Digital Sanskrit Buddhist Canon

6 pramāṇāntarbhāvaprakaraṇam

Technical Details
||6||

|pramāṇāntarbhāvaprakaraṇam ||



pramāṇadvitayādanyapramāṇagaṇadūṣaṇam |

nāpūrvamucyate tattu prayogeṇātra mudrayate ||



iha khalu pramāṇamātre na kecid vipratipadyante | antataścārvākasyāpi saṃpratipatteḥ | pramāṇamātrocchedavādī ca tattadāṅśakya pratividhānādasmadgurubhiravajñātaḥ



pramāṇamapramāṇaṃ ced vicārāvasaro hataḥ |

bruvatā niyataṃ kiñcit sādhyaṃ vā bādhyameva vā ||



tatrāyuktiṃ bruvāṇasya ślāghā sadasi kīdṛśī |

nānumāyāḥ parāyuktiḥ kiṃ siddhaṃ tadanādare ||



svīkṛtā tena setyasmāttanmatyā bādhanaṃ yadi |

abādhane'syāḥ svīkārāttadbhiyā bādhanaṃ katham ||



sādhyaṃ na kiñciditi ced bādhāyā api sādhyatā |

sā'pi neti vaco vyarthaṃ praśnamātre'pi kiṃ phalam ||



phalaṃ yadi giraḥ kvāpi nānyattaccāvabodhanāt |

vācaḥ pratyāyane śaktā nākṣadhūmādi sundaram ||



saṃ(vṛ)tau mānamiṣṭaṃ ced vicāro'pyeṣa saṃvṛtiḥ |

saṃvṛtāvapi neṣṭaṃ ced vadan jetā yathā tathā ||



saṃvṛtiśca vinā mānaṃ vāṅmātreṇa na sidhyati |

mānato yadi duarvāraḥ pramāṇasya parigrahaḥ ||



ācāryopyāha -



aniṣṭeścet pramāṇaṃ hi sarveṣṭīnāṃ nibandhanam |

bhāvābhāvavyavasthāṃ kaḥ kartuṃ tena vinā prabhuḥ ||



iti |

tadevaṃ pramāṇamātrāpratikṣepe pratyakṣaṃ tāvadādau gaṇanīyam, tanmūlatvādaparapramāṇopapatteḥ | na ca cārvāko'pyanumānamanavasthāpya sthātuṃ prabhavati, vyāpāratrayakaraṇāt |



tacchāstre hi pratyakṣetarasāmānyayoḥ pramāṇetaravidhānaṃ lakṣaṇapraṇayanato vidhātavyam | tacca lakṣaṇaṃ pratyakṣe dharmiṇi lakṣye prāmāṇye pratyetavye svabhāvo hetuḥ | parabuddhipratipattau ca kāyādivyāpāraḥ kāryahetuḥ | paralokapratiṣedhe ca dṛśyānupalambho'ṅgīkartavya iti kathamanumānāpalāpaḥ |

yadācāryaḥ



pramāṇetarasāmānyasthiteranyadhiyo gateḥ |

pramāṇāntarasadbhāvapratiṣedhācca kasyacit ||

api ca

arthasyāsaṃbhave'bhāvātpratyakṣe'pi pramāṇatāḥ |

pratibaddhasvabhāvasya taddhetutve samaṃ dvayam ||



ityanumānamapi pramāṇam | prāmāṇyaṃ ca pramāṇāntarāgṛhītaniścitapravṛttiviṣayārthatayā tatprāpaṇe śaktiḥ ||



nanvastu prāpaṇe śaktiḥ prāmāṇyam, paramasaunārthādutpatteḥ, api tvarthadarśanādi(ti) cet | kimidamarthadarśanam | arthasya dharmo dṛśyatvam | jñānasya dharmo draṣṭṛtvam | prathamapakṣe nīlatvavad dṛśyatvasyāpi sādhāraṇatvādekagocaro'rthaḥ sarvagocaraḥ syāt | na hi pratipuruṣamarthānāṃ bhedo nairātmyaprasaṅgāt | dvitīyapakṣe tu kathamanyasmin jñānasvabhāve draṣṭṛtve satyanyasyāsamba(ddha)syārthasya pratyāśā syāt | draṣṭṛtvaṃ dṛśyatvamantareṇānupapadyamānaṃ tadākṣipatīti cet | nanu jñānārthayorutpattisārūpyabalato draṣṭṛdṛśyatvavyavasthā(pa)nametat | anabhyupagame draṣṭṛtvaṃ dṛśyatvaṃ ca na saṃbhavatīti kiṃ kenākṣipyatām | bhavatu vā prakārāntareṇāpi draṣṭṛdṛśyabhāvastathāpi bhede satyavyabhicārastadutpattireva prāptinimittam | sā ca prāpaṇaśaktiḥ pratyakṣānumānayoraviśiṣṭeti pramāṇe eva |



