Digital Sanskrit Buddhist Canon

Atha dvitīyaṃ prakaraṇam

Technical Details
atha dvitīyaṃ prakaraṇam|



(śāstramāha) khaṇḍanasya trividhadoṣāpattiḥ| viparīnakhaṇḍanamasatkhaṇḍanaṃ viruddhakhaṇḍanañceti| yadi khaṇḍanametattrividhadoṣopetaṃ tadā nigrahasthānam|



[tatra] viparītakhaṇḍanam| yadi pratiṣṭhāpitaṃ khaṇḍanaṃ samyagarthena na saṃyuktaṃ syāttadā tadviparītakhaṇḍanamityucyate| viparītakhaṇḍanaṃ daśavidham| (1)sādharmyakhaṇḍanam (2) vaidharmyakhaṇḍanam (3) vikalpakhaṇḍanam (4) aviśeṣakhaṇḍanam (5) prāptyaprāptikhaṇḍanam (6) ahetukhaṇḍanam(7) upalabdhikhaṇḍanam (8) saṃśayakhaṇḍanam (9) anuktikhaṇḍanam (10) kāryabhedakhaṇḍanam|



1. [tatra] sādharmyakhaṇḍanam| vastusādharmyapratyavasthānaṃ sādharmyakhaṇḍanamityucyate|



(śāstramāha) śabdo'nityaḥ pratyanotpannatvādyathā ghaṭaḥ prayatnotpannaḥ| utpannaśca vinaṣṭaḥ| śabdo'pi tatheti śabdo 'nitya iti sthāpite prativādī prāha| yadi ghaṭasādharmyācchabdo'nityastadākāśasādharmyācchabdo nityaḥ syāt| tataścākāśavacchabdo nitya iti| [atra] sādharmyamamūrtatvam|



(śāstraṃ punarāha) śabdo 'nityaḥ prayatnotpannatvāt| yannityaṃ na tatprayatnenotpannaṃ yathākāśaṃ nityaṃ na prayatnenotpannam| śabdastu na tathā| tasmācchabdo 'nitya iti sthāpite prativādī prāha| yadi (śabdasya) nityākāśavaidharmyacchabdo'nitya iti, tadā kiṃ prāptam ?| yadyākāśasādharmyaṃ tato nitya eva śabda iti| sādharmyaṃ cāmūrtatvaṃ tasmānnityaḥ|



(śāstramāha) ete khaṇḍane viparīte'siddhe ca (khaṇḍane)| kuta iti cet| aikāntikaikarasadharmasthāpanaṃ hi heturiti manyate| sarvadharmāṇāṃ prayatnotpannatvenānityatāvarṇanāt| so'nityatāvarṇakaheturaikāntikaikarasastasmādanityatā'napasaraṇīyaiva| tatsāmānajātīyaṃ cikhyāpayiṣatayā ghaṭādyudāharaṇamuktam|



prativādī tvanaikāntikaikarasārthapratyavasthānena khaṇḍanaṃ bhāṣate yathā yadi bhavān sādharmyeṇa śabdasyānityatāṃ sthāpayati tadāhamapi vaidharmyeṇa śabdasya nityatāṃ pratiṣṭhāpayāmi| yadi ca bhavadarthaḥ siddho mamāpyarthaḥ siddho bhavediti|



(śāstramāha) bhavataḥ khaṇḍanamayuktam| kuta iti cet| bhavatprayuktasya hetoranaikāntikanityatvānityatvāvyāptivarṇanāt| asmābhistrilakṣaṇo hetuḥ sthāpitaḥ| tadyathā pakṣadharmmaḥ sapakṣasatvaṃ vipakṣavyāvṛttiśca| tasmādvetusiddhiranapasaraṇīyā| bhavaddhetustu na tathā tasmādbhavatkhaṇḍanaṃ viparītam| yadi bhavatā pratiṣṭhāpito heturasmaddhetutulyobhavettadā samyakkhaṇḍanaṃ sidhyeta| yadyanityatāpratijñā nityatāṃ khaṇḍayati tadā [nityatā-] khaṇḍanasiddhiḥ| kuta iti cet| nityatāsthāpakahetunānityatāsthāpakahetuḥ khaṇḍyate cet, tadānityatāviparyāsadoṣo vyaktīkartuṃ na śakyata iti prasiddham| nityatāhetoranaikāntikaikarasatvādanityatāhetoraikāntikaikarasatvācca|



2. vaidharmyakhaṇḍanam| vastuvaidharmyapratyavasthānaṃ vaidharmyakhaṇḍanamityucyate|



(śāstramāha) anityaḥ śabdaḥ| kasmāt ? kṛtakatvāt| yat kṛtakaṃ tadanityam| yathākāśaṃ nityamakṛtakatvāt| śabdasya tathātvābhāvācchabdo'nityaḥ|



prativādī prāha| yadi śabdo nityākāśavidharmyādanitya iti, tadā kiṃ prāptam| yadi ghaṭavaidharmyaṃ śabdasya, tadā sa nitya iti| tadvaidharmyamamūrtatvam| ghaṭo mūrtastasmādghaṭo'nityaḥ śabdastu nityaḥ|



(śāstramāha) śabdo'nityaḥ kṛtakatvāt| yathā ghaṭo'nityaḥ kṛtakatvāt, tathā śabdo'pi|



prativādī prāha| yadi ghaṭasādharmyācchabdasyānityatā bhavatā sthāpitā, tadā kiṃ prāptam ?| śabdo nitya eva ghaṭavaidharmyādvaidharmyamamūrtatvam| ghaṭastu mūrtaḥ|



