatra sattve'pyayaṃ tulyo doṣaḥ - na hi sattve kaścid viśeṣaḥ, viśeṣe vā sa viśeṣa straigunyād bhinnaḥ syāt, tadbhāve viśeṣasyānanvayāt |

sataśca sarvātmanā niḥsvabhāvāvasthāyāmiva kiṃ jāyate ? sādhanavaiphalyaṃ ca, sādhyasya kasyacidabhāvāt |

yasya kasyacidatiśayasya tatra kathañcidasata utpattau so'tiśayastatra asan kathaṃ jāyeta ? jāto vā sarvaḥ sarvasmājjāyeta iti tulyaḥ paryanuyogaḥ |

nātiśayastatra sarvathā nāsti, kathañcitsata eva bhāvāditi cet | yathā nāsti sa prakāraḥ, tatra asan kathaṃ jāyeta ?

28. na ca sarvathā sataḥ kaścijjanmārtha ityuktam | asato'pi kāryasya kāraṇādutpāde yo yajjananasvabhāvastata eava tasya janma, nānyasmāditi niyamaḥ |

tasyāpi sa svabhāvaniyamaḥ svahetorityanādisvabhāvaniyamaḥ |

api ca - yadi mṛtpiṇḍe ghaṭo'sti, kathaṃ tadavasthāyāṃ na paścādvadupalabdhiḥ, tadarthakriyā vā ?

vyakteraprādurbhāvāditi cet | tasyā eva tadarthakriyādibhāve ghatvāt tadrūpasya ca prāgasattvāt kathaṃ ghaṭo'sti ? na hi rūpāntarasya sattve rūpāntaramasti |

na ca rūpapratibhāsavede vastvabhedo yuktaḥ, atiprasaṅgāt |



29. tasmād yaḥ upalabdhilakṣaṇaprāptasvabhāvānupalabdhiḥ sa nāstyeva | na hi tasyatatsvabhāvasthitāvanupalabdhitaḥ, asthitiścātattvam, parasparaṃtathāsthitayoreva [tathāsthitayoriva? ] sukhaduḥkhayoriti vyāptiḥ, asadvyavahāraniścayena anupalabdhiviśeṣasya | tenānupalabdhyā kasyacid vyavacchedaṃ prasādhayatā tasya yathoktopalabdhilakṣaṇaprāptirūpatā darśanīyā |

upadarśyānupalabdhinirdeśāsamarthanaṃ svabhāvānupalabdhau, vyāpakānupalabdhāvapi dharmayorvyāpyavyāpakabhāvaṃ prasādhya vyāpakasya nivṛttiprasādhanaṃ samarthanam |

kāraṇānupalabdhāvapi kāryakāraṇabhāvaṃ prasādhya kāraṇasya nivṛtti prasādhanaṃ samarthanam |

tadviruddhopalabdhiṣvapi dvayorviruddhayorekasya viruddhasyopararśanaṃ samarthanam |

evamanupalabdhau sādhanāṅgasyāsamarthanaṃ sādhanāṅgāvacanam | tad vādino nigrahasthānasamarthane [ ? nigrahasthānam, asamarthane] tasmin vyāpyāsiddheḥ |

30. athavā - sādhyate yena pareṣāmapratīto'rtha iti sādhanaṃ, trirūpahetu-vacanasamudāyaḥ | tasyāṅgaṃ pakṣadharmādivacanam | tasyaika-syāpyavacanamasādhanāṅga-vacanaṃ, tadapi vādino nigrahasthānam | tadavacane heturūpasyaivāvacanam, avacane siddherabhāvāt |

31. [pratijñādīnāmasādhanāṅgatvam]

athavā - tasyaiva sādhanasya yannāṅgaṃ pratijñopanayanigamanādi tasyāsādhanāṅgasya sādhanavākye upādānaṃ vādino nigrahasthānaṃ, vyarthāmidhānāt |

anvayavyatirekavacanayorvā sādharmyavati vaidharmyavati ca sādhanaprayoga ekasyaivābhidhānena siddherbhāvād dvitīyasyāsāmarthyamiti tasyāpyasādhanāṅgasyābhidhānaṃ nigrahasthānaṃ, vyarthābhidhānādeva |

nanu ca viṣayopadarśanāya pratijñāvacanamasādhanāṅgamapyupādeyameva | na, vaiyarthyāt | asatyapi pratijñāvacane yathoktāt sādhanavākyād bhavatyeveṣṭārthasiddhirityapārthakaṃ tasyopādānam |

yadi ca viṣayopadarśanamantareṇa pratīterutpattiḥ, kathaṃ na pratijñā sādhanādayaḥ [sadhanāvayavaḥ? ] ? na hi pakṣadharmavacanasyāpi pratītihetubhāvādanyaḥ sādhanārthaḥ, sa pratijñāvacane'pi tulya iti kathaṃ na sādhanam ?

kevalasyāsāmarthyādasādhanatvamiti cet | tattulyaṃ pakṣadharmavacanasyāpīti tadapi na sādhanāvayavaḥ syāt |

na hi pakṣadharmavacanāt kevalā [kevalāt?] pratipatterutpattiḥ |

etena saṃśayotpattiḥ pratyuktā, pakṣadharmavacanādapi kevalādapradarśite sambandhe saṃśayotpatteḥ |

tasmād vyarthameva sādhanavākye pratijñāvacanopādānaṃ vādino nigrasthānam |

32. athavā sādhanasya siddheryannāṅgam - asiddhaḥ, viruddhaḥ anaikāntiko vā hetvābhāsaḥ tasyāpi vacanaṃ vādino nigrahasthānam, asamarthopādānāt |

tathā sādhyādivikalasya anvayāpradarśitānvayā tairapi [? ananvayāpradarśitānvayāderapi] dṛṣṭāntābhāsasya sādhanāṅgasya [?asādhanāṅgasya] vacanamapi vādino nigrahasthānam asamarthopādānādeva | na hi tairhetoḥ sambandhaḥ śakyate pradarśayitum | apradarśanādasāmarthyam |

33. athavā - siddhiḥ sādhanaṃ, tadaṅgaṃ dharmo yasyārthasya vivādāśrayasya vādaprastāvahetoḥ sa sādhanāṅgaḥ | tadvayatirekeṇāparasyāpyajijñāsitasya viśeṣasyāśāstrāśrayavyājādibhiḥ prakṣepo moṣaṇaṃ [ghoṣaṇaṃ?] ca paravyāmohanānubhāṣaṇa-śaktivighātādihetoḥ, tadapyasādhanāṅgavacanaṃ vādino nigrahasthānam, aprastutābhidhānāt |

ebhiḥ kathāviccheda eva; tathā viśeṣasahitasyārthasya prativādino'jijñāsitatvāt | jijñāsāyāmadoṣḥ | jijñāsitaṃ punararthasyānyasya prasaṅgaparaṃparayā ye ṣa pannādinā (?) bahiḥ prativādinaḥ, prāśnikānāṃ ca nyāyadarśināmiti |



ebhiḥ kathāviccheda eva karaṇīyaḥ | na hi kaścidarthaḥ kvacit kriyamāṇaprasaṅge na prayujyate, nairātmyavādinastu tatsādhane nṛtyagītyāderapi tatra prasaṅgāt |

yathā - pratijñābhidhānapūrvakaṃ kaścit kuryāt - 'nāstyātmā' iti vayaṃ bauddhā brūmaḥ | ke bauddhāḥ ? ye buddhasya bhagavataḥ śāsanamabhyupagatāḥ | ko buddho bhagavān ? yasya śāsane bhadantāśvaghoṣaḥ pravrajitaḥ | ka ḥ punarbhadantāśvaghoṣaḥ ? yasya rāṣṭrapālaṃ nāma nāṭakam | kīdṛśaṃ rāṣṭrapālaṃ nāma nāṭakam ? iti prasaṅgaṃ kṛtvā 'nāndyante tataḥ praviśati sūtradhāraḥ' iti paṭhet, nṛtyed, gāyecca | prativādī taṃ ca sarvaprasaṅgaṃ nānukartuṃ samartha iti parājitaḥ syāt | iti sabhyaḥ sādhusammatānāṃ viduṣāṃ tattvacintāprakāraḥ !



34. na caivaṃ prastutasya paryavasānaṃ sa bhavati [? sambhavati], 'aniścaya phalatvādanārambha eva vādasya |



kathaṃ caiva jayaparājayau ? prativādino'pyananubhāṣaṇasyaivamprakārasya prasaṅgasya vistareṇānubhāṣaṇavyājena sambhavād, aniscitatvācca |

tasmāt pratijñāvacanameva tāvanna nyāyyam | kutaḥ punastatrājijñāsitaviśeṣaprasaṅgopanyāsaḥ, tadvyākhyāprasaṅgavitathapralāpaśca ?

sarvaścāyaṃprakāro durmatibhiḥ śaṭhairnyāyasāmarthyenārthapratipādane'samarthaiḥ pravartitaḥ |

yathā - 'puruṣātiśayapūrvakāṇi tanubhuvanakaraṇādīni' iti pratijñāya tanukaraṇabhuvanavyākhyāvyājena sakalavaiśeṣikaśāstrārthaghoṣaṇam |

'nityaḥ śabdo'nityo vā' iti vāde dvādaśalakṣaṇaprapañcaprakāśanaśāstra praṇetṛ-jaiminipratijñātatattvanityatādhikaraṇaśabdaghaṭānyatarasadvitīyo ghaḥṭa iti pratijñāmuparacayya dvādaśalakṣaṇādivyākhyānam |

sarvo'yaṃ durmatīnāmasāmarthyapracchādanopāyaḥ, na tu satyairastyupetaḥ, tattvaparīkṣāyāṃ phalādipratisaraṇadaṇḍaprayogādīnāmayuktatvāt |

35. bhavatyeva nāṭakādighoṣaṇe'rthāntaragamanāt parājaya iti cet, anyasyāpyajijñāsitasya kiṃ na bhavati ? na hi tasyāpi kācid vivakṣitasādhyadharmasiddhau nāntarīyakatā | yathā hetupratyayapāratantryalakṣaṇasaṃskāraduḥkhatādisiddhimantareṇa nānityatāsiddhiḥ |

tathāvidhastu dharmaḥ pṛthaganukto'pi sādhyadharme'ntarbhāvāt pakṣīkṛta eveti na pṛthagasyopanyāsaḥ, vyākhyānaṃ vā | tasmādevaṃvidhasyāpi tadānīṃ prativādino jijñāsitasyārthasya pratijñāyāmanyatraivopanyāso vyākhyānaṃ vā arthāntaragamanānnigrahasthānameva |

tena jijñāsitadharmamātrameva sādhanāṅgaṃ vācyaṃ, na prasaṅga upakṣeptavyaḥ, tadupakṣepe'tiprasaṅgāt |

evamasādhanāṅgavacanaṃ vādino nigrahasthānaṃ prativādinā tathābhāve pratipādite, anyathā dvayorekasyāpi na jayaparājayāviti |