nanvanyadapi śābdopamānādikaṃ pramāṇamasti | tathā hi śabdāccodanārūpādasannikṛṣṭe'rthe svargādau yajjñānamutpadyate tadapi śābdaṃ jñānaṃ pramāṇameva | pratyayitoditavākyaprasūtaṃ ca jñānaṃ pramāṇam | yadāha kumārilaḥ



taccākartṛkato vākyādanyādvā pratyayito (?) ditāt | iti |



tatra yadā śabdasamutthaṃ jñānaṃ pramāṇaṃ tadopādānādibuddhiḥ phalam | yadā tu śabdastadā tadālambanaṃ jñānaṃ phalamiti | naiyāyikasya punaḥ



āptopadeśaḥ śabdaḥ



iti śabdapramāṇalakṣaṇasūtram | tatra śabda iti lakṣyapadam | āptopadeśa iti lakṣaṇapadam | asyāyaṃ saṃkṣepārthaḥ | āptopadiṣṭaḥ śabdaḥ pramāṇamiti | āptaśca sākṣātkṛtaheyopādeyatattvo yathādṛṣṭasya cārthasyācikhyāsayā prayukta upadeṣṭā abhidhīyate | pramāṇaphalavyavasthā ca pūrvavad draṣṭavyeti |



tathā mīmāṃsakānāmupamānaṃ pramāṇam | yaduktaṃ śabarasvāminā upamānamapi sādṛśyamasannikṛṣṭe'rthe buddhimutpādayati | yathā gavayadarśanaṃ goḥ smaraṇasyeti |



asyāyamarthaḥ | ekatra dṛśyamānaṃ sādṛśyaṃ kartṛ | pratiyogyantare dṛśyamānapratiyogisādṛśyaviśiṣṭatayaitatsādṛśyaviśiṣṭo'sau ityasannikṛṣṭe'rthe yāṃ buddhimutpādayati tadupamānaṃ pramāṇamiti | yattadoradhyāhāra iti | tasmāt smaratīti smaraṇaṃ puruṣaḥ | tenāyamarthaḥ - yathā gavaye dṛśyamānaṃ sādṛśyaṃ gāṃ smarato manuṣyasya etatsādṛśyaviśiṣṭo'sau gauriti buddhimutpādayatīti |



na cedamupamānaṃ smaraṇaṃ kartavyam, gavayasādṛśyaviśiṣṭasya gorgoviśiṣṭasya ca sādṛśyasya prameyatvāt | gosādṛśyayorviśeṣaṇaviśeṣyabhāvasyopamānapramāṇaviṣayasya gogrāhiṇā gavayagrāhiṇā vā pratyakṣeṇa kenacidagrahaṇāt | yadāha bhaṭṭaḥ

pratyakṣe'pi yathā deśe smaryamāṇe ca pāvake |

viśiṣṭasyānyataḥ siddheranumānapramāṇatā ||

pratyakṣeṇāvabuddhe ca sādṛśye gavi ca smṛte |

viśiṣṭasyānyato'siddherupamānapramāṇatā ||



na ca grahaṇamantareṇa smaraṇamasti | tasmānnopamānaṃ smaraṇamataḥ pramāṇamiti | naiyāyikādīnāṃ tūpamānasūtram,

prasiddhasādharmyāt sādhyasādhanamupamānam iti |



asyāyamarthaḥ | prasiddhaṃ sādharmyaṃ yasya tasmād gavayādeḥ sādhyasya saṃjñāsaṃjñisambandhasya sādhanaṃ siddhistadupamānaphalam | samākhyāsambandhapratipattiheturupamānamityarthaḥ | ayamasya prapañcaḥ | yaḥ pratipattā gāṃ jānāti na gavayam, ādiṣṭaśca svāminā gacchāraṇyam gavayamānayāsmāditi, gavayaśabdavācyamarthama jānāno vanecaramanyaṃ vā tajjñaṃ pṛṣṭavān, bhrātaḥ kīdṛśo gavaya iti | tena cādiṣṭaṃ yathā gaustathā gavaya iti | tasya śrutātideśavākyasya kasyāñcidaraṇyānyāmupagatasyātideśavākyārthasmaraṇasahakāri yad gavayasārūpyajñānaṃ tatprathamata evāsau gavayaśabdavācyo'rtha iti pratipattiṃ prastuvānamupamānaṃ pramāṇamiti |



