Digital Sanskrit Buddhist Canon

Nāvikā iti 11

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version नाविका इति ११
dvitīyo vargaḥ



nāvikā iti 11



buddho bhagavānsatkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārdhavāhairdevairnāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṅghaḥ śrāvastyāṃ viharati nadyā ajiravatyā adhastānnāvikagrāme|| atha te nāvikā yena bhagavāṃstenopasaṃkrāttā upasaṃkramya bhagavataḥ pādau śirasā vanditvaikātte nyaṣīdan| ekāttaniṣaṇāṃstānnāvikānbhagavāndharmyayā kathayā saṃdarśayati samādāpayati samuttejayati saṃpraharṣayati| anekaparyāyeṇa dharmyayā kathayā saṃdarśya samādāpya samuttejya saṃpraharṣya tūṣṇīm|| atha te nāvikā utthāyāsanādekāṃsamuttarāsaṅgaṃ kṛtvā yena bhagavāṃstenāñjaliṃ praṇamya bhagavattamūcuḥ| adhivāsayatu bhagavānasmākaṃ nadyā ajirāvatyāstīre śvo bhaktena sārdhaṃ bhikṣusaṅghena nausaṃkrameṇottārayiṣyāma iti| adhivāsayati bhagavānnāvikātūṣṇībhāvena||



atha nāvikā nadyā ajiravatyāstīramapagatapāṣāṇaśarkarakaṭhalaṃ vasthāmāsurucchritacchatradhvajapatākaṃ nānāpuṣpāvakīrṇaṃ gandhaghaṭikādhūpitam| praṇītamāhāraṃ kṛtavattaḥ prabhūtañca puṣpasaṃgrahaṃ kṛtvā nausaṃkramaṃ puṣpamaṇḍapairalaṅkārayāmāsuḥ| bhagavataśca dūtena kālamārocayāmāsuḥ| samayo bhadatta sajjaṃ bhaktaṃ yasyedānīṃ bhagavānkālaṃ manyata iti|| atha bhagavānbhikṣuṇāparivṛto bhikṣusaṅghapuraskṛto yena nāvikagrāmakastenopasaṃkrātta upasaṃkramya purastādbhikṣusaṅghasya prajñapta evāsane nyaṣīdat|| atha te nāvikāḥ sukhopaniṣaṇaṃ buddhapramukhaṃ bhikṣusaṅghaṃ viditvā śucinā praṇītena khādanīyena bhojanīyena svahastaṃ saṃtarpayatti | anekaparyāyeṇa śucinā praṇītena khādanīyena bhojanīyena svahastaṃ saṃtarpya saṃpravārpa bhagavattaṃ bhuktavattaṃ viditvā dhautahastamapanītapātraṃ nīcatarāṇyāsanāni gṛhītvā bhagavataḥ purastānniṣaṇṇā dharmaśravaṇāya|| atha bhagavāṃsteṣāṃ nāvikānāmāśayānuśayaṃ dhātuṃ prakṛtiñca jñātvā tādṛśīṃ caturāryasatyasaṃprativedhikīṃ dharmadeśanāṃ kṛtavānyāṃ śrutvānekairnāvikaiḥ srotaāpattiphalāni prāptāni kaiścitsakṛdāgāmiphalāni kaiścidanāgāmiphalāni kaiścitpravrajya sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtaṃ kaiścicchrāvakabodhau cittānyutpāditāni kaiścitpratyekabodhau kaiścidanuttarāyāṃ samyaksaṃbodhau| sarvā ca sā parṣadbuddanimnā dharmapravaṇā saṅghaprāgbhārā vyavasthitā|| tatastairnāvikairbhagavānmahatā satkāreṇa nausaṃkrameṇottāritaḥ sārdhe bhikṣusaṅghena||



bhikṣavo buddhapūjādarśanādāvarjitamanaso buddhaṃ bhagavattaṃ papracchuḥ| kutremāni bhagavataḥ kuśalamūlāni kṛtānīti|| bhagavānāha| tathāgatenaiva bhikṣavaḥ pūrvamanyāsu jātiṣu karmāṇi kṛtānyupacitāni labdhasaṃbhārāṇi pariṇatapratyayānyodhavatpratyupasthitānyavaśyaṃbhāvīni yena tathāgatasyaivaṃvidhā pūjā| icchatha bhikṣavaḥ śrotum|| evaṃ bhadatta|| tena hi bhikṣavaḥ śṛṇuta sādhu ca suṣṭhu ca manasi kuruta bhāṣiṣye||



bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani bhāgīratho nāma samyaksaṃbuddho loka udapādi tathāgato 'rhansamyaksaṃbuddho vidyācaraṇasaṃpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān| sa dvāṣaṣṭārhatsahasraparivṛto janapadacārikāṃ carangaṅgātīramanuprāptaḥ|| tasminsamaye 'nyataraḥ sārthavāho 'nekaśataparivāro nadyāṃ gaṅgāyāṃ sārthamuttārayati tasmiṃśca pradeśe mahattaskarabhayam|| atha dadarśa sārthavāho bhāgīrathaṃ samyaksaṃbuddhaṃ dvāṣaṣṭārhatsahasraparivṛtaṃ dṛṣṭvā ca punaḥ cittaṃ prasādayāmāsa prasannacittaśca bhagavattamāmantritavān| tatprathamatarameva bhagavattaṃ tārayiṣyāmīti|| adhivāsayati bhāgīrathaḥ samyaksaṃbuddhaḥ sārthavāhasya tūṣṇībhāvena|| tatastena sārthavāhena bhāgīrathaḥ samyaksaṃbuddho dvāṣaṣṭārhatsahasraparivṛto mahatyā vibhūtyā nausaṃkrameṇottāritaḥ praṇītena cāhāreṇa saṃtarpyānuttarāyāṃ samyaksaṃbodhau praṇidhānaṃ kṛtam||



bhagavānāha| kiṃ manyadhve bhikṣavo yo 'sau tena kālena tane samayena sārthavāho babhūvāhaṃ saḥ| mayā sa bhāgīrathaḥ samyaksaṃbuddho dvāṣaṣṭārhatsahasraparivṛto nausaṃkrameṇottāritaḥ praṇītenāhāreṇa saṃtarpitaḥ praṇidhānaṃ ca kṛtam| tasya me karmaṇo vipākenānattasaṃsāre mahatsukhamanubhūtamidānīmapyanuttarāṃ samyaksaṃbodhimabhisaṃbuddhasyaivaṃvidhā pūjā| tasmāttarhi bhikṣava evaṃ śikṣitavyaṃ yacchāstāraṃ satkariṣyāmo gurukariṣyāmo mānayiṣyāmaḥ pūjayiṣyāmaḥ śāstāraṃ satkṛtya gurukṛtya mānayitvā pūjayitvopaniśritya vihariṣyāma ityevaṃ vo bhikṣavaḥ śikṣitavyam||



idamavocadbhagavānāttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project