36. [adoṣodbhāvanaṃ nigrahasthānam]

adoṣodbhāvanaṃ prativādino nigrahasthānam | vādinā sādhane pratyukte'bhyupagatottarapakṣo yatra viṣaye prativādī yadā na doṣamudbhāvayati, tadā parājito vaktavyaḥ |

sādhanadoṣāḥ punaḥ - nyūnatvam, asiddhiḥ, anaikāntikatā, vādinaḥ sādhayitumiṣṭasyārthasya viparyayasādhanam, aṣṭādaśa dṛṣṭāntābhāsāśca | teṣāmanudbhāvanamapratipādanaṃ prativādinaḥ parājayādhikaraṇam |

tat punaḥ sādhanasya nirdoṣatvāt, sadoṣatve'pi prativādino'jñānāt, pratipādanāsāmarthyād vā |

na hi duṣṭa sādhanābhidhāne'pi vādinaḥ prativādino'pratipādite doṣe parājayavyavasthāpanā yuktā, tayoreva parasparasāmarthyopaghātāpekṣayā jayaparājayavyavasthāpanāt |

kevalaṃ hetvābhāsād bhūtapratipatterabhāvāda pratipādakasya jayo'pi nāstyeva | na hi tattvacintāyāṃ kaścicchalavyavahāraḥ |

yadyevaṃ, kiṃnu parājayaḥ, tattvasiddhibhraṃśāt ? na anirākaraṇāt | nirākaraṇaṃ hi tasyānyena parājayaḥ, na siddhyabhāvaḥ, pratiyogyapekṣaṇāt | siddhyabhāvasya sādhanābhāve'satyapi pratiyogini bhāvāt | pratiyoginaśca tannirākaraṇe'sāmarthyāt parājayasyānutpatteraparājayaḥ |

tasmādayamasamarthasādhanābhidhāyyapi pareṇa tathābhāve'pratipādite'parājito vaktavyaḥ |

37. [vāde chalavyavahāraniṣedhaḥ]

chalavyavahāro'pi vijigīṣuṇaṃ vāda iti cet | na, durjanavipratipattyadhikāre satāṃ śāstrāpravṛtteḥ | na hi parānugrahapravṛttā mithyāpralāpārambhāt sotkarṣaparapaṃsanādīn [svotkarṣaparapaṃsanādīn ?] asadvyavahārān upadiśanti | na ca paravipaṃsanena lābhasatkāraślokopārjanaṃ satāmācāraḥ |

nāpi tathāpravṛttebhyaḥ svahastadānena prāṇināmupatāpanaṃ satsammatānāṃ śāstrakāra sabhāsadāṃ yuktam | na ca nyāyaśāstrāṇi sadbhirlābhādyupārjanāya praṇīyante |

tasmānna yogavihitaḥ kaścid vijigīṣuvādo nāma | parānugrahapravṛttāstu santo vipratipannaṃ pratipādayanto nyāyamanusareyuḥ satsādhanābhidhānena, bhūtadoṣodbhāvanena vā |

sākṣipratyakṣaṃ tasyaivānuprabodhāya | tadeva nyāyānusaraṇaṃ satāṃ| vādaḥ - uktanyāye tattvārthī cet pratipadyeta, tadapratipattāvapyanyo na vipratipadyeteti |

tattvarakṣaṇārthaṃ sadbhirupahartavyameva chalādi vijigīṣubhiriti cet | nakhacapeṭaśastraprahārādīpanādibhirapīti vaktavyam ! tasmānna jyāyānayaṃ tattvarakṣaṇopāyaḥ |

sādhanaprakhyāpanaṃ satāṃ tattvarakṣaṇopāyaḥ, sādhanābhāsadūṣaṇaṃ ca | tadabhāve mithyāpralāpādatra paropatāpavidhāne'pi tattvāpratiṣṭāpanāt | anyathāpi nyāyopavarṇane vidvatpratiṣṭhānāt |

tasmāt parānugrahāya tattvakhyāpanaṃ vādino vijayaḥ, bhūtadoṣadarśanena mithyāpratipattinivartanaṃ prativādinaḥ |

38. athavā - yo na doṣaḥ sādhanasya, tadbhāve'pi vādinā tadasādhayitum [tadā sādhayitum ?] iṣṭasyārthasya siddhervighātābhāvāt, tasyodbhāvanaṃ prativādino nigrahādhikaraṇaṃ, mithyottarābhidhānāt | yathā sādhyatayā'niṣṭo'pi vādino dharmaḥ śāstropagamāt sādhya iti tadviparyāsena na virodhodbhāvanam |

'nāstyātmā' iti tava pratijñāpadayorvirodha iti pratijñādoṣodbhāvanaṃ, 'prayatnāntarīyakaḥ śabdo'nityaḥ, prayatnāntarīyakatvād' iti hetordharmaviśeṣatvāt pratijñārthaikadeśa ityasiddhodbhāvanaṃ, sarvāṇi sādharmyavaidharmyasamādīni jātyuttarāṇi ityevamāderdoṣasyodbhāvanamadoṣodbhāvanam | tasya vādinā doṣābhāsatve prakhyāpite prativādī parājito vaktavyaḥ, pūrvapakṣe sādhanasya nirdoṣatvāt |

doṣavati punaḥ sādhane na dvayorekasyāpi jayaparājayau, tattvāprakhyāpanāt, adoṣodbhāvanaṃ ca | apratipakṣāyāṃ ca pakṣasiddhau kṛtāyāṃ jetā bhavati |

tasmājjigīṣatā svapakṣaśca sthāpanīyaḥ, parapakṣaśca nirākartavyaḥ |

nirdoṣe sādhanābhidhāne'pi vādinaḥ prativādinā doṣābhāsa udbhāvite dūṣaṇābhāvatvakhyāpane eva jayaparājayau, nānyathā, bhāvatastattvābhidhāne'pi pratipakṣanirākaraṇena tattvasya prakhyāpanāsāmarthyāt, na prativādinno'pyatra, bhāvato mithyāpratipatteriti |

idaṃ nyāyyaṃ nigrahasthānalakṣaṇamuktamasmābhiḥ |



nyāyamatakhaṇḍanam



39. anyatu na yuktamiti neṣyate | yatredaṃ yathoktaṃ nigrahasthānalakṣaṇaṃ nāsti, tasya nigrahasthānatvamayuktamiti noktamasmābhiḥ |

[1] 'pratidṛṣṭāntadharmābhyanujñā svadṛṣṭānte pratijñāhāniḥ nigrahasthānam' [nyā.sū. 5.2..2] ityatra bhāṣyakāramataṃ dūṣayitvā vārtikakāro yaṃ sthitapakṣamāha, tatraivaṃ brūmaḥ - pratidṛṣṭāntasya yo dharmastaṃ yadā svadṛṣṭānte'bhyanujānāti nigṛhīto veditavyaḥ |

tatra dṛṣṭaścāsāvante ca vyavasthita iti dṛṣṭāntaḥ | svadṛṣṭāntaḥsvapakṣaḥ | pratidṛṣṭāntaḥ pratipakṣaḥ | pratipakṣasya dharmaṃ svapakṣe'bhyanujānan parājitaḥ | yathā 'anityaḥ śabda aindriyakatvād' iti bruvan pratipakṣavādini sāmānyena pratyavasthite āha - 'yadi sāmānyamaindriyakaṃ nityaṃ śabdo'pyevamastu' ityeṣā pratijñāhāniḥ, prākpratijñātasya śabdānityatvasya tyāgāditi |

40. atropagatapratijñātyāgāt pratijñāhānau viśeṣapratiniyamaḥ kiṃkṛto'nena prakāreṇa pratijñāṃ tyajataḥ pratijñāhāniriti |

sambhavati hyanenāpi prakāreṇa hetudoṣodbhāvanādinā pratipakṣasādhanābhidhānena ca svapakṣaparityāgaḥ, parapakṣopagamaśca |

idameva ca pratijñāhāneḥ pradhānaṃ nimittam | evaṃ pratipāditena pratijñā hātavyā, hānau ca parājaya iti |

41. idaṃ punarasambhaddhameva - 'sāmānyaṃ nityamaindriyakam' ityukte 'śabdo'pyevamastu; iti kaḥ svasthātmāsvayamaindriyakatvādanityaḥ śabdo ghatavaditi bruvan sāmānyenopadarśanamātreṇa nityaṃ śabdaṃ pratipadyeta ?

sāmānyasyāpi nityasyaindriyakatve tasyānitye ghaṭe darśanāt saṃśayitaḥ syāt | jātyā pratipadyetāpīti cet | tathapi kiṃ sāmānyopadarśanena ?

evameva nityaḥ śabdaḥ iti vaktavyam, jaḍasya pratipattau vicārābhāvāt |

na ca nityasāmānyopadarśanena taddharmaṃ śabde pratipadyamānena pratipakṣadharmo'bhyanujñāto bhavati | 'anityaḥ śabdaḥ' iti ca vadato nityaśabda ityāñjasaḥ pratipakṣaḥ syāt, na nityaṃ sāmānyamiti |

tasmādaindriyakatvasya nityānityapakṣavṛttervyabhicārādasādhanāṅgasyopādānānnigrahārhaḥ, na pratipakṣadharmānujñyā'nena prakāreṇa pratijñāhāneḥ |

42. [2] 'pratijñātārthapratiṣedhe dharmavikalpāt tadarthanirdeśaḥ pratijñāntaram |' [nyā. sū. 5.2.3] pratijñāto'rtho'nityaḥ śabda aindriyakatvādityeva, tasya hetuvyabhicāropadarśanena pratiṣedhe kṛte dharmabhedavikalpāt sāmānyaghaṭayo sarvagatatvāsarvagatatvadharmavikalpena pratijñāntaraṃ karoti - yathā ghaṭo'sarvagato'nityaḥ evaṃ śabdo'pyasarvagato'nitya iti | etatpratijñāntaraṃ nāma nigrahasthānaṃ sādhanasāmarthye'pyaparijñānāt | sa hi pūrvasyāḥ 'anityaḥ śabda' iti pratijñāyāḥ sādhanāttadā yām 'asarvagataḥ śabda' iti pratijñāmāha, taddarśanāya taddarthanirdeśa ityāha | tadarthaḥ pūrvoktasādhyasiddhyarthaḥ | uttarapratijñānirdeśastadarthanirdeśaḥ | na ca pratijñā pratijñāntarasādhane samarthā, iti nigrahasthānam