tathārthāpattisaṃjñaṃ pramāṇaṃ mīmāṃsakasya | arthāpattirapi dṛṣṭaḥ śruto vārtho'nyathā nopadyamāno yadarthāntaraṃ parikalpayati | sārthāpattiḥ | yathā jīvati devadatte gṛhābhāvadarśanena bahirbhāvasyārthasya parikalpanā | asyāyamarthaḥ | pratyakṣādibhiḥ ṣaḍbhiḥ pramāṇaiḥ prasiddhoḥ yo'rthaḥ sa yena vinā na yujyate tasyārthasya kalpanamarthāpattiriti | sā ca ṣaṭpramāṇapūrvikā ṣaṭprakāraiveti ||



pratyakṣānumānādipramāṇapañcakābhāvasvabhāvamabhāvākhyaṃ pramāṇam | prameyaṃ ghaṭādyabhāvaḥ | nāstīha ghaṭādīti jñānaṃ ghaṭādyabhāvālambanaṃ phalam | yadāha kumārilaḥ



pratyakṣāderanutpattiḥ pramāṇābhāva ucyate |

sātmano'pariṇāmo vā vijñānaṃ vānyavastuni ||

pramāṇapañcakaṃ yatra vasturūpe na jāyate |

vastusattāvabodhārthaṃ tatrābhāvapramaṇatā || iti ||



etāni ṣaṭ pramāṇāni pratyakṣādīnyasaṃkīrṇasvasvalakṣaṇayogitvādanyonyāpraviṣṭasvabhāvāni pratyetavyānīti ||



atrocyate | codanāyāstāvad vāhye'rthe pratibandhābhāvānna prāmāṇyam | prayogaḥ - yasya yatra pratibandho nāsti na tasya tatra prāmāṇyam | yathā dahane'pratibaddhasya rāsabhasya | apratibaddhāśca bahirarthe vaidikāḥ śabdāḥ iti vyāpakānupalabdhiḥ | na tāvadayamasiddho hetuḥ| śabdānāṃ vastutaḥ pratibandhābhāvāt | pratibaddhasvabhāvatā hi pratibandhaḥ | na ca sā nirnibandhanā, sarveṣāṃ sarvatra pratibaddhasvabhāvatāprasaṅgāt | nibandhanaṃ cāsyāstādātmyatadutpattibhyāmanyannopalabhyate, atatsvabhāvasyātadutpatteśca tatrāpratibaddhasvabhāvatvāt | na hi śabdānāṃ vahirarthasvabhāvatāsti bhinnapratibhāsāvabodhaviṣayatvāt | nāpi śabdā bahirarthādupajāyante, arthamantareṇāpi puruṣasyecchāpratibaddhavṛtteḥ śabdasyotpādadarśanāt |



nanu yogyatayaiva kiñcat pratibaddhasvabhāvamupalabhyate | yathā cakṣurindriyaṃ rūpe | cakṣuḥ khalu vyāpāryamāṇam rūpamevopalabhbhayati | tathaivaite vaidikāḥ śabdāstādātmyatadutpattiviyuktā api yogyatāmātreṇātīndriyamarthaṃ bodhayiṣyanti tatkathaṃ tādātmyatadutpattivirahamātreṇāpratibandho yenaivaṃ vyāpakānupalabdhiḥ sidhyatīti | naiṣa doṣaḥ | yataścakṣurindriyamapi rasādiparihāreṇa rūpa eva prakāśakatvena pratiniyataṃ tatkāryatvāt | rūpaṃ hi cakṣurupakaroti | na sattāmātreṇa cakṣū rūpaṃ prakāśayati, vyavahitasyāpi rūpopalabdhiprasaṅgāt | tasmād rūpād yogyadeśasannihitāt tajjñānajananayogyatāmāsādya cakṣū rūpajñānamutpādayattatkāryamiti vyaktamavasīyate | anyathā tadupakārānapekṣasya tasyāpi tatprakāśananiyamo nopapadyate | na hyanupakāryatvāviśeṣe cakṣū rūpasyaiva prakāśakam, na rasāderiti ghaṭāmupaiti niyamaḥ | ayameva tarhi niyamaḥ kuto yad rūpeṇaiva cakṣurūpakartavyam, na rasādineti | yadi vastuvaśādeva rūpamupakaroti na rasādikam, hanta tarhi yathopakāryatvaṃ prati niyamaścakṣuṣo rūpeṇa, tathā śabdānāmapi svābhāvika evāstu bahirarthapratyāyananiyama iti |



