Digital Sanskrit Buddhist Canon

4 kṣaṇabhaṅgasiddhiḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2007
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version 4 क्षणभङ्गसिद्धिः
||4||

kṣaṇabhaṅgasiddhiḥ ||



|'nvayātmikā ||

|ṃamastārāyai ||



ākṣiptavyatirekā yā vyāptiranvayarūpiṇī |

sādharmyavati dṛṣṭānte sattvahetorihocyate ||



yat sat tat kṣaṇikam | yathā ghaṭaḥ | santaśvāmī vivādāspadībhūtā padarthā iti |



hetoḥ parokṣārthapratipādakatvaṃ hetvābhāsatvaśaṅkānirākaraṇamantareṇa na śakyate pratipādayitum | hetvābhāsāśca aśiddhaviruddhānaikāntikaprabhedena trividhāḥ |



tatra na tāvadayamasiddho hetuḥ | yadi nāma darśane darśane nānāprakāraṃ sattvalakṣaṇamuktamāste, arthakriyākārittvaṃ, sattāsamavāyaḥ, svarūpasattvam, utpādavyayadhrauvyayogitvaṃ, pramāṇaviṣayattvaṃ tadupalambhakapramāṇagocaratvaṃ, vyapadeśaviṣayatvamityādi, tathāpi kimanenāprastutenedānīmeva niṣṭaṅkitena | yadeva hi pramāṇato nirūpyamāṇaṃ kadārthānāṃ sattvamupapannaṃ bhaviṣyati tadeva vayamapi svīkariṣyāmaḥ | kevalaṃ tadetadarthakriyākāritvaṃ sarvajanaprasiddhamāste tat khalvatra sattvaśabdenābhisandhāya sādhanatvenopāttam | tacca yathāyogaṃ pratyakṣānumānapramāṇaprasiddhasadbhāveṣu bhāveṣu pakṣikṛteṣu pratyakṣādinā pramāṇena pratītamiti na svarūpeṇāśrayadvāreṇa bāsiddhisaṃbhāvanāpi ||



nāpi viruddhatā,sapakṣīkṛte ghaṭe sadbhāvāt | nanu kathamasya sapakṣatvam, pakṣavadatrāpi kṣaṇabhaṅgāsiddheḥ | na hyasya pratyakṣataḥ kṣaṇabhaṅgasiddhiḥ, tathātvenāniścayāt | nāpi sattvānumānataḥ,punarnidarśanāntarāpekṣāyāmanavasthānaprasaṅgāt | na cānyadanumānamasti | saṃbhave vā tenaiva pakṣe'pi kṣaṇabhaṅgasiddheralaṃ sattvānumāneneti cet |



ucyate | anumānāntarameva prasaṅgaprasaṅgaviparyayātmakaṃ ghaṭasya kṣaṇabhaṅgaprasādhakaṃ pramāṇāntaramasti | tathā hi ghaṭo vartamānakṣaṇe tāvadekāmarthakriyāṃ karoti | atītānāgatakṣaṇayorapi ki tāmevārthakriyāṃ kuryāt, anyāṃ vā, na vā kāmapi kriyāmiti trayaḥ pakṣāḥ ||



nātra prathamaḥ pakṣo yuktaḥ, kṛtasya karaṇāyogāt |



atha dvitīyo'bhyupagamyate, tadidamatra vicāryatām | yadā ghaṭo vartamānakṣaṇabhāvi kāryaṃ karoti tadā kimatītānāgatakṣaṇabhāvinyapi kārye śakto'śakto vā | yadi śaktastadā vartamānakṣaṇabhāvikāryavadatītānāgatakṣaṇabhāvyapi kāryaṃ tadaiva kuryāt | tatrāpi śaktatvāt | śaktasya ca kṣepāyogāt | anyathā varttamānakṣaṇabhāvino'pi kāryasyākaraṇaprasaṅgāt | pūrvāparakālayorapi śaktatvenāviśeṣāt | samarthasya ca sahakāryapekṣāyā ayogāt | athāśaktaḥ, tadaikatra kārye śaktāśaktatvaviruddhadharmādhyāsāt kṣaṇavidhvaṃso ghaṭasya durvāraprasaraḥ syāt |



nāpi tṛtīyaḥ pakṣaḥ saṅgacchate, śaktasvabhāvānuvṛttereva | yadā hi śaktasya padārthasya vilambo'pyasahyastadā dūrotsāritamakaraṇam | anyathā vārtamānikasyāpi kāryasyākaraṇaṃ syādityuktam |



tasmād yad yadā yajjananavyavahārapātraṃ tattadā tat kuryāt | akurvacca na jananavyavahārabhājanam | tadevamekatra kārye samarthetarasvabhāvatayā pratikṣaṇaṃ bhedād ghaṭasya sapakṣatvamakṣatam ||



atra prayogaḥ | yad yadā yajjananavyavahārayogyaṃ tat tadā tajjanayatyeva | yathā antyā kāraṇasāmagrī svakāryam |



atītānāgatakṣaṇabhāvikāryajananavyavahārayogyaścāyaṃ ghaṭo vartamānakṣaṇabhāvikāryakaraṇakāle sakalakriyātikramakāle'pīti svabhāvahetuprasaṅgaḥ | asya ca dvitīyādikṣaṇabhāvikāryakaraṇavyavahāragocaratvasya prasaṅgasādhanasya vārtamānikakāryakaraṇakāle sakalakriyātikramakāle ca ghaṭe dharmiṇi parābhyupagamamātrataḥ siddhatvādasiddhistāvadasaṃbhavinī |



nāpi viruddhatā, sapakṣe'ntyakāraṇasāmagryāṃ sadbhāvasaṃbhavāt |



nanvayaṃ sādhāraṇānaikāntiko hetuḥ | sākṣādajanake'pi kuśūlādyavasthitavījādau vipakṣe samarthavyavahāragocaratvasya sādhanasya darśanāditi cet | na | dvividho hi samarthavyavahāraḥ - pāramārthika aupacārikaśca | tatra yatpāramārthikaṃ jananaprayuktaṃ jananavyavahāragocaratvaṃ tadiha sādhanatvenopāttam | tasya ca kuśūlādyavasthitabījādau kāraṇakāraṇatvādaupacārikajananavyavahāraviṣayabhūte saṃbhavābhāvāt kutaḥ sādhāraṇānaikāntikatā |



na cāsya sandigdhavyatirekitā, viparyaye bādhakapramāṇasadbhāvāt | tathā hīdaṃ jananavyavahāragocaratvaṃ niyataviṣayatvena vyāptamiti sarvajanānubhavaprasiddham | na cedaṃ nirnimittam, deśakālasvabhāvaniyamābhāvaprasaṅgāt | na ca jananādanyannimittamupalabhyate, tadanvayavyatirekānuvidhānadarśanāt |



