Digital Sanskrit Buddhist Canon

Gandhamādana iti 28

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version गन्धमादन इति २८
gandhamādana iti 28|



buddho bhagavānsatkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhissārthavāhairdevairnāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṅgho rājagṛhamupaniśritya viharati veṇuvane kalandakanivāpe|| ācaritametanmadhyadeśe bhūyasā madhyadeśanivāsino jānapadā vicitrairanulepanairgātramulimpatti|| yāvadanyatamo gṛhapatiputraḥ| tasya dārikā <śrāddhā> bhadrā kalyāṇāśayā lohitacandanaṃ pinaṣṭi bhagavāṃśca pūrvāhne nivāsya pātracīvaramādāya bhikṣugaṇaparivṛto bhikṣusaṅghapuraskṛto rājagṛhaṃ piṇḍāya prāvikṣat|| adrākṣītsā dārikā buddhaṃ bhagavattaṃ dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṅkṛtamaśītyā cānuvyañjanairvirājitagātraṃ vyāmaprabhālaṅkṛtaṃ sūryasahasrātirekaprabhaṃ jaṅgamamiva ratnaparvataṃ samattato bhadrakaṃ dṛṣṭvā ca dārikāyā mahānprasāda utpannaḥ|| tato labdhaprasādāyā etadabhavat| kiṃ mamānenaivaṃvidhena jīvitena yāhamīdṛśaṃ kṣetramāsādhya na śaknomi dāridyadoṣādbhagavataḥ kārānkartumiti||



tatastayā svajīvitamagaṇayitvā ubhau pāṇī lohitacandanena pralipya bhagavataḥ pādayoraṅgade kṛte bhagavatā ca ṛdyā sakalaṃ rājagṛhanagaraṃ candanagandhenāpūritam|| tato dārikā tatprātihāryaṃ dṛṣṭvā prasannacittā bhagavataḥ pādayornipatya cetanāṃ puṣṇāti| anena kuśalamūlena pratyekāṃ bodhiṃ sākṣātkuryāmiti||



tato bhagavatā smitaṃ vidarśitam| dharmatā khalu yasminsamaye buddhā bhagavattaḥ smitaṃ prāviṣkurvatti tasminsamaye nīlapītalohitāvadātā arciṣo mukhānniścārya kāścidadhastādgacchatti kāściḍupariṣṭhādgacchatti| yā adhastādgacchatti tāḥ saṃjīvaṃ kālasūtraṃ saṃghātaṃ rauravaṃ mahārauravaṃ tapanaṃ pratāpanamavīcimarbudaṃ nirarbudamaṭaṭaṃ hahavaṃ huhuvamutpalaṃ padmaṃ mahāpadmaṃ narakāngatvā ye uṣṇanarakāsteṣu śītībhūtvā nipatatti ye śītanarakāsteṣūṣṇībhūtvā nipatatti| tena teṣāṃ sattvānāṃ kāraṇāviśeṣāḥ pratiprasrabhyatte| teṣāmevaṃ bhavati| kiṃ nu vayaṃ bhavatta itaścyutā āho svidanyatropapannā iti| teṣāṃ prasādasaṃjananārthaṃ bhagavānnirmitaṃ visarjayati| teṣāṃ nirmitaṃ dṛṣṭvaivaṃ bhavati| na hyeva vayaṃ bhavatta itaścyutā nāpyatropapannā api tvayamapūrvadarśanaḥ sattvo 'syānubhāvenāsmākaṃ kāraṇāviśeṣāḥ pratiprasrabdhā iti| te nirmite cittamabhiprasādya tannarakavedanīyaṃ karma kṣapayitvā devamanuṣyeṣu pratisandhiṃ gṛhṇatti yatra satyānāṃ bhājanabhūtā bhavatti| yā upariṣṭhādgacchatti tāścāturmahārājikāṃstrayastriṃśānyāmāṃstuṣitānnirmāṇaratīnparanirmitavaśavartino brahmakāyikānbrahmapurohitānmahābrahmaṇaḥ parīttābhānapramāṇābhānābhāsvarānparīttaśubhānapramāṇaśubhāñchubhakṛtsnānanabhrakānpuṇya-prasavānbṛhatphalānabṛhānatapānsudṛśānsudarśanānakaniṣṭhāndevāngatvā anityaṃ duḥkhaṃ śūnyamanātmetyudghoṣayatti gāthādvayaṃ ca bhāṣatte|