atrocyate | na cakṣuṣaḥ svābhāviko rūpopakāryatāniyamaḥ, kasyacid vastunaḥ svābhāvikatvānupapatteḥ | tathā hi svābhāvikatvaṃ vastudharmasyānujānānaḥ praṣṭavyaḥ - kiṃ svābhāvika iti svato bhavati, āhosvit parataḥ, athāhetutaḥ | yadi svato bhavati, tadasaṅgatam, svātmani kriyāvirodhāt | athāhetutaḥ tadayuktam, ahetordeśādiniyamāyogāt | tasmānna svābhāviko rūpopakāryatāpratiniyamaścakṣuṣaḥ | kiṃnibandhanastarhi svahetupratibaddha iti, brūmaḥ - cakṣūḥ khalu svahetunā janyamānaṃ tādṛśameva janitam yadrūpopakartavyameva bhavati | rūpamapi tādṛśameva svahetunā janitaṃ yattadupakārakasvabhāvam |



śabdānāmapi sa svabhāvaḥ svahetupratibaddho yenaite bāhyārthāvyabhicāriṇa iti cet | na śakyamevamabhidhātum, nityatvābhyupagamādvedavākyānām | athānityatvamabhyupagamyāyamākṣepaḥ parihartumiṣyate, tadapi duṣkaram, doṣāntaraprasaṅgāt | yadi svahetunaiva te niyamārthopadarśanaśaktimanto janitāḥ, tadāvyutpannasamayasyāpi svārthamavavodhayeyuḥ | yathā cakṣuḥ svaheto rūpaprakāśakamutpannaṃ sat prakāśayatyeva rūpamasaṅketavido'pi, na ca śabdāduccaritāt prāgapratītasamayasyāpi viśeṣāvagamaḥ samasti | tasmānna svahetupratibaddhaścakṣurāderiva śabdānāmarthapratipādananiyama iti niścayaḥ ||



atha svahetubhirevāyamīdṛśasteṣāṃ svabhāvo datto yena te saṃketaviśeṣasahāyā eva kamapyarthamavabodhayanti | na tarhi saṅketaparāvṛttau padārthāntaravṛttayo bhaveyuḥ | yadi hyayamagnihotraśabdaḥ saṃketāpekṣo yāgaviśeṣapratipādakaḥ, kathaṃ saṅketānyatvenārthāntaraṃ pratipādayati | na hi kṣityādyapekṣeṇa bījena svahetoraṅkurajananasvabhāvenotpannena rāsabhaḥ śakyo janayitum, tathā śabdo'pi yadarthapratipādananiyatastameva prakāśayet ||



atha tattatsaṅketāpekṣastattadarthapratyāyanayogya evāyaṃ jāta ityucyate | tadapi na prastutopayogi | na hyevamasya prāmāṇyamavatiṣṭhate | yadā hi saṅketenāpuruṣārtha pratipādanamapi saṃbhāvyata eva, tadā na śakyamupakalpayituṃ kimayamabhimatasyaivārthasya dyotako na veti | tarhi vācyavācakalakṣaṇaḥ śabdārthayoḥ saṃbandho bhaviṣyati | tathā cāha



vācyavācakasaṃbandhāḥ santi yadyapi vāstavāḥ |

saṅketairanabhivyaktā na te'rthavyaktihetavaḥ ||



iti cet | nanu tasya vāstavatve'saṅketavido'pyarthapratipattirbhavedityuktam, saṅketāpekṣāyāṃ cārthāntare na pravartetetyādyabhihitam | ataḥ pūrvamevāyaṃ pratyākhyāto vācyavācakalakṣaṇaḥ sambandhaḥ | tasmānna bahirarthe pratibandhaḥ śabdānāmiti nirṇayaḥ ||