yadi ca jananamantareṇāpi jananavyavahāragocaratvaṃ syāt tadā sarvasya sarvatra jananavyavahāra ityaniyamaḥ syāt | niyataścāyaṃ pratītaḥ | tato jananābhāve vipakṣe niyataviṣayatvasya vyāpakasya nivṛttau nivartamānaṃ jananavyavahāragocaratvaṃ janana eva viśrāmyatīti vyāptisiddheranavadyo hetuḥ | na caiṣa ghaṭo varttamānakāryakaraṇakṣaṇe sakalakriyātikramaṇe cātītānāgatakṣaṇabhāvi kārya janayati | tato na jananavyavahārayogyaḥ, sarvaḥ prasaṅgaḥ prasaṅgaviparyayaniṣṭha iti nyāyāt ||



atrāpi prayogaḥ | yad yadā yanna karoti na tattadā tatra samarthavyavahārayogyam | yathā śālyaṅkuramakurvan kodravaḥ śālyaṅkure | na karoti caiṣā ghaṭo vartamānakṣaṇabhāvikāryakaraṇakāle sakalakriyātikramakāle cātītānāgatakṣaṇabhāvi kāryamitivyāpakānupalabdhirbhinatti samarthakṣaṇādasamarthakṣaṇam ||



atrāpyasiddhirnāsti, vartamānakṣaṇabhāvikāryakaraṇakāle sakalakriyātikramakāle cātītānāgatakṣaṇabhāvikāryakaraṇasyāyogāt |



nāpi virodhaḥ, sapakṣe bhāvāt |



na cānaikāntikatā, pūrvoktena nyāyena samarthavyavahāragocaratvajanakatvayorvidhibhūtayoḥ sarvopasaṃhāravatyā vyāpteḥ prasādhanāt ||



yat punaratroktam, yad yadā yanna karoti na tattadā tatra samarthamityatra kaḥ karotyarthaḥ | kiṃ kāraṇatvam | uta kāryotpādānuguṇasahakārisākalyam | ahosvit kāryāvyabhicāraḥ | kāryasaṃbandho veti | tatra kāraṇatvameva karotyarthaḥ | tataḥ pakṣāntarabhāvino doṣā anabhyupagamapratihatāḥ |



na cātra pakṣe kāraṇatvasāmarthyayoḥ paryāyatvena vyāpakānupalambhasya sādhyāviśiṣṭatvamabhidhātumucitam, samarthavyavahāragocaratvābhāvasya sādhyatvāt | kāraṇatvasamarthavyavahāragocaratvayośca vṛkṣaśiṃśapayoriva vyāvṛttibhedo'stītyanavasara evaivaṃvidhasya kṣudrapralāpasya |



tadevaṃ prasaṅgaprasaṅgaviparyayahetudvayabalato ghaṭe dṛṣṭānte kṣaṇabhaṅgaḥ siddhaḥ | tat kathaṃ sattvādanyadanumānaṃ dṛṣṭānte kṣaṇabhaṅgasādhakaṃ nāstītyucyate | na caivaṃ sattvahetorvaiyarthyam, dṛṣṭāntamātra eva prasaṅgaprasaṅgaviparyayābhyāṃ kṣaṇabhaṅgaprasādhanāt ||



nanvābhyāmeva pakṣe'pi kṣaṇabhaṅgasiddhirastviti cet | astu, ko doṣaḥ | yo hi pratipattā prativastu yad yadā yajjananavyavahārayogyaṃ tattadā tajjanayati ityādikamupanyasitumanalasastasya tata eva kṣaṇabhaṅgasiddhiḥ | yastu prativastu tannyāyopanyāsaprayāsabhīruḥ sa khalvekatra dharmiṇi yad yadā yajjananavyavahārayogyaṃ tattadā tajjanayati ityādinyāyena sattvamātramasthairyavyāptamavadhārya sattvādevānyatra kṣaṇikatvamavagacchatīti, kathamapramato vaiyarthyamasyācakṣīta | tadevamekakāryakāriṇo ghaṭasya dvitīyādikṣaṇa bhāvikāryāpekṣayā samarthetarasvabhāvaviruddhadharmādhyāsād bheda eveti kṣaṇabhaṅgitayā sapakṣatāmāvahati ghaṭe sattvaheturupalabhyamāno na viruddhaḥ |



na cāyamanaikāntikaḥ, atraiva sādharmyavati dṛṣṭānte sarvopasaṃhāravatyā vyāpteḥ prasādhanāt | nanu viparyayabādhakapramāṇabalād vyāptisiddhiḥ | tasya copanyāsavārtāpi nāsti | tatkathaṃ vyāptiḥ prasādhiteti cet | tadetat taralabuddhivilasitam | tathā hi uktametad vartamānakṣaṇabhāvikāryakaraṇakāle'tītānāgatakṣaṇabhāvikārye'pi ghaṭasya śaktisaṃbhave tadānīmeva tatkaraṇam | akaraṇe ca śaktāśaktasvabhāvatayā pratikṣaṇaṃ bheda iti kṣaṇikatvena vyāptaiva sā arthakriyāśaktiḥ ||



nanvevamanvayamātramastu | vipakṣāt punarekāntena vyāvṛttiriti kuto labhyata iti cet | vyāptisiddhereva | vyatirekasandehe vyāptisiddhireva kathamiti cet | na | dvividhā hi vyāptisiddhiḥ | anvayarūpā ca kartṛdharmaḥ sādhanadharmavati dharmiṇi sādhyadharmasyāvaśyambhāvo yaḥ, vyatirekarūpā ca karmadharmaḥ sādhyābhāve sādhanasyāvaśyambhāvoyaḥ | enayoścaikatarapratītirniyamena dvitīyapratītimākṣipati | anyathaikasyā evāsiddheḥ | tasmād yathā viparyaye bādhakapramāṇabalāt niyamavati vyatireke siddhe'nvayaviṣayaḥ saṃśayaḥ pūrvaṃ sthito'pi paścāt parigalati tato'nvayaprasādhanārthaṃ na pṛthak sādhanamucyate tathā prasaṅgatadviparyayahetudvayabalato niyamavatyanvaye siddhe vyatirekaviṣaye pūrvaṃ sthito'pi sandehaḥ paścāt parigalatyeva |



na ca vyatirekaprasādhakamanyat pramāṇaṃ vaktavyam | tataśca sādhyābhāve sādhanasyaikāntiko vyatirekaḥ | sādhane sati sādhyasyāvaśyamanvayo veti na kaścidarthabhedaḥ | tadevaṃ viparyayabādhakapramāṇamantareṇāpi prasaṅgaprasaṅgaviparyayahetudvayabalādanvayarūpavyāptisiddho sattvahetoranaikāntikatvasyābhāvādataḥ sādhanāt kṣaṇabhaṅgasiddhiranavadyeti ||