(śāstramāha) viparīta ete khaṇḍane| kuta iti cet| asmatsthāpitānityatāhetoraikāntikaikarasatvāt| bhavatpratiṣṭhāpitanityatāhetostvanaikāntikaikarasatvānnityatvānityatvavyāptivarṇanāt| tasmādaniścitaheturaikāntikahetuṃ khaṇḍayituṃ na śaknoti| yo'smābhiḥ sthāpito hetuḥ kṛtakatvācchabdo'nitya iti tasya (hetoḥ) pakṣadharmmaḥ sapakṣasattvaṃ vipakṣavyāvṛttiśca| trayalakṣaṇasampannatvāt so'napasaraṇīyaḥ| yaḥ punarbhavatpratiṣṭhāpito hetuḥ śabdo nityo'mūrtatvāditi tasya pakṣadharmaḥ sapakṣe vipakṣe ca vartata ityasiddho hetuḥ|



3. vikalpakhaṇḍanam| sādharmye vaidharmyapratyavasthānaṃ vikalpakhaṇḍanamucyate|



(śāstramāha) śabdo'nityaḥ pratyatnenotpannatvādghaṭavaditi śabdasyānityatā|



prativādī prāha| bhavāñchabdasya prayatnenotpannatvādghaṭavatsādharmyaṃ sthāpayati| asti punastadvaidharmyam| pakkatvamapakvatvaṃ, cākṣuṣatvamacākṣuṣatvamityādi evaṃ ghaṭaśabdayoḥ pratyekaṃ viśeṣaḥ| śabdaḥ prayatnenotpannatvānnityaḥ ghaṭastu prayatnenotpanno'pyanityaḥ| tasmācchabdo nityaḥ|



viparītametatkhaṇḍanam| kuta iti cet| asmatsthāpitaheturanityatā'vyāvṛtto nityatāvyāvṛttaḥ| etaddhetusthāpanamanityatānumānārtham| yathāgnyanumānārthaṃ dhūmaḥ prayujyate| dhūmo hyagnyavyāvṛttaḥ| tasmādasmatsthāpitahetuḥ sidvo'napasaraṇīyaśca|



bhavatā śabdasyāpakva iti viśeṣaṇaṃ prayujyate| tataśca nitya iti| tadecchādveṣaduḥkhasukhavāyvādīnyapakvāni na punaretāni nityāni| tasmādapakvatvaṃ nityatāhetutvena na pratiṣṭhāpayitavyam| na cācākṣuṣatvamapi nityatāhetutvena pratiṣṭhāpayitavyam| kuta iti cet| icchadveṣaduḥkhasukhavāyvādīnyacākṣuṣāṇi na punarnityāni| bhavaddhetuḥ sapakṣe vipakṣe ca vartate tasmādasādhakaḥ| bhavaddheturmama (heto) stulyo matpratijñāyāśca khaṇḍanāsamartha iti cet| asmatsthāpanaṃ trividhahetusamāśritaṃ tasmādatulyam| yadatulyaṃ tulyamiti bhavatoktaṃ tasmādbhavataḥ khaṇḍanaṃ viparītam|



4. aviśeṣakhaṇḍanam| ekasādharmyakhyāpanātsarvasyāviśeṣeṇa pratyavasthānamaviśeṣakhaṇḍanamucyate|



śabdo'nityaḥ kāraṇabhedena śabdasya bhedāddīpavat| yadi vartikā mahatī jyotirmahat| yadi vartikā kṣudrā jyotirapi kṣudram, iti sthāpite| prativādī prāha yadi sādharmyādyathā ghaṭādyanityaṃ śabdo'pi tathā syāttadā sarvasya sarveṇāviśeṣaprasaṅgaḥ| kuta iti cet| sarvasya sarveṇa sādharmyāt| sādharmyaṃ kiṃ punaścet| sattaikatvaṃ prameyatvamityetat sādharmyamucyate| sadharmāṇyapi sarvāṇi vastūni viśeṣṭavastubhyo bhinnānīti cecchabdo'pi tathā| ghaṭādisadharmā'pi śabdo nityo ghaṭastvanityaḥ| kuta iti cet| sattvādisādharmye'pi svabhāvaviśeṣasambhavāt| yathā dīpaḥ śabdo manuṣyo'śva ityādi| iti sādharmyasamāśritamanumānamasiddham|



viparītametatkhaṇḍanaṃ kuta iti cet| sarveṣāṃ na mayā sattvādisādharmyaṃ pratiṣidvamapi tu teṣāṃ viśeṣa evāvadhāryate| sādharmyasampattitraividhyamanityatāṃ sthāpayati| taccāsmābhiranityatāsādhanāyocyate na tu sādharmyamātramupādīyate na khalvasti sā kā'pi yuktiryā naivaṃ vicāryate| kasmāditi cet| naikamapi vidyate tādṛśaṃ yadanyavastuno na sadṛśaṃ na ca viśiṣṭaṃ syāt| tasmādyadi sādharmyamasti tadā tatsapakṣavarti sarvavipakṣavyāvṛttam| yadi tadupādānena hetusthāpanaṃ, siddho hetureṣa| sādharmyamātreṇa hetupratiṣṭhāpanaṃ tvasiddhaṃ tasmādviparītam|



punaścānityaḥ śabdaḥ kṛtakatvādghaṭavat| tasmācchabdo'nityaḥ|



prativādī prāha| hetuḥ pratijñā cābhāvānna bhidyete| ko nāmārtho hetusamutpādasya| hetvasaṃyoge śabdasyānutpāda iti| anutpannatvādabhāva evetyetasyārthaḥ| kathaṃ nāma śabdo'nitya iti| anutpannaḥ śabda utpattimupalabhata utpanno vinaśyati| vināśāccābhāva evetyetasyārthaḥ| iti hetuḥ pratijñā cābhāvavat|