tataśca nāsiddho hetuḥ ||



nāpi viruddhaḥ, viparyayavyāptyabhāvāt | tadabhāvaśca sapakṣe vṛttyupadarśanāt | na hi viruddhasya sādharmyavati dharmiṇi sadbhāvo yuktaḥ, sādhyaviparyayasya tatrābhāvāt | na ca vyāpakamantareṇa vyāpyasya saṃbhavaḥ, tatpracyutiprasaṅgāt ||



nāpyanaikāntiko hetuḥ, viparyaye bādhakapramāṇasaṃbhavāt | prāmāṇyapratiṣedhe hi sādhye pramāṇyameva vipakṣaḥ | na ca tasmin pratibandhābhāvalakṣaṇo heturasti, svaviruddhena pratibandhena vyāptatvāt | na khalvayaṃ prādeśikaḥ pramāṇaśabdo jñāneṣu nirnibandhana eva, sarvajñāneṣu prāmāṇyavyapadeśaprasaṅgāt | nibandhanaṃ ca svaviṣayapratibandhādanyannopapadyate | tasmāt pramāṇasya pramāṇavyapadeśaviṣayatvaṃ svaviṣayapratibandhane vyāptam | ataḥ pramāṇe dharmiṇi vipakṣe prāmāṇyasya viruddhavyāptasyopalambhena vipakṣe vyavacchedasiddhernānaikāntiko hetuḥ |



na cānyo doṣaḥ saṃbhavī | tasmānnirastāśeṣadoṣeṇa hetunā yat prasiddhaṃ tadupādeyameva satām (iti) paṇḍitaśrījitāripādaireva vedāprāmāṇye darśitam |



evaṃ ca vaidikaśabdānāṃ pramāṇye niraste tadutthaṃ jñānamapyapramāṇameva | āptapraṇītasya punarvacanasyārthāvyabhicāre tajjanmano jñānasyāvyabhicārasaṃbhave'pi na prāmāṇyamupagantuṃ śakyate, paracittavṛttīnāmaśakyaniścayatvenāptatvāparijñānāt vacanasyāpi tatpraṇītatvāpratipatteḥ | prayogaścātra -



yad yena rūpeṇa na niścitaṃ na tat tena rūpeṇa vyavahriyate | yathā rathyāpuruṣaḥ sarvajñatvena | na pratīyate cābhimatapuruṣa āptatveneti vyāpakānupalabdhiḥ ||



nāyamasiddhaḥ, āptābhimatasya tathātvāniścayāt | tathā hi paracittavṛttayo'tīndriyatvānna pratyakṣasamadhigamyā iti kāyavāgvyavahārato'numātavyāḥ | tau ca kāyavāgvyavahārau buddhipūrvamanyathāpi kartuṃ śakyete | tatastatpratibaddhatvenāniścayāt kathaṃ kāyavāgvyavahārato viśiṣṭaparacittavṛttyanumānam ||



nāpi viruddhaḥ, sapakṣe sadbhāvasaṃbhavāt ||



nāpyanaikāntikaḥ, prāmāṇikatadrūpavyavahartavyatvaniścitatvayorvyāpyavyāpakabhūtayorvidhibhūtayorvṛkṣatvaśiṃśapātvayoriva pratyakṣānupalambhābhyāṃ sarvopasaṃhāreṇa vyāpteḥ siddhatvāt | tadataḥ sādhanād doṣatrayarahitāt sādhyaṃ siddhyadavācyameva | tadevamāptatvasya durbodhatvena tatpraṇītatvāniścayādekaprahāranihatamāptavacasaḥ prāmāṇyam |



ato yadetasya prāmāṇyaprasiddhyarthaṃ vācaspatiprabhṛtīnāṃ valgitaṃ tadaprāptāvasarameva | evaṃ pratyayoditamapi bhaṭṭābhimataṃ śābdaṃ pramāṇyaṃ vyastamiti boddhavyam | tasmāt sthitametat na śābdaṃ bahirarthe pramāṇamastīti | buddhyākāre tu tatkāryaprasūtatvāttadanumānameveti |



mīmāṃsakoktaṃ tāvadupamānaṃ mānameva na bhavati, nirviṣayatvādasya | ihāpi prayogaḥ -



yasya na viṣayavattvaṃ na tasya prāmāṇyam | yathā keśoṇḍukajñānasya | na siddhaṃ ca viṣayavattvamupamānajñānasyeti vyāpakānupalambhaḥ |