43. atrāpi naivaṃ bruvatā pratijñāntaraṃ pūrvapratijñāsādhanāyoktaṃ bhavati | kiṃ tarhi ? viśeṣaṇam | aindriyakatvasya hetoḥ sāmānye vṛttyā vyabhicāra udbhāvite'sarvagatatve satyaindriyakatvasyahetorviśeṣaṇopādāne vyābhicāraṃ pariharati, na punaḥ pratijñāntaramāha; asarvagatatvasya śabde siddhatvāt, pratijñāyāśca sādhyanirdeśalakṣaṇatvāt |

yadapyuktaṃ - 'pūrva pratijñāsādhanāyottarāṃ pratijñāmāha' iti, tadapyuktam | na hi pratijñā pratijñāsādhanāyocyamānā pratijñāntaraṃ bhavati | kiṃ tarhi ? hetvāderanyatamaḥ sādhyasādhanāyopādānāt | sādhananirdeśaḥ sa syāt, na sādhyanirdeśaḥ |

udāharaṇasādharmyādeśca hetulakṣaṇasyāsarvagatatve bhāvāt, pratijñālakṣṇasya cābhāvāt | hetutvamasarvagatatve prayuktaṃ na pratijñāntaram |

44. atyantāsambaddhaṃ cedaṃ - pratijñāṃ pratijñāsādhanāyāheti | yo hi prāk pratijñāmuktvā hetūdāharaṇādikaṃ vaktuṃ jānāti, sa kiñcidanukramaṃ [kañcidanukramaṃ ?] sādhanasya jānātyeva hi | jānan kathamavikalāntaḥkaraṇaḥ pratijñāmeva pratijñāsādhanāyopādadīta ?

upādadatā cānena pratijñāmātreṇa siddhiriṣṭā bhavati | tataśca na prāgapi hetuṃ brūyāt |

evaṃprakārāṇāmasambaddhānāṃ parisaṃkhyātumaśakyatvāt lakṣaṇaniyamo'pyasambadaddha eva - pratijñāntarābhidhāne pratijñāntaraṃ nāma nigrahasthānamiti | evamprakārāṇāmekameva lakṣaṇaṃ vācyaṃ syāt |

na caivaṃvidhaḥ kaścid vivādeṣu dṛṣṭapūrvo vyavahāro yena tadarthaṃ yatnaḥ kriyate | na ca bālapralāpānuddiśya śāstraṃ pravartate | pravṛttau ca kā niṣṭā, teṣāmaniṣṭhānāt ?

45. dṛśyate ca viduṣāmapi nātinirūpaṇādasiddhābhidhānamiti vyavahāradarśanāt tādṛśaṃ parājayādhikaraṇaṃ vyavasthāpyate | tasmādihāpi yadi nivṛttākaṃkṣe vādini paro'naikāntikatāmudbhāvayed, asādhanāṅgasyānaikāntikasyābhidhānānnigrahasthānaṃ vādinaḥ |

evaṃ yadi prativādī satsāmānyamaindriyakaṃ nityaṃ ca pramāṇena pratipādayituṃ śaknuyāt anuddiśyāpramāṇakaṃ śāstropagamaṃ, pramāṇenaiṣāmarthānāmapratipādanena bhūtadoṣodbhāvanametat | na kaścitparājayaḥ, abhyupagamamātreṇa vastusiddherabhāvāt, prativādinā doṣasyāpratipāditatvāt |

pramāṇairasamarthitasādhanābhidhānāt tu jetā'pi na bhavatīti |

anityākāṃkṣe [? anivṛttākāṃkṣe] punarvādini na kaścad doṣoḥ, viśeṣaṇābhidhānena hetoḥ samarthanopakramāt |

46. [3.] "pratijñāhetvorvirodhaḥ pratijñāvirodhaḥ |" [nyā.sū.5 2. 4.] yathā 'guṇavyatiriktiṃ dravyam; iti pratijñā, 'rūpādibhyo'rthāntarasyānupalabdheḥ iti hetuḥ, so'yaṃ pratijñāhetvorvirodhaḥ | etenaiva pratijñāvirodho'lapyuktaḥ, yatra pratijñā vacanena [svavacanena? virudhyate | yathā - śramaṇā garbhiṇī, nāstyātmeti vā |

hetuvirodho'pi, yatra pratijñayā heturvirudhyate | yathā - 'sarvaṃ pṛthak, samūhe bhāvaśabdaprayogād' iti |

etena pratijñayā dṛṣṭāntavirodho vyākhyātaḥ |

47. hetośca dṛṣṭāntādibhirvirodhaḥ, pramāṇavirodhaśca pratijñāhetvorvaktavyaḥ |

yaḥ parapakṣaṃ svasiddhena gotvādinā vyabhicārayati, tad viruddhamuttaraṃ veditavyam |

svapakṣānapekṣaṃ ca | yaṃ ca svapakṣānapekṣaṃ hetuṃ prayuṅkte - 'anityaḥ śabdaḥ aindriyakatvād' iti, tasya svasiddhasya gotvāderanityavirodhād viruddhaḥ | iti parapakṣeṣvasiddhena gotvādinā'naikāntikacodanāviruddhaḥ |

ubhapakṣasampratipannastvanaikāntikaḥ | yadubhayapakṣaṃ [yadubhayapakṣa-?] pratipannaṃ vastu tenānaikāntikacodanā iti |

48. atrāpi pratijñārthaḥ, sādhanavākye prayogapratiṣedhāt | tadāśrayastatkṛto vā hetudṛśṭāntayorna virodha iti na pratijñāvirodho nāma kiñcinnigrahasthānam |

syādetat | asatyapi pratijñāprayoge gamyamāno'pi pratijñāhetvorvirodho bhavati | yathā - rūpādibhyo'rthāntarasyānupalabdhistad guṇavyatiriktam, nopalabhyate ca rūpādibhyo'rthāntaraṃ dravyam | ityukte'pi gamyata eva sādhyasādhanayorvirodhaḥ - kathaṃ tato'rthāntarasyānupalabdhiḥ, tadvyatirekaśceti |

satyaṃ, syādayaṃ virodhaḥ, yadi hetuḥ sādhyadharmaviparyayaṃ sādhayet | yadi hyupalabdhilakṣaṇavyāptatvena [hyupalabdhilakṣaṇaprāptatveva ?] upagatasya sato dravyarūpādipratibhāsavivekena svapratibhāsānupalabdhistasya tadvyatireke nāsti [tadvyatirekeṇāsti ?] iti iṣṭavyatirekaviparyayasādhanād viruddho heturasmābhirukta eveti | bhavatyevedaṃ nigrahādhikaraṇaṃ, yadyevaṃvidhaḥ pratijñāhetoḥ [? pratijñāhetvoḥ] virodha iṣṭaḥ | atha punarasyopalabdhilakṣaṇaprāptirlupyate, tadā na kaścit pratijñāhetoḥ [? pratijñāhetvoḥ] virodhaḥ, vyatiriktānāmapi bhāvānāṃ kutaścid viprakarṣiṇāṃ tadvyatirekeṇānupalabdhāvapi vyatirekasya bhāvāt |

49. yaduktaṃ - 'svavacanapratijñāyāḥ [? pratijñāyāḥ] svavacanavirodhe pratijñāvirodhaḥ' iti tatredameva nigrahādhikaraṇam, asādhanāṅgabhūtāyāḥ pratijñāyāḥ sādhanavākye prayogaḥ, na virodhaḥ, tadadhikaraṇatvāt |

yadi pratijñānapekṣoḥ virodhaḥ syāt, syāt parājayāśrayaḥ | pratijñādhikaraṇatve punastatprayogakṛta eva parājayaḥ, asya prastāvopasaṃhārāvasānatvād vyarthaṃ virodhodbhāvanam, parājitaparājayābhāvād bhasmīkṛtānalavat |

ye tu kecid vicāraprasaṅgeṣu ekatra sādhye bahavo hetava ucyante, teṣa| vikalpena tatsādhyasādhanāya vṛtteḥ sāmarthyam, anyathā dvitīyasya vaiyarthyāt |

yadi hi tatrāpyekaprayogamantareṇāparasya prayogo na sambhavet, na tadā dvitīyasya kaścit sādhanārthaḥ, pratītapratipādanābhāvāt |

tasmānna pratijñāyāḥ svavacanavirodho nāma kiñcinnigrahasthānam |

na ca 'nāstyātmā' ityatra kaścit pratijñāvirodhaḥ nāstyātmaśabdārthasya bhāvopādānatvaniṣedhāt | sabdārthaniṣedhe hi virodhaḥ syāt | na ca svalakṣaṇaṃ śabdārtha iti |

50. yaḥ punaḥ pratijñāyā bādhanāddhetuvirodha uktaḥ, yathā - 'sarvaṃ pṛthak samūhe bhāvaśabdaprayogāt' iti | nātra pratijñāprayogaḥ, nāpi hetoḥ, yena virodhaḥ syāt | kiṃ tarhi ? pratipāditārthopadarśanenopasaṃhāravacanametasmāt [... vacanametatsyāt ? |

anyaireva hetubhiḥ śabdasyaikaviśeṣānabhidhānam, anekārthasāmānyābhidhānaṃ ca pratipādya sarvasya śabdārthasya nānārtharūpatayaikavastuviśeṣasvabhāvatā'bhāvamupadarśayan śabdārthamadhikṛtya sarvaṃ pṛthagiti brūyāt |

etena tadvirodhaḥ pratyuktaḥ |

51. dṛṣṭāntopadarśanaṃ caitad - 'anityaḥ śabdaḥ kṛtakānityatvād; |

yathā kvacid arthe vipratipattau prasiddhamanekārthasāmānye śabdaprayogamupadarśya pratipāditavipratipattisthānaḥ sāmānyenopasaṃharati - sarvaṃ pṛthagiti |

yadi dṛṣṭāntaprayogaḥ, kimṛjunaivatatprayogakrameṇa na prayuktaḥ, vipratipattiviṣayaśca kiṃ na darśita iti cet |

na, samāsanirdeśāt | evamapi prayogadarśanād, asādhanavākyatvācca |

ata eva na pratijñayā hetorbādhanam | na caikameva kiñcinnāstīti bruvāṇaḥ kaścit tatsamuccayarūpamekaṃ ca samūhamicchati, yena virodhaḥ syāt |

yo'pi ''yugapat kaṅkena yogād' ityādinā paramāṇorbhedamāha, na tasyāpyekaḥ samuccayarūpaḥ sādhayitumiṣṭaḥ | kiṃ tarhi ? abhāva eva, ekānekapratiṣedhāt | ataḥ so'pi na samūhastasyeṣṭo na tatra śabda iti na virodhaḥ |