nanu ca sādhanamidamasiddham | na hi kāraṇabuddhyā kārya gṛhyate, tasya bhāvitvāt | na ca kāryabuddhyākāraṇam, tasyātītatvāt | na ca vartamānagrāhiṇā jñānenātītānāgatayorgrahaṇam, atiprasaṅgāt | na ca pūrvāparayoḥ kālayorekaḥ pratisandhātā asti, kṣaṇabhaṅgabhaṅgaprasaṅgāt | kāraṇābhāve tu kāryābhāvapratītiḥ svasaṃvedanavādino manorathasyāpyaviṣayaḥ | nanu ca pūrvottarakālayoḥ saṃvitto, tābhyāṃ vāsanā, tayā ca hetūphalāvasāyo vikalpa iti cet tadayuktam |



sa hi vikalpo gṛhītānusandhāyako'tadrūpasamāropako vā | na prathamaḥ pakṣaḥ | ekasya pratisandhāturabhāve pūrvāparagrahaṇayorayogāt | vikalpavāsanāyā evābhāvāt | nāpi dvitīyaḥ | marīcikāyāmapi jalavijñānasya prāmāṇyaprasaṅgāt | tadevamanvayavyatirekayorapratipatterarthakriyālakṣaṇaṃ sattvamasiddhamiti ||



kiṃ ca prakārāntarādapīdaṃ sādhanamasiddham | tathā hi bījādīnāṃ sāmarthyaṃ bījādijñānāt tatkāryādaṅkurādervā niścetavyam | kāryatvaṃ ca vastutvasiddhau sidhyati | vastutvaṃ ca kāryāntarāt | kāryāntarasyāpi kāryatvaṃ vastutvasiddhau | tadvastutvaṃ ca tadaparakāryāntarādityanavasthā |



athānavasthābhayāt paryante kāryāntaraṃ nāpekṣate, tadā tenaiva pūrveṣāmasattvaprasaṅgānnaikasyāpyarthasāmarthya sidhyati |



nanu kāryatvasattvayorbhinnavyāvṛttikatvāt sattāsiddhāvapi kāryatvasiddhau kā kṣatiriti cet | tadasaṅgatam | satyapi kāryatvasattvayorvyāvṛttibhede sattāsiddho kutaḥ kāryatvasiddhiḥ | kāryatvaṃ hyabhūtvābhāvitvam | bhavanaṃ ca sattā | sattā ca saugatānāṃ sāmarthyameva | tataśca sāmarthyasandehe bhavatītyeva vaktumaśakyam | kathamabhūtvābhāvitvaṃ kāryatvaṃ setsyati | apekṣitaparavyāpāratvaṃ kāryatvamityapi nāsato dharmaḥ | sattvaṃ ca sāmarthyam | tacca sandigdhamiti kutaḥ kāryatvasiddhiḥ | tadasiddhau pūrvasya sāmarthyaṃ na sidhyatīti sandigdhāsiddho hetuḥ ||



tathā viruddho'pyayam | tathā hi kṣaṇikatve sati na tāvadajātasyānanvayaniruddhasya vā kāryārambhakatvaṃ saṃbhavati| na ca niṣpannasya tāvān kṣaṇo'sti yamupādāya kasmaicit kāryāya vyāpāryeti | ataḥ kṣaṇikapakṣa evārthakriyānupapatterviruddhatā | atha vā vikalpena yadupanīyate tat sarvamavastu | tataśca yastvātmake kṣaṇikatve sādhye'vastūpasthāpayannanumānavikalpo viruddhaḥ | yadvā sarvasyaiva hetoḥ kṣaṇikatve sādhye viruddhatvaṃ deśakālāntarānanugame sādhyasādhanabhāvābhāvāt | anugame ca nānākālamekamakṣaṇikaṃ kṣaṇikatvena virudhyata iti ||



anaikāntiko'pyayam, sattvasthairyayorvirodhābhāvāditi |



atrocyate | yattāvaduktaṃ sāmarthyaṃ na pratīyata iti, tat kiṃ sarvathaiva na pratīyate, kṣaṇabhaṅgapakṣe vā |



prathamapakṣe sakalakārakajñāpakahetucakrocchedānmukhaspandanamātrasyāpyakaraṇaprasaṅgaḥ | anyathā yenaiva vacanena sāmarthyaṃ nāstīti pratipādyate tasyaiva tatpratipādanasāmarthyamavyāhatamāyātam | tasmāt paramapuruṣārthasamīhayā vastutattvanirūpaṇapravṛttasya śaktisvīkārapūrvikaiva pravṛttiḥ | tadasvīkāre tu na kaścit kvacit pravarteteti nirīhaṃ jagajjāyeta |



atha dvitīyaḥ pakṣaḥ | tadāsti tāvat sāmarthyapratītiḥ | sā ca kṣaṇikatve yadi nopapadyate tadā viruddhaṃ vaktumucitam | asiddhamiti tu nyāyabhūṣaṇīyaḥ pāpo vilāpaḥ | na ca satyapi kṣaṇikatve sāmarthyapratītivyāghātaḥ | tathā hi kāraṇagrāhijñānopādeyabhūtena kāryagrāhiṇā jñānena tadarpitasaṃskāragarbheṇa asya bhāve asya bhāva ityanvayaniścayo janyate | tathā kāraṇāpekṣayā bhūtalakaivalyagrāhijñānopādeyabhūtena kāryāpekṣayā bhūtalakaivalyagrāhiṇā jñānena tadarpitasaṃskāragarbheṇa asyābhāve asyābhāva iti vyatirekaniścayo janyate | yadāhurguravaḥ -



ekāvasāyasamanantarajātamanya-

vijñānamanvayavimarśamupādadhāti |

evaṃ tadekavirahānubhavodbhavānya-

vyāvṛttidhīḥ prathayati vyatirekabuddhim ||



evaṃ sati gṛhītānusandhāyaka evāyaṃ vikalpaḥ, upādānopādeyabhūtakramipratyakṣadvayagṛhītānusandhānāt | yadāhālaṅkāraḥ-



yadi nāmaikamadhyakṣaṃ na pūrvāparavittimat |

adhyakṣadvayasadbhāve prākparāvedanaṃ katham || iti ||



nāpi dvitīyo'siddhaprabhedaḥ | sāmarthyaṃ hi sattvamiti saugatānāṃ sthitireṣā | na caitatprasādhanārthamasmākamidānīmeva prārambhaḥ | kiṃ tu yatra pramāṇapratītebījādau vastubhūte dharmiṇi pramāṇapratītaṃ sāmarthyaṃ tatra kṣaṇabhaṅgaprasādhanāya | tataścāṅkurādīnāṃ kāryādarśanādāhatya sāmarthyasandehe'pi paṭupratyakṣaprasiddhamasatparāvṛttaṃ sanmātratvamavāryameva | anyathāṅkurādau sattāmātrānabhyupagame pratidarśanaṃ lakṣaṇabhedapraṇayanāyogāt | sarvatra sadvyavahārābhāvaprasaṅgācca | tasmācchāstrīyasattvalakṣaṇasandehe'pi paṭupratyakṣabalāvalambitavastubhāve'ṅkurādau kāryatvamupalabhyamānaṃ bījādeḥ sāmarthyamupasthāpayatīti nāsiddhidoṣāvakāśaḥ ||



