Digital Sanskrit Buddhist Canon

Santānāntarasiddhiḥ

Technical Details
dharmakīrtipraṇītā

santānāntarasiddhiḥ

buddhipūrvāṃ kriyāṃ dṛṣṭvā svadehe'nyatra tadgrahāt |

jñāyate yadi dhīścittamātre'pyeṣa nayaḥ samaḥ ||

ātmani cittaspandanapūrvau kriyābhilāpau dṛṣṭvā'nyatra tayordarśanādyadi spandanamanumīyeta, cittamātre'pyaṣa nayaḥ samaḥ | ataḥ cittamātratāvādī api paracittamanumātuṃ śaknoti | tacca kāyavāgvijñaptipratibhāsi jñānaṃ jñānāntaraspandanaveśeṣeṇa vinā bhavatyevaṃ na matam | [1-3]

atha parajñānasya kriyānupalambhāt paradhīranumātuṃ na yujyata iti cet ? na; tulyatvāt paro'pi parajñānapūrvau tau kadāpi na paśyati 'taḥ tenāpi tanna jñāyate |

[4-5]

ātmanaścittasya paravartinornimittatvānupapatteḥ paracittaṃ jñāyata iti cet | kiṃ na yujyate ? svasamutthāpakacittasya pratisaṃvedanābhāvāt, ātmacittaśrayiṇoścātmani darśanāt | tāvapi yadi yathā syātāṃ tādṛśāvupalabhyeyātām | anyathā darśanādanyanimittaṃ sidhyatīti cet ? aparasminnapi samānameva, svasamutthāpakacittasya saṃvedanābhāvāt | svacittaspandananimittake vijñaptipratibhāsinī jñāne cāntarmukhapratibhāsinī pratīteḥ bahirmukhapratibhāsinī anyanimittadutpadyete | [6-12]

animitte eva bahirmukhapratibhāsinīti kinneṣyate cet ? animittatve sarvasyānimittatvaṃ prasajyeta | vicchinnāvicchinnapratibhāsakṛto bhedo na jñānayoḥ spandanatvanimittabhedavibhāgakṛt | tenāvicchinnapratibhāsinorapyanimittatvaṃ bhavet, viśeṣābhāvāt | tathā sati, avicchinnatvaviśiṣṭaḥ pratibhāsabheda eva spandanapūrvako na bhavati | kintarhi ? vicchinnasyāpi kriyāviśeṣasya pratibhāsa eva | śaropalaprakṣepaṇayantranirmāṇaparapracālanādikriyāviśeṣapratibhāsināṃ vicchinnasyāpi pratibhāsasya spandanapūrvakatvāt | parakṛtacālanādināṃ cāvicchinnasyāpyatadpūrvakatvāt | [13-19]

tena hyatra kriyāviśeṣamātreṇa spandanasya pratītiritī yujyate | tatra yadi kasyacidpūrvakatvam, na ko'pi tatpūrvakaḥ syāt, viśeṣābhāvāt | ataḥ kriyāviśeṣasāmānyaṃ spandanaviśeṣasāmānyasya gamakam | tatra yathā kriyāmupalabhya, ātmani spandanānupalambhādanyatra spandanapratītiḥ; tathā kriyāpratibhāsopalambhane'pi | samānametat; paro'pi parakriyābhilāpayornimittaṃ nāstīti kinnecchati ? tenāvaśyaṃ tau spandananimittakatvāt tadbhāve na bhavata iti vaktavyam | paro'pi tayoḥ pratibhāsau tathaiva vadet | ataḥ nānayoḥ parasparaṃ bhedaḥ |[20-26]

yadi tatra pratibhāsinyoḥ spandananimittakatvamucyate, svapnāvasthāyāmapi kinnocyate ? sarva samānam | paro'pi svapnopalabdhaparakriyābhilāpau spandananimittakāviti kinna vadati ? tayorabhāvāditi cet | tathopalabdhisāpyāt kinna staḥ ? atha middhenopahatatvāt puruṣasya arthaśūnyaṃ vijñānaṃ jāyata iti cet | paramate'pi tasmādeva parādhipatyaśūnyaṃ vijñānamupajāyate | 27-32]

atha svapne'pi jñānasyārthavattvāttadopalabhyamānā api parasantānā eveti cet |

paraṃ prativigrahītuṃ yadi yuktyāgamarahitastathāvidho'sad vādaḥ samāśriyeta, tadā parābhimataṃ tasya parāyattatvaṃ na ko'pi nivārayet | etatkeṣañcinmata eva sarvāṇi tathāvidhāni jñānāni santānāntarāyattāni | viṣeṣastu sākṣātparamparayā ca | kadācit svapne'pi tasya sākṣāt santānāntarayattā iṣṭaiva; devādyadhiṣṭhānataḥ satyasvapnadarśanāt | tasmādasya naitadasadvādasamāśrayaḥ | [33-38]