nāyamasiddho hetuḥ, nirviṣayatvādupamānasya | tathā hi sādṛśyaviśiṣṭaḥ piṇḍaḥ piṇḍaviśiṣṭaṃ vā sādṛśyamupamānasya viṣayo varṇyate | na sadṛśavastuvyatiriktaṃ sādṛśyaṃ vyavasthāpayituṃ śakyate, pramāṇenāpratītatvāt |



nanu sādṛśyaṃ vastu durvārameva | yadāha

sādṛśyasya ca vastutvaṃ na śakyamapavādhitum |

bhūyo'vayasāmānyayogo jātyantarasya tat ||



iti | atrocyate | yadi sadṛśātiriktaṃ sādṛśyaṃ vastu dṛśyaṃ syāt, tadā dṛśyānupalambhagrastameva, śāstrānāhitasaṃskāreṇāpi kenacittasyādarśanāt | tasya cāstitve sarva sarvatrāstītyapravṛttinivṛttikaṃ jagadāpadyeta | athādṛśyaṃ tatsādṛśyamupeyate, tathāpi tatra prasiddhaliṅgābhāvādasiddhameva | siddhena ca tena viṣayavattopamānasya sidhyeta | sādṛśyapratyayastu svahetostathotpannena sadṛśavastunāpi kriyamāṇoghaṭata eva iti na sādṛśyamupasthāpayituṃ prabhavati | upamānapramāṇabalādeva sādṛśyasiddhiriti cet | na | pramāṇāntarasiddhayoreva sādṛśyapiṇḍayorviśeṣaṇaviśeṣyabhāvasyopamānaviṣayatvāt kathaṃ sādṛśyamātrasyopamānāt siddhiḥ | tataśca sādṛśyasyāsiddherna tadviśiṣṭaḥ piṇḍaḥ piṇḍaviśiṣṭaṃ vā sādṛśyamupamānasya viṣayaḥ | tadevamupamānasya nirviṣayatvaṃ siddhamiti nāsiddho hetuḥ |



nāpi viruddhaḥ, sapakṣe bhāvāt |



na cānaikāntikaḥ | tathā hi prāmāṇyābhāve sādhye pramāṇyameva vipakṣaḥ | tacca viṣayavattayā vyāptam, nirnimittatve sarvajñānaprāmāṇyaprasaṅgāt | tadayaṃ viruddhavyāptopalabdhyā vipakṣānnivartamāno viṣayavattvābhāvalakṣaṇo hetuḥ prāmāṇyābhāvalakṣaṇa eva viśrāmyatīti vyāptisiddhiḥ | ato nopamānaṃ pramāṇamiti |



naiyāyikaparikalpitopamānanirākaraṇāryamapyayameva prayogo draṣṭavyaḥ, tasyāpi nirviṣayatvāt | tathā hi samākhyāsaṃbandhastasya viṣayo varṇyate | sa ca paramārthato nāsti | sa hi saṃbandhaḥ saṃbandhibhyāṃ bhinno'bhinno vā | yadi bhinnastadā tayoriti kutaḥ| na ca saṃbandhāntarāditi vaktavyam, tadapi kathaṃ teṣāmiti cintāyāmanavasthāprasaṅgaḥ | na ca yathā pradīpaḥ prakāśāntaramantareṇa prakāśate tathā saṃbandho'pi saṃbandhāntaramantareṇa saṃbaddho bhaviṣyatīti vaktumucitam | pramāṇasiddhe hi vasturūpe'yamasya svabhāva iti varṇyate | yathā pradīpasyaiva | saṃbandhastu na pramāṇapratītaḥ | tatka evaṃ jānātvayamasya svabhāva iti, yadvā nāstyevāyamiti | ayamanayoḥ saṃbandhaḥ saṃbaddhāvetāviti tu buddhiḥ svahetubalāt saṃbaddhavastudvayādapi saṃbhāvyamānā na saṃbandhamākṣeptuṃ prabhavati | tasmānna bhinnasaṃbandhasiddhiḥ | athābhinnaḥ tadā saṃbandhināveva kevalāviati na samākhyāsaṃbandho nāma, yaḥ kaścidupamānasya viṣayaḥ syāt |



nanu saṃbandhabuddhijanakatvaṃ saṃbaddhapadārthādbhinnamabhinnaṃ vā | bhede ca sa eva sambandhaḥ, nāmni paraṃ vivādaḥ | athābhinnam, tadā yathā saṃbaddhapadārthasya svabhāvaḥ sarvapadārthasādhāraṇastathā tadapi rūpaṃ tadavyatibhinnaṃ sarvapadārthasādhāraṇamiti sa padārtho'bhimatapadārtheneva parairapi padārthaiḥ saha saṃbaddhaḥ syāt |