nāpi kṣaṇikatve sāmarthyakṣatiḥ, yato viruddhatā syāt | kṣaṇikatvaniyataprāgbhāvitvalakṣaṇakāraṇatvayorvirodhābhāvāt kṣaṇamātrasthāyino'pi sāmarthyasaṃbhavāditi nādimo virodhaḥ | nāpi dvitīyo virodhaprabhedaḥ | avastuno vastuno vā svākārasya grāhyatvepi adhyavaseyavastvapekṣayaiva sarvatra prāmāṇyapratipādanād vastusvabhāvasyaiva kṣaṇikatvasya siddhiriti kva virodhaḥ |



yacca gṛhyate yaccādhyavasīyate te dve apyanyanivṛttī na vastunī, svalakṣaṇāvagāhitve'bhilāpasaṃsargānupapatteriti cet | na | adhyavasāyasvarūpāparijñānāt | agṛhīte'pi vastuni mānasyādipravṛttikārakatvaṃ vikalpasyādhyavasāyitvam | apratibhāse'pi pravṛttiviṣayīkṛtatvamadhyavaseyatvam | etaccādhyavaseyatvaṃ svalakṣaṇasyaiva yujyate, nānyasya | arthakriyārthitvādarthipravṛtteḥ | evaṃ cādhyavasāye svalakṣaṇasyāsphuraṇameva | na ca tasyāsphuraṇai'pi sarvatrāviśeṣeṇa pravṛttyākṣepaprasaṅgaḥ, pratiniyatasāmagrīprasūtāt, pratiniyatasvākārāt, pratiniyataśaktiyogāt, pratiniyataevātadrūpaparāvṛtte'pratīte'pi pravṛttisāmarthyadarśanāt, yathā sarvasyāsattve'pi bījādaṅkurasyaivotpattiḥ, dṛṣṭasya niyatahetuphalabhāvasya pratikṣeptumaśakyatvāt | paraṃ bāhyenārthena sati pratibandhe prāmāṇyam | anyathā tvaprāmāṇyamiti viśeṣaḥ ||



tathā tṛtīyo'pi pakṣaḥ prayāsaphalaḥ | nānākālasyaikasya vastuno vastuto'saṃbhave'pi sarvadeśakālavartinoratadrūpaparāvṛttayoreva sādhyasādhanayoḥ pratyakṣeṇa vyāptigrahaṇāt | dvividho hi pratyakṣasya viṣayaḥ grāhyo'dhyavaseyaśca | sakalātadrūpaparāvṛttaṃ vastumātraṃ sākṣādasphuraṇāt pratyakṣasya grāhyo viṣayo mā bhūt, tadekadeśagrahaṇe tu tanmātrayorvyāptiniścāyakavikalpajananādadhyavaseyo viṣayo bhavatyeva | kṣaṇagrahaṇe santānaniścayavat | rūpamātragrahaṇe rūparasagandhasparśātmakaghaṭaniścayavacca | anyathā sarvānumānocchedaprasaṅgāt ||



tathā hi vyāptigrahaḥ sāmānyayoḥ, viśeṣayoḥ, sāmānyaviśiṣṭasvalakṣaṇayoḥ svalakṣaṇa viśiṣṭasāmānyayorveti vikalpāḥ |



nādyo vikalpaḥ, sāmānyasya bādhyatvāt | abādhyatve'pyadṛśyatvāt | dṛśyatve'pi puruṣārthānupayogitayā tasyānumeyatvāyogāt | nāpyanumitāt sāmānyād viśeṣānumānam | sāmānyasarvasvalakṣaṇayorvakṣyamāṇanyāyena pratibandhapratipatterayogāt |



nāpi dvitīyaḥ, viśeṣasyānanugāmitvāt |



antime tu vikalpadvaye sāmānyādhāratayā dṛṣṭa eva viśeṣaḥ sāmānyasya viśeṣyo viśeṣaṇaṃ vā karttavyaḥ | adṛṣṭa eva vā deśakālāntaravartī | yadvā dṛṣṭādṛṣṭātmako deśakālāntarvarttyatadrūpaparāvṛttaḥ sarvo viśeṣaḥ |



na prathamaḥ pakṣo'nanugāmitvāt | nāpi dvitīyaḥ, adṛṣṭatvāt | na ca tṛtīyaḥ, prastutaikaviśeṣadarśane'pi deśakālāntaravartināṃ viśeṣāṇāmadarśanāt |



atha teṣāṃ sarveṣāmeva viśeṣāṇāṃ sadṛśatvāt, sadṛśasāmagrīprasūtatvāt, sadṛśakāryakāritvāditi pratyāsattyā ekaviśeṣagrāhakaṃ pratyakṣamatadrūpaparāvṛttamātre niścayaṃ janayadatadrūpaparāvṛttaviśeṣamātrasya vyavasthāpakam | yathaikasāmagrīpratibaddharūpamātragrāhakaṃ pratyakṣaṃṃ ghaṭe niścayaṃ janayad ghaṭagrāhakaṃ vyavasthāpyate | anyathā ghaṭo'pi ghaṭasantāno'pi pratyakṣato na sidhyate, sarvātmanā grahaṇābhāvāt | tadekadeśagrahaṇaṃ tvatadrūpaparāvṛtte'pyaviśiṣṭam | yadyevamanenaiva krameṇa sarvasya viśeṣasya viśeṣaṇaviśeṣyabhāvavat vyāptipratipattirapyastu | tat kimarthaṃ nānākālamekamakṣaṇikamabhyupagantavyaṃ yena kṣaṇikatva sādhanasya viruddhatvaṃ syāditi na kaścidvirodha prabhedaprasaṅgaḥ ||



na cāyamanaikāntiko'pi hetuḥ, pūrvoktakrameṇa sādharmyadṛṣṭānte prasaṅgaviparyayahetubhyāmanvayarūpavyāpteḥ prasādhanāt | nanu yadi prasaṅgaviparyayahetudvayabalato ghaṭedṛṣṭānte kṣaṇabhaṅgaḥ sidhyet tadā sattvasya niyamena kṣaṇikatvena vyāptisiddheranaikāntikatvaṃ nasyāditi yuktam | kevalamidamevāsambhavi | tathā hi śakto'pi ghaṭaḥ kramikasahakāryapekṣayā kramikāryaṃ kariṣyati |



na caitad vaktavyam | samartho'rthaḥ svarūpeṇa karoti | svarūpaṃ ca sarvadāstītyanupakāriṇī sahakāriṇyapekṣā na yujyata iti | satyapi svarūpeṇa kārakatve sāmarthyābhāvāt kathaṃ karotu | sahakārisākalyaṃ hi sāmarthyam | tadvaikalyaṃ cāsāmarthyam | na ca tayorāvirbhāvatirobhāvābhyāṃ tadvataḥ kācit kṣatiḥ, tasya tābhyāmanyatvāt | tasmādarthaḥ samartho'pi syāt, na ca karotīti sandigdhavyatirekaḥ prasaṅgahetuḥ ||