viparītametatkhaṇḍanam| kuta iti cet| asmatpratijñāyā abhāvaḥ pradhvaṃsābhāvātmakaḥ| asmatsthāpitahetorabhāvaḥ prāgabhāvaḥ| prāgabhāvaḥ sarvalokaprasiddhatvātsiddho'nityatāhetutvena sthāpitaḥ| pradhvaṃsābhāvaḥ sāṃkhyādyaprasidvatvādasiddhaḥ| artho hi siddhena hetunā sthāpyate|



yadi siddhā pratijñopādīyate 'siddhastu heturbhavataḥ khaṇḍanasya viparyāso'dhikataro bhavet| sarveṣāṃ vastūnāṃ pūrvamabhūtvā paścādabhāva iti mayoktam| tasmācchabdaḥ pūrvamasaṃścet paścādapyasan| yadi pūrvamasattvaṃ bhavato 'nanujñātaṃ tadaitadbhavatā cintyatām| yadi pūrvaṃ śabdaḥ sanneva na cāsti pratibandhastadā kasmācchrotreṇa nopalabhyate| tasmātpūrvamasattvaṃ nāgapadavaditi jñāyate| yadi kañcidviśiṣṭabuddhirabhimatamarthaṃ sādhayituṃ na śaknoti, iṣṭasādhanaṃ ca na yuktisampannaṃ so'rtho nirasanīyaḥ|



5. prāptyaprāptikhaṇḍanam| hetuḥ sādhyaṃ prāpnoti na vā ? | yadi tāvat sādhyaṃ prāpnoti tadāsādhakaḥ| atha hetuḥ sādhyaṃ na prāpnoti tadāpyasādhakaḥ| etatprāptyaprāptikhaṇḍanamucyate|



prativādī prāha| yadi hetuḥ sādhyaṃ prāpnoti tadā sādhyena saṃsargātsādhyaṃ na sādhayati| yathā nadīvāri samudravāripraviṣṭaṃ na punarnadīvāri, hetustadvadasādhakaḥ| yadi sādhyamasiddhaṃ, tadā heturaprāpakaḥ| yadi prāpakastadā kiṃ siddhasyārthasya hetunā| tasmāddheturasiddhaḥ| atha na prāpnoti tadā so'nyavastuvadasādhakaṃ, tasmaddheturasiddhaḥ| yadi heturaprāpakastadā'samarthaḥ| yathāgniraprāpya dahanāsamartho'siścāprāpya chedanāsamarthaḥ|



viparītametatkhaṇḍanaṃ| dvividho hetuḥ| utpattiheturvyañjanahetuśca| yadi bhavataḥ khaṇḍanamutpattihetusamāśritaṃ tadā siddhaṃ khaṇḍanam| yadi vyañjanahetusamāśritaṃ tadā viparītam| kasmāditi cet| uktaṃ mayā yaddhetuḥ sādhyaṃ notpādayatyapi tu parapratipādanārthaṃ sādhyaṃ vyanaktyavyāvṛttatvāt| sādhyasattve'pi sādhyasya yathārthajñānaṃ na jāyate| kuta iti cet| mohāt| tasmād vyañjanaheturityucyate| yathā rūpasattve'pi pradīpaprayojanaṃ tadvyañjanārthaṃ na tu tadutpattyartham| tasmādvyañjanahetāvutpattikhaṇḍanaṃ viparītakhaṇḍanam|



6. ahetukhaṇḍanaṃ| traikālye hetorasambhava ityahetukhaṇḍanamucyate|



prativādī prāha| kiṃ hetuḥ sādhyātpūrvaṃ paścādyugapadvā| yadi tāvaddhetuḥ prāk sādhyañca paścāttadāsati sādhye, hetuḥ kasya sādhakaḥ ?| atha paścāt, sādhyañca prāk, tadā siddhe sādhye kiṃ hetunā ?| atha yugapattadāhetuḥ| yathā yugapatsadbhāvāṅgoḥ śṛṅge dakṣiṇaṃ vāmaṃ vā parasparotpādake ityayuktam| tasmādyaugapadyañcettadā hetutvāsambhavaḥ|



viparītametatkhaṇḍanam| kuta iti cet| yatpūrvaṃ samutpannaṃ tadeva hetunā vyajyate yathā dīpaḥ vidyamānānyeva vastūni vyanakti na tvavidyamānāni vastūnyutpādayati| bhavān punarutpattihetunā me vyañjakahetuṃ khaṇḍayati tasmādviparītametatkhaṇḍanaṃ, na tu siddham|



atha manyase yadyeṣa heturvyañjakaheturbhavati jñānābhāve sa kasya hetuḥ| tasmād vyañjakaheturasiddha iti kṛte khaṇḍane, tadā prāptikriyā'sambhave heturnāma nopapadyate kriyāsadbhāve tu heturnāmopapadyate| yadā vyañjanakriyā tadaiva heturnāmopapadyate| taduktaṃ bhavati pūrvaṃ heturnāma nopapadyate paścāttu heturnāmopapadyate| yaccābhihitaṃ hetuḥ prāk kriyā tu paścāditi tadadoṣam| athaivaṃ sati, kriyāyā hetuto'nutpattiriti cedetat khaṇḍanamasiddham| kasmāditi cet| etatprāgeva [sad] vastu paścāddheturnāmopapadyate| vastuni vinaṣṭe paścāt kriyotpattiriti cet, tadaitatkhaṇḍanaṃ sidhyati na tvevamucyate, pūrvaṃ bhāve'pi [hetoriti] nāmānupapattiḥ paścāttu nāmopapattiḥ| tasmātphalasya hetuta utpattiḥ|