tāvattayā kriyayā'pi taccittaṃ kathaṃ jñāyate ? cittasya kāryatvāt | tasya kāryatvaṃ tu cittāntare'pi tulyamiti kathanna jñāyate ? api ca, yadi tatkriyā svasattāmātreṇa svasantānaṃ pratyāyet , tadānupalabhyamānenāpi syāttathā pratipattiḥ | na; jñānāpekṣatvālliṅgasya iti cet | tada tatra kimanayā paramparayā - paracittāt kriyā, kriyātaḥ jñānam, jñānāt tasya pratipattiriti | [39-44]

paracittaprabhavadharmi kriyāpratibhāsijñānamevāsya gamakaṃ bhavati | tasyādhigatistu antaśaḥ tadāśritatvāt | spandanamātrasāmānyaṃ kriyābhilāpajñānasāmānyasya kāraṇatvāt kāryeṇa kāraṇasya gatiḥ | tatra ātmaspandananimittakasyāntarmukhavṛttiḥ , anyasyānyathā | prāyeṇādhikṛtyāsau bhedaḥ | etayoḥ saḥ kāryakāraṇabhāvaḥ svāpādyavasthāyāmitarasyāmapi ca samānaḥ | bhrāntyavasthāyāṃ yathāsvaṃ pratyayaviśeṣopāśrayāt paraspandanadinimittodbhūtavijñānavāsanaiva kadācitparābhogādeḥ vyavahitādapi vṛttiṃ labhate: na tvatyantāsadābhogāt | tasmāt sarvāvasthāsu kriyādivijñapteḥ cittaspandanamanumīyata eva | [45-51]

kriyātaḥ spandanapratipattau svāpa itarasmiñca syātpratipattiratha vā naiva kadācana |

paraspandanabhāve'pi kriyālambanodayāt | bhavatvālambanodayaḥ, na tu kriyā | kriyayā spandanaṃ gamyate | bhrāntyavasthānāṃ kriyaiva na bhavati, arthaśūnyajñānodayānna doṣaḥ | sarvaprakāravyapadeśasāmyāt kadācijjñānamarthaśūnyam, anyadānyathā ityeṣo'dhikāraḥ kuto labdhaḥ ? atha middhādinā'vasthā'nyathābhāvaścet | yadyevaṃ sambhavet, bhavatu avidyopaplutatvāttathodayaḥ | tathā sati arthāntaravādahānyā ete'nekāśakyanigūhanadoṣaprasaṅgāḥ mahākṛcchrā uttereṇaikena nihatā bhavanti |[52-58]

nanu tayoḥ darśanāt kāyavāgvijñaptibhyāṃ svamutthāpakacittasyānumānamiti nyāyyam | na tu santānāntarasambaddhavijñaptipratibhāsijñāne paravijñaptī bhavitumarhataḥ, tayoranupādānopādeyatvāditi cet | nocyate paracittasamutthitavijñaptirūpatvāttatra pratibhāsijñānena samutthāpakacittaṃ gamyata iti |



kiṃ tarhi ? tasya kāryatvāt | vijñaptiriti samutthāpakacittasantānājjāte kriyāvāgākārake jñāne eva | samutthāpakacittaṃ ca tayorevopādānakāraṇam, santānāntarajñānayoḥ tvadhipatipratyayaḥ | vijñapterupādānātte janite | tatsambandhenopacārād vijñaptī bhavataḥ | bhavatu svaparayoḥ svasvapratibhāsasyānubhavaḥ, taimirikadvayadṛṣṭadvicandravat; tathāvidhavijñānasya hetuḥ vāsanotpādasvabhāvabiśeṣo'nādikālikaikārthagrāhādhyavasāyitvāt | ekahetusambhūtayoḥ svaparavoijñaptijñānayoḥ vijñaptivenopacāraḥ | [59-64]



kiñca kriyādipratibhāsivijñānāt kāryaliṅgājjātaṃ yatparacittajñānaṃ tatparacittaṃ viṣayīkriyata āhosvinna ? viṣayīkaraṇe'rthāntaraṃ syāt | aviṣayatve tu kathaṃ jñānena paracittasattā pratīyate ? tatsvarūpājñāne tatsiddhairasambhavāditi cet 3? eṣa prasaṅgo'pi samaḥ | kriyāvāgbhyāṃ paracittaṃ pratipattimatāmapi tatsvarūpaviṣayīkaraṇe svacittajñānavat tadākārasyāpi jñānaṃ prasajyeta | tadajñāne tu tena tatsvarūpasya grahaṇaṃ katham ? [65-67]