atrocyate | bhavatu tāvat sahakārisākalyameva sāmarthyam | tathāpi so'pi tāvad bhāvaḥ svarūpeṇa kārakaḥ | tasya ca yādṛśaścaramakṣaṇe'kṣepakriyādharmā svabhāvastādṛśa eva cet prathamakṣaṇe tadā tadāpi prasahya kurvāṇo brahmaṇāpyanivāryaḥ | na ca so'pyakṣepakriyādharmā svabhāvaḥ sākalye sati jāto bhāvād bhinna evābhidhātuṃ śakyaḥ, bhāvasyākartṛtvaprasaṅgāt | evaṃ yāvad dharmāntaraparikalpastāvattāvadudāsīno bhāvaḥ | tasmād yadrūpamādāya svarūpeṇāpi janayatītyucyate tasya prāgapi bhāve kathamajaniḥ kadācit | akṣepakriyāpratyanīkasvabhāvasya vā prācyasya paścādanuvṛttau kathaṃ kadācidapi kāryasaṃbhavaḥ ||



nanu yadi sa evaikaḥ kartā syād yuktametat | kiṃ tu sāmagrī janikā | tataḥ sahakāryantaravirahavelāyāṃ balīyaso'pi na kāryaprasava iti kimatra viruddham| na hi bhāvaḥ svarūpeṇa karotīti svarūpeṇaiva karoti, sahakārisahitādeva tataḥ kāryotpattidarśanāt | tasmād vyāptivat kāryakāraṇabhāvo'pyekatrānyayogavyavacchedenānyatrāyogavyacchedenāvaboddhavyaḥ, tathaiva laukikaparīkṣakāṇāṃ saṃpratipatteriti ||



atrocyate | yadā militāḥ santaḥ kāryaṃ kurvate tadaikārthakaraṇalakṣaṇaṃ sahakāritvameṣāmastu, ko niṣeddhā | militaireva tu tat kāryaṃ karttavyamiti kuto labhyate | pūrvāparayoarekasvabhāvatvād bhāvasya sarvadā jananājananayoranyataraniyamaprasaṅgasya durvāratvāt | tasmāt sāmagrī janikā, naikaṃ janakamiti sthiravādināṃ manorathasyāpyaviṣayaḥ |



dṛśyate tāvadidamiti cet | dṛśyatām | kiṃ tu pūrvasthitādeva sāmagrīmadhyapraviṣṭād bhāvāt kāryotpattiranyasmādeva vā viśiṣṭād bhāvādutpannāditi vivādapadam | tatra prāgapi saṃbhave sarvadaiva kāryotpattirna vā kadācidapīti virodhamasamādhāya cakṣuṣī nimīlya tata eva kāryotpattidarśanāditi sādhyānuvādamātrapravṛttaḥ kṛpāmarhatīti |



na ca pratyabhijñādibalādekatvasiddhiḥ | tat pauruṣasya lūnapunarjātakeśanakhādāvapyupalambhato nirdalanāt | lakṣaṇabhedasya ca darśayitumaśakyatvāt | sthirasiddhadūṣaṇe cāsmābhiḥ prapañcato nirastatvāt | tasmāt sākṣāt kāryakāraṇabhāvāpekṣayobhayatrāpyanyayogavyavacchedaḥ | vyāptau tu sākṣāt paramparayā kāraṇamātrāpekṣayā kāraṇe vyāpake'yogavyavacchedaḥ | kārye vyāpye'nyayogavyavacchedaḥ | tathā tadatatsvabhāve vyāpake'yogavyavacchedaḥ | tatsvabhāve ca vyāpye'nyayogavyavacchedaḥ | vikalpārūḍharūpāpekṣayā vyāptau dvividhamavadhāraṇam |



nanu yadi pūrvāparakālayorekasvabhāvo bhāvaḥ sarvadā janakatvenājanakatvena vā vyāpta upalabdhaḥ syāt, tadāyaṃ prasaṅgaḥ saṃgacchate | na ca kṣaṇabhaṅgavādinā pūrvāparakālayorekaḥ kaścidupalabdha iti cet | tadetadatigrāmyam | tathā hi pūrvāparakālayorekasvabhāvatve satītyasyāyamarthaḥ | parakālabhāvī janako yaḥ svabhāvo bhāvasya sa eva yadi pūrvakālabhāvī, pūrvakālabhāvī vā yo'janakaḥ svabhāvaḥ sa eva yadi parakālabhāvī tadopalabdhameva jananamajananaṃ vā syāt | tathā ca sati siddhayoreva svabhāvayorekatvārope siddhameva jananamajananaṃ vāsajyata iti |



nanu kāryameva sahakāriṇamamekṣate, na tu kāryotpattihetuḥ | yasmād dvividhaṃ sāmarthyaṃ nijamāgantukaṃ na sahakāryantaram, tato'kṣaṇikasyāpi kramavat sahakārinānātvādapi kramavat kāryanānātvopapatteraśakyaṃ bhāvānāṃ pratikṣaṇamanyānyatvamupapādayitumiti cet | ucyate | bhavatu tāvannijāgantukabhedena dvividhaṃ sāmarthyam | tathāpi yat prātisvikaṃ vastusvalakṣaṇamarthakriyādharmakamavaśya mabhyupagantavyam, tat kiṃ prāgapi paścādeva veti vikalpya yaddūṣaṇamudīritaṃ tatra kimuktamaneneti na pratīmaḥ| yattu kāryeṇaiva sahakāriṇo'pekṣyanta ityupaskṛtaṃ tadapi nirupayogam | yadi hi kāryameva svajanmani svatantraṃ syād yuktametat | kevalamevaṃ sati sahakārisākalyasāmarthyakalpanamaphalam | svatantrādeva hi kāryaṃ kādācitkaṃ bhaviṣyati | tathā ca sati santo hetavaḥ sarvathā'samarthāḥ | asadetat kāryaṃ svatantramiti viśuddhā buddhiḥ |



atha kāryasyaivāyamaparādho yadidaṃ samarthe kāraṇe satyapi kadācinnopapadyata iti cet | na tattarhi tatkāryaṃ svātantryāt | yadbhāṣyam



sarvāvasthāsamāne'pi kāraṇe yadyakāryatā |

svatantraṃ kāryamevaṃ syānna tatkāryaṃ tathā sati ||



atha na tadbhāve bhavatīti tatkāryamucyate | kiṃtu tadabhāve na bhavatyeveti, vyatirekaprādhānyāditi cet | na | yadi hi svayaṃ bhavan bhāvayedeva hetuḥ svakāryam, tadā tadabhāvaprayukto'syābhāva iti pratītiḥ syāt | no ced yathā kāraṇe satyapi kārya svātantryānna bhavati, tathā tadabhāve'pi svātantryādeva na bhūtamiti śaṅkā kena nivāryeta | yad bhāṣyam