nacaivam, tasmādbhinnaṃ tatsabandhabuddhijanakatvaṃ saṃbaddhapadārthādeṣṭavyamiti cet | nanvetadāśaṅkya rājakulapādaiḥ parihṛtameva | tathā hi



saṃbaddhaṃ svayameva cennanu yathā taṃ tasya saṃbandhinaṃ

pratyātmā jagatīmapi prati tathā tatkena yogo'sya na |

saṃbandhe parato'pi tulyamakhilaṃ tenaiva cet saṃyamo

hetuḥ kiṃ na niyāmakaḥ sa ca kathaṃ yogaḥ kvacinnāpare ||



iti || tasmāt saṃbandhābhāvāt pūrvoktena nyāyena sārūpyābhāvāccāsiddhaṃ naiyāyikasyāpi nirviṣayamupamānaṃ pramāṇamato'nantareṇaiva vyāpakānupalambhena nirākṛtam |



arthāpattirapi | yadetat sāmānyalakṣaṇaṃ pratyakṣādipratīto yo'rthaḥ sa yena vinā nopapadyate tasyārthasya parikalpanamarthāpattirityatra vicāryate | yasyārthasya darśanād yo'rthaḥ parikalpyate tayoryadi pratibandho'stitadārthāpattiranumānameva | arthāpattiriti nāmāntarakaraṇe nāsmākaṃ kācidvipratipattiḥ | tathā hi pramāṇaparidṛṣṭo'rthaḥ kenacidvinā nopapadyata iti kuto labhyate, yadi paridṛśyamānaparikalpyamānayoḥ kaścit saṃbandhaḥ syāt | anyathā tena vinā nopapadyata ityahrīkādanyo na brūyāt, ghaṭapaṭavat | sa ca sambandhaḥ kvacit pūrvamavaśyaṃ pratyakṣānupalambhataḥ kvacidadṛśyatve'pi viparyayabādhakapramāṇabalādvā niścetavyaḥ | anyathā tena vinānupapattijñānasyaivānupapatteḥ | sati caivam, ekaṃ saṃbandhinaṃ dṛṣṭvā yatrasthena vinā tatrasthaṃ nopapadyate, tasya dvitīyasya saṃbandhinaḥ kalpanamanumānameva | tatra svabhāvapratibandhe svabhāvahetujaiva sārthāpattiḥ | tadutpattipratibandhe kāryāliṅgajaiva | taduktam - anyathānupapannatvamanvayavyatirekiṇyarthe bhavati yat, tasmānnārthāpattiḥ pramāṇāntaramiti | tasmāt paridṛśyamānaparikalpyamānayoḥ sati pratibandhe nārthāpattiḥ pramāṇāntaramiti | atha tayorna pratibandhaḥ, tadārthāpattiḥ pramāṇameva na bhavatīti mantavyam, sākṣāt pāramparyeṇa ca saṃbandhābhāvāt | yasya yatra pratibandho nāsti na tasya tatra prāmāṇyamityādirveda nirākaraṇārtha yaḥ pūrvamupanyastaḥ sa evāsyā api prāmāṇyanirākaraṇāya draṣṭavyaḥ | sāmānyenaivārthāpattau nirākṛtāyāṃ pratyakṣādipūrvakatvalakṣaṇastatprapañco nirasto bhavatyeveti tadarthaṃ na prabandho'bhidhīyate, gavi nirākṛte śāvaleyanirākṛtivat | tasmānnārthāpattiḥ pramāṇāntaramiti |



tathā abhāvapramāṇasyāpi prāmāṇyaṃ nopapadyate, tasyāpi nirviṣayatvāt | tataśca mīmāṃsakopavalgitopamānanirākaraṇārthamupanyasto yo viṣayavattvābhāvalakṣaṇo'nupalambhaḥ sa evāsyāpi nirāsārthamupanyasitavyaḥ | nanu cātrāsiddho hetuḥ | tathā hi yadi ghaṭābhāvo vāstavaḥ prameyabhūto na syāt, tadā nāstīha ghaṭa iti pratyayaḥ kathamutpadyata iti cet | kevalapradeśagrāhipratyakṣāditi brūmaḥ | nanu yadi kaivalyaṃ praveśasvarūpaṃ tattarhi saghaṭe'pi pradeśe vidyata iti tatrāpi tasya pratyayasya sadbhāvaprasaṅgaḥ | athātiriktaḥ, mukhāntareṇābhāva evābhyupagato bhavatīti cet, na | kaivalyaṃ tadviviktatvamasaṅkīrṇatvamityādibhiḥ padaiḥ pradeśasya ghaṭaṃ pratyanāpannādhārabhāvasya svahetuta utpannasya ghaṭapradeśādanya evātmābhidhīyate | sa eva cābhāvapratyayaṃ janayatīti kimapareṇābhāvena kartavyam |