52. na viruddho'yaṃ pūrvakāt pratijñāhetuvirodhāt bhidyate, yena pṛthagucyeta |

tatra hetupratijñayorbādhanam, iha pritijñayā hetorityasti bheda iti cet | arthavirodhe hi hetupratijñayorbādhyabādhakabhāvaḥ syāt | 'sarvārthavirodho dviṣu' iti yamapi [yadapi?] parasparaṃ bbādhakam, ekārthasannidhāvaparārthāsambhavāt, tatra hetupratijñayoḥ sahapṛthagvā bādhodāharaṇayorna kaścidarthabhedaḥ |

53. api cāyaṃ viruddho vā sati hetuprayoge vyadhikaraṇatvādasiddha ityasiddhatā hetornigrahasthānam | sa khalūcyamāna evātaddharmatayā pratīto vaktuḥ parājayamānayati | parājite tasmiṃstadarthavirodhacintayā na kiñcit |

api ca - sarvatrāyaṃ pratijñāhetvorvirodhaḥ sambhavan dvayīṃ doṣajātimabhipatati viruddhatāmasiddhatāṃ ceti |

viruddhatā siddhe hetordharmiṇi bhāve sādhyadharmaviparyaya eva, bhāva pratijñāvirodhāt |

asiddhatāpunardharrmiṇi pratijñātārthasiddhau, viruddhayoḥ svabhāvayoḥ ekatrāsambhavāt, na cānyathā virodhaḥ |

asiddhe dharmasvabhāve'bhihitayorhetupratijñātārthayorvirodhād virodhasambhava iti cet |

apramāṇayoge tūbhayordharmiṇi saṃśayaḥ | tathā sati hetordharmiṇi bhāvasaṃśaye'siddhataiva hetudoṣa ityasiddhaviruddhābhyāmanyo na pratijñayā virodho nāma parājayahetuḥ |

asiddhaviruddhe ca hetvābhāsavacanādevokte iti na pṛthak pratijñāvirodho vaktavya iti |

54. ubhayāśrayatvād virodhasya vivakṣāto'nyataranirdeśa iti cet | syādetat | pratijñāhetvorvirodha iti pratijñāhetū āśrityobhayāśrayo bhavati | tatra yadā pratijñāvirodho vivakṣitastadā pratijñāvirodha ityucyate, yadā pratijñāyā hetorvā virodhastadā viruddho heturiti | ataḥ pratijñāvirodhaḥ, hetuvirodho vā ityadoṣoḥ |

tatra hetorudāharaṇam - nityaḥ śabdaḥ utpattidharmakatvāditi | pratijñāvirodhasya - nāstyātmeti | pratijñāhetvoḥ parasparaviruddhodāharaṇam - guṇavyatiriktamityādi | pratijñayā hetuvirodhodāharaṇam 'nāstyeko bhava' ityādikam iti | na, sarvahetvapekṣasya virodhahetvābhāsānatikramāt, yathoktaṃ prāk |

anapekṣe ca kevale svataḥ prativirodhe [pratijñāvirodhe ?] vivakṣite pratijñāhetvorvirodha iti hetugrahaṇamasambaddham |

na cotpattidharmatvānnityamityatrāpi hetuvirodho yuktaḥ | pratijñayā hi hetorbādhane hetuvirodhaḥ, iha tu hetunā pratijñā bādhyate iti pratijñāvirodho yuktaḥ |

ubhayāśraye'pi virodhe bādhyamānavivakṣayā tadvirodhavyavasthāpanāt |

55. yadapyuktam - etena pratijñayā dṛṣṭāntavirodhādayo'pi vaktavyā bhaṇḍālekhyanyāyeneti, tatrāpi pakṣīkṛtadharmaviparyavati dṛṣṭānte virodhaḥ syāt | viruddhe ca dṛṣṭānte yadi pakṣadharmasya vṛttirananyasādhāraṇā prasādhyate viruddhastadā hetvābhāsaḥ |

sādhāraṇāyāmaprasādhite vā tadvṛttiniyame'naikāntikaḥ | avṛttau vā'sādhāraṇaḥ |

viruddhadṛṣṭāntāvṛttau viparyayavṛttau ca na kaścid hetudoṣaḥ, dṛṣṭāntavirodhaśca pratijñāyā iti cet |

na, tadāpi saṃśayahetutvānativṛtteḥ | dṛṣṭāntavirodho hi pratijñāyāḥ sādharmye doṣo na vaidharmye, abhimatatvāt |

sādharmyadṛṣṭānte ca viparītadharmavati vastutaḥ sādhyāvyabhicāre'pi hetornāvyabhicāradharmatā śakyā darśayitumiti nāpradarśitāvinābhāvasambandhāt hetorniścayaḥ | tanna pratijñayā dṛṣṭāntavirodho hetvābhāsānativartate |

56. ubhayathā'pi doṣo'stviti cet | na | na hetudoṣasya prāk prasaṅgena parājitasya doṣāntarānpekṣaṇāt |

viśeṣeṇa sādhanāvayavānukramaniyamavādinaḥ | udāharaṇasādharnyaṃ hetulakṣaṇaṃ viruddhe dṛṣṭānte na sambhavatīti prākprayuktasya hetordoṣeṇa parājaya iti nottaradṛṣṭāntāpekṣayā virodhaścintāmarhati |

hetorapi dṛṣṭāntavirodhe'sādhāraṇatvaṃ viruddhatvaṃ vā, vaidharmye yadi vṛttiḥ syāt |

pramāṇavirodhe tu hetoryathā - 'na dahano'gniḥ saityāt' ityādi hyasiddho hetvābhāsaḥ |

pratijñāyā pramāṇavirodhaḥ svavacanavirodhena vyākhyātaḥ iti sarve evaite sādhanavirodhe hetvābhāseṣvantarbhavantīti hetvābhāsavacanenaivoktāḥ |



57. yattu viruddhamuttaraṃ parapakṣe svasiddhena gotvādinānaikāntikacodaneti, tadasambaddhameva | yadi hi svasiddhena gotvādinā parasya vyabhicārasiddhimākāṅkṣeta, tasya tatsvapakṣaviruddhaṃ nābhimatamiti virodho yujyeta | sa hi svayaṃ pratipanne gotve hetuvṛtteḥ saṃśayāno'pratipattimātmanastathā khyāpayati |

sa ca hetuḥ satyasati gotve'prasādhitasādhanasāmarthyaḥ saṃśaye hetutvādanaikāntika eva |

prasādhite tu sāmarthye gotve'vṛttyā hetau na saṃśaya eva, sarvasaṃśayaprakārāṇāṃ parihāreṇa samarthanāt |

etena svapakṣānapekṣahetuprayogasyānaikāntikatā vyākhyātā | so'pi svābhimatanityagotvavṛttihetumanityatve bruvāṇo'samarthatayā'sādhanāṅgatayā saṃśayahetumevāheti |

yatpunaruktam - ubhayapakṣasampratipannena vastunā'naikāntikacodaneti, tatrāpyavaśyaṃ saṃśayahetutvamukhenaivānaikāntiko vaktavyaḥ | tadasamarthite'nyatrāpi tulyamiti nobhayasiddhetarayoranaikāntikatvaviśeṣaḥ |

58. yadapyuktaṃ - 'dṛṣṭāntābhāsā hetvābhāsapūrvakatvāt tadabhidhānenaivoktā iti na pṛthag nigrahasthāneṣūktāḥ' iti tadapyavayavāntaravādino'yuktam | yo'vayavāntaraṃ dṛṣṭāntahetoḥ [dṛṣṭāntaṃ hetoḥ? ] āha tasya na hetvābhāsoktyā dṛṣṭāntābhāsoktirvyāpyā, tadvacanena gamyamānsya tasmāt sādhanāntarābhāvaprasaṅgāt |

dṛṣṭāntābhāsānāṃ hetvābhāse'pyantarbhāvād dṛṣṭāntasyāpi hetāvantarbhāva iṣṭo bhavati | tathā ca na dṛṣṭāntaḥ pṛthaksādhanāvayavaḥ syād, apṛthagvṛtteḥ |

yo dṛṣṭāntasādhyo'rthastasya hetāvantarbhāvāddhetunaiva sādhita iti na dṛṣṭāntasya pṛthak kiñcitsāmarthyam |

api ca - na kiñcit pūrvapakṣavādino hetvābhāsāsaṃsparśe nyāyyaṃ nigrahasthānamastīti tatsambhandhīni sarvāṇyeva hetvābhāsatāvacanenaiva uktānīti na pṛthagvācyāni syuḥ |

arthāntaragamanāderapi hetoraśāmarthye eva sambhavāt | na hi samarthe hetau sādhye ca siddhe'rthāntaragamanaṃ kañcidārabhate, asamarthasya mithyāpravṛtteriti

59. [4] "pakṣapratiṣedhe pratijñātārthāpanayanaṃ pratijñāsaṃnyāsaḥ |" [nyā. sū.5.2.5] yaṃ pratijñātamartham ' anityaḥ śabdaḥ eindriyakatvād' iti sāmānyavṛttyā hetorvyabhicārapradarśanena saḥ pratiṣedhe kṛte, 'ka evamāha-anityaḥ śabdaḥ' iti parityajati, tasya pratijñāsaṃnyāso nāma nigrahasthānamiti |

atrāpi yadyudbhāvite'pi hetorvyabhicāre na sapakṣaṃ [svapakṣaṃ parityajati?[, kiṃ na gṛhyeta ? anigṛha ta [?anigṛhīta] eva hetvābhāsābhidhānāditi cet |

kimidānīmuttarapratijñāsaṃnyāsāpekṣayā tasya tadevādyaṃ nigrahasthānamiti kimanyairaśaktaparicchedaiḥ klībapralāpapraceṣṭitairupanyastaiḥ ? evaṃ hi atiprasaṅgaḥ

syāt | pakṣapratiṣedhe tūṣṇīmbhavatastūṣṇīmbhāvo nāma nigrahasthānam, prapalāyamānasya prapalāyitaṃ nāmeti evamādyapi vācyaṃ syāt | tasmādetadapi asambaddhamiti |