tadbhāve'pi na bhāvaścedabhāve'bhāvitā kutaḥ |

tadabhāvaprayukto'sya so'bhāva iti tat kutaḥ |



tasmād yathaiva tadabhāve niyamena na bhavati tathaiva tadbhāve niyamena bhavedeva | abhavacca na tatkāraṇatāmātmanaḥ kṣamate |



yaccoktaṃ prathamakāryotpādanakāle hi uttarakāryotpādanasvabhāvaḥ, ataḥ prathamakāla evāśeṣāṇi kāryāṇi kuryāditi | tadidaṃ mātā me bandhyetyādivat svavacanavirodhādayuktam | yo hi uttarakāryajananasvabhāvaḥ sa kathamādau kāryaṃ kuryāt | na tarhi tatkāryakaraṇasvabhāvaḥ | na hi nīlotpādanasvabhāvaḥ pītādikamapi karotīti |



atrocyate | sthirasvabhāvatve hi bhāvasyottarakālamevedaṃ kāryaṃ na pūrvakālamiti kuta etat | tadabhāvācca kāraṇamapyutarakāryakaraṇasvabhāvamityapi kutaḥ | kiṃ kurmaḥ | uttarakālameva tasya janmeti cet | astu sthiratve tadanupapadyamānamasthiratāmādiśatu |



sthiratve'pyeṣa eva svabhāvastasya yaduttarakṣaṇa eva karotīti cet | hatedānīṃ pramāṇapratyāśā | dhūmādatrāgnirityatrāpi svabhāva evāsya yadidānīmatra niragnirapi dhūma iti vaktuṃ śakyatvāt | tasmāt pramāṇaprasiddhe svabhāvālambanam | na tu svabhāvāvalambanena pramāṇavyālopaḥ | tasmād yadi kāraṇasyottarakāryakārakatvamabhyupagamya kāryasya prathamakṣaṇabhāvitvamāsajyate, syāt svavacanavirodhaḥ | yadā tu kāraṇasya sthiratve kāryasyottarakālatvamevāsaṅgatamataḥ kāraṇasyāpyuttarakāryajanakatvaṃ vastuto'sambhavi tadā prasaṅgasādhanamidam | jananavyavahāragocaratvaṃ hi jananena vyāptamiti prasādhitam | uttarakāryajananavyavahāragocaratvaṃ ca tvadabhyupagamāt prathamakāryakaraṇakāla eva ghaṭe dharmiṇi siddham | atastanmātrānubandhina uttarābhimatasta karyasya prathame kṣaṇe'saṃbhavā deva prasaṅgaḥ kriyate | na hi nīlakārake'pi pītakārakatvārope pītasaṃbhavaprasaṅgaḥ svavacanavirodho nāma | tadevaṃ śaktaḥ sahakāryanapekṣitatvād jananena vyāptaḥ | ajanaryaśca śaktāśaktatvaviruddhadharmādhyāsād bhinna eva ||



nanu bhavatu prasaṅgaviparyayabalādekakāryaṃ prati śaktāśaktatvalakṣaṇaviruddhadharmādhyāsaḥ | tathāpi na tato bhedaḥ sidhyati | tathā hi bījamaṅkurādikaṃkurvad yadi yenaiva svabhāvenāṅkurādikaṃ karoti tenaiva kṣityādikaṃ tadā kṣityādīnāmapyaṅkurasvābhāvyāpattiḥ | nānāsvabhāvatvena tu kārakatve svabhāvānāmanyonyābhāvāvyabhicāritvādekatra bhāvābhavau parasparaviruddhau syātāmityekamapi bījaṃ bhidyeta | evaṃ pradīpo'pi tailakṣayavarttidāhādikam | tathā pūrvarūpamapyuttararūparasagandhādikamanaikaiḥ svabhāvaiḥ parikalitaṃ karoti | teṣāṃ ca svabhāvānāmanyo'nyābhāvāvyabhicārādviruddhānāṃ yoge pradīpādikaṃ bhidyeta | na ca bhidyate |



tanna viruddhadharmādhyāso bhedakaḥ | tathā bījasyāṅkuraṃ prati kārakatvaṃ gardabhādikaṃ pratyakārakatvamiti kārakatvākārakatve api viruddho dharmau | na ca tadyoge'pi bījabhedaḥ | tadevamekatra bīje pradīpe rūpe ca vipakṣe paridṛśyamānaḥ śaktāśaktatvādirviruddhadharmādhyāso na ghaṭāderbhedaka iti |



atra brūmaḥ | bhavatu tāvad bījādīnāmanekakāryakāritvāddharmabhūtānekasvabhāvabhedaḥ, tathāpi kaḥ prastāvo viruddhadharmādhyāsasya | svabhāvānāṃ hyanyonyābhāvāvyabhicāre bhedaḥ prāptāvasaro na virodhaḥ | virodhastu yadvidhāne yanniṣedho yanniṣedhe ca yadvidhānaṃ tayorekatra dharmiṇi parasparaparihārasthitatayā syāt | tadatraikaḥ svabhāvaḥ svābhāvena viruddho yukto bhāvābhāvavat | na tu svabhāvāntareṇa ghaṭatvavastutvavat | evamaṅkurādikāritvaṃ tadakāritvena viruddhaṃ na punarvastvantarakāritvena | pratyakṣavyāpāraścātra yathā nānādharmairadhyāsitaṃ bhāvamabhinnaṃ vyavasthāpayati tathā tatkāryakāriṇaṃ kāryāntarākāriṇaṃ ca | tad yadi pratiyogitvābhāvādanyonyābhāvāvyabhiocāriṇāvapi svabhāvāvaviruddhau tatkārakatvānyākārakatve vāviṣayabhedādaviruddhe tat kimāyātamekakāryaṃ prati śaktāśaktatvayoḥ parasparapratiyoginorviruddhayordharmayīḥ | etayorapi punaravirodhe virodho nāma dattajalāñjaliḥ ||



bhavatu tarhyekakāryāpekṣayaiva sāmarthyāsāmarthyayorvirodhaḥ | kevalaṃ yathā tadeva kāryaṃ prati kvaciddeśe śaktirdeśāntare cāśaktiriti deśabhedādaviruddhe śaktyaśaktī tathaikatraiva kāryakālabhedādapyaviruddhe | yathā pūrvaṃ niṣkriyaḥ sphaṭikaḥ sa eva paścāt sakriya iti cet | ucyate | na hi vayaṃ paribhāṣāmātrādekatra kārye deśabhedādaviruddhe śaktyaśaktī brūmaḥ, kiṃ tu virodhābhāvāt | taddeśakāryakāritvaṃ hi taddeśakāryākāritvena viruddham | na punardeśāntare tatkāryākāritvenānyakāryakāritvena vā ||