ārabhadhvaṃ niṣkrāmata yujyadhvaṃ buddhaśāsane|

dhunīta mṛtyunaḥ sainyaṃ naḍāgāramiva kuñjaraḥ||

yo hyasmindharmavinaye apramattaścariṣyati|

prahāya jātisaṃsāraṃ duḥkhasyāttaṃ kariṣyati||



atha tā arciṣastrisāhasramahāsāhasraṃ lokadhātumanvāhiṇḍya bhagavattameva pṛṣṭhataḥ pṛṣṭhataḥ samanugacchatti| tadyadi bhagavānatītaṃ karma vyākartukāmo bhavati bhagavataḥ pṛṣṭhato 'ttardhīyatte| anāgataṃ vyākartukāmo bhavati purastādattardhīyatte| narakopapattiṃ vyākartukāmo bhavati pādatale 'ttardhīyatte| tiryagupapattiṃ vyākartukāmo bhavati pārṣṇyāmattardhīyatte| pretopapattiṃ vyākartukāmo bhavati pādāṅguṣṭhe 'ttardhīyatte| manuṣyopapattiṃ vyākartukāmo bhavati jānuno ttardhīyatte| balacakravartirājyaṃ vyākartukāmo bhavati vāme karatale 'ttardhīyatte| cakravartirājyaṃ vyākartukāmo bhavati dakṣiṇe karatale 'ttardhīyatte| devopapattiṃ vyākartukāmo bhavati nābhyāmattardhīyatte| śrāvakabodhiṃ vyākartukāmo bhavati āsye 'ttardhīyatte| pratyekāṃ bodhiṃ vyākartukāmo bhavati urṇāyāmattardhīyatte| anuttarāṃ samyaksaṃbodhiṃ vyākartukāmo bhavati uṣṇīṣe 'ttardhīyatte||



atha tā arciṣo bhagavattaṃ triḥ pradakṣiṇīkṛtya bhagavata ūrṇāyāmattarhitāḥ| athāyuṣmānānandaḥ kṛtakarapuṭo bhagavattaṃ papraccha|

nānāvidho raṅgasahasracitro vaktāttarānniṣkasitaḥ kalāpaḥ|

avabhāsitā yena diśaḥ samattāddivākareṇodayatā yathaiva||

gāthāśca bhāṣate|

vigatoddavā dainyamadaprahīṇā buddhā jagatyuttamahetubhūtāḥ|

nākāraṇaṃ śaṅkhamṛṇālagauraṃ smitamupadarśayatti jinā jitārayaḥ||

tatkālaṃ svayamadhigamya vīra buddhyā

śrotṝṇāṃ śramaṇa jinendra kāṅkṣitānāṃ|

dhīrābhirmunivṛṣa vāgbhiruttamābhi-

rutpannaṃ vyapanaya saṃśayaṃ śubhābhiḥ||

nākasmāllavaṇajalādrirājadhairyāḥ

saṃbuddhāḥ smitamupadarśayatti nāthāḥ|

yasyārthe smitamupadarśayatti dhīrāḥ

taṃ śrotuṃ samabhilaṣatti te janaughā iti||



bhagavānāha| evametadānandaivametat| nāhetvapratyayamānanda tathāgatā arhattaḥ samyaksaṃbuddhāḥ smitaṃ prāviṣkurvatti| paśyasyānandānayā dārikayā mamaivaṃvidhaṃ satkāraṃ kṛtam|| evaṃ bhadattaḥ|| eṣānanda dārikānena kuśalamūlena cittotpādena deyadharmaparityāgena ca gandhamādano nāma pratyekabuddho bhaviṣyati| ayamasyā deyadharmo yo mamāttike cittaprasādaḥ| tasmāttarhi bhikṣava evaṃ śikṣitavyaṃ yadbuddhapratyekabuddhāryaśrāvakeṣu kārānkariṣyāma ityevaṃ yo bhikṣavaḥ śikṣitavyam||



idamavocadbhagavānāttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project