60. [5.] 'aviśeṣokte hetau pratiṣiddhe viśeṣamicchato hetvantaram |" [nya.sū.5.2.6.] nidarśanam - 'ekaprakṛtīdaṃ vyaktaṃ, parimāṇāt, mṛtpūrvakāṇāṃ śarāvaprabhṛtīnaṃ dṛṣṭaṃ parimāṇam' iti |

asya vyabhicāreṇa pratyavasthānam - nānāprakṛtīnāmekaprakṛtīnāṃ ca dṛṣṭaṃ parimāṇamiti |

evaṃ pratyavasthita āha - ekaprakṛtisamanvayaprakārāṇāṃ pariṇāmadarśanāt [parimāṇadarśanāt?] sukhaḥduḥkhamohasamanvitaṃ hīdaṃ sarvaṃ vyaktaṃ parigṛhyate [parimitaṃ gṛhyate?] | tasya prakṛtyantararūpasamanvayābhāvo'sati [? prakṛtyantararūpasamanvayābhāve sati] ekaprakṛtikatvamiti tadaviśeṣokte hetau pratiṣedhaṃ bruvato hetvantaraṃ bhavati | sati hetvantarabhāve pūrvasya hetorasādhakatvānnigrahasthānam |

atrāpi pūrvasyaiva hetoranaikāntikasyābhidhānānnigṛhīte hetvantaracintā kvopayujyate ? yadi prāksādhanavādī hetumanaikāntikamuktvā dattottarāvasaraḥ tenaiva nigṛhyate | adattottarāvasaro hetvantarābhidhāne'pi na nigrahamarhati, avirāmāt |

61. [6.] "prakṛtādarthādapratibaddhārthamarthāntaram" [nyā.sū. 5.2.7.] yathoktalakṣaṇe pakṣapratipakṣaparigrahe hetutaḥ sādhyasiddhau prakṛtāyāṃ kuryāt-nityaḥ śabdo'sparśatvāditi hetuḥ | hetuśca nāma hinoterdhātostuśabde pratyaye kṛdantaṃ padam | padaṃ ca nāmākhyhātopasarganipātā iti prastutya nāmādīni vyācaṣṭe | | idamarthānantaraṃ nāma nigrahasthānam, abhyupagatārthāsaṅgatatvāditi |

nyāyyametannigrahasthānaṃ, pūrvottarapakṣavādinoḥ pratipādite doṣa prakṛtaṃ parityajyāsādhanāṅgavacanamadoṣodbhāvanaṃ ca | sādhanavādinā hyupanyastasādhanasya samarthane



kartavye tadakṛtvā parasya prasaṅgenāprasaṅgena vā'tannāntarīyakasyābhidhānamuttaravādino'pi doṣodbhāvanamātrādaparasyopakṣepa iti |



62. [7.] "varṇakramanirdeśavannirarthakam |" [nyā. sū.5.2.8] yathā 'nityaḥśabdo jabagaḍatvāt jhabhaghaḍhavad' iti | sādhanānupādānāt nigṛhyate iti |



idamapyasambaddham | na hi varṇakramanirdeśasiddhāvānarthakyaṃ yadeva kiñcidasādhanāṅgasya vacanaṃ tadevānarthakaṃ; sādhyasiddhyupayogino'bhidheyasyābhāvāt, niṣprayojanatvācveti | prakāraviśeṣopādānamasambaddham |



vaterupādānādadoṣa iti cet | syādetat varṇakramanirdeśavaditi vatiratropāttaḥ so'nyadāpi [so'nyadapi?] ananurūpaṃ gṛṇhāti ityadoṣaḥ iti |



na| arthāntārādernigrahasthānasyāvacanaprasaṅgāt | evaṃ hi tā nirarthakā vācyā nirarthakenaivābhidhānāhitam [nirarthakenaivābhidhānāt ?] |



na sādhyasiddhau anarthakaṃ nirarthakaṃ, yasya naiva kaścidarthastannirarthakamiṣṭamiti cet |



yasya kasyacidavādino'pi hi nirarthakābhidhāne kiṃ na nigrahaḥ ? nigrahanimittāviśeṣāt |

na; tasyehāprastāvāditi cet |



āyātamiha - yo nirarthakaṃ bravīti, tasya tenaiva nigraha iti | tattunyaṃ sarvasyāsādhanāṅgavādina iti | sa sarvo nirarthakābhidhāno'pyanenaiva nigrahasthānena nigrahārhaḥ |



na ca varṇakramanirdeśaḥ sarvatra nirarthakaḥ; kvacitprakaraṇe tasyāpyarthavattvāt | tasmādatraivāsyānarthakyāt nigrahasthānatvam | api cānyadidamucyate - 'varṇakramanirdeśo nigrahasthānam' iti; kapolavāditakaṃkṣyaghaṭṭitakamityevamādīnāmapi vācyatvāt |



63. [8.] "parṣatprativādibhyāṃ trirabhihitamapyavijñātārtham |" [nya. sū. 5.2.9] yadvākyaṃ parṣadā prativādinā ca trirabhihitaṃ na vijñāyate kliṣṭaśabdamapratīta - prayogamatidrutoccāritamityevamādinā kāraṇena tadavijñātārthamasāmarthyasaṃvaraṇāya prayuktaṃ nigrahasthānamiti |

nedaṃ nirarthakād bhidyate; sapadiprakṛtārthasambaddhaṃ gamakamevakuryāt, nāsyāsāmarthyaṃ, na ca jāḍyāt parṣadādayo na pratipadyante iti na vidvānnigrahamarhati |



parṣatpratibhāsaparikalpyārhavacanāt nigrahārha eveti cet | nyāyavādino jāḍyāduktamajānan kiṃ na prativādī nigṛhyate ? jāḍyāt parṣadādeḥ avijñātapratipādanasāmarthya iti vijetā na syānna nigrahārhaḥ | asambaddhābhidhāne nirarthakameveti na pṛthak vivakṣitārthaṃ [vivakṣitam avijñātārthaṃ ?] nāma nigrahasthānamiti |



64. [9.] " paurvāparyāyogādapratibaddhārthamapārthakam |" [nyā. sū. 5.2.10] yatrānekasya padasya vākyasya vā paurvāparyeṇa yogo nāstītyasambaddhārthatā gṛhyate, tatsamudāyārthāpāyād apārthakaṃ daśadāḍimādivākyavat | idaṃ kila padānām asambaddhāt [asambandhāt ?] asambaddhavarṇāt nirarthakāt pṛthaguktam |

nanvevamasambaddhavākyamapi pṛthag vācyam; nobhayasaṅgrahādapārthakaṃ yuktam; nirarthakasya saṃgrahaprasaṅgāt |

evaṃvidhācca viśeṣasamāśrayāt pṛthag nigrahasthānalakṣaṇapralapane'tiprasaṅgo'pyuktaḥ | na ca saṅgrahanirdeśe kañciddoṣaṃ paśyāmaḥ | prabhede vā guṇāntaramiti yatkiñcidetat |

65. [10] "avayavaviparyāsavacanamaprāptakālam |" [nyā.sū. 5.2.11] pratijñādīnāṃ yathālakṣaṇamarthavaśāt kramaḥ, tatrāvayavānāṃ viparyayeṇābhidhānaṃ nigrahasthānam |

na; evamapi siddheriti cet | na; prayogāpetaśabdatulyatvāt | yathā- gaurityasya padasyārthe goṇīti prayujyamānaṃ padaṃ kakudādimantamarthaṃ pratipādayatīti na śabdārthākhyānaṃ vyartham | anena ca padena gośabdameva pratipadyate, gośabdat kakudādimantamartham, tathā pratijñādyavayavaviparyayeṇānupūrvīṃ pratipadyate, ānupūrvyā cārthamiti | tathā hi pūrvaṃ karmopādīyate mṛtpiṇḍādikaṃ loke, tataḥ karaṇam iti |



66. tadetadunmattakasyonmattakasaṃvarṇanamiva prayogāpetaśabdavadetaditi | yadi goṇīśabdāt kakudādimatyarthe pratītiśabdānvākhyānaprayatnena [? pratītiḥ, śabdānvākhyānaprayatne na] arthaṃ paśyāmaḥ |

goṇīśabdasyārthapratipādane'sāmarthyāt | satyaṃ dṛṣṭā, na tu sākṣādityuktam

nanu goṇīśabdādapi loke pratītirdṛṣṭā | satyaṃ dṛṣṭā, na tu sakṣādityuktam |



uktametanna punaryuktaṃ; strīśūdrāṇāmubhayapratīterabhāvāt | yaḥ khalu ubhayaṃ vetti, śabdamapaśabdaṃ ca, sa eva pratipadyate | yastu nakkaśabdaṃ mukkaśabdameva vā vetti, na nāsāśabdaṃ, sa kathamapaśabdācchabdaṃ pratipadetat, tato'rthaṃ pratipadyeta ?

dṛṣṭā cānubhayavedino'pi pratītiriti |

na paramparayā pratītiḥ, arthe'samarthasya śabdo'pi pratītijananāsāmarthyācca |

na hyarthe'pi vācakatvaṃ nāmānyadeva, anyatra tadviṣayapratītijananāt |

apaśabdaścecchabde pratītiṃ janayed, artha eva kiṃ na janayati ? na hyetasyārthāt kañcid bhedaṃ paśyāmaḥ, yena taṃ pariharet |

akṛtasamayasya śabde'pyapratītijananācca |

na hyayamapaśabdaḥ śabde'pi svabhāvataḥ pratītiṃ janayati, adarśanāt samaya eva tu janayet | samayavaśāt pravartate |

evaṃ hi pratipattiparamparāpariśramaḥ parihṛto bhavati |



67. viparyayadarśanācca | śabdādarthamapratipadyamānā apaśabdaireva jñānaṃ vyutpadyamānā loke dṛsyante iti vyarthaṃ śabdānuśāsanam |

na vyarthaṃ, saṃskṛtaśabdavyutpattyarthamiti cet | ko'yaṃ śabdānāṃ saṃskāraḥ ? na hyeṣāṃ prajñābāhuśrutyādikaṃ saṃskāraṃ pasyāmaḥ |

nāpyeṣāmekāntena śravyatā | nāpyarthapratyāyane kaścidatiśayaḥ |

na dharmasādhanatā, mithyāvṛtticodanebhyaḥ saṃskṛtebhyo'pyadharmotpatteḥ |

anyebhyo'pi viparyayeṇa dharmotpatteḥ | śabddsya suprayogādeva svargamodanaghoṣaṇā vacanamātram | na caivaṃvidhānāgamānādriyante yuktijñāḥ |

na ca dānādidharmasādhanacodanāśūnyakevalaśabdasuprayogāt nagapātam iti bruvāṇasya kasyacinmukhaṃ vakrī bhavati | tasmānna saṃskṛto nāma kaścicchabdaḥ |