yadyevaṃ tatkālakāryakāritvaṃ tatkālakāryākāritvena viruddham | na punaḥ kālāntare tatkāryākāritvenānyakāryakāritvena vā | tatkathaṃ kālabhede'pi virodha iti cet | ucyate | dvayorhi dharmayorekatra dharmiṇyanavasthitiniyamaḥ parasparaparihārasthitilakṣaṇo virodhaḥ | sa ca sākṣātparasparapratyanīkatayā bhāvābhāvavad vā bhavet, ekasya vā niyamena pramāṇāntareṇa bādhanānnityatvasattvavad vā bhavediti na kaścidarthabhedaḥ | tadatraikadharmiṇi tatkālatat kāryakāritvādhāre kālāntare tatkāryākāritvasyānyakāryakāritvasya vā niyamena pramāṇāntareṇa bādhanādvirodhaḥ | tathā hio yatraiva dharmiṇi tatkālakāryakāritvamupalabdhaṃ na tatraiva kālāntare tatkāryākāritvamanyakāryakāritvaṃ vā brahmaṇāpyupasaṃhartuṃ śakyate, yenānayoravirodhaḥ syāt | kṣaṇāntare kathitaprasaṅgaviparyayahetubhyāmavaśyaṃbhāvena dharmibhedaprasādhanāt ||



na ca pratyabhijñānādekatvasiddhiḥ, tatpauruṣasya nirmūlitatvāt | ata eva vajro'pi pakṣakukṣau nikṣiptaḥ | kathamasau sphaṭiko barākaḥ kālabhedenābhedaprasādhanāya dṛṣṭāntībhavitumarhati | na caivaṃ samānakālakāryāṇāṃ deśabhede'pi dharmibhedo yukto bhedaprasādhakapramāṇābhāvāt | indriyapratyakṣeṇa nirastavibhramāśaṅkenābhedaprasādhanācceti na kālabhede'pi śaktyaśaktyorvirodhaḥ svasamayamātrādapahastayituṃ śakyaḥ, samayapramāṇayorapravṛtteriti ||



tasmāt sarvatra viruddhadharmādhyāsasiddhireva bhedasiddhiḥ | vipratipannaṃ prati tu viruddhadharmādhyāsād bhedavyavahāraḥ sādhyate ||



nanu tathāpi sattvamidamanaikāntikamevāsādhāraṇatvāt sandigdhavyatirekitvād vā | yathā hīdaṃ kramākramanivṛttāvakṣaṇikānnivṛttaṃ tathā sāpekṣatvānapekṣatvayorekatvānekatvayorapi vyāpakayornivṛttau kṣaṇikādapi | tathā hi upasarpaṇapratyayena devadattakarapallavādinā sahacaro bījakṣaṇaḥ pūrvasmādeva puñjāt samartho jāto'napekṣa ādyātiśayasya janaka iṣyate | tatra ca samānakuśūlajanmasu bahuṣu bījasantāneṣu kasmāt kiñcideva bījaṃ paramparayā'ṅkurotpādānuguṇamupajanayati vījakṣaṇaṃ nānye bījakṣaṇā bhinnasantānāntaḥ pātinaḥ | na hi upasarpaṇapratyayāt prāgeva teṣāṃ samānāsamānasantānavartināṃ bījakṣaṇānāṃ kaścit paramparātiśayaḥ | athopasarpaṇapratyayāt prāṅ na tatsantānavartino'pi janayanti, paramparayāpyaṅkurotpādānuguṇaṃ bījakṣaṇaṃ bījamātrajananāt teṣām | kasyacideva bījakṣaṇasyopasarpaṇa pratyayasahabhuva ādyātiśayotpādaḥ | hanta tarhi tadabhāve satyutpanno'pi na janayedeva | tathā ca kevalānāṃ vyabhicārasaṃbhavādādyātiśayotpādakamaṅkuraṃ vā pratikṣityādīnāṃ parasparāpekṣāṇāmevotpādakatvamakāmenāpi svīkarttavyam | ato na tāvadanapekṣā kṣaṇikasya sambhavinī | nāpyapekṣā yujyate, samasamayakṣaṇayoḥ savyetaragoviṣāṇayorivopakāryopakārakabhāvāyogāt iti nāsiddhaḥ prathamo vyāpakābhāvaḥ | api cāntyo bījakṣaṇo'napekṣāṅkurādikaṃ kurvan yadi yenaiva rūpeṇāṅkuraṃ karoti tenaiva kṣityādikaṃ tadā kṣityādīnāmapyaṅkurasvābhāvyāpattirabhinnakāraṇatvāditi na tāvadekatvasaṃbhavaḥ ||



nanu rūpāntareṇa karoti | tathā hi bījasyāṅkuraṃ pratyupādānatvam | kṣityādikaṃ tu prati sahakāritvam | yadyevaṃ sahakāritvopādānatve kimekaṃ tattvaṃ nānā vā | ekaṃ cet kathaṃ rūpāntareṇa janakam | nānātve tvanayorbījādbhedo'bhedo vā | bhede kathaṃ bījasya janakatvaṃ tābhyāmevāṅkurādīnāmutpatteḥ | abhede vā kathaṃ bījasya na nānātvaṃ bhinnatādātmyāt, etayorvaikatvamekatādātmyāt |



yadyucyeta kṣityādau janayitavye tadupādānaṃ pūrvameva kṣityādibījasya rūpāntaramiti | na tarhi bījaṃ tadanapekṣaṃ kṣityādīnāṃ janakam | tadanapekṣatve teṣāmaṅkurādbhedānupapatteḥ | na cānupakārakāṇyapekṣanta iti tvayaivoktam | na ca kṣaṇasyopakārasaṃbhavo'nyatra jananāt, tasyābhedyatvādityanekatvamapi nāstīti dvitīyo'pi vyāpakābhāvo nāsiddhaḥ | tasmādasādhāraṇānaikāntikatvaṃ gandhavattvavaditi |



yadi manyetānupakārakā api bhavanti sahakāriṇo'pekṣaṇīyāśca kāryeṇānuvihitabhāvābhāvācca sahakaraṇācca |



nanvanena krameṇākṣaṇiko'pi bhāvo'nupakārakānapi sahakāriṇaḥ kramavataḥ kramavatkāryeṇānukṛtānvayavyatirekānapekṣiṣyate | kariṣyate ca kramavatsahakārivaśaḥ krameṇa kāryāṇīti vyāpakānupalabdherasiddheḥ sandigdhavyatirekamanaikāntikaṃ sattvaṃ kṣaṇikatva siddhāviti |