atha liṅgāt sāmānyadhigateḥ nākārasya pratītiriti cet ? kiñca tatsāmānyaṃ paracittam evānyadvā''hosvidavācyam | anyatvāvācyatvayorekatve tvanena tatsāmānyameva gṛhyeta, na paracittam | tatkathamanena tad gamyate ? nāpi sāmānyaṃ paracittameva | tathā sati tadākārasyāpi jñānaṃ prasahyeta ityuktam | [86-71]



na hyeṣā anumānaprakriyā | na hyanumānamarthasvarūpasya grāhakam | pratyakṣavat pratibhāsāviśiṣṭatvādeḥ prasaṅgāt | tena nāsya prāmāṇyam | tatsvarūpāgrahe'pyabhipretārthāvisaṃvādāt prāmāṇyam | dhūmādiliṅgājjātamapi na vahnayādisvarūpaviṣayi, dṛṣṭenāviśeṣaprasaṅgāt | anumānasyātītādau niḥsvabhāvatāyā cāpravṛtteḥ, arthakriyāprasaṅgācca | [72-76]



paracittānumāne'pyabhipretārthāvisaṃvādo'styeva | tatpravartanadvāreṇa prāṇyantarasattāṃ pratipadya punaḥ punarvyavahārapravṛttau tadādhipatyādāgārthasya prāpteḥ | tanmātrafalacintakasyalokasya prāṇyantarānumāne pravṛtteśca | uttarārthaviśeṣapratibhāsijñānānubhavodayamātreṇa puruṣasya nirākāṅkṣatvāt | pūrvajñānena vyavahārasamāpteḥ kṛtārthatatvaṃ pramāṇatvena siddhatvāt | [77-81]

nanu svapne'pi pūrvajñānāduttarārthapratibhāsijñānamutpadyate | na tanmātreṇa pūrvajñānasya prāmāṇyaṃ yujyate, tadānīṃ sarveṣāṃ jñānānāṃ bhrāntatvāt | tatra vijñaptijñānaṃ na kadāciccittaspandanādhipatyena vinā udbhavatītyataḥ tābhyāṃ ye anumīyate | bhrāntivaśāt kadācid vyavahite'pi udeti, na tu tadādhipatyarahitatvam | viśeṣastvasti sākṣātparamparayā cetyuktam | tatra yathā pūrvavijñaptijñānānāṃ paramparayā spandanādhipatyādudayaḥ tathā taduttarāvasthābhāvināmapi | vijñaptijñānāśrayaspandanottarāvasthācittasantānādeva paramparayotpādaḥ | tatrāpi yādṛganumānaṃ tādṛgavisaṃvādo vyavahāraścāpyastyeveti kenāpi na gṛhyate | [82-86]



paracittānumānena tatsvarūpāgrahe'pyavisaṃvādād bhavatu tathā prāmāṇyam | sākṣāt paracittavidāṃ tu katham ? yadi te paracittasya svarūpaṃ sākṣājjānanti, tadā tasyārthāntaragrahaṇaṃ syāt| atha na jānanti, kathaṃ te sākṣādvidaḥ ? kathaṃ nāma pratyakṣeṇārthasvarūpasya agrahaṇaṃ ca bhavati | atha na gṛhyate, kathaṃ tarhi pramāṇamiti cet ? aprahīṇagrāhyagrāhaka vikalpayogināṃ paracittajñānamapi vyavahāre'visaṃvādādeva pramāṇam, rūpādidarśanavat; āśrayāparāvṛteḥ | yogabalāddhi teṣāṃ jñānaṃ paracittākāraviśeṣānukāri sfuṭābhamupajāyate, karmadevādyadhiṣṭhānabalāt satyasvapnadarśanavat | teṣāmapi na paracittaviṣayitvena jñānamudeti, te'pi tadākārasadṛśasvacittapratibhāsameva jānantītyevamavadhāraṇād paracittavida iti vyavahāraḥ | tadākārānukārisfuṭābhatvāt tatpratyakṣam, avisaṃvāditvācca pramāṇam iti matam | acintyo hi bhagavataḥ sarvārthādhigamaḥ, sarvathā jñānabhidhānaviṣayātītatvāt || [87-93] ||

ācāryadharmakīrtipraṇītaṃ santānāntarasiddhiprakaraṇaṃ samāptam ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project