śiṣṭaprayogaḥ saṃskāra iti cet | ke śiṣṭāḥ ? ye viditavedyādiguṇayuktāḥ | kaḥ punareṣāṃ guṇotkarṣānapekṣo'līkanirbandho yatte'mūneva śabdān prayuñjate nāparān ? na cātra kaścicchabde 'parokṣaḥ sākṣī, yata idameva prayuñjate nāparān śiṣṭā iti niścinumaḥ |

nanvevaṃ [na tvevaṃ ?] vayaṃ guṇātiśayamapasyantaḥ saṃskāraṃ keṣāñcicchabdānāmanumanyāmahe, tadanvākhyānaṃ [tadanvākhyāne ?] yatnaṃ vā; guṇātiśayābhāvāt | vedarakṣādikaṃ cāprayojanameva atatsamayasthāyinaḥ | satyapi guṇātiśaye na karaṇīya evānvākhyāne yatnaḥ, tatsvabhāvasyānyato'pi siddheḥ | prākṛtāpabhraṃśadramiḍāndhrādibhāṣāvat | na hi pratideśaṃ bhāṣāṇāṃ kiñcillakṣaṇamasti | atha ca sampradāyasāmyāllokastathaiva pratipadyate, tāsāṃ ca prayogabhraṃśaṃ, tathā saṃskṛtānāṃ śabdānāṃ pratītirbhaviṣyati | iti jaḍapratipattirevaiṣā, yā śabdānāṃ lakṣaṇe pravṛttiḥ |



68. avayavaviparyaye'pi yadi teṣāṃ vacanānāṃ sambandhapratītiḥ, na viparyayaḥ nāpi arthāpratītiḥ; sāmarthyāt | na hyatra kaścit samayaḥ pratyāyānāviśeṣe'pi evameva avayavāḥ prayoktavyā iti |

sa eva teṣāṃ kramo yathā'vastitebhyo'rthapratītirbhavati | iti na viparyayāt pratītiḥ, tata ānupūrvīpratipattyā pratītiriti cet | nāpratīyamānasambandhebhyaḥ ānupūrvīpratipattiḥ |

yeṣāṃ śabdānāṃ kaścit sambandho jāyate [jñāyate ?] 'idamiha sambadhyate' iti, teṣu viditasambandheṣu kaḥ kasya pūrvo'paro vā kramaḥ, yo yathāvasthitānāṃ sambandhaḥ pratīyate | na hi vākyeṣu padānāṃ kramaniyamaḥ kaścit, yathā rājñaḥ puruṣaḥ, puruṣo rajña iti |

yāvadbhiḥ padairarthaparisamāptistadekaṃ vākyaṃ, yathā- 'devadatta gāmānaya kṛṣṇām' iti | atra padānāṃ yathākāmaṃ prayoge'pi nārthapratītau viśeṣa iti kaścit kramābhiniveśaḥ |



pratipāditaṃ ca pratijñāvacanāntareṇāpi yathā pratītirbhaviṣyatīti | pratīyamānārthasya śabdasya prayoge'tiprasaṅgaḥ | pariśiṣṭeṣu ca sambandhaṃ pradarśya dharmiṇi bhāvaḥ pradarśyeta, dharmiṇi bhāvaṃ pradarśya sambandhaḥ pradarśyeta iti na niyamaḥ kaścid; ubhayathā'pi pratītyutpatteḥ ityuktam | apratīyamānasambandheṣu ca padeṣu na tebhya ānupūrvyā api pratīteriti nedamapārthakād bhidyate iti nāprāptakālaṃ pṛthag vācyaṃ syāditi |



69. [11.] "hīnamanyatamenāpyavayavena nyūnam |" [nyā.sū. 5.2.12.] yasmin vākye pratijñādīnāmanyatamo'vayavo na bhavati, tadvākyaṃ hīnaṃ; sādhanābhāve sādhyāsiddheḥ |

na pratijñānyūnaṃ hīnaṃ; tadabhāve pratītibhāvāditi pratipāditam |

hīnameva tat; nyūnatāyāmapi nigrahādityaparaḥ |

yaḥ pratīyamānārthamanarthakaṃ śabdaṃ prayuṅkte, sa nigrahamarhet, nārthopasaṃhitasyābhidhāteti asamīkṣitābhidānametat | ata eva pratijñāyā na sādhanāṅgabhāva iti |

70. [12] "hetūdāharaṇādhikamadhikam |" [nyā.sū.5.2.13. ] ekena kṛtakatvād itarasya ānarthakyamiti tadetanniyamābhyupagame veditavyam | yatraikasādhanavākyaprayogapūrvako vicārastatrādhikābhidhānamanarthakamiti nigrahasthānam |

prapañcakathāyāṃ tu na kaścidoṣaḥ, niyamābhāvāditi |



71. [13.] "śabdārthayoḥ punarvacanaṃ punaruktamanyatrānuvādāt |" [nyā.sū. 5.2.14] śabdapunaruktam - anityaḥ śabdo'nityaḥ śabda iti | arthapunaruktam anityaḥ śabdo nirodhadharmako dhvāna iti |

atra na śabdapunaruktaṃ pṛthagvācyam: arthapunaruktavacanenaiva gatatvāt | na hyarthabhede śabdasāmye'pi kaścid doṣaḥ | yathā-

hasati hasati svāminyuccai rudatyabhiroditi |

kṛtiparikaraṃ svedo'ṅgāraṃ [svedodgāraṃ ?] pūrdhāvati [pradhāvati ?] dhāvati ||

guṇasamuditaṃ doṣāpetaṃ praṇindati nindati |

dhanalavaparikrītaṃ yantraṃ pranṛtyati nṛtyati ||

yathā vā- yadyasmin sati bhavati bhavati, na bhavati na bhavati tattasya kāryamitarat kāraṇamiti |



72. gamyamānārthaṃ punarvacanamapi punaruktam; niyatapradaprayoge sādhanavākye yathā pratijñāvacanamiti arthapunaruktenaiva gatārthatvānna pṛthagvācyam |

ayamapi niyatasādhanavākye eva doṣo vaktavyaḥ; na vistarakathāyām | vyācakṣāṇo hi kadācidasamyak śravaṇapratipattiśaṅkayā sākṣiprabhṛtīnāṃ punaḥ punarbrūyāditi na tatra kiñcicchalam |

nāviṣayatvāditi cet; nāyaṃ gururna śiṣya iti na yatnataḥ pratipādanīyaḥ, yena punaḥ punarucyate, iti punarvacane nigraha eveti cet | na; sākṣiṇāṃ yatnena pratipādyatvāt, tadpratipādane doṣābhidhānāt, pratipādyasya śiṣyatvāt, vijigīśuvādapratiṣedhatvāt, trirabhidhānavacanāt, punarvacanaprasaṅge samayaniyamābhāvācca |



73. na cedamadhikād bhidyate iti na pṛthagvācyam | viniyatapradaprayoge hi sādhanavākye ādhikyadoṣa iti punarvacane'pi gatārthasyādhikyameva padasyeti |

prapañcakathāyām anirūpitai kārthasādhanādhikaraṇāyāṃ nānārthasādhanepsāyāṃ nānāsādhanepsāyāṃ vā śrotuḥ hetvādi bāhulyasya punarvacanasya doṣatvāt | pratītapratyayābhāvād hetvādibāhulyaṃ vacanabāhulyaṃ ca sādhanadoṣa iti |

ādhikyapunarvacanayostulyadoṣa iti saṃgrahavacanaṃ nyāyyam; doṣābhāvādeva guṇābhāvāt, evamprakārāṇāṃ bhedānāṃ vacane cātiprasaṅgādityuktam |

paryāyaśabdakalpo hyaparo hetuḥ pratipādite viṣaye pravartamānaḥ' pratipādyasya viśeṣābhāvāt |

arthaḥ punaḥ pratipādanānna bhidyate |



74. yatpunaruktam- "anuvāde tvapunaruktaṃ; śabdābhyāsādarthaviśeṣopapatteḥ" | yathā "hetvapadeśāt pratijñāyāḥ punarvacanaṃ nigamanam" [nya. sū. 1.1.39] iti | pratijñāyā evaṃ [eva?] gamyamānārthāyā vacanaṃ punarvacanaṃ. kiṃ punarasyāḥ punarvacanam ityuyuktaṃ nigamanam |



75. [14.] "vijñātasya parṣadā trirabhihitasyāpratyuccāraṇamananubhāṣaṇam |" [nyā.sū. 5.2.17] vijñātavākyārthasya parṣadā trirabhihitasya yadapratyuccāraṇaṃ tadananubhāṣaṇaṃ nāma nigrahasthānamapratyuccārayan kimāśrayaṃ parapakṣapratiṣedha kuryāditi |



uttareṇāvasānānnedaṃ nigrahasthānamiti cet | syādetat | uttareṇa guṇadoṣavatā mūḍhāmūḍhatvaṃ gamyate iti kimuccāritena ? asti hi kaścid uttareṇa samartho na pratyuccāraṇena, nāsau tāvatā nigrahamarhediti | na: uttaraviṣayāparijñānāt | yadyayaṃ na pratyuccārayati, nirviṣayamuttaraṃ prasajyeta | athottaraṃ bravīti, kathaṃ noccārayati ? tadidaṃ vyāhatamucyate- 'noccārayati, uttaraṃ ca bravīti' iti | apratijñānācca | na cedaṃ na [? na cedaṃ ] parijñāyate- pūrvaṃ sarvamuccārayitavyaṃ paścāduttaramabhidhātavyamiti | apitu yathākathañciduttaraṃ vācyam uttaraṃ cāśrayābhāve'yuktamiti yuktamapratyuccāraṇaṃ nigrahasthānamiti |



76. yadi nāma vādī svas ādhanārthavivaraṇavyājena prasaṅgādaparaṃ ghoṣayed, vivādāspadaṃ ca jijñāsitamarthamātramukttvā pratijñādiṣvarthaviśeṣaparamparayā aparānarthānupakṣipya kathāṃ vistārayet, tacca sarvaṃ yadā nānuvaktuṃ śaknuyāt, kastasya vivādāśrayārthamātrottaravacane sāmarthyavighātaḥ yena vādivacanānubhāṣaṇaṃ nigrahasthānamucyate | tasmānna sarvaṃ vādikathāmananubhāṣamāṇo nottare samarthaḥ |



yadvacanāntarīyakā jijñāsitārthasiddhiḥ, yathā pakṣadharmatāvyāptiprasādhanamātraṃ, na tatrāpi prasaṅgāntaropakṣepaḥ, tadavaśyaṃ sādhanāṅgaviṣayatvād dūṣaṇasya upadarśyata eva | tatrāpi na sarvaṃ prāganukrameṇoccārayitavyaṃ, paścād dūṣaṇaṃ vācyaṃ; dviruccāraṇaprasaṅgāt | dūṣaṇaviṣayopadarśanārthe'nubhāṣaṇe vādivacanānukramaghoṣaṇaṃ vyarthamiti na kāryameva dūṣayatā | 'asyāyaṃ doṣoḥ' iti nāntarīyatvāt pratidoṣavacanaṃ viṣayopadarśanaṃ kriyate eva |