7. upalabdhikhaṇḍanam| viśiṣṭahetunānityatāvarṇanādeṣo'heturiti upalabdhikhaṇḍanamucyate|



prativādī prāha| yadi prayatna[ānantarīyaka]tvācchabdo 'nityastadā yatra prayatno na vidyate tatra nityatāprasaṅgaḥ| yathā vidyudvāyvādīnyaprayatna [ānantarīyaka]āṇyanityeṣu cāntarbhūtāni tasmādanityatve sādhye na prayatnamātraṃ samāśrayaṇīyaṃ prayatnasyāsādhanatvāt| sādhanañcedyatra yatra prayatno nāsti tatra tatra nityatāyāḥ sambhavaḥ| yathāgniṃ vinā na dhūmasthitiḥ| dhūmo'gneḥ saddheturdhūmāgnyoravyatirekāt| prayatnastu na tathā, tasmādasiddho hetuḥ| kiñca prayatno nānityatāsthāpanāsamarthaḥ| kuta iti cet| vyāptyabhāvāt| vyāptisambhave hyanityatāsthāpanopapattiḥ| vyāptyasambhave tvanityatāsthāpanānupapattiḥ| yathā kasyacitpratijñā syāt sarve taravo divyacetanā iti| kasmāditi cet| tarūṇāṃ nidrāsambhavācchirīṣavat| tatrāha khaṇḍayitā| tarūṇāṃ divyacetanāsiddhā| kasmāt ? hetorvyāptyabhāvāt| śirīṣa eva svapiti na tvapare taravaḥ| sa svapno na sarvāṃstarūn vyāpnoti tasmātsarveṣāṃ tarūṇāṃ divyacetanatvapratiṣṭhāpane svapno'samarthaḥ| prayatno'pi tathā sarveṣāmanityānāmavyāpakatvādanityatāsthāpane'samarthaḥ||



viparītametatkhaṇḍanam| mayaivaṃ noktam| naitaducyate mayā yatprayatnaḥ sarvānityatākhyāpane samartho heturanye tu hetavo 'samarthāḥ| yadyanyo'nityatākhyāpane samartho heturvidyate tadāhaṃ sukhī| asmadarthasiddheḥ| asmatsthāpito hetuḥ khyāpanasamarthaḥ, anyo 'pi hetuḥ khyāpanasamarthaḥ| tasmātpratijñā siddhā| yathā dhūmenāgniranumitaḥ| yadi kaścidvadetprabhayāgnirapi siddho 'smadarthe'pi tathāsambhavaḥ| prayatnotpattiranityatākhyāpanasamarthā| yadyanye 'pi hetavo 'nityatākhyāpanasamarthā, anityatāpi siddhā| tasmādviparītaṃ khaṇḍanaṃ bhavataḥ| asmanmatākhaṇḍanāt| yadyahaṃ bravīmi yadyadanityaṃ tattatsarvaṃ prayatnasamutpannamiti tadā prayatnotpattihetoravyāpitvādasiddhatvamiti bhavatā khaṇḍanaṃ vaktavyam| tadaitacca khaṇḍanaṃ viśiṣyate| yadāhaṃ bravīmi śabdābikamanityaṃ prayatnasamutpannatvāttadā yatsarvamanitya tatprayatnasamutpannamiti nocyate| tasmādviparītaṃ khaṇḍanaṃ bhavataḥ|



8. saṃśayakhaṇḍanam| vipakṣasādharmyātsaṃśayavādena khaṇḍanam|



anityaḥ śabdaḥ prayatnasamutpannatvāt| yadyatprayatnasamutpannaṃ tattadanityaṃ ghaṭavat| iti sthāpite prativādī prāha| yatsamutpannaṃ tatprayatena vyaktaṃ yathā mūlakīlakodakaṃ prayatnena vyaktaṃ na tu prayatnena samutpannam| śabdo'pi tathā| tasmātprayatnadvārā hetusthāpanamaniyatamanutpanna utpanne ca bhāvāt| tasmāt taṃ hetumāśritya śabde saṃśayotpattiḥ| kathaṃ ca śabdo'vadhāryate ? kiṃ ghatavadasamutpannaḥ samutpadyate mūlakīlodakavatsamutpanno vā vyajyate ? tasmadanaikāntikatā| tasmādutpattihetoḥ saṃśayotpādakatvādasādhakatvamiti jñeyam| kasmāt| utpādakatvād vyaktīkaraṇācca|



viparītametatkhaṇḍanam| kuta iti cet| noktamasmābhiryacchabdaḥ prayatnena vyaktaḥ| api tu yataḥ prayatnena samutpannastasmācchabdo 'nitya iti| punarbhavatā kiṃ khaṇḍyate| yadi (bhavato)cyate prayatnakāryaṃ dvividhamutpattirabhivyaktiśca| utpattirghaṭādivadabhivyaktirmūlakīlo dakādivat| śabdo 'pi prayatnakāryaḥ| tasmāttasmin nityatā'nityatāsaṃśayotpattiriti| tadayuktam| kuta iti cet| mūlakīlodakāderaprayatnakāryatvāt| mūlakīlodakābhivyaktiḥ prayatnakāryyeti cet| etadasmanmataṃ na khaṇḍayati| abhivyaktiranutpannā prayatnenotpatti labhate| tasmātprayatnakāryamekavidhaṃ sadaivanityatvāditi bhavatkhaṇḍanamayuktam|