atra brūmaḥ | kīdṛśaṃ punarapekṣārthamādāya kṣaṇike sāpekṣānapekṣatvanivṛttirucyate | kiṃ sahakāriṇamapekṣata iti sahakāriṇāsyopakāraḥ karttavyaḥ | atha pūrvāvasthitasyaiva bījādeḥ sahakāriṇā saha saṃbhūyakaraṇam | yadvā pūrvāvasthitasyetyanapekṣyamilitāvasthasya karaṇamātramapekṣārthaḥ | atra prathamapakṣasyāsaṃbhavādanapekṣaiva kṣaṇikasya, kathamubhayavyāvṛttiḥ | yadyanapekṣaḥ kimityupasarpaṇapratyayābhāve'pi na karoti | karotyeva yadi syāt | svayamasaṃbhavī tu kathaṃ karotu | atha tadvā tādṛgvā'sīditi na kaścidviśeṣaḥ |



tatastādṛksvabhāvasaṃbhave'yakaraṇaṃ sahakāriṇi nirapekṣatāṃ na kṣamata iti cet | asaṃbaddhametat, varṇasaṃsthānasāmye'pyakartṛṃstatsvabhāvatāyā virahāt | sa cādyātiśayajanakatvalakṣaṇaḥ svabhāvaviśeṣo na samānāsamānasantānavartiṣu bījakṣaṇeṣu sarveṣveva saṃbhavī | kiṃ tu keṣucideva karmakarakarapallavasahacareṣu |



nanvekatra kṣetre niṣpattilavanādipūrvakamānīyaikatra kuśūle kṣiptāni sarvāṇyeva bījāni sādhāraṇarūpāṇyeva pratīyante | tat kutastyo'yamekabījasaṃbhavī viśeṣo'nyeṣāmiti cet | ucyate | kāraṇaṃ khalu sarvatra kārye dvividham- dṛṣṭamadṛṣṭaṃ ceti sarvāstikaprasiddhametat | tataḥ pratyakṣaparokṣasahakāriapratyayasākalyamasarvavidā pratyakṣato na śakyaṃ pratipattum | tato bhavedapi kāraṇasāmagrīśaktibhedāttādṛśaḥ svabhāvabhedaḥ keṣāñcideva bījakṣaṇānāṃ yena ta eva bījakṣaṇā ādyātiśayamaṅkuraṃ vā paramparayā janayeyuḥ | nānye ca bījakṣaṇāḥ |



nanu yeṣūpasarpaṇapratyayasahacareṣu svakāraṇaśaktibhedādādyātiśayajanakatvalakṣaṇo viśeṣaḥ saṃbhāvyate sa tatrāvaśyamastīti kuto labhyamiti cet | aṅkurotpādādanumitādādyātiśayalakṣaṇāt kāryāditi brūmaḥ | kāraṇānupalabdhestarhi tadabhāva eva bhaviṣyatīti cet | na | dṛśyādṛśyasamudāyasya kāraṇasyādarśane'pyabhāvāsiddheḥ kāraṇānupalabdheḥ sandigdhāsiddhatvāt | tadayamarthaḥ



pāṇisparśavataḥ kṣaṇasya na bhidā bhinnānyakālakṣaṇād

bhedo veti matadvaye mitibalaṃ yasyāstvasau jitvaraḥ |

tatraikasya balaṃ nimittavirahaḥ kāryāṅgamanyasya vā

sāmagrī tu na sarvathekṣaṇasahā kāryaṃ tu mānānugam || iti ||



tadevaṃ nopakāro'pekṣārtha ityanapekṣaiva kṣaṇikasya sahakāriṣu nobhayavyāvṛtiḥ ||



atha saṃbhūyakaraṇamapekṣārthaḥ, tadā yadi pūrvasthitasyeti viśeṣaṇāpekṣā tadā kṣaṇikasya naivaṃ kadācidityanapekṣaivākṣīṇā |



atha pūrvasthitasyetyanapekṣya militāvasthitasyaiva karaṇamapekṣārthastadā sāpekṣataiva, nānapekṣā | tathā ca nobhayavyāvṛttirityasiddhaḥ prathamo vyāpakānupalambhaḥ | tathaikatvānekatvayorapi vyāpakayoḥ kṣaṇikād vyāvṛttirasiddhā | tattadvyāvṛttibhedamāśrityopādānatvādikālpanikasvabhāvabhede'pi paramārthata ekenaiva svarūpeṇānekakāryaniṣpādanādubhayavyāvṛtterabhāvāt |



yacca bījasyaikenaiva svabhāvena kārakatve kṣityādīnāmaṅkurasvābhāvyāpattiranyathā kāraṇābhede'pi kāryabhede'pi kāryasyāhetukatvaprasaṅgādityuktam tadasaṅgatam | kāraṇaikatvasya kāryabhedasya ca paṭunendriyapratyakṣeṇa prasādhanāt | ekakāraṇajanyatvaikatvayorvyāpteḥ pratihatatvāt | prasaṅgasyānupadatvāt |



yacca kāraṇābhede kāryābheda ityuktaṃ tatra sāmagrīsvarūpaṃ kāraṇamabhipretam | sāmagrīsajātīyatve na kāryavijātīyatetyarthaḥ | na punaḥ sāmagrīmadhyagatenaikenānekaṃ kāryaṃ na kartavyaṃ nāma, ekasmādanekotpatteḥ pratyakṣasiddhatvāt | na caivaṃ pratyabhijñānāt kālabhede'pyabhedasiddhirityuktaprāyam | na cendriyapratyakṣaṃ bhinnadeśaṃ sapratighaṃ dṛśyamarthadvayamekamevopalambhayatīti kvacidupalabdham yena tatrāpi bhede śaṅkā syāt | śaṅkāyāṃ vā paṭupratyakṣasyāpyapalāpe sarvapramāṇocchedaprasaṅgāditi |



nāpi sattvahetoḥ sandigdhavyatirekitvam, kṣityāderdravyāntarasya bījasvabhāvatvenāsmābhirasvīkṛtatvāt | anupakāriṇyapekṣāyāḥ pratyākhyātatvāt vyāpakānupalambhasyāsiddhatvāyogāt |



tadetau dvāvapi vyāpakānupalambhāvasiddhau na kṣaṇikāt sattvaṃ nivartayata iti nāyamasādhāraṇo hetuḥ ||



api ca vidyamāno bhāvaḥ sādhyetarayoraniścitānvayavyatireko gandhavattādivadasādhāraṇo yuktaḥ | prakṛtavyāpakānupalambhācca sarvathā'rthakriyaivāsatī ubhābhyāṃ vādibhyāmubhayasmādvinivartitatvena nirāśrayatvāt |



tat kathamasādhāraṇānaikāntiko bhaviṣyatītyalaṃ pralāpini nirbandhena |



tadevaṃ śaktasya kṣepāyogāt samarthavyavahāragocaratvaṃ jananena vyāptamiti prasaṅgaviparyayayoḥ satve hetorapi nānaikāntikatvam | ataḥ kṣaṇabhaṅgasiddhiritisthitam ||



iti sādharmyadṛṣṭānte'nvayarūpavyāptyā

kṣaṇabhaṅgasiddhiḥ samāptā ||

kṛtiriyaṃ mahāpaṇḍitaratnakīrtipādānāmiti ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project