77. na hi sarvaviṣayopadarśanaṃ kṛtvā yugapad doṣaḥ śakyate'bhidhātum; pratyarthaṃ doṣabhedāt | tasmād yaṃ padārthaṃ dūṣayati, sa eva taddūṣaṇaviṣayastadā pradarśanīyaḥ | nāparastuḥ; dūṣṇe'paropadarśanasyāsambhavāt | tasmin dūṣite punaranyo'rtho'paradoṣaviṣaya ityayamanubhāṣaṇe dūṣaṇe ca nyāyaḥ |



sakṛt sarvānubhāṣaṇe'pi doṣavacanakāle punarviṣayaḥ pradarśanīya eva; apradarśite doṣasya vaktumaśakyatvāt | tathā ca dviranubhāṣaṇaṃ kṛtaṃ syāt | tatra prathamaṃ sarvānukramānubhāṣaṇaṃ niṣprayojanam | dūṣaṇavādinā dūṣaṇe vaktavye yanna tatropayujyate tasyābhidānamadoṣodbhāvanam | dviruktiśca | iti sakṛt sarvānubhāṣaṇaṃ parājayādhikaraṇaṃ vācyam |



tathā'stviti cet | syādetat | uktametadarthāntaraṃ nigrahasthānamiti | tatra sādhane yataḥ kutaścit prasaṅgādinā nāntarīyakābhidhāna| ['nāntarīyakābhidhānaṃ ?] vādino'rthāntaragamanameveti sa nigrahārhaḥ | na kaścit kvacit kriyamāṇaprasaṅgo na prayujyate, nāpi tat tasyānubhāṣaṇīyam | na cedamapyasmābhiranujñāyate- sarvaṃ prāk sakṛdvaktavyaṃ, paścāddūṣaṇamiti | kintu dūṣayatā'vaśyaṃ viṣayo darśanīyaḥ, anyathā dūṣaṇāvṛtteriti |



78. evaṃ tarhi nānanubhāṣaṇaṃ pṛthag nigrahasthānaṃ vācyam, apratibhayā gatatvāt | uttarasya hyapratipattirapratibhā [nyā.sū. 5.2.18] | na cottaraviṣayamapradarśayan uttaraṃ pratipattuṃ sararthaḥ | na hyanākṣiptānuttarapratipattikamananubhāṣaṇam | tenānanubhāṣaṇasya vyāpikāyāmapratibhāyāṃ vihitaṃ nigrahasthānatvam ananubhāṣaṇam [ananubhāṣaṇe?] | gavyaparāmṛṣṭatadbhedāyāṃ vihitamiva sāsnādimattvaṃ bāhuleye'pi | tasmādpratibhaiva nigrahādhikaraṇatvena vā [vācyā?] nānanubhāṣaṇam |



kaścāyaṃsamayaniyamastrirabhihitasyānanubhāṣaṇamiti ? yadi tāvat parapratyāyanārthā pravṛttiḥ, kiṃ trirabhidhīyeta ? tathā tathā sa grāhaṇīyo yathā'sya pratipattirbhavati | atha paropatāpanārthā tadāpi kiṃ trirabhidhīyate ? sākṣiṇāṃ karṇe nivedya prativādī kaṣṭāpratītadrutasaṃkṣisādibhirupadrotavyaḥ, yathottarapratipattivimūḍhastūṣṇīmbhavati | na hi paropatāpanakrame kaścinnyāyaḥ, yena kaṣṭāpratītaprayogadrutoccāritā nivāryante, trirabhidhānaṃ vā vidhīyate | na ca paropatāpāya santaḥ pravartante, śāstrāṇi vā praṇīyante ityado vakttavyam ! tasmāttāvadvaktavyaṃ, yāvadanena na gṛhītam | na trireva |



agrahaṇasāmarthye prāgeva vā paricchinnasāmarthye parihartavyaḥ punaranupratibodhyeti |



79. [15.] "avijñātamajñānam |" [nyā.sū. 5.2.17] vijñātaṃ parṣadā prativādinā yadavijñātaṃ tadajñānaṃ nāma nigrahasthānam | arthe khalvavijñāte na tasya pratiṣedhaṃ grūyāditi |



etadapyananubhāṣaṇavadatreti tatraiva gamyatvādavācyam | yathā'nanubhāṣaṇe'pradarśitaviṣayatvāduttarapratipattiraśakyeti anuttarapratipattyaiva nigrahasthānatvam; uttaraviṣayapradarśanaprasaṅgamantareṇānubhāṣaṇasya vaiyarthyāt |



tathā'jñāne'pyuttarāpratipattyaiva nigrahasthānatvam | ajānānaḥ kathamuttaram uttaraviṣayaṃ ca brūyāt ? iti viṣayājñānamuttarājñānaṃ ca nigrahasthānam | anyathā evaṃ sati apratibhayā [? apratibhāyā] nirviṣayatvāt |



anavadhāritārtho hi nānubhāṣate, ananubhāṣamāṇo viṣayamupadarśyottaraṃ pratipattuṃ na śaknuyādityuttaraṃ na pratipadyeta; jñātottaratadviṣayasyottarāpratipatterasambhavāt | ubhayametaduttarāpratipatteḥ kāraṇamiti |



tadabhāve pratipattirbhavatyeveti tayoḥ pṛthagvacane'pratibhāyāḥ ko viṣaya iti vaktavyam ! nirviṣayatvādavācyaiva syāt |



80. nottarajñānam [? nottarājñānam] ajñānam | kiṃ tarhi ? viṣayājñānam | jñāte hi viṣaye uttarājñānāt tanna pratipadyeteti asti viṣayo'pratibhāyā iti cet | evaṃ tarhi ananubhāṣaṇaṃ nirviṣayam; ajñānenākṣepāt | na hi viṣayaṃ samyak pratipadyamānaḥ kaścinnānubhāṣeteti nānanubhāṣaṇaṃ pṛthag vācyam |



uttarājñānasya cākṣepāt | viṣayājñānenottarājñānamapyākṣiptameva na hi viṣayamajānannuttaraṃ jānātīti naivāpratibhāyā viṣayo'sti |



jñāte'pi viṣaye punaruttarājñānamapratibhāyā viṣaya iti cet | evaṃ tarhi viṣayottarājñānayorapi prabhedāt nigrahasthānāntarālavācyāni [nigrahasthānāntarāṇi vācyāni ?] | yathā'jñānasya viṣayo jñānam [? viṣayājñānam ] uttarājñānamiti prabhedādasatyapi guṇātiśaye nigrahasthānāntaravyavasthā kriyate, tathā'jñānayorapi sarvottarājñānamityādi prabhedānnigrahasthānāntarāṇi kiṃ nocyante ? na cobhayasyāpyajñānasya saṃgrahavacane doṣaḥ, guṇastu lāghavasaṃjñaḥ syāditi saṃgrahavacanaṃ nyāyyam | tasmādananubhāṣaṇājñānayorapratibhāviṣayatvānna pṛthagvacanam |

api ca - na pūrvottarapakṣavādino hetvābhāsāpratibhābhyāmanyat nigrahasthānaṃ nyāyyamasti, tadubhayavacanenaiva sarvamuktamiti | tadubhayākṣiseṣu prabhedeṣu guṇātiśayamantareṇa vacanādare'tiprasaṅgāt vyarthaḥ prapañca iti |



81. [16.] "uttarasyāpratipattirapratibhā |" [nyā.sū. 5.2.18] parapakṣapratiṣedhe uttaraṃ yadā na pratipadyate, tadā nigṛhīto vaktavyaḥ |

sādhanavacanānantaraṃ prativiṣayamuttare vyarthaṃ tadajñānakramaghoṣaṇaślokapāṭhādinā kālaṃ gamayan kartavyāpratipattyā nigrahārha iti nyāyyaṃ nigrahasthānamiti |



82. [17.] "kāryavyāsaṅgāt kathāvicchedo vikṣepaḥ |" [nyā. sū. 5.2.20] yatkiñcit kartavyaṃ vyāsajya kathāṃ vicchinatti | 'idaṃ me karaṇīyaṃ prahīyate, asminnavasite paścāt kariṣyāmi | pratiśyākalāme kaṇṭhaṃ kṣiṇoti' - ityevamādinā kathāṃ vicchinatti | sa vikṣepo nāma nigrahasthānamekataranigrahāntāyāṃ kathāyāṃ svayameva kathāntaṃ pratipadyate iti |

idamapi yadi pūrvapakṣavādī kuryād vyājopakṣepamātreṇa, na punarbhūtasya tathāvidhakathoparodhinaḥ karyasya bhāve, tasya svasādhanāsāmarthyaparicchedādeva vikṣepaḥ syāt | tathā cedamarthāntaragamane evāntarbhavet; asamarthasādhanābhidhānāt hetvābhāseṣu vā | prakṛtasādhanāsambaddhapratipatteśca nirarthakāpārthakābhyāṃ ca na bhidyate | atiprasaṅgaścaivamprakārāṇāmasambaddhasādhanavākyapratipattibhedānāṃ pṛthag nigrahasthānavyavasthāpane proktaḥ |

athottaravādī evaṃ vikṣipet, sādhanānantaram uttare pratipattavye tadapratipattyā vikṣepapratipattirapratibhāyāmarthāntare vā'ntarbhavati |

83. nanu nāvaśyaṃ sādhanadūṣaṇābhyāmeva sarvasya pratipattiḥ, yena sarvā vādiprativādinorna samyak pratipatterhetvābhāse'rthe pratibhāyāṃ vāntarbhavāt | bhavati hi anibaddhenāpi kathāprapañcena vivāda iti | na; asambhavāt | ekatrādhikaraṇe viruddhābhyupagamayorvivādaḥ syāt; aviruddhābhyupagamayoranabhyupagamayorvā virodhābhāvāt | tatrāvaśyamekasya vāgvacanapravṛttiḥ; yugapatpravṛttau parasparavacanagrahaṇāvadhāraṇottarāṇāmasambhavena pravṛttivaiphalyāt svasthātmanāmapravṛtteḥ | tena ca svopagamopanyāse'vaśyaṃ sādhanaṃ vaktavyaṃ; anyathā pareṣāmaprattipatteḥ | apareṇa ca tatsambandhi dūṣaṇam | ubhayorasamyakpratipattau hetvābhāsāpratibhayoḥ prasaṅga iti sarvo nyāyapravṛttaḥ pūrvottarapakṣopanyāso dvayaṃ nātipatati |

etenaiva vitaṇḍā pratyuktā; abhyupagamābhāve vivādābhāvāt |



84. yadā tarhyabhyupagamya vādaṃ viphalatayā na kiñcid vakti, anyadvā yatkiñcit pralapati, tadā kathaṃ hetvābhāsāntarbhāvaḥ ?