atha manyase yatprayatna-[kāryaṃ] taddvidham| anityaṃ nityañca| ghaṭotpattiranityā ghaṭadhvaṃso nityaḥ| śabdo'pi tatheti| eṣa saṃśayo'yuktaḥ| kasmāt ? asiddhatvāt| yadi bhavato ghaṭadhvaṃsasya dhvaṃse sadbhāvastataḥ sadbhāvāddhvaṃsābhāvaḥ syāt| yadi dhvaṃse 'bhāvastadā dhvaṃso 'bhāva eva| kuta iti cet| bhāvābhāvāt| andhakāravat| andhakāre jyotiṣo'bhāvaḥ tasmādandhakāraḥ| dhvaṃso 'pi tathā| dhvaṃse bhāvābhāvaḥ tasmāddhvaṃsabhāva iti cet| tadayuktaṃ khapuṣpabandhyāputraśaśaviṣāṇeṣu bhāvābhāvātteṣāmapi sadbhāvaprasaṅgaḥ| yadi khapuṣpādīnāṃ sadbhāvo bhavatā nānujñāyate, tadā ghaṭadhvaṃsasyāpi tathātvam| tasmātsadbhāva iti na vaktavyam| tasmātprayatnakāryamekavidhaṃ sadaivānityatvāt| tasmādayukto bhavataḥ saṃśayaḥ| apratipattiścedbhavataḥ pratipādanārthamahaṃ vyañjanahetuṃ vadāmi| anityaḥ śabdaḥ| kasmāt| prāgvyavadhānābhāvātprayatnenotpattiniṣpattiḥ| tasmādanityaḥ śabdo ghaṭavaditi jñātam| yatprayatnenopalabhyate yacca prayatnena kriyate tadubhayaṃ bhinnamiti bhavatā pratiṣṭhāpitam| tadayuktam| ko'yamartho yatprayatnenopalabhyate tadanityamiti| kasmāt| yasmādanutpannaṃ samutpadyate samutpannañca vinaśyati| tasmānmūlakīlodakādestathāpyanityatāsambhavaḥ| yaccocyate yadabhivyaktaṃ nityamiti tasya kiṃ prayojanam|



9. anuktikhaṇḍanam| pūrvamanuktatvādanityatā'bhāva etadanuktikhaṇḍanam|



pratijñā pūrvavat| prativādī prāha| prayatna iti vacanaṃ śabdasyānityatāheturiti cettadā kiṃ prāpyate ? prayatna ityanukte tadā śabdo nityaḥ| etadeva prāpyate, pūrvakāle nitye sati kathamadhunānityaḥ syāt|



viparītametatkhaṇḍanam| kasmāt| asmābhiḥ sthāpito heturabhivyaktyartho notpattyartho na vā vināśārthaḥ| yadyasmatsthāpitasya hetorvināśaḥ syāttadā bhavatkhaṇḍanaṃ viśiṣyeta| yadā heturmayānuktastadā śabdasyānityatānabhivyakteti cedbhavatkhaṇḍanam| etatkhaṇḍanābhāsa eva| yadi vināśahetunā mām khaṇḍayati bhavān tadviparītakhaṇḍanaṃ syāt|



10. kāryabhedakhaṇḍanam-kāryyabhedād ghaṭavatacchabda iti na vaktavyam| etat kāryabhedakhaṇḍanamucyate|



anityaḥ śabdaḥ kṛtakatvād ghaṭavaditi sthāpite prativādī prāha ghaṭaśabdayoḥ kāryabhedaḥ| kāryabhedāt tulyānityatānupapattiḥ|



viparītametatkhaṇdanam| kasmāt ?| anitya śabdo ghaṭasamānakāryatvāditi noktaṃ mayā| api tu sarvāṇi vastūni tulyena nyāyena kṛtakatvād anityānītyevamuktam| na tu samānakāryāpekṣatvād ghaṭavacchabdo'nitya iti| dhūmo bhinno'pyagnivyañjakaḥ| ghaṭo'pi tathā śabdasyanityatāvyañjakaḥ|



anyacca paraṇoktaṃ kāryaviśeṣakhaṇḍanam| anyadasti yenocyate nityaḥ śabda ākāśasamāśritatvāt| ākāśo nityaḥ| yatkiñcidākāśasamāśritaṃ tannityam| yathā paramāṇoḥ pārimāṇḍalyam| paramāṇurnityaḥ pārimāṇḍalyañca paramāṇusamāśritaṃ, tasmātpārimāṇḍalyaṃ nityam| śabdo'pi tadvadākāśasamāśritatvānnityaḥ| anyacca| nityaḥ śabdaḥ| kasmāt| śrāvaṇatvāt| yathā śabdatvaṃ śravaṇagrāhyaṃ nityañca, tathā śabdo 'pi tasmānnityaḥ| etatpratijñāntaram|



vaiśeṣika āha| yadi nityaṃ hetunā sthāpyate, tato hetukriyatvādanityam| tasmācchabdo'nityaḥ|



viparītametatkhaṇḍanam| kasmāt ? na mayoktaṃ hetunā nityatotpanneti, api tu heturanityatāṃ vyanakti| parasyājñānātparasya pratipādanārthamasmatsthāpitaheturvyañjanaheturna tvutpattihetuḥ| bhavatkhaṇḍanamutpattihetoreva| tasmādviparītam|



kiñca pratijñākhaṇḍane bhavadukte na mayānujñāte| kuta iti cet| nāsmābhiranityateṣṭā pratītā vā| tasmādukto mayaiṣo 'rthaḥ|



etaddaśavidhaṃ viparītakhaṇḍanamucyate| viparyayeṇa taddoṣasthāpanāt| yadi khaṇḍanaṃ tattulyaṃ bhavettadā viparītakhaṇḍanāpattiḥ|



aparamasatkhaṇḍanam| mithyāvacanādasat| mithyāvacanaṃ tvayathārthamanarthakañca| etaducyate'satkhaṇḍanam| asatkhaṇḍanaṃ trividhamavarṇya(vyañjaka) khaṇḍanamarthāpatti(vyañjaka)khaṇḍanaṃ, pratidṛṣṭa(ārthavyañjaka)khaṇḍanañca|