nanu ghaṭaṃ pratyanāpannādhārabhāvasya pradeśasyeti ghaṭābhāvayuktasya pradeśasyetyuktaṃ bhavatīti cet | tarhi ghaṭābhāvo'pi ghaṭaṃ pratyanāpannādhārabhāvaḥ kimabhāvāntareṇa svarūpeṇaiva vā | prathamapakṣe'navasthā | atha tadabhāvarūpatvādabhāvāntaramantareṇaiva ghaṭābhāvo ghaṭaṃ pratyanāpannādhārabhāvaḥ | yadyevamasahāyaḥ pradeśaviśeṣo'pi paryudāsavṛttyā ghaṭābhāvarūpatvādabhāvaṃ vinaiva ghaṭaṃ pratyanāpannādhārabhāvo yukta iti kimakāṇḍamāhopuruṣikayā mithyāpralāpenābodhaviklavaṃ śiṣyapudgalamākulayasi | tasmād bhūtalātiriktasyābhāvasyāsiddhatvānnāyaṃ viṣayavattābhāvalakṣaṇo heturasiddhaḥ | pramāṇapañcakābhāvādeva tu prameyābhāvasiddhipratyāśāpi na yujyate, vipratipattiviṣayatvādasyā nenaiva prameyābhāvasiddherayogāt |



viruddhānaikāntikatve ca pūrvameva hetoḥ parihṛte | tadataḥ siddhamabhāvapramāṇābhimatasyāprāmāṇyamiti |



athavābhāvapramāṇasvarūpameva nirūpyatām | kaḥpunaḥ pramāṇābhāvātmābhimato bhavatām, kiṃ prasajyavṛttyā pramāṇānutpattimātram, atha vā paryudāsavṛttyā bhāvāntaram | vastvantaramapi jaḍarūpaṃ jñānarūpaṃ vā | jñānarūpamapi jñānamātrakamekajñānasaṃsargivastujñānaṃ veti ṣaḍ vikalpāḥ |



tatra na tāvannivṛttirūpo'bhāvo yujyate | sa khalu nikhilaśaktivikalatayā na kiñcit | yacca na kiñcit tatkathamabhāvaṃ paricchindyāt, tadviṣayaṃ vā jñānaṃ janayet, pratītaṃ vā tatkathamiti sarvamandhakāranartanam | yadāhuḥ -



na hyabhāvaḥ kasyacit pratipattiḥ pratipattiheturvā tasyāpi kathaṃ pratipattiriti | nāpi vastvantaratāpakṣe jaḍarūpo'bhāvaḥ saṅgacchate, tasyābhāvalakṣaṇaprameyaparicchedābhāvāt, paricchedasya jñānadharmatvāt | nāpi jñānamātrasvabhāvo'bhāvo vaktavyaḥ, deśakālasvabhāvaviprakṛṣṭasyāpi tato'bhāvaprasaṅgāt, tadapekṣayāpi jñānamātratvāt tasya | athaikajñānasaṃsargivastujñānasvabhāvo'numanyate tadāstamabhāvapramāṇapratyāśayā, pratyakṣaviśeṣasyaivābhāvanāmakaraṇāt | tasya cāsmābhirdṛśyānupalambhākhyasādhanatvena svīkṛtatvāt | ato na kācid vipratipattirnāma | tasmādabhāvapramāṇasvarūpamarpi nirūpyamāṇaṃ viśīryata eva | yadapyasya lakṣaṇamuktam



pratyakṣāderanutpattiḥ pramāṇābhāva ucyate |



ityādi, tadapi yācitakamaṇḍanam | tasmāt sthitametat, pramāṇasya sato'traivāntarbhāvāt pramāṇe eva |



|pramāṇāntarbhāvaprakaraṇaṃ samāptam ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project