asamarthitasādhanābhidhāne evamuktam | anabhidhānānyābhidhānayorapi parājaya evetyuktam; abhyupagamya vādamasādhanāṅgavacanāt |

etenādhikasya punaruktasya ca pratijñādervacanasya na nigrahasthānatvaṃ vyākhyātam | tadapi hi pratipāditārthaviparyayatvātsādhanasāmarthyavidhānamapratītapratyayatayā na lakṣaṇāt sādhanasya | asādhanāṅgavacanamiti nigrahasthānamiti |



85" [18.] :svapakṣadoṣābhyupagamāt parapakṣe doṣaprasaṅgo matānujñā |" [nyā. sū. 5.2.21] yaḥ pareṇa coditaṃ doṣamanuddhṛtya bhavato'pyayaṃ doṣa iti bravīti, yathā - 'bhavāṃścauraḥ puruṣatvāt' ityukte sa taṃ prati brūyād-bhavānapīti | sa svapakṣe doṣābhyupagamāt parapakṣe taṃ doṣaṃ prasañjayan paramatamanujānātīti matānujñā nigrahasthānamiti |

atrāpi yadi puruṣatvāccauro bhavānapi syāt, na ca bhavatātmaivamiṣṭaḥ, tasmānnāyaṃ cauryaheturiti yadyayamabhiprāyaḥ, tadā na kaściddoṣaḥ, anabhimate tadātmani cauratvena hetudarśane dūṣaṇāt |

prasaṅgamantareṇaivamṛjunaiva krameṇa kiṃ na vyabhicārita iti cet | yatkiñcidetat | santi hyevamprakārā api vyavahārā loka iti |

atha tadupakṣepamabhyupagacchati, etadapi uttarāpratipattyaiva tatsādhane nigrahārhaḥ | nāparatra; svadoṣopakṣepāt | tatsādhananirdoṣatāyāṃ hi tadabhyupagama evottarāpratipattiriti tāvataiva pūrvamāpannanigrahasya paradoṣopakṣepasyānapekṣaṇīyatvāditi |



86. [19.] : nigrahaprāptasyānigrahaḥ paryanuyojyopakṣaṇam |" [nyā.sū. 5.2.22]paryanuyojyo gāma nigrahopapattyā codanīyaḥ | tasyopekṣaṇaṃ nigrahaprāptau satyananuyogaḥ | etacca 'kasya parājayaḥ' ityanuyuktayā parṣadā vaktavyaṃ, na khalu nigrahaprāptaḥ svakaupīnaṃ vivṛṇuyāditi |

atrāpi yadi sādhanavādinaṃ nigrahaprāptamuttaravādī na paryanuyuṅkte, aprati-bhaivāsyottarāpratipatteriti na paryanuyojyopekṣaṇaṃ pṛthag nigrahasthānam | nyāyacintāyāṃ punarna dvayorekasyāpyatra jayaparajājayau; sādhanābhāsenārthāpratipādanāt, bhūtadoṣānabhidhānācca |



87. atha kañciddoṣamudbhāvayati, kañcinna, na tadā nigrahamarhati; uttarapratipatteḥ | arhatyeva, sato doṣasyānudbhāvanāditi cet | na santa iti kṛtvā sarve doṣā avaśyaṃ vaktavyāḥ |

avacane vā nigrahaḥ; ekenāpi tatsādhanavighātādekasādhanavacanavat |

yathaikasyārthasyānekasādhanasadbhāve'pyekenaiva sādhanena tatsiddherna sarvopādānam iti na doṣamudbhāvayannevāparasyānudbhāvanānnigrahārhaḥ pūrvavat |

atha pūrvapakṣavādī uttarapakṣavādinaṃ nigrahaprāptaṃ na nigṛṇhāti, tadā tayornyāye naikasyāpi pūrvavat jayaparājayau; doṣābhāsaṃ bruvāṇamuttaravādinaṃ svasādhanādanutsārayato'samarthitasādhanatvānna jayo vādinaḥ; sarvadoṣāsambhavapradarśanena sādhanāṅgāsamarthanāt | nāpyuttaravādinaḥ, ubhayadoṣāpratipādanāt |

tasmādevamapi na paryanuyojyopekṣaṇaṃ nāma parājayādhikaraṇamiti |

88. [20.] "anigrahasthāne nigrahasthānānuyogo niranuyojyānuyogaḥ |" [nyā. sū. 5.2.23] nigrahasthānalakṣaṇasya mithyāvyavasāyādanigrahasthāne nigṛhīto'sīti paraṃ bruvan niranuyojyānuyogānnigṛhīto vaktavyaḥ |



atrāpi yadi tatsādhanavādinamabhūtaistaddoṣairuttaravādyabhiyuñjīta, so'sthāne nirdoṣe nigrahasthānasya niyoktodbhāvayitā na bhavati tathā | bhūtadoṣodbhāvanalakṣaṇasyottarasyā-pratipatteritareṇottarābhāsatve pratipādite'pratibhayaiva nigṛhīta iti nedamato nigrahasthānāntaram |



athottaravādinaṃ sādhanadoṣamudbhāvayantamaparo doṣābhāsavacanenābhiyuñjīta, tasya tena bhūtadoṣatve pratipādite sādhanābhāsavacanenaiva nigṛhīta iti |



evamapi nedaṃ hetvābhāsebhyo bhidyate | avaśyaṃ hi viṣayāntaraprāptyarthaṃ hetvābhāsā nigrahasthānatvena vaktavyāḥ, taduktāvaparoktiranarthiketi |



89. [21.] "siddhāntamabhyupetyāniyamāt kathāprasaṅgo'pasiddhāntaḥ |" [nyā. sū. 5.2.24] kasyacidarthasya tathābhāvaṃ pratijñāya pratijñātārthaviparyayāt kathāprasaṅgaṃ kurvato'pasiddhānto vijñeyaḥ | tathā 'na sato vināśaḥ, nāsadutpadyate' iti siddhāntamabhyupetya pakṣamavasthāpayati - 'ekāntā prakṛtiḥ vyaktasya avyaktalakṣaṇā; vikārāṇām anvayadarśanāt | mṛdanvayānāṃ śarāvādīnāṃ dṛṣṭamekaprakṛtikatvam | tathā cāyaṃ vyaktabhedaḥ sukhaduḥkhamohasamanvito gṛhyate, tatsukhādibhirekaprakṛtiḥ' iti |

sa evamuktavān paryanuyujyate - atha prakṛtirvikāra iti kathaṃ lakṣayitavyam ? yasyāvasthitasya dharmāntaranivṛttau dharmāntaraṃ pravartate sā prakṛtiḥ, yat tad dharmāntaraṃ sa vikāra iti | so'yaṃ prakṛtārthaviparyayādaniyamāt kathāṃ prasañjayati | pratijñātaṃ cānena - 'nāsadāvirbhavati, na sat tirobhavati' iti |



90. sadasatośca tirobhāvāvirbhāvāvantaraṇa na kasyacit pravṛttyuparamaḥ, pravṛttirvā-ityevaṃ pratyavasthite yadi sa sata ātmahānamasataścātmalābhamabhyupaiti, apasiddhānto bhavati | atha nābhyupaiti, pakṣo'sya na sidhyatīti |



ito'pina kaścidaniyamāt kathāprasaṅgo yattenopagataṃ nāsadutpadyate na sadvinaśyati' iti tasya samarthanāyedamuktam 'ekaprakṛtikamidaṃ vyaktamanvayadarśanād' iti | tatraikā prakṛtiḥ sukhaduḥkhamohāstadavibhaktayonikam idaṃ vyaktaṃ, tadanvayadarśanāt | vyaktasya tatsvabhāvatā'bhedopalabdheriti |

sukhādīnāmutpattivināśābhyupagamābhāvāt sarvasya tadātmakasya notpatti-vināśāviti siddhaṃ bhavati |



91. atra taduktasya hetordoṣamanudbhāvya vikāraprakṛtilakṣaṇaṃ pṛcchan svayamayaṃ prakṛtāsambandhena aniyamāt kathāṃ pravartayati | tatredaṃ syād vācyaṃ - vyaktaṃ nāma pravṛttinivṛttidharmakaṃ, na tathā sukhādayaḥ, vyaktasya sukhādyanvaye sukhādisvabhāvatā pravṛttinivṛttidharmatālakṣaṇamavahīyata iti | na tadrahitasukhādisvabhāvatā, vyaktalakṣaṇavirodhāditi, sukhādyanvayadarśanādityasiddho heturiti |

evaṃ hi tasya sādhanadoṣodbhāvanena pakṣo dūṣito bhavati | so'nupasaṃhṛtya sādhanadoṣaṃ, kathāṃ pratānayan svadoṣaṃ paratropakṣipati |

ayameva doṣo'nena prakāreṇocyate iti cet |

eṣa naimittikānāṃ viṣayaḥ, na lokaḥ śabdairapratipāditamarthaṃ pratipattuṃ samartha iti, sa evāyaṃ bhaṇḍālekhyanyāyo'trāpi |

yathoktena nyāyena pūrvakasyāsādhanāṅgasyāsiddhasya hetorabhidhānādeva nigrahaḥ, nāpi niyamāt [aniyamāt?] kathāprasaṅgāt iti idamapi hetvābhāseṣvantarbhāvāt na pṛthagvācyam |



92. [22.] "hetvābhāsāścayathoktāḥ |" [nyā.sū. 5.2.25] hetvābhāsāśca nitrahasthānāni | kiṃ punarlakṣaṇāntarayogād hetvābhāsā nigrahasthānatvamāpadyante, yathā pramāṇāni prameyatvam ? ityata āha yathoktahetvābhāsalakṣaṇenaiva nigrahasthānabhāva iti |

atrāpi yathoktatvāccintyemeva - kiṃ te yathā lakṣitaprabhedāstathaiva, āhosvidanyathaiveti ? tattu cintyamānamihātiprasajyate iti na pratanyate | hetvābhāsāśca yathānyāyaṃ nigrahasthānamiti, etāvanmātramiṣṭamiti |



93. loke'vidyātimirapaṭalollekhanastattvadṛṣṭe -

rvādanyāyaḥ parahitarataireṣa sadbhiḥ praṇītaḥ |

tattvālokaṃ timirayati taṃ durvidagdho jano'yaṃ,

tasmādyatnaḥ kṛta iha mayā tatsamujjvālanāya ||

vādanyāyo nāma prakaraṇaṃ samāptam |



[kṛtiriyamācāryadharmakīrticaraṇānām]
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project