1. avarṇya(vyañjaka)khaṇḍanam| pratyakṣaviṣaye yaddhetvanveṣaṇaṃ tadavarṇyakhaṇḍanamucyate|



anityaḥ śabdaḥ| kuta iti cet| kṛtrimatvādghaṭavaditi sthāpite prativādī prāha| asmābhirdṛṣṭaṃ yadghaṭaḥ kṛtrimaḥ| kena hetunā tadanityatānumīyate| yadi hetuṃ vinā ghaṭasya nityatā sthāpitā śabdo'pi nityetāhetumantareṇa nityo bhavet|



asattatkhaṇḍanam| kasmāt ?| yat[pūrvameva]pratītaṃ na tasya hetunā sādhanam| yadi pratīyate yadvaṭaḥ sahetuko'nityaśceti kimanityatāhetvanmveṣaṇena| tasmādasadetatkhaṇḍanam|



2. arthāpatti(vyañjaka)khaṇḍanam| vipakṣe'rthāpattiretadarthāpattikhaṇḍanam|



ātmā na vidyate| kuta iti cet| anabhivyaktatvādvandhyāputravaditi sthāpite prativādī prāha| tadetadarthādāpattiryadyabhivyaktaṃ sadanabhivyaktaṃ tvasaditi| athābhivyaktaṃ kadācitsatkadācidasa| anabhivyaktaṃ tadvat| alātacakramarīcigandharvanagaravat| tadabhivyaktam| tatsabhdāvasthāpanaṃ tvaśakyam| yadyabhivyaktasya sabhdāvasthāpanamaśakyaṃ tadānabhivyaktasyāsabhdāvapratiṣṭhāpanaṃ [sutarāma] śakyam|



asattatkhaṇḍanam| ko'sau nyāyo yenaitadarthādāpattirbhavet| yadanabhivyaktaṃ tadatyantamasaditi naitadarthādāpadyate| abhivyaktaṃ dvividhamanarthāpattirarthāpattiśca| yadi vṛṣṭirbhavati tadā meghenāpi bhavitavyam| meghe satyapi tu kadācidṛṣṭirbhavati kadācinna bhavatītyanaikāntikatā| dhūmenāgneranumānam| nātrārthādāpattiḥ| dhūme dṛṣṭe satyagniranumīyate dhūme tvasati agnerabhāvaḥ| anarthāpattiriyam| kasmāditi cet| taptāyaḥpiṇḍe lohitāṅgāre ca dhūmābhāve'pya'gneḥ sadbhāvaḥ| tasmādabhivyakteṣvarthāpattikhaṇḍanamabhūtam|



anyacca| rūpamevālātacakramarīcigandharvanagarāṇīti pratibhātīndriyabhramāccittaviparyāsena| tacca vartamāna eva sadanāgate tvasat| rūpamātramindriyabhramāccittaviparyāsena kadācit sad[vastīva] prakāśate| yaduktaṃ bhavatābhivyaktasya sattvamanaikāntikaṃ tadayuktam| kiñca bandhyāputradṛṣṭāntenāyamevārtho mayā niścīyate| yadabhivyaktisthānānna prabhraṃśate tadvastvabhāva eva| bandhyāutravat| yaccānabhivyaktisthānātprabhraṃśate naiṣo me dṛṣṭāntaḥ| aṇvākāśādiṣu tu kadācidabhivyaktiḥ kadācidanabhivyaktiḥ| bhavadarthāpattiḥ prati mayārthāpattiruktā| yadabhivyaktisthānādekāntena prabhraṃśate tadvastu sadeva | alātacakrādiṣu cakramevānaikāntikam| tacca cakrasyānaikāntikatā yat pravartanakāle sat, sthitikāle cāsat| tasmāt neyamarthāpattiḥ| anarthāpattāvarthāpattikhaṇḍanaṃ cedetat khaṇḍanamasat| punaranyathāpyarthāpattikhaṇḍanaṃ vadanti| yadi ghaṭasādharmyādanityaḥ śabda ityarthādāpannaṃ tadāsādharmyānnityaḥ| asādharmyaṃ yacchabdaḥ śravaṇagrāhyo 'mūrtaśca ghaṭastu cakṣurgrāhyo mūrtaśca| asādharmyācchabdo nityaḥ|



evaṃvidhakhaṇḍanaṃ sādharmyakhaṇḍanato 'rthāpattikhaṇḍanāviśeṣānna mayānujñātam|



3. pratidṛṣṭāntakhaṇḍanam| pratidṛṣṭāntabalāt sādhanam| etaducyate pratidṛṣṭānta (vyañjaka) khaṇḍanam|



anityaḥ śabdo'nityaghaṭasādharmyāditi cet| tadāhamapi tasya nityatāṃ vyaktīkaromi | yathā nityākāśasādharmyānnityaḥ śabdaḥ| yadi nityatāsādharmyānnityatā'prāptistadā'nityatāsādharmyātkathamanityatā|



asattatkhaṇḍanam| kuta iti cet| abhāvamātra vastvākāśamucyate| yadi sato nityavaṃ siddhastadā dṛṣṭāntaḥ sada khaṇḍanam| kintvatrāmato nityatā| ākāśamasadvastvera naitannityamanityaṃ vā vaktuṃ śakyate| asiddho dṛṣṭānta etasya khaṇḍanasya| adṛṣṭānte dṛṣṭāntatākalpanāt| tasmādasadetatkhaṇḍanam| yadi kaścinmanyate sadvastvevākāśo nityaśca| etadviparītakhaṇḍanaṃ natu satkhaṇḍanam| kasmāt ?| amūrtatvasyanaikāntikatvāt| ākāśo'mūrto nityaśca cittasukhaduḥkhecchādikantvamūrtamanityam| amūrtaḥ śabdaḥ kimākāśavannityo bhaveccittasukhādivadanityo vā| amūrtatvamanaikāntikatvādasiddho hetuḥ| tasmādviparītametkhaṇḍanam| aparaṃ ca sahetukatvācchabdo'nityaḥ| vastu sahetukañcet tadā'nityamiti jñeyaṃ ghaṭādivaditi sthāpite| prativādī prāha| asminnarthe saṃśayaḥ| kasmāditi cet| ghaṭotpādaḥ sahetuko'nityaḥ| ghaṭadhvaṃsastu sahetuko nityaḥ| śabdasya sahetukatvācchabde saṃśayotpattiḥ| sahetukaghaṭotpādavadanityaḥ sahetukaghaṭadhvaṃsavannityo vā|



asadetkhaṇḍanam| kasmāt ? yadyasaddravyaṃ nityamucyate daṇḍāghātavinaṣṭavastūnāmapi nityatāpattiḥ|



kiñca śabdo'nityaḥ| kutaḥ aindriyakatvāt| ghaṭādivaditi sthāpite| prativādī prāha| atrāpi saṃśayasambhavaḥ| yadyaindriyakaḥ sāmānyavattadā nityatāpattiḥ| yadi śabda aindriyakastadā sāmānyavannityaḥ| yadi sāmānyavanna nityo bhavet, tadā ghaṭadṛṣṭāntenānityo na bhavet|



asadetatkhaṇḍanam| kasmāt| yadi gavādisāmānyaṃ gavādivyatiriktaṃ syāttadā pṛthaktvena grāhyaṃ draṣṭavyañca sāmānyantu gavādivyatiriktaṃ pṛthaktvena gṛhyate na ca dṛśyate| tasmādanityamiti jñeyam|



anyacca| ātmā na vidyate | kuta iti cet| anabhivyaktatvāt| sarpaśravaṇavat| iti sthāpite prativādī prāha| samudrabinduparimāṇaṃ himālayagurutvañca madeva kintvanabhivyakte| ātmano'pi tathātvasambhavaḥ| sanneva kintvanabhivyaktaḥ| tasmādanabhivyaktiheturnātmābhāvaṃ sthāpayituṃ samarthaḥ|



saṅkhyāparimāṇasya sañcitādapṛthaktvam| tatparimeyasañcitamanukrameṇeyaditīyaditi ca pradarśyate| tatsaṅkhyāparimāṇaṃ smṛtidhāraṇārthaṃ, ekaṃ, daśa, sahasraṃ niyutamityādyucyate| samudrabinduparimāṇasya himālayagurutvasya cāpṛthaktvena satvābhāvāt| yadyaparakhaṇḍanaṃ tatkhaṇḍanasadṛśaṃ taddoṣasthāpanādasatkhaṇḍanamityucyate|



viruddhakhaṇḍanam| arthavisaṃvādakaṃ viruddhamityucyate, yathā prabhāndhakārau sthitigatī visaṃvādake| tadviruddhakhaṇḍanamityucyate|



viruddhakhaṇḍanaṃ trividham| anutpattikhaṇḍanaṃ, nityatākhaṇḍanaṃ, svārthaviruddhakhaṇḍanañca|



1. athānutpattikhaṇḍanam| prāgutpatteḥ prayatnanirapekṣatvānnitya ityanutpattikhaṇḍanam|



prativādī prāha| yadyanityaḥ śabdaḥ prayatna[ānantarīyaka]tvāttadā prāgutpatteraprayatna[ānantarīyaka]tvānnityaḥ|



viruddhaṃ tatkhaṇḍanam| kuta iti cet| utpatteḥ pūrvaṃ śabdo'sanneva| asaṃścet, kathaṃ nityaḥ| yadi kaścidvadedvandhyāputraḥ kṛṣṇo bandhyāputraḥ śveta iti tadapi siddham bhavet| yadyasannityatānupapattiḥ| yadi nityo'sattānupapattiḥ| asannityamiti svato viruddham| etadasatkhaṇḍaneṣvarthāpattisamam| kasmāt| asatkhaṇḍanāt| śabdo 'nityaḥ prayatna[ānantarīyakatvā]diti sthāpita etadarthādāpadyate| aprayatna[ānantarīya]katvānnitya iti tadasat| kutaḥ| prayatna[ānantarīya] kaṃ trividham, nityamanityamasacca| nityamākāśavat| anityaṃ vidyudādivat| asadākāśakusumāditiva| etatritayamaprayatna[ānantarīya] kaṃ bhavatā tvekena prakāreṇa nityamiti manyate| tasmādasat|



2. nityatākhaṇḍanam| nityamanityabhāvānnityaḥ śabdaḥ| etannityatākhaṇḍanamucyate|



prativādī prāha| anitye nityamanityatā, sarvadharmāṇāṃ svabhāvānirāsāt| anitye nityamanityatvabhāvānnityatā siddhā|



viruddhametat| kasmāt| yadyanityaṃ nityatālābhaḥ katham| yadi kaścidvadedandhakāre prabhāstīti tadvacanamapi siddhaṃ bhavet| tannaiveti cettato bhavatkhaṇḍanamapi viruddhamasacca| kasmāditi cet| anityateti pṛthagdharmo'nityena na sambaddhaḥ yo nityo mantavyaḥ| anityatā naiva pṛthagbhāvaḥ| yadyanutpannaṃ vastūtpattiṃ labhata utpannantu vinaśyati tato'nityamityucyate| anityamasaditi cedyadanityena nityaṃ śthāpitaṃ tasyāpyasattāprasaṅgaḥ|



3. svārthaviruddham| yadi parārthasvaṇḍane svārthahānistadā tatsvārthaviruddhakhaṇḍanamucyate|



anityaḥ śabdaḥ kṛtakatvādaṅkurādivaditi sthāpite| prativādī prāha| yadi heturanityatāṃ prāpnoti tadā'nityatātulyaḥ| yadyanityatāṃ na prāpnoti tadānityatāsādhanāsamarthaḥ| tasmādasiddho heturiti|



yadi tāvattava khaṇḍanaṃ matpratijñāṃ prāpnoti, matpratijñātulyatve'smadarthakhaṇḍanāsamartham| atha na matpratijñāṃ prāpnoti tathāpyasmadarthakhaṇḍanāsamartham| tasmādbhavatkhaṇḍane bhavadarthahāniḥ|



prativādī punarāha| yadi hetuḥ pūrvaṃ pratijñā tu paścāt, tadā pratijñā'bhāve sa kasya hetuḥ| atha pratijñā pūrvaṃ hetustu paścāttadā, siddhāyāṃ pratijñāyāṃ kiṃ hetunetyeṣo 'pyasiddho hetuḥ|



yadi bhavatkhaṇḍanaṃ pūrvamasmatpratijñā tu paścādasmadarthābhāve kiṃ bhavatā khaṇḍyate| yadyasmatpratijñā pūrvaṃ bhavatkhaṇḍanaṃ tu paścāttadāsmatpratijñāyāṃ sthāpitāyāṃ kiṃ bhavatkhaṇḍanena| bhavānasmatkhaṇḍanānujñānādasmatkhaṇḍanopādānena mā khaṇḍayatīti cettadayuktam| kasmāditi cet| mayā prakaṭitaṃ yadbhavatkhaṇḍanaṃ bhavadarthameva pratiṣedhati na tu bhavatkhaṇḍanamavalambyāsmadartho pratiṣṭhāpitaḥ| aparakhaṇḍane tatkhaṇḍanatulye sati taddoṣapratiṣṭhāpanaṃ viruddhakhaṇḍanamucyate|



samyakkhaṇḍanaṃ pañcavidham| iṣṭārthadūṣaṇam, aniṣṭārthavyaktiḥ, prasaṅgavyaktiḥ, viṣamārthavyaktiḥ, marvānyāyasiddhilābhavyaktiḥ|



prativādī prāha| astyātmā saṃghātasya parārthatvāt| yathā śayanāsanādisaṃghātaḥ parārthaḥ| cakṣurādīndriyasaṃghāto 'pi parārthaḥ| parastvātmā| tasmādastyātmeti jñātam|



nāstyātmā| kuta iti cet| ekāntānabhivyaktatvāt| yadekāntānabhivyaktaṃ tadasadeva| yathānīśvarapuruṣasya dvitīyo mūrdhā| dvitīyo mūrdhā rūpagandhādimūrdhākārato na pṛthak mantavyaḥ| tasmādasan| ātmano'pi tathātvasambhavaḥ| cakṣurādīndriyeṣu na hi sa pṛthagabhivyaktaḥ| tasmādasan| astyātmeti cettadayuktam| tadiṣṭadūṣaṇamucyate|



yadi punarbhavān vadati yadātmalakṣaṇamaviśeṣyaṃ, sa tu sanniti tadā dvitīyo mūrdhaviśeṣyo'pi sanneva bhavet| dvitīyo mūrdhā sanniti bhavatā cenna pratipādyate tadātmanyapi tathā pratipattavyam| iyamucyate 'niṣṭārthavyaktiḥ|



yadi bhavanmate ubhau tulyamevāviśeṣyau| nyāyāsamāśrayāccātmā sanna punardvitīyo mūrdhā| tadāhamapi nyāyāsamaśrayātsanneva dvitīyo mūrdhā na tvātmeti cedvadeyameṣo'rthaḥ sidvo bhavet| athāsmadartho na siddho bhavadartho'pi na sidva ityucyate prasaṅgavyaktiḥ|



anyacca| ātmā dvitīya iva mūrdhāviśeṣyaḥ na tvasanniti cettadā vaiṣamyadoṣo bhavanmūrdhyāpatet| yadi kaścidvadedvandhyāputraḥ sālaṅkāro bandhyāputro niralaṅkāra iti tadapi siddhaṃ bhavet| yadi kaścidevaṃ vadettadā vaiṣamyadoṣāpattiḥ| bhavato'pi tathātvasambhavaḥ| iyaṃ vaiṣamyadoṣavyaktiḥ| athocyate nyāyāsamāśrayānniyatamevāstyātmā, nyāyāsamāśrayānniyatameva nāsti dvitīyo mūrdheti siddhaṃ ca tadvacanamiti tadā mūrkhabālānyāyavacanānyapi sidhyeyuryathākāśo dṛśyaḥ, śītolo'gniḥ, grāhyoḥ vāyurityādi mūrkhavacanāninyāyāsamāśritānyapi bhavatsādhyavat siddhāni bhaveyuḥ| asiddhāni cedbhavadartho'pyevaṃ syāt| iyamucyate sarvānyāyasiddhilābhavyaktiḥ||



iti dvitīyaṃ prakaraṇam|
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project